Skip to main content

Full text of "Kalikaapuraanam"

See other formats


। श्रीः | 
जयकृष्णदास-कृष्णदास प्राच्यविद्या ग्रन्थमाला 


० व्र [लि @>--> 


॥ भ्रौ; ॥ 





सम्पादकः 


श्रोविश्वनारायणशास्नी, संसदसदस्यः 
पाहित्य-व्याकरण-मीमासाद्राि-काव्यतीर्थः 


प्रस्ताचना लेखक 
आचायं बलदेव उपाध्याय 
भू० पूण संचाटकृ, अनुसन्धान संस्थान 
वाराणसेय सक्त विश्ववि्याठय, वाराणसी 





1 ५ कि 00 / 

[ 1 ¢ "4 च 

+ विः ८ ध 
14; 4: (भ 1 


भारतीय संस्कृति एव साहित्य के प्रकाशक तथा विक्रेता 
पो० आ० चौखम्सा, फो० जार नं० १३९ 
जडाव भवन के. ३७११६, गोपाल मन्दिरं लेन 
वाराणसी ( भारत) 


अरकाशक * चौखम्बा सस्रत सीरीज आफिस, वाराणसी 
मुदकं : विद्ाविलास प्रे, वाराणसी 

संस्करण : प्रथम, वि° संवत्त्‌ २०२९ 

मूल्य ४ द्रि -० ° 


© चौखम्बा संस्कृत सीरीज आफिस 
गोपाल मन्द्र लेन 
पो० बा० ८, वाराणसी-१ ( भारतवषं ) 
फोन : ६३१४५ 


प्रधान शाखा 
चोखम्बा पिद्याभवन 

चौक, पो० बा० ६६, वाराणसी-१ 
। फोन : ६३०७६ 


॥) श्रीः ] 


कनं अुरभारतं गंथमाला 





चोरः 








( गच्तरेलनखखणल्म्यच्छे ञ्जा; ) 


रेखक 
= श्नीक्क्रण्णस्नणिच्िप्नाटी 
( आचाय, एम० ८० पी--ण्त्वृ० डी ० ) 
रुन्धावकाशाप्राध्यापक , पुराणेतिहास-मृगोल-सस्कृतिविभागाध्यक्षश्च 
वारारासेय श्च समप्र्खान्ण्द संस्कृत विश्वविद्यालयस्य 


नण क~ 


सम्पादक 
डो० वि्वनाथपाण्डेयः 
स० कालेज, काशो हिन्दूविश्वविद्यालये 
वाराणस्याम्‌ । 





चैर ल्य खुरखम्य7र ल्य त्वन्यान्‌ 
व्ाच्ाणाश्छी। 
१६७६ 


प्रकारके १ 

छौसस्च्ना स्ुरस्वारलस्ती प्नच्छाखान्त 
ॐ. ३०।११७, गोपालमन्दिर लेन, पौ बा० १२६ 
व्राराणपी-२२१००१ 


सवधिव्छार सुररश्चित 


प्रथम्‌ सस्करग्‌ १६७६ 


पुन्य ३०५०-० 


प्रपर च प्राक्षिस्यानम्‌ 

चौरस्च्वा विद्यास्नच्य्न 

पो० बा० ६६, ( बनारस स्टेट बैक भवन के प्रीठे ) 
चौक, वाराणसी-२२१००१ 


मद्रक - 
घरं खम्ना मुहद्ररालय 
वाराणसी-२२१००१ 


ए 
(॥॥ (114 18/॥ 5॥281॥॥1| 8 41111 


1 
"एषठ 


|/|#)॥॥/॥0(॥॥॥ 


^ (४९0८ /4८६/060 44८ ८ र 





6\/ 
नि, शो का्ा19191)) एकां 
9002; 4, 4 , ८0 0 5 उाध्रषउपा 


(२९६17९0 (707 & (€30 0 ८08 (02६६ @† 0.1787661/135, 
(60407200 & (५।६\/7€ 
90071 9>010103037243 93054114 1⁄15/7\/81/104/2159/8, 
9 २ ^. वि ^+ ७ 


(6६९0 ८\/ 
07. ॥151#2721) 72146) 


28112१85 {11५५ (171४ न 51५, ५2211251 





4:03 
(11८11184 50081॥1॥11 (19114 


(2.1.80 .६11 
196 


(. ¶४ (18181002 1101812.61 ?1 2 {2.5112.11 


208 207 7०. 129 
ए. 31111, 6०४ 11211411 1.9.116, ४ 91 2.1198; 


11186 24110 
| 1946 
17166 8. 30-00 


^150 ८80 € 20 {1017 
ग€ 0009 प्रादङ2णा रपर 
[ एप्णाशनःऽ & 01160081 200८8नाश8 ) 
१. 89४ 69, ( एशपा6 2618768 98.16 281 ण 1018 1 ) 
(0, ए४212.81-22 1001 


न्म ५ 
| 
(| 
. 


ए ११ 
<< 


(8 (2०), 7, 


>. 


1 © ४ 0 
{^,© >> ©“ ५9 


<= 
१ 


2 


श्र राघकेद्वाख्यसरस्वठी सः 1 


94 


2 


् 
3. 


[६ 
५ 
4 

न 

19 
[6 
8 

् 
य 

९) 

५ 
वठ्‌ 

क 

{ठ 


~ 


स्वि 
सुधी 


@ 


६ १०० । हि 
[नस्यं 
(समदाय तत 


॥। 
च 


रं रामयस 


225 
शनम 
न्य 


४ 


॥ 


व व अ 


:9 ८०" ५०७ 








1 
0000 


0000 


च स्त्रनर्फण्रमर्‌ (| 


श्रुतिस्मृतिषु राणप्रतिपादितसनातनधर्मानुकूकमयदिप्रतिपाककाना भारतीयसस्कृति- 
सस्कृतान्त करणाना नयविनयशीरसौजन्यदयादाल्तिण्यादिगुणगणाल्डकृताना 
शिक्षणकलाकौरल्प्रस्यातकीर्तीना सौस्यमूर्तोना सुरभारतीसमुपासना- 
समासक्तचेतसा सचेतसा स्वनामधन्याना विद्धन्मुधंन्याना महाक्लयजीति 
नाम्ना प्रसिद्धानां तुरीयाश्चमे श्रीराधवेन्द्रानन्द सरस्वतीनामधेयान्‌ा 
परमध्रद्धास्पदग्रात स्मरणीययुज्यपादानागुरुवराणा सवं- 
तन्त्रस्वतन्त्राणा श्रीमता पण रामयशस्त्रिपाठिमहो- 
दयाना पुण्यस्मृतौ ( त्वदीय वस्तु गोविन्द ! 
तुभ्यमेव समपंये ) इति धिया श्रद्धया 
परस्तुतोऽय पुराणपर्याखोचनस्य 
गवेषणात्मको माग. । 


विनीत ~ 
ध्रीकष्एमणित्रिपाठी 


द्च्व्लग्- रसस्य 


प्राक्कथनम्‌, सम्पादकोयश्च-- १-३२ + ४ = ३९६ 
(१) प्रथमे परिच्छेदे- १-१ 


मद्धलाचरणम्‌, उपक्रम , पुराणना महिमा, पुराणानां बेदमूरक- 
त्वम्‌, पुराणमहतत्वम्‌, पुराणाध्ययनस्यावश्यकत्वम्‌, वेदपुराणयो पाथक्यस्‌, 
वेदपुराणयोववेरिष्टचम्‌, पुराणाना विज्ञानोपयोगित्वम्‌, पुराणोपयोगिता, 
पूराणानामंतिहासिक मुत्यम्‌, पुराणकालिक स्थितिदिग्दरंनम्‌, पुराणेषु 
धामिकसामाजिकरूपरेखा, पुराणानि मगवदाज्ञारूपाणि, मूुक्तिप्रयोजकानि 
पूराणानि, पुराणानां प्राथमिक स्वरूपम्‌, पुराणाना प्राचीनत्व सवं- 
मान्यत्व च विसिन्नमतानामृपस्थापनम्‌ । 


(२) द्वितीये पर्च्छिदे-- ५५- १३८ 


नामकरणम्‌, पराणरब्दस्य व्युत्पत्तिरथेश्व, द्विविधा धारा, च्छषि- 
मुन्थोरन्तम्‌, पुराणानामुपकरणानि, पुराणमितिहासश्च, पौराणिक मूत- 
परिचय , कुरुपतेः शौनकस्य परिचय , व्यासवशपरम्परा, व्यासतनिवास- 
भूमि, पूराणाना कर्ता, वक्ता, श्रोता च, पुराण-्राह्मणयो पाथंक्यम्‌, 
धमेमीमासाया पुराणाना प्रामाण्यम्‌, पुराणाना युहृत्सस्मितता, विनि- 
योगज्ञानाय पुराणानामावरयकता, विनियोगपुवंक वेदाध्यनस्य साथंकता, 
विनियोगं विना वेदपाठो निरथंक , शब्दविमशं , श्राषंशब्ददिश्दङंनम्‌, 
पारिभाषिकराब्दप्रयोग , वाक्यभेद , भयानक वाक्यम्‌, रोचकं वाक्यम्‌, 
यथार्थं वाक्यम्‌, वबेदपुराणयोरथंकरणपद्धति , माषायास्तरंविध्यम्‌, 
समाधिमाषा, लौकिकी भाषा, परकीया माषा, पुराणाना माषाक्छी, 
वेदपुराणयोराविर्मावक्रमविमशं , पुराणाना प्रादुर्भावक्रम , पुराणेषु- 
पाठान्तरम्‌, पुराणेषु प्रक्षिष्ठपाठचर्चा, पुराणनिर्माणकालसम्बन्धे विभि- 
च्राना विदुषा मतदिग्ददंनम्‌, पूराणनिर्माणस्य पूर्वोत्तिरसीमानौ । 


(३) तृतीये परिच्छेदे- १३६- १५७ 


पुराणपरिचिय , पुराणेषु विष्णो शरी रावयवत्वकल्पनम्‌, अष्टादर- 
पराणसख्या, पूराणगणनाक्रमविस्ं, व्विधं क्रम, पुराणाना 
वज्ञानिक्क्रमविमदं , पूराणाना वर्गीकरणप्‌, पुराणेषु ्रन्तविमाजनम्‌ । 


४.९) 


(४) चतुय परिच्ठेदे- १५८-२८६ 
पूराणाना समीक्षा, ब्रह्मपुराणम्‌, पद्मपुराणम्‌, विष्णुपुराणम्‌, 
दिव्रपुराणम्‌ ( वायुपुराणम्‌ }, श्रीमद्भागवतम्‌, ( देवीभागवतम्‌ ); 
नारदीयपूराणम्‌, माकण्डेयपुराणम्‌, भ्रम्निपुराणम्‌, भविष्यपुराणम्‌, 
्रह्मवैवनंपूराणम्‌, लिङ्खपु राणम्‌, वाराहपु यणम्‌, स्कन्दपुराणम्‌, वामनः 
पुराणम्‌, कमपु राणम्‌, मत्स्यपुगणम्‌, गरुडपुराणम्‌, ब्रह्याण्डपुराणम्‌, 
गरष्टादय्पु राणश्रवणफलनिर्देश , दाववेष्णवादिभेद , पुराणाना क्रमश्च 
दन्ाकषस्या, उपपुगाणाना पर्यालोचनम्‌, उपपुराणसख्याविमशं , उप- 
पृ राणनामानि, श्रोपपुराणानि, उपयुराणाना कालनिदंश , उपपुराणाना 
वधिष्ट प्रतिपादने मृद्गलपुराणीय गगेरचरितचित्रणम्‌ । 


(५) पञ्चमे परिच्छेदे - २८७-३५४ 


पूराणलक्षणसमीक्षा, प्र राणपन्वलक्षणस्मन्वय , पूराणदश्लक्षण- 
सम्रन्वयश्च, उमयो चक्षणयो सामञ्जस्यम्‌, प्चठक्षणे दशलक्षणस्यान्त- 
मवि , पुराणेषु योगसिद्धिविमदयं , पुराणेषु योगनिदंश् , पुराणेषु षट्‌ चक्र- 
चिन्तनम्‌, अजपाजपविधि , जीवस्य क्रमिकविकासरहस्यम्‌ । 


(६) षष्टे परिच्छेदे- ३५५- ३७६ 
पुराणे तिहासयो साख्यदशंनदिग्दशंनम्‌, सादस्ययोगयोरेक्यम्‌ । 
(७) सप्तमे परिच्छेदे-- २७७३८४४ 


व्रतोत्सवविमशे., पुराणक्रमसख्यादानादिफलमाहात्म्यप्रदशंनम्‌, 
रेखकस्य स्ति वशपरिचयः ¦ 
युग्म-त्रि-व्योम-नेन्राब्दे कमीये शुभदे । 
फाल्गनस्यासिते पत्ते शिवरात्रया रनौ दिने ॥ 


त्रिपाटुयुपाह-श्रीकृष्णमखिशास्त्री सतां मुदे । 
पर्यालोचनमेतद्धि पुराणाना व्यधादिदम्‌ ॥ 


८.८९ < 9 ॥ 


९७०० 


© 


© 


६ 


©©०० 
©@9 1९ 


क 


{०००० 


ध 





0) 
2 
@ 


वेढान्त-साङखछ्य-साहित्य-एुरारखादायपारगः । 
त्रिपादशुपाहन श्चेकृष्म्पिथार्ी विराजते 


१०० 1. १० (क 1 
स ^००००० | भ्व 5 ००० 











पाक््कयनम्‌ 


वेदेभ्य उदृधृत्य समस्त धर्मान्‌ 

योऽयं पुरर्णेषु जगाद देवः । 
व्यासस्वरूपेण जगद्धिताय 

वन्दे तमेनं करुणासमेतम्‌ | 


न्यविदितचरमस्ति केषाञ्चिदपि विपदिचता यज्‌ जगदिदानीं यद- 
भिमुखं ह्यते तद्‌ आगमिष्यन्त्या. विभोषिकातो रक्षितुमलं चेत्‌ 
किञ्चित्तहि भारतीया संस्कृत्िरेव । सा च वेदप्राणा, वेदाना सम्यगवगततये 
यावन्ति सन्ति साधनानि तेषा मूघन्यता पुराणानामेव । तेषु हि विद्यते 
वेदोक्त-सृक्ष्मतत्त्वाना सविस्तर व्याख्यानमेवेति नि्चवचम्‌ । 


भारतीयायंसस्छृतेः सम्यक्‌ परिशीलनार्थं वेदाना तन्मूखकस्मति- 
तन्त्राणां च समीक्षणमवंर्यक तथा वेदोपवृहुकाणामितिहासपुराणनां 
परिज्ञानम्‌ । साम्प्रतं वेदिकशंल्या कर्मोपास्तिसंवित्तरीणामुच्छिच्रतयाऽ- 
गाधाचरससाराणवमुत्तरीतुमशक्नुवतामुद्धाराय च श्नुतिस्मृत्यश्रतिकूलम्‌ 
मायाससाध्यप्रचु रवस्त्वनपक्षपौ राणिकवत्म॑व परमं श्रेयस्करम्‌ । पुराण 
महोदधाववगाहननिपुणत्ताये विचाराणां प्रामाणिकता च वेदानासनु- 
रोरन नितान्तमावदयकस्‌ । अतएव निखिलश्ास्व्रपारवारपारहद्वसिः 
वेद-वाडमय-गुणमौरवाङृष्टहृदये सहृदयेः प्रक्षावद्धिरनिवायं्तया वेदा- 
नामध्ययने वरं दत्तमस्ति-- ब्राह्मणेन निष्कारणं षडद्धो वेदोऽध्येयो 
जेयदच, 

मारतीयसंस्कृतेम्‌ रमाधार सन्ति वेदाः, यत्तो हि वेदानामक्षुण्ण 
विचारधारा एव भारतीयसस्कृतिद्रारा नित्य निरन्तर प्रवाहिता भवति । 
वेदाना व्यापकप्रमावादेवानेके राक्रमणे. सन्धिरपि अद्यत्वेऽपि भारतीया 
सस्कृति: अवाधगत्या पूवंवत्‌ प्रचरति । अतएव प्राचीनेषु वाङ्मयेषु 
वेदाना महुत्वं विविधः प्रकारं. गीततमस्ति ! वेदानामनुशीकनेन पाणिनो 
लौकिकं पारलौकिक च अभ्युदय सम्पादयन्त. स्व स्वं जीवन समुच्चति- 
रील विधातुः शक्नुवन्ति। मानवजोवने ये"ये विभिन्ना प्रसद्खा 





| २ 


उपतिष्ठन्ते, तेषा तेषा मार्गप्रदशंनस्य क्षमता वेदिकविचारधाराया एकं 


वंशिष्टय विद्यते । 

मानवजीवनस्य कर्तव्यविषये वेदिकविचारधाराया दृष्टयो न सन्ति 
एकाद्धिन्यः, अपितु ता. सन्ति सार्वभौमा | परम्पराप्राप्तभारतीय- 
दृष्ट्या वेदा. सन्ति, भ्रमप्रमादविप्रखिप्साकर्णापाटवादिपून्दोषरङ्का- 
कल ्ुपङ्धरहितत्वेन अपौरुषेया अनादयो नित्यास्व । अत्तएव 'वेदोऽखिलं 
धममूलम्‌' ( २।६ )। इतिमनूत्तयनुसारं वेदमूल्को धर्मोऽपि सनातनः, 
-उपरिवतंनशीलद्चास्ति ) अतो धर्माचरणस्य मूलमाघारो वेदं एवाभि 
मत्तोऽस्ति । वेदमूलकत्वादेव मनुक्तेरपि प्रामाण्यमङ्धीक्रियते । सत्सम्बन्धे 
कस्यापि क्रमिकविकासस्य हासस्य विचारस्य च कृते नास्ति किमपि 
स्थानम्‌, कन्तु वेज्ञानिकटष्टूयनुसारमितरमानवीयविचारधारावद्‌ 
वेदिकविचारघाराऽपि भस्माकमन्वेषणस्यास्ति विषयः२ | 

प्राचीने काले वेदिकविचारधाराया भव्यमावना मानवजीवनस्य 
कतव्यविषयेषु आसीदत्तिव्यापिका । अत्र नास्ति कर्न सन्देहुकेशो 
यदृत्तरकाकिकाभिः विभिन्नधाराभिरपि भारतीयसंस्कृतेः समये समये 
महानुपकारो जातः। अथापि मानवीयजीवननिमित्तं जोकिकाभ्युदयो- 
पयो गिरिक्षाऽप्दराहष्ट्या वैदिकविचारधाराया व्यापकं क्षेत्रं न केवलं 
भारतीयानामेव कतो गौरवस्यास्ति विषयः, प्रत्युत विदेक्षीयानामपि 
ते वंस्यास्ति वस्तु । वेदिकविचारधाराया व्यापकं क्षेत्र समस्तायां 
त सावं मोमस्य सावंकालिकस्य आदशंमयस्य सन्देशस्य चोपस्थापक- 
मास्त | 


वेदिकविचारधाराया मानवीयः पक्षो विक्वचान्तः विद्ववन्धुत्वस्य 
चोदात्तया भावनया संवतो वत्ते । वेदिकमन्त्रेषु स्थले स्थले मानव- 
मात्रस्य कृते परस्परं सौहार्दस्य साहाय्यस्य मिघ्नतायार्च भावनाना- 
मुदात्त उपदेशो विद्यते | यथा ऋग्वेदे पमान्‌ पुमांसं परिमातु विदवतः 
( ६।७५।१४ ) अर्थात्‌-एकेन पुपा द्वितीयस्य पु सः सरक्षण मानव- 





१ यः किचित्‌ कर्याचद्ध्मो मनुना परिशीतितः । 
स सर्वोऽभिहितो वेदे स्व॑ज्ञानमयो हि सः ॥ ( मनुस्मृति २।७ ) 
२. यज्चापि लोकिकं वरतु संस्था आचारपद्ति- । 
भावेः समरः रतस्येव मानदस्येह सा कतिः ॥ ( रक्ष्ममात्मा २८।२ ) 


३ ] 


सात्रस्यास्ति पूनीत्त कतंब्यम्‌ । यजुवेदे-मित्रस्याहुं चक्षुषा सर्वाणि भवानि 
समीक्षे ( ३९।१८ ) अर्थादह्‌ न केवर सानवमात्रम्‌, अपितु समस्तान्‌ 
प्राणिनो मित्रहष्ट्या पस्येयम्‌ । एवमथरववंवेदेऽपि-कण्मो ब्रह्य वो गुहे 
संज्ञानां पुरषेम्य. ( ३।३०।४ ) अर्थत्‌--भो जनाः ! स्वँ वयं भिक्त 
एवे प्राना कुर्यामो येन॒ मनुष्येषु सुमतेः सद्धावनायाक्च विस्तारः 
स्यात्‌ । इत्थ मानवमातरं प्रति कल्याणमावनायाः सदमावनायाः सौहादं 
स्य च समुद्रोधका अनेके मन्त्रा वेदवाडमये समुपरभ्यन्ते । 


एवमुक्कृष्टमानवीयपक्षेण सहैव वैदिकी विचारधारा उदात्तानामा- 
दशना रक्षाये वीरोचितैः सर्वेः युद्धस्यावश्यकताभिषश्चापरिचितता 
नास्ति । “सत्यं वे देवा अनृतं मनुष्याः" सिद्धान्तानुसार देवाः वास्त्‌- 
विकत्ताया अनुगाभिनो भवन्ति, मनुष्याङ्च स्वभावतस्तत्प्रतिकूलमप्या- 
चरन्तीति मनुष्याणा व्यवहारः प्राय आदशंवादतो दूरे त्तिष्ठति । 
एवम्विधाया परिस्थितौ विद्वशान्ते विदवबन्धृत्वस्य च मागे गन्तुमीह्‌- 
मानैः महापुरुषेः स्वकीयोक्कृष्टानामादं्ञानां रक्षायै भात्मनो रक्नाये च 
विरोधिभिः सह ॒संघषंस्य तेषां दमनस्य, वाघकेः श्ात्रुभिः साकं युद्धस्व- 
चावलम्बनं निततरामपेक्षितं जायत इति तथ्योऽभिप्रायो वेदिकविचार- 
धारया अप्रच्छन्नो नास्ति । अतो वेदिकमन्त्रेषु स्पष्टतया प्रतिपादित्त- 
मस्ति यत्त्वया नूनमवधेय यत्‌ तव ॒वास्तविकसमुन्नते वाधिकाः न्ञत्रैवः 
त्वयि विजयं प्राप्तु न शक्नुयुः “मा त्वा परिपन्थिनो विदन्‌ ( य० के० 
४।२३४ ) यो हि निष्कारणमस्मान्‌ द्रेष्टि, अत्तः तं वयमपि स्वद्व 
मन्यामहे, तं वयं सवंदा विह्वकल्याणकारिणीमभ्यः चक्तिभ्यः समपंयामः, 
यत्तस्ताः तं सहरेयुः-- ऽस्मान्‌ देष्टि यं वयं द्विष्मः तं वो जम्भे दशमः 
( अ० वे० ७।९३ ) \ एवं प्रकारिकाया आदशेरक्चाया आत्मरक्नायारच 
वीरौ चित्तभावनया परिपूर्णा हृदयस्प्षिनो वहवो वेदमन्त्रा ऋग्वेदस्य 
दशमे मण्डले अथववेदस्य च सौमनस्यसूक्तं समुपरुभ्यन्ते । 


वैदिकविचारधारायाः सामाजिकमपि जीवनम्‌ अत्यन्तं व्यापकं 
विद्यते । स्वभावत्तो वैयक्तिकेषु स्वार्थेषु ॒चिश्ताना मानवाना समक्ष 
समाजस्योन्नतये आत्मरक्षाये च समष्टिभावनोपस्थापनाय वेदेषु वहवो 
मन्वा निदिष्या. सन्ति, य्न समष्टिमावनायाः समुद्रोधनमस्ति यत्‌- 
अरे मानवाः | भवन्तः समश्टिभावनया सहैव का्यंषु प्रवृत्ता भवन्तु, 
एेक्यमत्येन तिष्ठन्तु, परस्परं सददधविन च व्यवह रन्तू- 


[ ४ 


(क) संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्‌ । 
देवा भागं यथापुर्वे संजानाना उपासते ॥ 
' ({ ऋ० वे १०।१६१।२ } 


(ख) अग्ने नय सुपथा राय अस्मात्‌ । ( य०वे० ४०।१६) 
(ग) भद्र कर्णेभि. श्रुणुयाम देवाः । (य° वे° २५।२१ ) 
वैदिकधारायाः सामाजिकजीवनस्य सुव्यवस्थाये वर्णाश्नमन्यवस्था- 
यामपि वरं दत्तमस्ति चतुष्वंपि वेदेषु विइवन्यापिनो विराट्पूरुषस्य 
वणनप्रसद्ध ब्राह्मणः वि राट्‌पूरुषस्य मुखस्थानीय , क्षतियो वाहुस्थानीयः, 
वेश्य उरुस्थानीयः शुद्रस्च पादस्थानीयः प्रोक्तो विद्यते- 
ब्र ह्यणोञ्स्य मुखमासीद्‌ बाहु राजन्य कुतः । 
ऊरू तदस्य यद्वश्य. पद्भ्या शद्रो अजायत ॥ 
( ऋग्वेदे १०। ६० । १२} 
मन्त्रोऽयमार्डारकिप्रक्रियाद्वारा ब्राह्मणादिषु चतुषु वर्णेषु परस्पर- 
मद्धाङ्जधिभावं स्म्बन्यमभिव्यज्ञयति। यथा शरीरे मुखतः पादपयंन्तं 
सर्वेषु अङ्धषु परस्परमद्धाद्धिभावस्यान्योन्यमाश्रयाध्रितमावसम्बन्धो 
भर्ति तथव समाजरूपिणि गरोरे चतुर्णामपि वर्णाना परस्पर हढतरः 
सम्वबन्धोऽर्ति । शरीरे किमप्यज्धमन्यमद्ख नोपेक्षते । एकस्याद्धस्य 
पीडाया सर्वाण्यद्धानि व्यकुलीभवन्ति, नापि किमप्यद्धु स्वाथंम्‌, अपि तु 
भन्येषामद्धाना हिताथमेव कायं कुरुते । वस्तुतः कस्यापि समुन्नतस्य 
समाजस्य विभिन्नानामद्खाना परस्पर सम्बन्धविषये ' इतोजन्थद्‌ इष्टान्तं 
भवितु नाहृन्नि | 
एवमयं सन्तः स्पष्टतया सभ्यसमुच्चतसमाजस्य विभिन्नानि अद्खानि 
चतुषु वर्गेषु विभज्य तेषु परस्पर घनिष्ठस्याङ्खाद्खिभावस्याद्ोमय सम्बन्धं 
प्रतिपादयति । सम्बन्धोऽय ्कैरस्परिकसहयोगस्य सामञ्जस्यस्य चाधारेण 
भवितुमर्हति, च्ुन्यथा । अत्रेषदपि संघषंभावना त सन्वन्धं समूल नष्ट 
परयन्ता भवितुमहंति । समाजस्येवंविध चित्रणं वैदिकविचारधायाया 
व्यापिकाया वेनानिकटृ्ट एक समुज्यलं निदर्शनस्ति | 


एव चतुर्णा ब्रह्मचयं-गृहस्थ-वानप्रस्थ-सन्यासाश्रमाणामपि विवेचनेन 
साक टयो ब्रह्मचयं-गृहस्थाश्रमायोः सम्बन्धे वेदमन्त्रेषु यो भव्य उत्कृष्टस्च 
विचारो व्यक्तीकृतोऽस्ति, स॒ भारतीयसंरङ़ृतेः अमूल्यो निधिरस्ति । 


( ५ } 


राजनीतिकस्यादशंस्य सम्बन्धेऽपि वैदिकविचारधाराया व्यापिका 
दृष्टिरस्ति। वेदिकविचारघारायाः सवंतो वैज्ञिष्ट्य तद्व्यापकटशटौ 
निहितमस्ति । तस्या उहुश्यमिदमेवास्ति यद्‌ मानव चतुर्णामपि 
पुरुषार्थानां घर्माथंकाममोक्षाणामभ्युदयस्य नि श्रेयसस्य च प्राप्ति नुनं 
कुर्यादिति । इत्थं वेदिकविचारधाराया व्यापिका दृष्टिः सर्वोचितस्य 
राष्टस्य कृते एक सुन्दर निदशंन वत्तते । 
एव विधाना सवंजनह्कारिणासुक्कृष्टविचाराणां भावनया ओत-ग्रोत- 
वेदानामुपनवृंहणाथंमितिहासस्य पुराणस्य च निर्माणं जातमस्ति। तत्र 
मनोमुग्धकारिणो ज्ञानस्य विज्ञानस्य च पर्याप्ता चर्चा कृताऽस्ति । महषिणः 
व्यासेनारौकिक्या तपस्यया परमात्मनोऽनुकम्पया वेदाना यथाथमथं- 
मवगत्य॒तत्प्रचार-प्रसारयो रावद्यकत्तामनरुभूय पुगणेतिहासयो- प्रणयनं 
केतम्‌ । वेदेषु ये विषया गृढतया सूक्ष्मरूपेण निर्दिष्टाः सन्ति तेषामेव 
पुराणेतिहासयोः प्रपञ्च. कृतोऽस्ति । अत॒ एव इतिह्‌ासपुराणद्ास 
वेदानामुपवृहणस्य सङ्ख तः कृतो वतते । 
पुराणेन साकमितिहासस्यास्ति चघनिष्टतम सम्बन्ध. प्राचीन- 
गन्थेषु दयो नाम सम्मिलितरूपेण सहैवोपरृम्यते यथा छान्दोग्योपनिषदि 
इतिहासपुराणं पच्छसं वेदानां वेदम्‌ (७।१।२) वात्स्यायनेन 
न्यायभाष्ये विषयमेदेन साहित्यस्य त्रयो भेदाः कृता- सन्ति-यज्ञो खोक- 
चरित व्यवहा रव्यवस्थापनं च । तत्र यज्ञो मन्त्रत्राह्मणात्मकस्य वेदस्यास्ति 
विषय , खोकचरितमितिहासपुराणस्य विषयः तथा व्यवहा रव्यवस्थापचं 
धमेशास्त्रस्यास्ति विषयः। ततः स्कन्दपुराणेन खोकप्रसिद्धूया तद 
भिन्नत्वेनाद्धोकृतम्‌ ° । अत एव शुक्रनीतौ तयोकश्षणं मिच्च भिच् कृतम्‌ | 
निरुक्तऽपि यास्काचायेण भिन्न भिन्न लक्षगमभिहितम्‌* । 
१. इतिहासपुराणाभ्यां वेदं समुपवृहयेत्‌ । 
विभेत्यल्पश्र ताद्‌ वेदो सामय प्रहरिष्यति ॥ ({ स० भा० आ० १० १।२३६७ ) 
२. इतिहासपुराणानि भिद्यन्ते ऊोकगौरवात्‌ । { कू° ख० ४०।१९८ ) 
३. (क) श्रापृत्तकथन चेव राज्यङ्कव्यमिषादितः। 
यस्मिन्‌ स इतिहासः ध्यात्‌ पुरावृत्तं स एव हि ॥ ( ४।९२ ) 
(ख) संश्च प्रतिसगंश्च वशो मन्वन्तराणि च। 
वज्ञानुचरितं थस्मिन्‌ पुराणं तद्धि कोतितम्‌ ।! ( ४।९३ ) 
४ पुराभवं पुराणम्‌ । इति ह भस इतिहासः । 


| £ | 


अव पुराणन्नन्दस्य तात्पयंमस्ति यत्‌ पुराणं सदपि नवीनमस्ति । 
अर्थात्‌ यत्‌ शास्त्रं पुरातनधटनाना वणेन विदधान सदपि वत्तमाना 
भविष्यन्ती च घटना वणयति तदस्ति पूरणम्‌, यच्च शास्त्रं केवलं 
प्राचीनानामेव घटनाना वणन करति सोऽस्ति इतिहासः । 

एवमनेकस्थल्षु इतिहासपुराणशब्दौ सहैव पुथक्‌ पृथग्वा प्रयुक्तौ - 
स्त । अत एव विद्रद्धि एक द्वितीयस्य पुरकमङ्खीकृतमस्ति । एव- 
मित्तिहासपुराणशन्दौ कदाचन भिन्चभिन्नयोर्थयो प्रयुक्तौ स्तः कदाचिदे- 
कस्मिन्वा प्रयुक्तौ स्त । अतएव अमरकोषेऽमरसिहेन यल्लक्षणमितिहास्य 
कृत्त तदेव लक्षण नीलकण्ठेन महा भारतटीकाया पुराणस्य कृत्त विद्यते । 
इतिहा. पुरावृत्तम्‌” (अ को १।५ ) “पुराण पुरावृत्तम्‌'* ( १।५।१ ) | 


एवे पुराणे इत्िहासशब्दस्य इतिहासे च पुराणञब्दस्यापि प्रयोगो 
हश्यते यथा मलव्यपुराणे--अत्राप्युदाहुन्तीतमितिहुषसं पुरातनम्‌ (१७। ६) 
महाभारते च--द्ेपायनेन यत्‌ प्रोक्तं पुराण परमषिणा ( १।११७ ) । 


यज्ञवल्क्यानुसारं तु इतिहासपेक्षया पुराणस्य क्षे विस्तृत विदयते । 
तेन या्नवल्वयस्मृतौ चतुदशंविद्याना गणनाप्रसङ्ख ^ केवर पुराणस्येव 
गणना कृत्तार्न्ति नेत्तिहासस्यापि, किन्तु तत्र विद्रद्धि पुराणमितिहाप््यो- 
पलक्षक मत्वा पुराणे इतिहासस्यान्तर्माव विधाय तस्यापि विद्यात्व- 
मद्धीढृतम्‌ । राजशेखरो हीतिहासं पुराणप्रभेद मनुते । 

्रह्मवैवतंपुरणोयश्चोकृष्णणजन्लण्डानुपार महा भारतमितिहासः, 
बास्मीकिरामायण च काव्यमुच्यतेर, परन्तु काव्यमीमासाया कविवरेण 
राजशेखरेण इतिहासस्य द्वौ भेदौ कृतौ स्तः-परिक्रिया, पुराकल्प्च, 
तदनुसारमेकनायिका कथा परिक्रिया तथा अनेकनायिका कथा पुराकल्पः 
प्रोच्यते । तथाचानेकनायककथाविरिष्टत्ेन महाभारतस्य, एकनायक- 
केथासनाथत्वेन रामायणस्य च ग्रहुणादित्तिहासपदेनोभयोरपि ग्रहुणाद्‌- 
उभयमपीतिहासत्वेन गृह्यते विद्रत्समाञे। 


१. पुराण-न्याय-मीमांपा-घषमंशाङ्खमिधिता. । 
वेदाः स्वानानि विद्यानां धम॑स्य च चतुश्च |! ( १।३ ) 
२. इतिहासो भारतं च वात्मीक काव्यमेव चच ( १२१।२३ ) 


४. करिक्रिया पुराकल्प इतिहासगति द्विधा । 
स्यादेकनायिक्रा पूर्वा द्वितीया बहनायिका ॥ (का. मी. २) 


( ७ | 


कौटिल्येन तु स्वकीयेभ्यंशास्त्रे ्युराणाना गणना इतिह साभ्यन्तरे 
कृताऽस्ति । तस्य दृष्टौ इतिहासस्य क्षेत्रं पुराणपिक्षयातिविस्तृमस्ति । 
तेन पुराणम्‌, इतिवृत्तम्‌, आख्यानम्‌, उदाहरणम्‌, घमंशास्वं च इतिहासा- 
न्तगंतं स्वीकृतमस्ति-पुराणनमितिवृतमाख्यायिकोदाहरणं धर्मशास्त्रं 
चेतिहासः ( ५१४) 

यथा पुराण मुख्यत्तया सर्गादीना पञ्चाना विषयाणा वणंनेन सह्‌ धमं- 
दान-त्रत-तीथं-भक्ति-अवतारादीनामपि पर्याप्तमात्रया वणं करोति तथेवे- 
तिहासोऽपि सस्कृतसाहित्ये न केवलं प्राचौनाना घटनानामेव वणंन्ं 
विघत्ते, प्रयत विभिन्नव्यावहारकिविषयाणामपि शिक्षां प्रदाय मानव- 
हदयस्य मोहान्धकारमपि निरस्यति, यस्य सङ्खतो महाभारते उप- 
लभ्यते । अतं एव महुरषिणा व्यासेन तत्र प्रतिज्ञातं यद्‌ धघमाथंकाम- 
मोक्षाणा विषयेऽत्र न वणितम्‌ अस्ति, तदन्यत्र नोपरभ्यते यदिहास्ति 
वणित्त तदेवान्यत्रापि वाणिमुपरभ्यते? । 

अत एव॒ महाभारतपमारोचकानामपि सुनिश्चित मतमस्ति यत्‌ 
थ्व भारते तच्च भारते" । अतो हि महाभारत संस्कृतसाहित्यस्य सर्वाद्खपणंः 
सवंमान्यश्च एकोऽद्धूत-. इतिहासमग्रन्थोऽस्तीति निविवादस्‌ । 

सत्रहयचर्यं तपसा सर्वरहस्यमासाद् वेदविभागानन्तरं प्रतिदिनं 
प्रातस्त्थाय कृताल्लिककृत्य. सत्यवतीनन्दनो भगवान्‌ कृष्णद्रेपापनो 
महषि. वेदन्यासोऽत्तिविशाक्कच्वरं महाभारतनामकमितिहासग्रन्थं 
त्रिभिः वषेरपूरयत्‌उ । 

वेदविभाजन-महाभारतनिर्माणानन्तरं भगवता वेदव्यासेनाष्टादश- 
पुराणानि प्रणीतानि । तत्र प्रथमं ब्रह्मपुराणम्‌, द्वितीयं पद्मपुराणम्‌, 


१. इतिहासप्रदीपेन मोहूवारणघातिना । 
लोकगर्भगृहं करस्नं यथावत्‌ संश्रकारितम्‌ । १।१।८७ 
य. घमं शाथे चकमे व स्गेक्षे च भरतषंम | 
यदिहास्तितदन्यत्न यन्नेहास्ति न तत्‌ शवचित्‌ ॥ ६२।५१ 


६. तपसा ब्रह्यचयंण व्यस्य वेदं सनातनम्‌ । 
इतिहासमिमं चकते पुण्यं सत्यवतीसुतः | १।१।५४ 
निभिवर्षेरिदं धुणं शृष्णद्रेषायनः श्रभुः | 
अखिलं भारतं चेदं चकार भगवान्‌ मुनिः ॥ १४१४८ 


| ८ | 


ततीय विष्णुपुराणम्‌, चतुथं शिवधुराणम्‌, पञ्चम श्रीमद्भागवतम्‌, षष्ठं 
नारदीयपुराणम्‌, सप्तम माकंण्डयपुराणम, अष्टमम्‌ अग्निपुराण, नवमं 
भविष्यपुराणम्‌, दशमं बरह्यवेवर्तपुराणम्‌, एकादशं लिद्धपुराणस्‌, दादश 
वारोहृपुराणम्‌, त्रयोदश स्कन्दपुराणम्‌, चतुदश वामनपुराणम्‌, पञ्चदशं 
कूमंप्राणम्‌, षोडशं मत्स्यपुराणम्‌, सप्तदश गरुडपुराणम्‌, अष्टादलं च 
ब्रह्याण्डपुराणम्‌ । एवमादौ म-अक्षरे पुराणद्रयम्‌, भ-~अक्षरे पूराणद्टयम्‌, 
ब्र-अक्षरे पुराणत्रयस्‌, व-अक्षरे पुराणचतुष्टयम्‌, अ-अक्षरे एक पुराणम्‌, 
मना-अक्षरे पूराणमेकम्‌, प-अक्षरे पुराणमेकम्‌, कि-अक्षरे पुराणमेकम्‌, 
ग-अक्लरे पुराणमेकम्‌, कू-अक्षरे पुराणमेकम्‌, स्क-अक्षरे च पुराण- 
मेकम्‌ ! सद्धलनया इमानि सन्ति अष्टादशपुराणानि । तथा चोक्तं देवी- 
भागवते + । वैदिकरहस्यमयज्ञानानामनुशीलननिमित्तं पुराणसाहत्य 
नित्तान्तमुपादेयमस्तीति वेदेषु सूक्ष्मरूपेण वणितताना विषयाणमवगतये 
आख्यानोपाख्यानगाथाकल्पशुद्धवादिमि पुराणाना प्रणयन जातम्‌ । तथा 
चोक्त विष्णुपुराणे | इत्थ गूढतया तनिदिष्टाना वेदविषयाणां माष्यरूपेण 
विस्तरार्थं सरलत्तमभाषाया माध्यमेन भागवान्‌ व्यासदेवोऽ्टदस्च 
पुराणानि विरच्यां चकार> । 


मानन्दकन्द सच्चिदानन्दो त्रनेन्द्रनन्दनन्दनो गोपगोपोजनवल्लछभो 
राधाविलासरसिको खेलापुरुषोत्तमः पृणंषोडशकलावत्तारो भगवान्‌ 
श्रीकृष्णचन्द्रो दिव्य चक्षुः प्रयच्छन्‌ अनन्यसखायं भक्तप्रवरमजनं 
यद्विदव रूपमदश्ंयत्‌, तदेव भगवता वेदव्यासेन पुराणात्मा आवालवृद्धं 
स्वी-पुरुषाणा ते सुरुभमकारि ! यततो हि पुराणेषु भगवतो विराद्रूपं 
वणंयत्ता तेन विश्वस्य सवं विषया उपस्थापित्ता सन्ति। विश्वस्मिन्‌ 
,मैताहक्‌ किञ्चित्‌ तत्त्वमवशिष्ट॒यत्‌ किल महूषिव्य सप्रणीतेषु 
पुराणेषु नोहङ्धित स्यात्‌। अनया विशेषत्तया विवेकिनो विद्रास. कथ- 
यन्ति यदु-व्यासोच्छिष्टं जगत्‌ सर्व॑म्‌ । यथा परमकारूणिकेन महपिणा 





१. मद्वय भेद्रयं चैव ब्रत्रय वचतुष्टयम्‌ । 
अन्पलिद्धकश्कानि पुराणानि प्रचक्षते \। १।२।१ 

२. आस्यनेश्चाप्युपाख्याने पायाभिः कत्पशुद्धिभिः । 
पुराणसहितां चक्रे पुराणा्ंवि्लारदः ।। ३।६।१५ 

३. विस्ताराय च वेदानां स्वयं नारायणः प्रभुः । 
श्यासल्पेण कृतवान्‌ पुराणानि महीतले ॥ 


9 


पत्तञ्जलिना प्रणीततस्य योगशास्वस्य अय सिद्धान्तोऽस्ति यत्‌ समाधिना 
निरुदधासु चित्तवृत्तिषु स्वयमेव सवेद्र्टा परमात्मा साधकस्य अन्तः 
करणे प्रकारते* तथेव पुराणानुसारम्‌ अनन्यया भक्त्या भक्तस्य हृदये 
परमेशवरपदोपलन्धिः स्वभाविकी | 


पुराणेषु सर्वाभीष्टफलप्रदायकाना देवानां देवीना च लीरामय्यो 
गाथा गीताः सन्ति । तप॒ पृत्तान्त करणानामृषीणा सुनोनाञ्चाख्यानो- 
पारव्यानानि प्रोक्तानि, प्रख्यात्तकीर्तीना प्रजापाकुकाना घार्मिकाणामुदा- 
रात्मनां पुण्यरलछोकाना नृपत्तीना समुञ्ज्वलानि जोवनचरितानि च 
वणित्तानि सन्ति। एव तत्र-इतिहास कान्य कला राजनीतिः अध्याटम- 
ज्ञानं व्यवहारज्ञान सवंविधा विद्याश्च वर्णिता वतन्ते! पुराणेभ्यः 
सामान्यवगंमारमभ्य परमोच्चतमान्‌ यावत्‌ समेषा जानानां यथाधिकार 
लाभो भवितुमहंति । पुराणेषु वणित तचवज्ञान सातिशय सुगमञ्वास्ते, 
प्रसादगुणर्च सवत्र परिपूर्ण विद्यते। अनेकलः पठितेष्वपि पुराण- 
ग्रन्थेषु पाठ्काना पुनः पून पुराणपाठेऽभिरुचि वदते एव, न तेपा चिते 
कदाचिदपि तत्राङूचिर्जायते । 


किञ्च चिन्ताशीरः पाठकैरेतल्िविवाद मन्यते यादल्यग्रन्थाना- 
मेकवारं द्विवारं वाऽध्ययनेन पुनस्तान्‌ पटिततु पाठकाना चित्त विरस 
जायते, किन्तु न जाने पुराणेषु कौहगलौकिकत्वं निहितमस्ति यद्‌ याव- 
द्वारमेषा पाठो विधीयते । तावदेवाधिकतरमेतेषा माधूर्यमेधमान पारठ- 
काना सनास्ि मोहुयत्येव । परः सहृखवर्षेभ्योऽपि कालेभ्यो जना 
पुराणपाठं प्रकुवंते, एकव्यक्तिरपि बहुवारं पुराणमधीते, शुणौति च 
पर तेषा नूतनत्व देनन्दिन विवद्धंते एव । सदा पल्लपिता कल्पलतेव 
प्राचीनाऽपि पुराणग्रन्थमाखा नवीनेवानुभूयते, नैव पुराणत्वमुपगन्तु- 
मीहते पुराणानां सवंग्राहुकत्वमनुपममस्ति । सनातनधर्मस्य श्रुत्ति४ 
स्मुत्तिः पुराणमिति त्रीणि प्रमाणिकानि ग्रन्थरत्नानि समाम्नायन्ते । 
तत्र श्रुत्तीना परब्रह्मणः साक्षाच्निःदवासमभूतत्वात्‌ तासा रहस्य नं सवः 
सहसाऽवगन्तु शक्यमस्ति, किन्तु वेदे कृतभूरिपरिश्रमा एव वेद्यना 
यथामथमवगन्तु राक्नुवन्ति । 





१. ( क ) योगहिचत्तवृत्तिनिरोष। ॥ यो सु. १।२ 
( ख ) तदा द्रष्ट्‌ स्व्ूपेऽवस्थानम्‌ | यो. सु. १,३ 


[ १० | 


पूज्यपादेः घमंरहुस्यविज्ञ॒ महषिभिः शरुत्याश्रयाद्‌ विधिनिषेध 
वाक्यद्वारा या स्मृतय स्मृतास्ता स्मृतिपदवाच्या. सर्वा जपि स्मृतयो 
विधिनिपेधात्मकतया दु्वेधित्वेन जटिर्त्वमापद्यन्ते स्म । तेषामपि रह- 
स्यं तत एवाधिकारसम्पन्ना महापुरुषः अवगच्छेयु , येः धममस्य यथार्थं 
स्वरूप सम्यगवगम्यते, किन्तु पौराणिकी स्थिति नं तथा । पुराणेषु तत्तव- 
जानैः सह मनोरञ्जककथानकोपकथाख्यानोपाख्यानादिरोचकता सद्‌- 
मावात्‌ तानि सवंविघधानामधिकारिणा चिन्तान्याकषंयन्ति | 

यदि वालवृन्द पुण पठेत्‌, तदा तस्य सौजन्यवृद्धिपुर सरं 
भाविजीवनस्य पृण्थमये मागे नुन प्रवृत्ति" प्रसरेत्‌ । यदि युवानो वद्धा वा 
पुराणाना स्वाध्याय विदधीरन्‌ तदा तेषा कत्तंव्यनिष्ठा विवर्धेत 
पुराणपार्प्रभावात्‌ स्त्रीणा हृदयेषु गुहणीधमंस्थोदयो भवेन्‌, पातिन्नत्थ- 
घम॑स्य च मूर हढमुपजायेत । यदि पुराणेषु राजनीत्तिकी परिस्थितिः 
परिशील्येत त्तहि सवंदेशीया. सामान्या सिद्धान्ता नून लोचनगोचरता- 
मापदयेरन्‌ । अपि च प्राचीना अर्वाचीना वा सामाजिकविज्ञानस्य सर्वे 
मूलसिद्धान्ता पुराणेषु सगौरवं गुम्फिता विदन्ते । आददंसमाज- 
व्यवस्थाया विवेचनं पुराणसादहि्याद्‌ अन्यत्र दुलंभमस्ति । सवंज्ञान- 
मयाना वेदाना भाष्यरूपत्वात्‌ पुराणानि आध्यात्मिके जनि परिपूर्णानि 
सन्ति । अत्तएवस्कन्द-पुराणस्य रेवाखण्डे पुराणस्य तदर्थानुगामित्व तदथं- 
प्रकाशकत्वं च प्रोक्तमस्ति 1 

तरिकात्मदरिमि मंहषिमिः संसारिकिदु खान्यवलोक्य मुक्तिरेव मानव- 
जीवनस्यान्तिमं लक्ष्य निर्धारितम्‌ । यतो हि सूक्ति विना नात्यन्तिकः 
सुखलाभो भवितुमहंति । सवे प्राणिनः सुखारथंमेव प्रयतमाना दरीहदयन्ते 
न कदाचिदपि दुःखार्थं केषाञ्चिद्धवति कुत्रापि प्रवृति: ।* अतो भारतीया 


१ (क) यच्च दष्टं हि वेदेषु तद्‌ दृष्टं स्मृतिभिः हिल । 
उभाभ्यां यत्तु दृष्ट हि तत्‌ पुराणेषु शीयते। 
(क्ल) भ्‌ तिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम्‌ । 
एतत्‌ योक्त एव स्याद्धर्मो नान्यत्र कुत्रचित्‌ ॥ १.१ ४, २३ 
२. (क) घराचरे जगत्यस्मिन्‌ सर्वो वाञ्छति भानवः | 
सुखी स्यांनतु डु खीति त्वा मनसि कल्पनाम्‌ ॥ 
(ख) इ खादुद्विजते जन्तुः सवस्य सुखमीप्तितम्‌ । 
( महाभारते शा. प. १३९.६१ } 


[ ११९ ] 


निसगंतो निःश्रेयसमेवान्तिम लक्ष्यमसिप्रे्य करिमन्नपि क्मंणि प्रवर्तन्ते । 
एष पुराणानामेव महनीयो महिमाऽवगन्तग्य । 


तस्मादिह ससार सुख मे शाश्वतं स्याद्‌ दुखं च कदाचन माभूदिति 
नुया दु खं हातु सुख चोपलन्धु सततममिल्षति प्राणिमात्रम्‌ । न हि 
कोऽपि विवेको स्वल्प सुखमीहते; अपि तु सर्वोऽपि प्राणी उत्तरोत्तर- 
मधिकमेव वाञ्छति । घुखान्वेषणे शती, सहस्रमिच्छति सहसी छक लक्षी 
च कोटिपति भंवितुमभिलषत्ति, कोटीशश्चावुंदपतित्वमभिरुषत्ति, स हि 
राज्यमभिप्रेति, राजा च सा्राज्यमाकाडन्नति, सम्राट्‌ चेन्द्रपदमीहते, 
इन्द्रोऽपि ब्राह्म पद ब्रह्मापि विष्णुपदं विष्णुरपि शिवपदममिकषतीत्ति 
तुष्णाया उत्तरात्तरवद्धनात्‌ कामनारहितस्य पुस- सुखन्विषणबुद्धेरन्तं 
भवितु नाहंति । तथा चाह योगीदवेरो राजा भतृहूरि + 


गरुडपुराणस्य प्रेतकस्पेऽपि अयमेवाथं सक्षेपतो व्यक्तीकृतोऽस्ति ।२ 
अत्त एवोद्धोपित्त भगवत्ता श्रीक्ृष्णन गीतायाम्‌ ।उ एव जोवो यावदनन्त 
सुख न कभते तावत्‌ प्रयत्तमान एव तिष्ठति । तथा चाहु मगवत्ती 
छान्दोग्यश्रुति --यो वे भूमा तत्‌ सुखम्‌, नाल्पे सुखमस्ति (७ २३.१ ) | 


एवञ्च भगवर्स्वरूपसाक्षात्कार एवात्यन्तिकमनन्तं च सुखं जीवस्य 
वास्तविक लक्ष्यम्‌, चरममुहेश्यम्‌, मानवश्रीरकाभस्य च फरूमस्ति । 
भात्यन्तिकं निरतिशय युखमेव मोक्षः, मुक्तिः, अपवगं , केवल्यस्‌, 
निर्वाणम्‌, नि श्रेयसम्‌, परमपुरुषाथंचोच्यते 1 एष एव सुखस्य चरमा 
सीमा परमा च गत्तिरस्ति । एतदेव लन्भ्वा मानवो मृत्युमुखात्‌ प्रमुच्यते । 
तथाचोक्त  स्वेतारव रोपनिषदि-तम्रेव विदित्वाऽतिपृत्थुमेति नन्यः 
न्था विद्यते अयनाय (२३।८ ) श्रीमइगवद्गीताऽपि यल्लाभादपरः 





१. निःस्वो वष्टि शतं शती दशक्षतं लक्ष सहल्राधिषः 
लक्षेश्षः क्षितिपालतां क्लितिपतिश््वक्रशरतां वान्छति 1 

चक्रेशः पुनरिन्द्रतां सुरपतिः ब्राह्यं षदं धाचते । 
ब्रह्मा विष्णुपदं हरिः शिवषद वुष्णावधि को गतः ॥ 


२. इच्छति शती सहं सहस्री छश्चमीहते । 
लक्षी कीटि च कोटी करमशः सवं मोहते ॥ २।४ 


३. बहहाखा ह्यनन्ताईच बुद्धयो व्यवसायिनाम्‌ । २।४१ 


[ १२ | 


कङ्चन खा श्रेष्ठो नास्ति, तल्लब्ध्वा मानव ईपदपि दु खेन नाभि- 
भूयते इति स्पष्टमुद्धोषयति ।` 


विदवस्मिन्नन्यजातोया यत्र॒ लौकिकमभ्युदयमुपेव्य मदगवित्ता 
भवन्ति तत्र भारतवर्पीया स्वस्वरूपमवाप्ेवात्मकल्याण कामयन्ते । 
रेहिक-पारलौ किकाभ्युदयस्य तदन्ते नि श्वेयसप्राप्तश्च यदि किञ्चित्‌ 
सुरभं साधनं सम्भवेत्तटि तत्‌ पुराणश्ञास्व्रावलम्बनमेवास्ति । भाय- 
जात्तौ जीवनराक्तिसंचारकार्यं पुराणेरेव सम्पादितम्‌ । 


प्राणाना सर्वाधिक वैलक्ष्य भक्तिरसास्वादनमेव विद्यते, येनाशु 
प्रसीदत्ति भगवान्‌ नारायण. । यथा देवासूरै्म॑थ्यमानात्‌ समुद्राद्‌ विभिन्नानि 
रत्नानि निगतानि तथेव पुराणसागरमन्थनाद्‌ हालाहल गरलम्‌, सुरा, 
अमरकारकममृत्तमपि नि सर्तृमहुत्ति, तत सुधासुधाश्‌ अपि निगन्तु- 
महतः 1 अपि च तत्तो लक्ष्मीरपि समुःधवितुमहंति, शडखोऽपि प्रकटितो 
भवितुमहंति, परन्तु पुराणपाठकेनु नमवधेय यत्‌ पुराण प्रतिपादयता 
भगवता व्यासेन तत्र त्रिविधाः समाधि-लौकिक-परकीयामाषाः प्रयुक्ताः 
सन्ति२ । तदरहुस्यमज्ञात्वा स्थूलहष्या पूराणपाट प्रकूबणि जंनै य॑त्‌ 
पुराणेषु विविधमक्षेपवाक्यकदम्बकमुत्क्प्यते तेषा पुराणपयोधि- 
विलोडनेन केवर सुरा, गरख, शडखो वा पाणौ प्रयातुमहूनिति, किन्तु 
सुधा, सुधाशु लक्ष्मी वा ततो वहुदूरतरमेवावतिष्ठन्ते । अत सवं मद्धल- 
मयपुराणाना प्रवचनादिकामेः सावधानतया व्यवहर्तव्यम्‌ । 


विद्रासो वेदाना रहस्यं पुराणाना गूढविज्ञानं चावगत्य कृतक्रव्याः 
भवन्ति । पुराणपाठेत ब्राह्यणा ब्रह्मविद्या लभन्ते, कमंकाण्डिनः स्वधम 
पालने प्रवृत्ता भवन्ति, प्रवृत्तिमार्गाधिकारिणो गृहिणो कर्तव्यनिष्ठा 
जायन्ते, निवृत्तिमार्गावरुम्विनः सन्यासिनः ओपनिषदतत्वान्युप- 
रमन्ते, सर्ववर्गायाश्चोपासका उपासनाया रहस्यमनायसेनावबोद्धु- 


१. यं लब्ध्वा चापरं लाम भन्ते नाधिकं ततः। 
यस्मिन्‌ स्थितो न दुखेन गुरुणापि विचाल्यते | ६ 1 
२, तौ पुराणे तत्त्रे च त्रिधा वर्णेनरोतय। 


सप्राधिभाषा प्रथमा लखोकिको च ततः क्य 
तृतीया परकोयेति श्षास्त्रभावा त्रिधा मता॥ 


| १२३ 1] 


मीरते । अत एव सवंविद्याधिकारिणां कल्याणनिमित्त पुराणसहित्य- 
मिति निविवादम्‌ । 


याज्ञवल्क्यस्मृत्यादौ चतुदंडसु विद्यासु पुराणस्य गणना विद्यते, । 


दरन्दोग्योपनिषदि नारदसनत्कुमारप्ररनोत्तरप्रसद्खं पुराणस्य ते 
पञ्चमवेदत्वप्रतिपादनमुपलम्यतेर । श्रीमद्धागवतेऽपि पुराण पञ्चमो 
वेदः प्रोक्तोऽस्ति3 । मत्स्यपुराणेप्येवमेव पुराणस्य ब्रह्मणो मुखनिगंतत्वं 
श्रूयते ।* पुराणमहृत्व प्रतिपादयता महाभारतेनापि स्फूटमेवोद्गोततं 
पुराणस्य वेदानुग्राहुकत्वम्‌ । एवं सवंशास्त्रसस्तुतस्य पुराणसाहिव्यस्य 
माहाट्म्य केन निराकत्तु शक्यते । | 


अष्टादरमेदेविभक्तेषु पुराणेषु श्रीमता व्यासेन पुराणलक्षणनिरदेश- 


ूर्क्र सर्ग-प्रतिपशं-गरा वशानुतरित-मन्वन्तरवणंनम्‌, अवतारत्वस्य- 
समीक्षा, भक्तिरहुस्यस्यमीमासा, इहलौकिक-पारखौ किकपुखसाधनः 
विवेचनम्‌, प्राणिनात्रस्य कव्याणकामनाय विविधाभ्युदयस्य माग 
प्रदशनम्‌, आदलंमानवचरित्रचित्रणम्‌, सर्गधमेरहस्यसकीर्तनम्‌, 
वर्णाश्रमधमंप्रतिपादनम्‌ विभिन्नप्रकारकोपसनाप्रदशनपूर्गकं परमात्म 
प्राप्त्युपायोद्रोधनम्‌, सर्गदरानसिद्धान्तनिरूपणम्‌, ससारसागरसन्तर- 
णोपाय जात विवेचित्तमस्ति। कि वहूुना सर्वोपयोगिनो धर्माथंकाम- 
मोक्षादयो विविधा ज्ञात्तव्याः विषया पुराणेषु सम्यग्‌ विवेचिताः सन्ति । 
अत्तो भारतीयहिन्दुसंस्कतेः हुदयमेव पुराण मित्यभिधाने नास्त्यतिशयोक्ति- 
टेशः । अत्तएव महाभारतस्यानुल्ाखनपर्गणि पुराणस्य भगवदान्ञारूपत्व- 
मद्धीकरत्य कुतरककेस्तस्य हेयत्ग निषिद्धमस्ति५ 


9९ र 


पुराणेषु श्रद्धाजुषा पुसा पुराणरहस्यस्फुटावगत्तये पुराणस्यानघंरत्न- 


अद्खानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । 
घसश्ास्त्रं पुराणं च विद्ाश्चताह्चतु्दश ॥ 
इतिहासयुराण पञ्चमं वेदानां वेदम्‌ ।! ७।१।२ 
इतिहासः पुराणञ्च पञ्चमो वेद उच्यते ।। १।४।२० 
पुराणं सवंशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्‌ । 
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विन्गता ॥ ५३-३ 
पुराणं मानवो धमः साद्धो वेदहिचकित्सितम्‌ । 
आद्धासिद्धानि सर्वाणि न हातव्यानि हेतुभिः ॥ 


{[ १४ । 


जिग्राहुयिषया प्राणवत्‌ प्रियस्य सर्वभ्यि्हितस्य सवैः धामिकरिरोमणिभि- 
मानवमणिभि. सवथा समाहतस्य सवंदशंनसिद्धान्तसम्बलितस्य 
सर्वोपासना ~ सव॑सम्प्रदायावि रोधिनोऽव्यलौकिकं ~ विविभावगुग्फितस्य 
पूज्यपादेन त्रिकालदङिना महषिणा वेदव्यासेन प्रणीतस्य पुराणसमूहश्य 
भाषा तु एव मञ्लुल्तया प्रसादगुणगुम्फिता भावमयो हूदयग्राहिणी 
मधुरमयी च विद्यते, यया वाला अपि स्वल्पप्रयासेन तदध्ययनात्‌ तद्रहुस्य- 
मम॑ज्ञा भवितुमहुन्ति । ` अत. सररुतया भाषासौष्ठेवेन च अनायासेन 
बोधगम्याना पुराणानामनुशीलनमस्ति नितान्तमावश्यकम्‌ । 


स्वसरल्तया भाषासौष्ठवेन च समेषामनायासेन बोधगम्येषु महोप- 
कतुषु पुराणेषु साम्प्रतं कालप्रभावाद्रहुना कुतकंकरिणा विद्यते वैमत्यम्‌ । 
विध्मिणा तु कथेव का हिन्दुष्वपि कियता तत्र न हदयते ताहशी आस्था, 
यथापोक्षिता । वना च तत्र टढाश्द्धेव दृष्टिगोत्ररतामायाति तकंप्रियाणां 
पुराणेष्वश्रदालूनाम्‌ । इयं दुरत्यया कालगतिः । 


पुराणमेदविषरणम्‌ 


पुराणानां पञ्च भेदाः कल्पिताः सन्ति महापुराणानि, पुराणानि, उष- 
पुराणानि, पुराणसदिता, इतिहासस्चेति । तत्र॒ महामा रतन्तु इतिहास- 
लक्षणोपेत्तमपि कर्मोपासना ज्ञानात्मककाण्डत्रयरहस्यपुर्णत्वात्‌ सर्वाङपु्णं 
पुराणमद्धीत्रियते। पुराणानि न छौकिकेतिहासरूपाणि नापि कस्पि्त- 
गाधापूर्णानि । वस्तृतः पुराणानि ज्ञानमयस्य त्रिकाल्दशिनो वेदस्य भाष्य- 
रूपाणि । यदि पुराणानि लौकिकेतिहासपूर्णानि अभविष्यंस्तदा ततर. 
कस्येव पु सर्चरितानि एकेनैव महापुरुषेण लिखितानि तत्तपुराणेषु 
पुराणान्तरेषु वा भिन्नप्रकाराणि नाभविष्यन्‌ । देवीभागवते प्रकारिता- 
च्छुकदेवचरिताच्छीमद्भागवते प्रकाशिते शुकदेवचरिते रात्रिन्दिनिवन्महद्‌- 
वैषम्यं नैवाभविष्यत्‌ । अत्व पुराणादिषु निवद्धानि महापुराषाणां 
जीवनचरतादीनि न लोकिकगाथावद्वज्ञयानि, नापि तेषा चरितानां 
लोकिकवदुपयोगो दिधेय , किन्तु त्तानि चरितानि भगवता वेदव्यासेन 
महर्षिणा स्वकोयादुमुताखौकिकयोगशक्तिशा लिनोऽन्त. करणस्यामोघया 
समृतिशक्तयानेकक ल्पकस्पान्तराश्रितानि स्मृत्वा रोकहितताय वेदरहुस्य- 
चिख्यापयिषया ़कटीकृतानि । इत्यस्मादेव हेतोः पुराणान्यपि मतिः 
शब्दवाच्यानि भवन्ति | | 


॥ 2. 3 
माषामावनेतरिभ्यम्‌ 


पुराणेषु वेदवद्‌ भाषात्रयं भावत्रयं गुणाधिकारत्रयं च विद्यते । यथा 
वेदाथंरहस्यविज्ञाने काठिन्यं तथेव पुराणाथं रहुस्यावबोधनेऽपि तद्‌ 
वेदनीयम्‌ । धुराणेषु यत्र केवरं समाधिगम्यविषयाणामेव वणन विद्यते 
सेव समाधिभवषिति निगद्यते । यथा--ात्मस्वरूपविवेचनम्‌, ब्रह्म-प्रकृति- 
स्वरूपवणंनम्‌ ! दुन्ञेयकमं रहस्यप्रत्तिपादनम्‌ । समाधिभाषा तु सवंत्रेव पुरा- 
णेष्वेकविधेवोपभ्यते, नास्ति तत्र किमपि केषाञ्चिद्‌ वैमत्यम्‌ ! यया वणंन- 
पद्धत्या समाधिगम्यं विषयं खौकिकरीत्या विव्रियते सा हि खोकिकी भाषा 
प्रतिपाद्यते । यथा-त्रह्य-प्रकृतिरूपयोः शिव-पावंत्योविवाहुवणंनम्‌ । 
अनाद्नन्तचिन्मय-रिव-छि ङ्गव्णनम्‌, रासलीलारहस्यवणंनम्‌ । यत्र च 
समाधिगम्यविषयाणा परिपुष्टये अनेककल्पसङ्कटिताना घटनावरीना 
समाधिवखेन संस्मृत्य विस्तरदो वणनम्‌ क्रियते सा परकीया भाषा 
कथ्यते । श्रमप्रमादवरतः प्राकृतिका मानवा इमामेव वणंनरोरी रोकिके- 
तिहासरूपतोऽवगच्छन्ति । अस्या भाषात्रयपद्धतेः स्वरूपावगति विना 
यथा वेदाथंरहस्यज्ञानं दुस्तरं तथा पौ राणिकाथंपरिचयोऽपि दुर्गम एव । 

इत्थञ्च यथा भगवान्‌ ब्रह्य शविराट्‌रूपतस्त्रिभावात्मकः तथेव वेदाः 
पुराणानि शास्त्राणि च अध्यात्माधिदेवाधिभौत्तिकरूपत्तो भावत्रय- 
बोधकानि परिचेयानि । 


अत एव वेदानां सवं मन्त्राः पूराणानाञ्च सर्वेऽपि विषया. प्रायः 
भाव-त्रितयात्मकाः। एतद्रहुस्यपरिज्ञानाय द्विविधमुदाहरणम्रोपन्यस्यते । 
श्रीमद्मगवत्तो विष्णो र्भावत्रितयात्मक स्वरूपत्रय विद्यते । तत्र प्रथमम्‌ 
अध्यात्मरूपम्‌ आकारातत्त्वतोऽपि परं विद्यते । इत्यत एव अकाक्षबोध- 
कानन्तदाय्याऽपि तद्रपम्‌, फकतः सवंतत्त्वातीतम्‌ । धर्माथंकासमोक्षाणा 
चतुर्णामपि फरानां स दातेति गदा-शद्भु-चक्र-पद्मधारी निगदयते । माया 
तद्रे विराजत इति खक्ष्मीः त्त्पादग्रसेविका प्रख्याप्यते । भगवतो विष्णो- 
गेखिकपीठादारभ्य सत्तवगुणव्यापिनी याऽपिष्ठात्री सत्ता विद्यते, सा तस्य 
भगवत्तोऽधिदैवस्वरूपम्‌ । या सगुणमूत्तिः समये समये स्वभक्तानुग्रहाथ- 
माविरास्ते सा तस्याधिभौत्तिकौ स्थिति । 


अपि च-नेत्रेन्रियस्याध्यात्मरूप तन्मात्रा, अधिदेवरूपं विद्वतश्च- 
कषरूपः सूय्यंदेवः । स्थृलमधिभूतरूपञ्च शरीरस्य नेत्रे न्दरियगोलकम्‌ । 


[ १६ ] 


अतश्च वेदे तत्सटहपुराणादिषु च क्वचनाध्यातमयुरुषस्याध्यातविषः 
यस्य च वणंनमासाद्ते । कुत्रचनाधिदेवनग्यक्तेरधिदेवविषयस्योपनिबन्धन- 
मुपलभ्यते । कुत्रचिदधिभूतभावविरिष्टस्य पुपोऽधिभूतविषयस्य च 
विवरणं विद्यते ¦ येपामवगतये भाषात्रित्तयास्मिकाया विचारशक्तरावर्य- 
कत्वम्‌ ! एवं सति पुराणनव्याख्यातुः शक्तियंदिभावत्रयरहस्यज्ञानाहा च 
स्याति तस्य व्याख्यानेन पुराण विषये श्ञङ्कोदुगमस्य पदे पदे सम्भवस्तु 
स्थादेव, प्रत्य॒त्त सर्वं पुयाणशास््रमेवासम्बद्ध प्रतीयेत्त । 

इत्यस्मदिव हेतो. पुराणादिषु सत्त्वरजस्तमोरूपतरिगुणात्मिका वहु- 
शोवणंनपद्तय- समुपक्भ्यन्ते । यदनुकूरमेव पुराणव्याख्यानमावदयकम्‌ । 
नित्यपि व्यसावत्तारो महषिः कृष्णद्वैपायनो वेदन्यासोऽनेकपुराणेतिहा- 
सादिप्रणयनानन्तरमन्ते श्रीमन्तमन्तर्यामिण सर्वेश्वर सवंशक्तिमन्त- 
मीदवरमेवमयोनिदिष्टविघया तुष्टाव" क्षमाय च प्राथित्तवान्‌ । 


अतो हि पुयणाना वेदार्थोपृंहणत्व-वेदरहुस्यप्रतिपादकत्वं वेद- 
भाष्यस्वरूपत्वञ्चेत्ति निविवाद. पन्था । यथा सूत्रमाष्ययोः- 

परस्परं लक्षणमेदम्तथेव वेदपु राणयोरपि परस्परं मेदः । वेदा" सूच- 
स्थनीया. पुराणानि च तदुभाष्यभूतानि सन्तीति हदयम्‌ । तथाच 
वेदोपवृष्णपृवंक गृढवेदाथं रहुस्यप्रकाशनद्वारया । वहन. सुहूत्सम्मितो- 
पदेरायुञ्जि पुराणानि जनमनोरजञ्जनकत्तःणि गाथाजाततानि विध्रतीति 
सुतरा तानि लोकरुचिकर सारल्य दधति मा० यु° 

अतएव भारतीया धामिकरविचाराणामवगतये पुराणानि समा- 
श्रयन्ति, श्रहुधत्ते तदनुकूल च कतु मनसा वाचा कर्म॑णा प्रयत्तन्ते ! . 
भारततीयजनत्तायाः कल्याणार्थं पुराणग्रवचनादिद्रारा धामिकसामाजिक- 
सास्कृतिककार्याणा प्रवृत्तौ पर्याप्त प्रेरणमवाप्यते । 


१, रूपं कूपविवर्जितस्य भवतो ध्यानेन थत्‌ कलिषितम्‌ 
स्तुत्या निव चनीयताऽखिलगुरो द रीकृता यन्मया \ 
व्यापित्वञ्च निराङृतं भगवतो यत्तौययात्रादिना 
क्षन्तव्य जगदीन्ञ ] तद्विकर्ता-दोषत्रय सत्कृतम्‌ ॥। 

२. अल्गक्षरससन्दिग्वं सारदद्धिश्वतो मुखम्‌ । 
अस्तोभ मनवद्यञ्च सुत्रं सूत्रविदो विड्‌ ॥ 
सूश्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः। 
ऽवपदानि च दण्यन्ते अष्यं भाष्यविदो विदुः ॥ 


| १७ 1 
शुवनकाकषविवरणम्‌ 


पुराणेषु भुवनकोरावणेनप्रसद्ध श्रीमतो भगवत्तो विराडरूपच्य 
नामिप्रदेदातः ऊर्ध्वं सप्ताना भू भुवः स्व मंहुज॑नतप. सत्यनामकानां छोका- 
नाम्‌, अधोभागे च अतल-वितल-सुतल-तलातल-महातल-पत्ताल-रसात- 
लाख्याना सप्ताना लोकाना सुन्यवस्थिता कस्पना कृताऽस्ति । त्तत्र 
अदयस्तनाः सप्त ॒लोकास्तमोगुणवहुखा विद्यन्ते, यत्रासुरा एव केवकं 
निवसन्ति \ उष्वंस्थास्च सप्त लोकाः सतत्वमयाः सन्ति, यत्र देव- 
गणास्तिष्ठन्ति । भूलोकश्चायमस्माकं सप्तोध्वंखोकान्यतमोऽस्ति । 


ऊध्वं रकेषु भगवतर्चित्करराया ज्ञानानन्दयोइच उत्तरोत्तरं क्रमशो 
विकाश. सप्तमे ऊध्वंरोके पूणंत्वमुच्छति । षष्ठ-सप्तमयो छोकयोमंध्ये 
उपासनाखोकसमूहाना स्थितिरभ्युपेयते ! यतश्च कदाचित्‌ पूनरावृत्ति- 
रपि सम्भाव्यते, किन्तु सप्तमाच्चरमलोकाच्च पुनरावृत्त राद्धा, वरीवति । 
स एव लोकः सूय्यंगतीनामन्तिम स्थानम्‌ 1 एतदथंमेव न स पुनरावतंते, न 
स॒ पुनरावतंते इति श्रुते, थद्गत्वा न निवतन्ते तद्धाम परमं मम 
(१५ । ६) । इति गीतायाश्च डिण्डिमः उद्धोषोऽस्ति | 


गतागतचक्रस्य स्थिरीकरणाय अयं भृूरोक्रान्तवर्ती मृत्युलोक एव 
प्रधानं केन्द्रम्‌ । एष चास्माक मृत्युलोकः सप्तानामूध्वंलोकाना सप्तानाच्चा- 
धोलोकाना मध्ये मध्याकषंणशक्तिरूपेण निवेरितो विद्यते । भृलोकस्य 
सन्ति चत्वारो विभागा, एकः पितृलोको यत्र धमंराजापरनाम्नो यमस्य 
राजधानी सेयमनी नाम । पुण्यात्मानो हि जीवा यमराजधान्या समुपेता 
धमं राजस्यातिमनोहुर रूप परयन्ति । यच्च रूपं केठोपनिषदनुसार सशरीरं 
यमरोकमुपेत्तो नचिकेताः द्रष्टु समर्थो बभूव । एनमेव धमराज विपरिचतो 
यमराजमपि वदन्ति! एष हि सर्गेषा जीवाना ध्माधिमंफरुप्रदः परलेक- 
शासकश्चोच्यते । तथाचायं कमंफलमोगदानेन जोवाना नियामकोऽस्ति | 


द्वितीयो नरकलोकः, तृतीय. प्रेतखोकश्चतुर्थस्चायं मृत्युरोक एव \ 
अन्नत्या जीवा. मातुगर्भात्‌ सम्भवन्ति म्युमपि प्राप्तुवन्तीत्यतोऽयं रोको 
मृत्य॒लोकः इत्याख्या भजते । किञ्च मृत्युलोकादन्यत्र न मातुगभंतो 
जीवा जायन्ते, अपितु मुद्युरोकप्रभवाः प्राणिनो निजकमंपारवर्यतो मृत्यो- 
रनन्तरम्‌ जायमानेन आतिवाहिकेन देहेन तचत तत्र छोके देवसाहाय्याद्‌ 
व्रजन्ति । ये जीवाः सखारिकमद-मोहासक्ताः पुत्र-कक्तादिविषयवासना- 


४. 


[ १८ | 


पारवद्धा भवन्ति, ते हि पाञ्चभौतिकशरीरत्यागानन्तर प्रायज्लोऽल्पस्य 
कालस्य करते प्रेतलोके निवसन्ति, ततद्चनरलोकातिथयो भवन्ति । येषा- 
मल्प पुण्य मवति ते प्रथमं पितृोकमुपयन्ति परचात्‌ स्वोर्पाजितनरक- 
लोकम्‌ । यस्य च पापमेवाल्पं मवति स प्रथमं विविधक्लेराकारकं नरक- 
लोकमेवोपसपं ति ? तत्त स्वपुण्योपाजिततं पितृलोकम्‌ । तदनन्तरं तेऽष्टानु- 
सारमन्यकोकेपु प्रहीयन्ते ! सवंमिद घम॑राजस्येव शासनाचीनम्‌ । तदाज्ञया 
तक्कमंचारिणः तत्‌ सर्वं कायजातं साधयन्ति । भगवत ₹इन्द्रस्य अमरावती 
नाम राजधानी मत्यंलोकादू्वं स्वगंखोकेऽस्ति } तत्र पुण्यात्मन उच्चत- 
सुखभोक्तारो जीवाः प्रेसय गच्छन्ति, यावलुण्यञ्च विविधं स्वर्गीय सुखं 
भुञ्जाना पुनर्मत्यंलोके जनि रमन्ते । अत्तएवोक्त गीतायामपि-- 


ते तं भडक्त्वा स्वगंलोकं विलाल क्षीणे पण्ये मत्यं टके विश्चानत । 
( ९।२१) 


म॒त्युलोकमपहाय अपरे सरवे रोका देवलोका" कथ्यन्ते । देवलोकेषु 
च तेषु देवपिण्डधारिणो देवा निवसन्ति ! मानवपिण्डधारिणो जीवा 
देवपिण्डवारिणो न हष्टिपथमानेतु प्रभवेयुः । यदि देवानामचुग्रहो भवेत्तदा 
तान्‌ द्रष्टु शक्नुयुः । देवख्ेकोऽस्माकौनपाथिवलोकादतिसूकष्मोऽतोत्तर्च । 
तत्र यथा देवा देवपिण्ड दधति तथेवासुरा अपि देवपिण्डं दधति । 
तव्रेतावानेव भेदोऽस्ति यद्‌ अआत्मोन्मुखवृत्तिप्रधाना देवाः, अभुरा- क्रि 
इन्दियोन्मुखवृतिप्रमुखा भवन्ति । तस्मादेव तत्र देवाभुरसङ्ग्राम. प्रवते । 
ततरोन्नताधिकारिणो देवा न कदाचिदसुराणा राज्यमपहततुमिच्छन्ति । 
ते पु स्वायत्तकेकेषु एव सवंथा सन्तुष्यन्ति, पर विषयलखोटपा अपुरास्तु 
सवंदेव देवराज्यमात्मसा्ततु प्रयततमाना सन्तिष्ठन्ते । एतदेव मौकिकि 
देवासुरसडग्रामस्य कारणम्‌ भवति । 


अस्माक दारीराणि पृथ्वीतत्तवप्रधानानि। अतो पाथिवेऽस्मिनु 
जगत्येव तेषा विनियोगः । नहि तदीया गतिः प्रेत-पितु-न रक-स्वरछोका दिषु 
सभवति । ते रोका तत्त्वान्तरग्रधानाः । अतो हेत्तो. वय पाथिवप्रधान- 
देदेन्द्रियादिसाधनैः तत्तस्लोकान्‌ तत्र स्थितान्‌ जीवानपि त प्रत्यक्षी- 
कर्तु समर्थाः, किन्तु योगशक्तिशालिनामृषिमहर्षीणा तदनुमवो वोभूयते । 


सूक्ष्माणा प्रेत-पितु-नरकलोकाना स्थृलम्यंलोकेन सह साक्षात्‌ 


49. 1 


सम्बन्धोऽस्ति । इत्थं भभू वस्वर्खोका यथाक्रममुपरि वतन्ते ¦ अपरे च 
चत्वारोऽ्पयूध्वंखोकाः उत्तरोत्तरमुच्ताः सन्तः सुयंलोकष्य साच्निध्यमोजः 
सन्ति ! तत्र द उध्वंलोकौ उपासनाज्ञानयोः क्रमेण दिव्यलोकौ कथ्येते | 
सूयंरोकस्य तपोलोकोऽन्तिमः सीमा; तततः परं सत्योको विद्यते । एवं 
चतुदशभुवनाना समष्टिरेकं ब्रह्माण्डमुच्यते। अनन्तानि सन्ति ब्रह्याण्डति 
तच प्रतिब्रह्याण्ड सगुणात्मना ब्रह्यविष्णुमहेशाना व्यवस्थाऽस्ति । निखिल 
ब्ह्याण्डाना नियामक आदिनारायण एव विद्ते । अत सोऽनन्तकोटि- 
ब्रह्याण्डनायकत्वेन पुराणादौ संस्तूयते । 

अस्मिन्‌ मृत्युलोक एव मातृमभेतो जीवा जायन्ते, अन्यत्र लोकेषु तु 
अयोनिजा एव जीवा उपलभ्यन्ते ] अस्य मुत्युलोकस्य गतागतचक्रकेन्द्र- 
स्थानत्वात्‌ पूत्रेषणा-वित्तैषणा-लोकेषणेत्येषणात्रयासक्तत्वैन जीका पितु- 
प्रेत-लरकात्मकेषु लोकत्रयेषु भूयो भूयो वश्रव्यमाणा- पुतरत्रैव मृत्यु- 
रोके जनि रभन्ते । 

यावज्जीवेऽस्येषणात्रयस्य तीव्रता तिष्ठति तावदेवं मत्यंलोकात्‌-पितु 
खोकावधि तस्य गत्तागततचक्र भ्रमति । एषणात्रयसमुक्तो जीवो यचयुच्च- 
तोऽपि स्यात्तदापि भूभूव स्वरिति रोकव्यादूध्वं नैव गन्तुमहंति । 
एषणात्रयस्य जेतारः घन्यतमाः पूतात्मानो महात्मान एव तस्माल्लोक- 
चयादुध्वंरोकेषु गत्तागतमाचरन्ति । अत एव सन्थासाश्रमिणा मन्त्रेषु 
प्रथमलोकच्रयकसंकसन्यासस्योल्लेख उपरभ्यते । आश्रमेपु तुरीया- 
श्रमे सन्यासे भूम्‌ व. स्वरित्यस्य व्यारहृत्तित्रयगम्यस्य लोकचयस्य त्यागा 
देव ज्ञानिना सत्यासिना सवस्वट्याग स्वीक्रियते । 

सत्कमंणा निमंटेऽन्तः करणे एव जगदीश्वरघ्यानुभूति पञ्चत्ततर्वा- 
नामन्तिमस्याकाशततत्वस्यास्पयध्वं भवति । आकारातत्त्वं हि अनन्त- 
शब्दवाच्यमित्यत्त एव श्रीमद्भगवतो विष्णोः रशाय्याधिष्ठानमनन्तः 
रोषापरपर््यायो गीयते । अनन्तशय्यामधित्िष्ठतः श्रीमद्भगवतो विष्णो- 
रिचिन्मयरूपस्य समाधिना दशनं योभिराजाना प्रमुखं रक्ष्य वत्तते, 
समाधिना निरूद्यसु चित्तवृत्तिषु स्वयमेव सवंद्रष्टा परमात्मा योभिना- 
नन्तः करणे स्व-स्वरूपेण प्रकाराते इत्यत्र परम कारुणिको महषि भगवानु 
पतञ्जछिरेवास्ति प्रमाणम्‌, तदीय योगसूत्रं च । 

यो हि जौवः परुतुल्य इन्द्रियादवधीन इन्द्रियारामः, यस्यान्तः करण- 
प्रवृत्तयः केवरमिन्द्रियसेवामुदिश्येव परिस्फुरन्ति, स कथमपि नर-रम्द- 


ॐ 


वाच्यो भवितु नार्हति, किन्तु यः भाग्यशाली पुमान्‌ भगवदुभावासक्त- 
चेता+ कष एव नरलोके धन्यो नरश्ब्दवाच्यश्च भवितुमहुति । यस्तु 
महापुरुष सवंदा भगवद्‌ भाव सम्पनचेता स तु नरोत्तम ज्ञब्दवाच्य, 
यल्चावतारी पूर्णावयव स्वंशक्तिशाटी निग्रहानुग्रहसमर्थोऽनन्तकोटि- 
बरह्माण्डनेता सर्वान्तर्यामी स भगवान्‌ नारायणशब्दामिषेयो ज्ञेयः । 


श्रीमतो भगवतो नारायणस्य भागवती शक्तिः “अह्‌ ममेतिवत्‌” 
ततोऽभिन्नापि शास्वकारेष्टिविधा विभक्ता । एकाञज्ञानजननी अविदयेद्युच्यते, 
द्वितीया च ानजननी विद्येत्यमभिधीयते अविद्या हि जीवान्‌ मोहुजालेऽ 
ज्ञानान्धे तमसि पातयित्वा गत्तागतचक्र दृदीकरोति । विद्या तु आत्म- 
ज्ञानप्रदानेन तदटन्धनतो मोचने कारण भवति। सा ज्ञानप्रदायिनी 
मक्तिदात्री विद्येव साकंण्डेयपुराणे सरस्वत्तो शब्दाभिधेया । कूम॑- 
पुराणस्य पुव तु सैव पराशक्ति ब्रह्मरूपिणी अनत्ता च प्रोक्ताऽस्ति-- 


इयं सा परमा शक्ति मन्यो ब्रह्मरूपिणी । 
माया मम प्रियाऽनन्ता ययेदं धायते जगत्‌ ॥ ११२३४ 


देवीभागवतेऽपि तस्या विभिन्नानि नामानि प्रतिपादितानि सन्ति-- 
कोचित्तां तप इत्याहु स्तमः केचिञ्जड परे । 
सानं मायां प्रधान च प्रवृत्ति शक्तिमप्यजाम्‌ ॥ १।२७ 


आत्मविवेके भगवान्‌ शङ्धुराचर्योऽपि-- 


सा विदेत्यभिघीयते श्रुतिपथे शक्ति सदाद्या परा 
सर्वज्ञा भववन्धछित्तिनिपुणा सर्वाश्रये संस्थिता । 


देवी भागवत-माकंण्डयपुराण-कालिकादिपुराणानुसारम्‌ अवाडमनस- 
गोचरी सवेव्यापिका निगुणापि ब्रहारक्तिः भक्ताना कल्याणाभिवृद्धये 
सामक जगत्‌ कल्याण वा वितनितु दिव्यालौकिकरूपेण समाविरास्ते । 
सर्वशक्तिमय्या कि नामाहक्यं भवेत्‌, न तस्याः किमप्यसम्भवम्‌ | 


त्रियुणमयी ब्रह्यशक्तिः स्वततमोगुणप्रमावाद्‌ अविद्यारूपेण जीवान 
वन्धनदशा नयति पुनरियमेव सत्वगुणमयी सती विद्यारूपमादधाना 
जीवान्‌ मुक्तिपदः प्रतिष्ठापयत्ति। अथासौ कारणशक्तिरूपिणी भूत्वा 


ब्रहमविष्णुमहेशात्मकानु त्रिदेवान्‌ प्रिब्रह्माण्ड सृष्टिस्थितिख्यसम्पाद- 
नाय प्रसूते | 


| २१ | 


ब्रह्ममयी ब्रह्मशक्तिः स्थूल पृष्ष्म तुरीय च रूपमाश्रयते ! तन्नै- 
मित्तिकं रूप जगतो भक्ताना च कल्याणाभिवृद्धये स्थूले सूक्ष्मे च जगति 
किमपि निमित्तमवकम्बयित्वेव यथा कालमाविर्भेवति । भक्तनिमित्तमा- 
विभावो यथा--रानज्ञः सुरथस्य, समाधिनाम्नो वेश्यस्य च कृते प्रादुरभूत्‌ । 
जगत्कल्याणार्थं प्रादुर्भावो यथा माकण्डेयपुराणस्य सक्तरत्तीभागे प्रथमं 
रूपं मधुकेटमवधाय, द्वितीय रूप महिषासुरनिधनाय, तृतीयं रूपं च 
गुम्भनिनुम्भ विचांश्षाय अजायत | 

यदा भगवान्‌ विष्णुसंधुकेटभनामकमसुरद्रय जघान तदा तदीयरव. 
मेदरूपपरिणमनेन पृथ्वी समजनि । तस्माद्धेतोः पृथिवीय मेदिनीति- 
कथ्यते । सर्वशक्तिमय्या महमायाया अनुकम्पा विना भगवतो विष्णो 
्योगनिद्राभद्धोऽशक्य आसीत्‌ 1 

एव जगज्जननी ब्रह्ममयी महामाया अविद्यारूपतो वुद्धिमावृणेति सेव 
पुनविद्यारूपमादधाना तदावरणमपनोद्य प्रकृतिस्थात्‌ मुक्तान्‌ विधत्ते | 

धमं एव सुषिधारक, धमं एवं च मानवेभ्योऽभ्युदय-नि.श्रेयसौ 
साधयन्‌ क्रमशः उच्चतिपथं प्रापयतीत्यतो धर्माधर्मयोः फरुदाची जगद्धत्री 
धर्मरूपिणी सेव सरस्वती देवीह्‌ गीयते । अतस्तदुपासनया सवं साधका 
वास्तविकं स्वं श्रेयः साधयितु क्षमन्ते । 


करमरहस्यविवेचनम्‌ 


साधारणत" उद्धिज्ज-स्वेदज-अण्डज-जरायुजात्मकाः चतुविधा अपि 
भूतसडघाः कमंणेव मञ्वाल्यन्ते इति नास्ति तेषा कृते नवीनप्रारन्ध 
कमंनिर्माणस्यावश्यकत्वस्‌, किन्तु तास्वेव योनिषु ये जीका दण्डिताः सन्त. 
आगच्छन्ति ते सवंऽपि पूवंप्ररब्धानुरूपमेव सञ्चाल्यन्ते । पूर्वावयवार्न 
मानवपिण्डाना जीवाना पूवजन्माजितसस्कारात्मककमं वीजमध्यत्तो 
यानि कमंवीजानि अद्धरितानि भोगपिष्डं कल्पयन्ति तान्येव प्रारब्ध- 
कर्म॑राब्दतोऽभिधीयन्ते। कर्मवीजं हि संस्कार इत्युच्यते । यथाहि 
वीजाद्‌ वीजोत्पत्ति भव्ति तथेव सस्स्कारतो जा्युर्मोगप्राप्षिकराणि 
पिण्डान्युत्पद्यन्ते । 


सस्का रात्मकानि कमेवोजानि च श्रेणित्रये विभक्तानि सन्ति, तेषु 
वीजानां महान्‌ कोयो हि सचितः सस्कारः कथ्यते, नवीनङ्च संस्कारादि 


[ २२] 


क्रियमाण. शन्दभाग्‌ भवति, यत्तरच शरीरपिण्डमुःदवति तदेव प्रारन्धं 
कमं निगद्यते । एतदेव प्रारव् कमं भवित्तव्यतेति गीयते, यत्‌ प्राणिभिर- 
निवा्यंत्तया भोग्य भवति । अव्यमोग्यमेतदेव प्रारब्ध कमं निदिश्य 
दास्तरेणु प्रतिपादितमस्ति-- 

अवष्यमे& भोक्तव्यं कृतं कमं श्युमाश्लुभम्‌ । 

नाभुक्तं क्षीयते कसं कत्पर्कोटशतेरपि ॥ 

इष्टप्राप्ति इ जीवाना हर्षनिदानम्‌, अनिष्टाधिगमश्व योकहेतुः 

इव्येदेव प्राणिना सुखदुःभयोः कारणम्‌, किन्तु विवेकिन आत्मज्ञानिनः 
एतौ तज्जन्यसुखदु खे च तच्वज्ञानसाधनेन पदाथंजात्त केवल प्राकृतिक 
मवगच्छन्तो हर्पशोकात्तिगा भूत्वा मोमु्यन्ते सवंदा । मृतो हषंशोकः 
न तान्‌ महापुर्पान्‌ विचारुयितुमहृत । 


¢ 
देषत्रयतासपयेम्‌ 
अनन्तकोरिपु ब्रह्माण्डेपु प्रतिब्रह्याण्ड मूर्भृवःस्वरादयः सप्त ऊर्ध्वरोका 


अनटवित्तलादय सप्र अधोलोकार्च वर्तन्ते । सपतोर्ध्वरकेपु देवा अघो- 
लेकेषु{च सप्तसु असुराः सन्ति्ठन्ते । प्रतिब्रह्माण्ड सृष्टिःस्थित्तिख्यात्मकका्य- 
सम्पादनाय सगुणब्रह्यस्वरूपेण ब्रह्म-विष्णुमहेरवराख्या- त्रयो देवा विद्यन्ते, 
तेषु प्रथमः सजंनकतुंस्वात्‌ स्रष्टा ब्रह्मा कथ्यते, द्वितीय सर्वत्र व्याप- 
कत्वात्‌ स्थितेः कारण विष्णुनिगते, तृतीयो हि दु.-खवहूरात्‌ ससारा- 
दुच्छेदकत्वेन सहारकर्ता सिवः प्रोच्यते । इमे देवराब्दवाच्या अपिन 
साधारणदेवयोनिगाः, किन्तु निगुणस्य परमात्मनः सन्ति सगुणमू्तंयः। 
एतेषु सृुष्टिरक्नाया विष्णुना सह्‌ सम्बन्धाद्‌ विदवपालने तस्येवास्ति 
प्राधान्यम्‌ 1 


बराह्मणः निगुणसगुणस्वरूपरहस्यम्‌ 


वेदादिशास्तरेपु परमात्मा हि परत्वेन त्रिगुणात्तीतात्वेन एकत्वेन, 
अद्वितीयत्वेन सवंराक्तिमत्वेन जीवाना मनोबुद्धिविषयाततीत्वेन च 
वणित्तोऽस्ति, किन्तु जिन्ञासूना भक्ताना मनस्तुपतये भावत्रयविरिष्त्वेनाभि- 
परिरक्षितो विदयते । तथाहि ब्रह्य, ई , विराट्‌ चतर्थोऽवतारस्व यो 
हि रोखाविग्रहुश्ब्दभागपि निगद्यते | 


ततर निगुंणस्य, निष्क्रियस्य, सृष्ितोऽतीतस्याध्यात्मरूपस्य भगवत्तः 


[ २२३ 1 


एव ब्रह्य तिनाम निगदयत्ते । तस्यव सगुणं स्वरूप सृष्टेदंटमावमुच्यते १ 
यस्य॒ योगदरने पुरुषविशेष इति संज्ञोच्यते । तच्चाधिदैवस्वरूपमीरवर 
इव्युच्यते । अनन्तकोयिब्रह्याण्डोपेतं यत्तदीयं महत्‌ स्थुरूमधिभौतिकं 
स्वरूपं विद्यते तदेव विराडित्युच्यते । जीवश्शरीराश्रयेण या भगवत्तो 
विशिष्टा गक्तिः कलारूपेणाविभेवत्ति सेव तस्यावतारस्वरूपमुच्यते ° । 
एतदेव भगवतत स्वरूपस्य चतुव्य्‌ हसम्बन्धिना भावस्य रहस्यम्‌ । 
अस्येव विज्ञानस्याश्रयेण ब्रह्म-विष्णु-महैनप्रभृतोनां सर्वेषामेव स्वरूय- 
स्यावगतिः सम्भाव्यते । 


पश्चदेषोपामनारहस्यम्‌ 


पञ्चदेवोपासनाया त्रह्मविष्णुमहेशात्मकमूतित्रयतः केवलं भगवतो 
विष्णुणिवयोरेव नामोपरुभ्यते, ब्रह्मणो रजोऽधिष्ठातुव्वेन रजोगुण- 
सम्बन्धात्‌ तस्येड्वरत्वेऽद्धीकृतेऽपि न तस्योपासनासस्वन्धत. प्राघान्य- 
सुपेयते, विपश्चिद्धि सामान्यतो गीताप्रभृतिगास्तरेषु जानयोग-कमं- 
योगात्सके साधनपद्धती द्विविधे एव निदिष्टे स्तः। श्रीमतो भगवतः 
परत्रह्मण चिद्धावसम्बन्धात्‌ साख्ययोगः, स-इूावसम्बन्धाच्च कमयोगः 
इति द्विविधे अपि निष्ठे स्वभावसिद्धं स्त । अत्तएवं केवर विष्णुशिव- 
योरेव सगुणोपासना शस्तरेषुपलमभ्यते | 

अपि च यत्‌ पञ्चोपासनात्मकं सगुणोपासनं वेदतत्सम्मतलास्व्ेष्‌- 
परभ्यते, तत्र पञ्चानां सगुणब्रह्मोपासनानां भावो नि्ष्टोऽस्ति । 
तत्तलनात्मकपर्यालोचनया योगतन्वादिरहुस्यपयवेक्षणेन चेतदुपरभ्यते 
यद्‌ विष्णुपासनाया भगवतरिचदावस्य, हिवोपासनायां सद्भावस्य, 
देव्युपासनाया राक्तिभावस्य, गणपल्युपापासनाया ज्ञनमयभावस्य, 
सूर्योपासनाया च स्वाकषंणरूपस्य तेजोभावस्य प्रकारो विद्यते । 
इत्येवं पञ्चाना स्वततन्तमावानामवरुम्बनेन पञ्चापि स्वतन्त्राः 


१. नृणां निःश्रं यसार्थाय ग्यक्तिभगवतो नूप । ॥। 
अव्ययस्थाप्रमेयस्य निगु णस्य गुणारसनः । 
( भीर भा० १०।२९।१४ } 
स देवो भगवान्‌ सवं व्याप्य नारायणो विभु. । 
चतुर्धा संस्ितो ब्रह्मा सगुणो निगु णस्तथा ॥ 
( म भा० ज्ा० पऽ २७५।२७ } 


[ २४ | 


सगुणब्रहमोपासना प्रकाराः पुराणादिषु पार्थवयेन णिता उपलभ्यन्ते । 
तासा पञ्चानामपि उपासनानां दाशंनिकं रहस्य पृथगेव निदिष्टमस्ति । 
इत्थं च भगवान्‌ विष्णुर्यदा सृष्टिरक्नाभिप्रायेण स्वकीयचिन्मय- 
कलाया स्वराकतेर्च प्रकाश कस्यचन जीवस्याश्चयेण जगति प्रकाशयति 
त्तदा संव खीलाविग्रहरूपा तस्य सवं प्रत्यक्लावस्था अवतारशब्दवाच्या 
ज्ञेया । जीवेषु प्रथमकलातोऽष्टमी कलां यावत्‌ जीवत्वद्ोत्तिकाः कला 
निगद्यते । नव कलातः षोडशककापयंन्तं विविधश्रेणिकानामवतारणां 
कला समाम्नायते । भगवति श्रीकृष्णे तु षोडज्ञानामपि काना पूणंते- 
वासीत्‌ ! तथा चोक्तं श्रीमदुभागवते गगंसंहितायां गोलोकखण्डे च-- 
अन्ये चांशकला पुंस श्रीकृष्णस्तु भगवान्‌ स्वयम्‌ । 
इन्द्रारिष्याकुलं लेके मृडयन्ति युगे युगे।॥ 
( धौ० भा० १।६।२७ ) 


परिपणंतमः साक्षात्‌ धरीकृष्णो नान्य एव हि । 
एक का्यर्थंमागत्य कोटि कार्यं चकार हि॥ 
( ग० सं० गोऽ ० १।२१ ) 


देवासुरशक्तिरहस्यम्‌ 


इहान्तजंगति शक्तिदटयं विदते-एका दैवी शक्ति" द्ित्तीया च आसुरी 
हक्तिः। तत्रोभयोः लक्तयोः पृथक्‌ पुथक्‌ विभिन्नवेवाधिष्टात्तारो स्तः। 
देव्याः शक्तेः आधिष्ठातारो देवेष्वेव केचन भवन्ति, ये सिद्धे धमंस्य च 
प्राप्तो सहायका भवन्ति! विरद्शक्तीना विघ्नाकरिणीना शक्तीनाम्‌ 
भधिष्टातारोऽसुरा भवन्ति, ये चामुरलोकेषु निवसन्ति । मानवानानन्तः- 
करणमेव तेषामुभयेषा देवासुराणामपि कायंभूमि निगद्यते । यदा तेषा 
यथावसरः समायाति तदा तत्र ते स्वाधिकार यथावसरमास्ादयन्ति । 
इदमेवदेवासुर समग्रामस्याध्यात्मिक रहस्यम्‌ । 

यथा सिद्धिदातारो देवाः तथेव तद्विरुढाः सिद्धिविघ्नविधात्तारोऽपघुराः 
कथ्यन्ते । विघध्नकरत्री भायुरी प्रवृत्तिरेव तेषामध्यात्मरूपम्‌ । तस्या आसुरी- 
रवृतः चालिका शक्तय एव तेषामाधिदैवस्वरूपम्‌ । विघ्नकर्तारोऽ्युरा 
एव येऽसुरलोके पदमाजः सन्ति, त एव तासामासुरीणां वृत्तीनामाधिभौत्त 
स्वरूपम्‌ । एते देवासुरशक्ती एव गीत्ताया देवासुरसम्पद्रपेण वणिते स्तः। 
तत्र देवीसम्पदुपासनया कल्याण जायते मानवाना; किन्तु आसुरो सम्प- 


[ २५ 1 


दुपासनयाऽनोष्टं भवति अतो देवीशक्तिसम्पन्नस्याजुंनस्य कृते भगवदुपदेरः 
संगच्यते- 


देवौ संयद्‌ भोक्षाध निविस्धायासुरौ मताः । 
मा शुचः संपदं दवोभभिजातोऽसि पाण्डवं ।। १६।५ 


विश्वस्मिन्‌ काम-क्रोध-खोभह्सादिसम्पच्चाना मानवाना प्रकृतिः 
तत्तन्मनोवृत्तिरागप्रतिफकिता भिन्ना भिच्चा पृथगेव हद्यते । इत्यं चेते 
देवासुरात्मके वृत्तिस्वरूपे सवंप्रत्यक्षगम्ये एव । सवेषु मानवसमाजेषु 
देवायुरयोः सत्ता प्रकारान्तरतोऽम्युपगतैवावलोक्यते । यथा आर्या : 
सनातनधर्मावरुम्बिनो देवासुरसत्तामद्धीकू्वंन्ति तथेव पारसिका 
अपि अहूर-देव” इति गणद्रयमद्धी कवंन्ति । ईशानुगा मोहमदीयार्च 
फिरस्ता-दोतान, इत्ति वगंद्रयमुररी कुर्वन्त्येव । एवञ्च सुरासुरभेदेन 
जगत्सञ्चाल्िका शक्ति सवंऽपि पुथक्‌ पृथक्‌ स्व-स्व समाजानुरूपामाम- 
नन्त्येव । तस्मात्‌ पुराणादिषु रास्तरेष्वपि देवायुरसुष्टिरहस्यवणंने- 
न भवितुमहंति काचिद्‌ विप्रतिपत्तिः । 


गभेविज्ञानरहस्यम्‌ 


सृष्टिप्रपञ्चे स्वीपुरुषयोः पारस्परिकसम्बन्धो दुनिर्वारः} परम- 
पुरुषस्य परमात्मनः वरिणुणात्मिकाया" प्रकृतेमंहामायायाः पारस्परिक- 
युगख्योगे दाम्पत्यभावो विद्यते । ब्रहमविष्णुमहेशा अपि स्वस्वशक्तया 
सहैव स्व स्न कायंमनुत्तिष्ठन्ति । तदीया शक्तिः ब्राह्मी, वेष्णवी रौद्री, 
माया शक्तिर्वा भण्यते । जोवधाराया तदेव राक्तद्रय प्रधानपुरुषात्मकं 
त्रिगुणं नियतकायकराप कुर्ते । 


स्त्री-पुरुषयोः सेम्मेलनादेव देवमानवयो. पिण्डः प्रपूयते । देवयोनी 
बरहयविष्णुमहेशानास्भ्य वसुशद्रादित्यादि महेन््रादिकं यावत्‌ न केऽपि 
देवा रक्ततिमन्तरेण स्वकीय कार्य कतुः प्रभवन्ति, त वा तत्पदोपयोगिनो 
भवन्ति । तथेव मनुष्ययोनावपि मानवः सस्त्रीकः एव सर्गविधानू 
प्रवृत्तिधर्माननुष्ठातुमुपयुनक्ति । 


५ ^ॐ 


अपि च पुरुषेण स्त्रीः, स्त्रिया च पुरुषः कायंक्षमत्य भजते, स्वधर्म- 
पालनेनाभ्युदयनिःश्रेयसमागंमपि सुगमयत्ति । स्वियं विना पुरुषस्य 
पुरुषमृते स्त्रियो वा रक्षणमशक्य स्यात्‌ । 


[ २६ 1 


यथा सृष्टौ दरयो प्रयोजन तथा सृष्टिरक्षणे स्थितावपि नितान्तमु- 
भावावद्यकौ । स्वी खलु प्रवृत्ति धमंपालनेन पुरुषस्याभ्युदयं विधाय 
निःश्रेयसं साघयति । तस्मात्‌ स्त्रीसाहाय्य सर्गव्रेवापेक्षितम्‌ । सृष्टिकायं- 
भारस्तु स्त्रीपुरुषसम्मेटेनैव संवहति । त एवोक्तम्‌- 
आब्रह्म कोटान्तमिदं निबद्ध स्त्रीयुप्रथोगेण जगत्‌ समस्तम्‌ 
सुष्टेदचत्वा रो भेदा भवन्ति । तत्र प्रथमो भेदो यदाऽद्वितीयनिगुण- 
रह्मदमातो जायमानसगुणभावसम्बङितब्रह्यणो ब्रह्माण्डगोलकमुतद्ते 
तदाक हिरप्यगभंसुष्टिनिगद्यते । द्वितीयो मेदो यदा पिण्डसुष्टि प्रारभ्यते 
यत्कारण पित्तामहौ ब्रह्मा वतते, सा ब्राह्मी सृष्टिरुच्यते । तृतीयो भेद्ये 
यदा दक्षप्रजा^तिपङ्कुलल्पाच्चानवेचित्यमयी सृष्टिरूपजायते, एषा 
मानसी सृष्टमन्यत । इत्थ हि स्त्रीपुरुषसम्बन्वाज्जायमाना सृष्टर्मथुनी 
सुष्टिरमिघीयत । अयमेव चतुर्थो मेद. । तथा च पूर्गजाना मनसादि- 
सुषटिसम्भवेऽप मनोवलशक्तिहवासाद्‌ दक्षप्राचेतसानन्तरं केवलं मेथुनी 
सुटि रेव साम्प्रत प्रचरति । तत्रेव च व्यस्तमस्ति समस्त जगत्‌ । तथाहि 
मत्स्यपुराण- 
सङ्धल्पाहशंनात्‌ स्पर्शात्‌ पुर्वषां सुष्टिर्च्यते । 
दक्षात्‌ प्राचेतताद््घ्वं सुष्टिर्मेधुनसस्भवा ॥ ५।२ 
स्त्री-पुरषयो सयोगात्‌ प्राणाकषंणविकषंणप्तमन्वयेन स्वत एव 
पीठोत्पत्ति जायते उपासनापीठानि तु विविधानि भवन्ति, यत्र पूजानुष्ठाना- 
दिके विधीयते । दम्पत्तिसम्बन्धेन यतु पीठमुस्प्यते तद्धि सहुजपीठमुच्यते । 
तदनन्तरं च रजोवीयंमिश्रणेन स्तरीगभं जनिष्यमाणस्य जीवस्य कृते 
स्थूखशरी रात्मकगृहनिर्माणकर्मारम्भो जायते । यस्य जीवस्य कृते गृहरूपं 
तत्‌ स्थूलशरीरं निर्मातुमारम्यते, तस्य तेन शरीरेण हढसम्बन्धोऽपि 
सुृढायते । अतएव जोव तेन तेन स्थूरशरीरेणात्यन्त परिताप्यते । 


अत्र जीवः पापी वा स्यात्‌, पुण्यात्मा वा भवेत्‌, देवाशजन्यो वरा स्यात्‌, 
ऋष्यरोत्यन्नो वा भवेत्‌, स्त्री वा स्यात्‌ पुरूषो वा भवेत्‌, अस्मादेव कालादा- 
रभ्य तस्मिन्‌ स्वगृहुमूे निवद्वदष्टिर्जायते । अ्यंमप्रभृतय पितृगणार्च 
तत्र निमणि सहायका भवन्ति । यदा च तद्गृहं निवासयोग्यं जायते तदा 
ते त जीवं ततर प्रवेशयन्ति । तत. शनैः शने. पुष्ट प्राप्नुवन्‌ वि विधान्‌ 
करशारचानुभवव्‌ । समये प्रसूतिवायुवलाद्‌ 'ातुरुदराद्रहिः निर्याति + 


२७ | 


एतदेव मातृगभदवारा मल्यंलोके जन्म॒ गृह्णतो जीवस्य दाशंनिकं 
रहस्यम्‌ । 
पुराणानां वैशिष्टचम्‌ 


भागतीयसाहित्यस्याध्ययनहष्ट्‌या पुराणाना महस्वमतिप्राचीनकालत 
एव स्वीकृतमस्ति । यथा वैदिकधमंस्य स्वरूप ज्ञातु वेदस्यास्ति अपेक्षा, 
तथा धमंशास्तरस्यावश्यकता विद्यते तथेव भारतस्यःस्यतीतज्ञानाय 
ल्युपयोिना पुराणाना पर्यारोचनमनिवार्य वतते ¦ पुराणसाहित्यं हि 
भारतस्यास्ति अमूल्यो निषि; । यस्यानुक्षीटन सरक्षणं च कस्यापि 
सुरीक्षितस्य भारतीयस्य कृतेऽनिवार्य कायंमस्ति । 

पूराणेपु स्पृहणीयचर्तिाना राजपि-महषि देवर्षीणा पवित्रतमस्य 
जीवनचरितस्य चिवरण विद्यमानमस्ति तथा वेदाना विश्वजनीन- 
विपयाणा विवेचनं कृत विद्यते ! व्पल्ियत्ता सामाजिकी च जीवना सम- 
वगन्तु _पराणसाहित्यमत्यधिक सहायकमस्ति । हिन्दुसंस्छतेः सूप-रेवा 
पूराणेष्वेव सुरक्षिता विद्यते । पौराणिक कथानकाना छायायाम्‌ आध्यात्म. 
दरन धम॑-नत्ति-कला कौरल-भृगोल-खगोकादीना विविध ज्ञानविज्ञानाना- 
मतं रहस्य प्रच्छन्न वत्तते । तथा सृष्टि-प्रख्य-स्वगं-न रक्त वर्ण-आश्चम- 
भक्ति-बन्ध-ोक्ष-आचार-विचार-उपदेश-मत्वन्तर-भुवनकोश-लोकसंस्यान- 
ईर्वरततत्व-कर्मानुसारिजीव वैचिन्यादयो विषया आलोचिताः सन्ति | 

भारतीयपरम्पस हढतयाऽस्य तथ्यस्य प्रतिपादन कुरुते यत्‌ पुराणेषु 
वेदिकवाङ्मयस्थ सवंसाधारणाय सुगम-सरल-सुरुचिपणंसःइाव-सरस- 
शल्या पल्कवन जाततमस्ति ! वेदस्य गभोररहुस्य बोधगम्यप्राञ्जलमाषया 
जनहूदयपयन्त समुपस्थापयिततु पुराणाना प्रमुखमुहेश्यमस्ति ! अत्वे 
भारते यत्‌ किमपि घर्म प्रति अभिरुचिहंश्यते तत्‌ पुराणानामेव व्यापकस्य- 
प्रभावस्य परिणामोऽस्ति । 

पुराणाना पविन्न प्राङ्गणे एकन्न भक्तेविविधप्रकारा धाया प्रवहति तहि 
मन्यत्र विज्ञातस्य स्रोतो निःसरति । वेदेषु यस्य सङ्कुततमात्र वत्तते 
तथा स्मृतिषु यस्य समथंनमस्ति तस्थैव पुराणेषु आख्यानोपाख्यान- 
कथानकद्रारा विस्तारो विद्ते वेदानुकूरुत्वादेव पुराणेषु वणित्तानि तथ्यानि 
प्माणकोटौ मन्यन्ते । अत एव पुराणानि वेदवत्‌ प्रामाणिकानि स्वीक्रियन्ते, 
तथा तानि सवंदा सम्माचहष्ट्या समाद्वियन्ते । पौराणिकानामाख्यानान 
वास्तविकं रहस्य ज्ञात्वा भारतोयसस्छृतेः रक्ताया प्रचुरः सहयोगो वाः 


[ २८ |] 


मवितुमहंत्ति । पृल्यानामन्तिम लक्षय भक्त्या परमेदवरे विद्वासपुरःसरं 
निष्कामकर्मणः सम्पादनं विधाय मोक्षप्रा्चिरस्ति | अत्र नास्ति कर्चन 
सन्देहो यत्‌ भक्त्या सह्‌ ज्ञान-कमंणो समरसत्तां सम्पाद्य मानवजीवनं 
सफरीकतु श्रेयः पुराणानामेव । एव भारतीयसस्छरते। । सम्वद्धंने धमंस्य 
विकारे च पुराणाना कार्य महृत्‌ महुपूर्णं वत्तते । 

अतएव स्कन्दपुराणस्य रेवाखण्डे शरुतिस्मृत्तिपुराणानि रोचनानि 
स्वीकृतानि 1 यः पुमान्‌ एभिः त्रिभि का्य॑ककाप विधत्ते, तदनुसार- 
माचरति व्यवहरति च स हि भगवत रिवस्याज्ञः स्वीक्रियते- 

धुति-स्मृति-पु्यणानि विदुषां लोचनत्रयम्‌ । 
यस्तरिमि नंयनेः पयेत्‌ सोऽशो भाहेश्वरो मतः ॥ १।६६ 

पुराणेषु आदिकालतो मध्यकाकूपर्॑न्त विभिन्नानां विकाशशीलाना 
कार्याणा दिग्दरंनमस्ति, तथा प्राचीनभारतस्य सास्कृतिकप्रवृतेः 
धर्मस्य सामजस्य वेततिहासो वणितो विद्यते, दांनिकविचाराणा 
समन्वयात्मकः प्रयासो वतते, सामाजिकव्यवस्याया- सरक्षणं धािक- 
कार्याणामुदारतापूवंकं समथंन चास्ति । पुराणेषु भौगोलिकं विवेचन- 
मतिविशदतया कृतमस्ति । तत्र भारतस्य वन-पर्वत-नद-नदी-सरोवर- 
देश-जनपद-तीयंुष्यक्षेव-सिद्धपीठादीना महदुलृष्ट वणंनं विद्यते । 
मारण्यकभूमाग-पवत्तीयप्रदेशाना वणैनप्रसद्धे उपयोगिना वनस्पत्तीना 
परिचयलाभो भवति । पुराणानि सरलदेलीद्रारा आध्यास्मिक तथ्यानि 
भवेगमयन्ति | 

पुराणाना रक्षय न सक्षिप्तीकरणं विद्यते, किन्तु विषयाणा विशदी- 
करणमस्ति । प्राचीने सास्छृतिके इतिहासे, धामिकप्वृत्तौ, सामाजिक- 
करमकृलापे प्रोत्साहनाय पुराणानामनुशषीकनमावश्यकमस्ति । त केवलं 
कलेवरेण अपि तु वास्तविककल्याणकारिभिः सदुपदेशप्रदानेरपि पुराण- 
साहित्यं जगदूपकरोतीति निस्चप्रचम्‌ । 


भारतीयाथिक-धामिक-सामाजिक-सास्कृतिक-दारानिक-राजनी तिक | 
विषयेषु गभीरज्ञानाय पुराणसाहित्यस्य विश्ठेषण नितान्तमाक्श्यकम्‌ | 
समस्ताया वसुधाया उपकरिण्या भारतीयसंस्कृतेः वैज्ञानिकपद्धत्या 
समक्षात्मकशोधकाया्थं पुराणसाहित्यमतीवोयोगि साहित्यमास्ते | 
सवंतोमुखसमाखोचनात्मके शोधकाय पुराणसाहित्यात्‌ पर्याप्तं साहाय्य- 
मवाप्तुं शक्यते । 


[ २९ | 


भारतीयप्राचौनवाङमये पूराणानामेकं विशिष्टं स्थानमस्ति । यत्र 
वेदाना पठन पाठन श्रवण च उच्चवणंव्यक्तोनां कृते सीमितमस्ति, तत्र 
पराणानामध्ययन श्ववण च निम्नकोटिकानामपि जनाना कृते विहित 
विद्यते}! अतो लोकरिक्षाया माध्यमेन पुराणानामुपयोगिता सवं 
सिद्धाऽस्ति। भारतीयजनता धामिकविधानाय, सास्कृतिककरत्याय, 
सामाजिकोपकाराय, अध्यत्मिकज्ञानायं च पुराणेभ्यः पर्याप्ता प्रेरणा 
प्राप्यते । अतो भारतस्य तिहासिक-सास्कृतिक-सामाजिक-राजनीत्िक- 
परम्परा परिज्ञातु पुराणसाहित्य विशिष्ट स्थान विभति । पुराणवणित- 
प्राचीनभारतौययाजवश्लानक्रम-वश्ानुचरितसाहाय्येन प्राचोनभारती- 
येतिहासनिमणि पुराणाना प्रमुख स्थानमस्ति । पुराणनिदिष्टं भुवन- 
कोशमन्तरा प्राचीनभारतीयभूगोलज्ञानं स सम्भवत्ति । अतो हि पुराण- 
साहित्यं निविवादतया वहुविधाना विद्यानामगाध स््ोतोऽस्ति तथा 
वेदाथनिधेः सम्यगूजानाय उत्कृष्टं साधन विद्यते । पुराणावाडमयं 
स्वरचनाकाल्त एव धार्मिकी सामाजिकी शिक्षा प्रददत्‌ स्वकीयेरुप- 
देशामृतैजंनसमाजमाप्लावयत्‌ महान्तमुपकारं करोति, अकरोत्‌, 
करिष्यति चेतति निश्चप्रचम्‌ । 

तथा च विकारे पुराणसाहित्ये अष्टादश पुराणाना रामायण-महा- 
भारतयोर्च समावेशात्‌ केवलमष्टादशपुराणानां श्लोकसख्या चतुलक्षम्‌, 
महाभारतस्य लक्षम्‌, रामायणस्य च पञ्चविशतिसहखम्‌ । एवं सवं- 
सङ्कलनेन सपादपच्चलक्षश्लोकससख्यास्षड्ग्रहुात्मक साहित्यं पुराणनास्नाऽ- 
भिधीयते । तदुक्त मल्स्यपुराणे- 

एवं सपाद. पञ्चते लक्षा मध्यं प्रकोतिताः। 
पुरातनस्य कल्पस्य पुराणानि विदु वुंधाः॥ 

॥ ( ५३।७१ } 
अष्टादश्शमहापुराणातिरिक्तानामुपपुराणाना सख्या तु इतो भिन्ना वतते 
इत्थभूत सर्वोधकारक पुराणसाहित्य परिमाणहष्ट्या विश्ववाङ्मयेऽद्वितीयं 
विदां मनोमुग्धकरमद्ितीयं च साहित्य वतते | 


आस्षनिवेद्नम्‌ 


पुराणविषये जायमानाना विविधाभिनवाना समस्याना समाधानाय 
पौराणिकतत्तव जिज्ञासा निवृत्तये च पुराणानुशीलनाधारेण सङ्कुकितमिदं 


॥ ० 


पुराणप्याखोचन सप्रेम प्रस्तुवतो मे महान्‌ हषः समुपजायते ¦ आशासे 
पुराणपरिञीरनपरायणा विपस्चितोऽनेन नूनमुपकृता भविष्यन्ति । 


महत ॒प्रमोदस्यास्ति विषयो यद्‌ अद्यत्वे प्रायः पुराणानामेति- 
हासिकशेल्या विदरेषणस्य परस्परा परिलक्ष्यते । वस्तुत. पुराणाना- 
मनुशीरने तकविररहुतायाः श्रद्धायाः आवदयकल्वात्‌ श्रद्धा विहीनस्य 
कस्य स्थान नास्ति । यत्तो हि श्रद्धामन्तरा पुराणानां परिशोख्नं 
भारतवषनिवासिना धामिकगप्रवृतिविदवासनश्ालिना नोपयोगि भवितु- 
महति । पुराणानामुपयोगः तदैव पर्यास्चो भवितुमर्हति यदा पुराणाना 
सहानुभूतिपूवकं सविश्वास श्रद्धया अनुशीकनं भवेत्‌ ! आश्षासे समीक्षक- 
वं अनयेव रृष्ट्या पुराणाना पर्यारोचने सहयोग करिष्यन्ति । 


आमारप्रदकशनम्‌ 


पुराणानि विखवकल्याणकारिण्या भारतीयसस्छृतेम्‌'रुखोतसा वेदानां 
भाष्यभूतानि सन्तीति भारतीयसंस्कृतेः परिशीकना्थं पुराणना पारायण 
परमावर्यकं विद्यते ! पुराणानामतिविपुखकलेवरतया तेषा पारायण सर्व- 
सुकर तास्तीति निभाल्य सुह" समुत्साहितेन मया अत्यावदयकान्‌ 
कियत्तः पुराणस्थान्‌ विषयानु अत्यस्पकटेवरेऽस्मिन्‌ ग्रन्थेऽतिसरख्या 
संस्कृतभाषया समुपस्थापयतु प्रयासो विहित । येनाल्येनायासेनाल्पी- 
यस्येव समयेऽस्पन्ञानवत्तामपि पुसा पुराणस्थविषयाणा परिचय. स्यात्‌, 
पुराणपीयूषपानप्रसक्तमानसाना मनीषिणा मागंच प्रशस्तो भवेत्‌ । यदि 
मामकीनेनानेनात्पभ्रयासेन पुराणत्त्वजिज्ञासूना विदुषा कियानपि 
साभोऽभविष्यत्तदाहमात्मानं धन्यतमसमस्यम्‌ । 


येषां दिगन्तविख्यातकीर्तीनां सुकृतिना कृतिभिरय ग्रन्योऽख्डकृत, 
ये चोदारहूदया माननीया महन्तो विद्रा समये समये स्वा स्वामनुपमां 
सम्मति प्रदाय ग्रन्थस्यास्य गौरव सम्बध्यं पय प्रतिष्ठा प्रापित्तवन्त एनं 
पुराणप्याोननामक अन्यम । तेम्यो महानुभवेभ्योऽेकशो धन्यवादान्‌ 


विरहं साम्बसदाशिकस्य पादपद्म तेपा दि्वायुष्ट्वाय निकाम 
कामये । 


पुराणाना व्यापकेविषयाचु बुद्धिगम्यान्‌ निर्मातु व्यावहारिकी 
सुगमा सरणिमहमाधितवानस्मि । पुस्तकमिद साधारणसस्करतन्नानामपि 
पौराणिकरहुस्याकगतये आडम्वरहीनया सरल्तमया संस्कृत भाषया 


[ ३१ | 


रेखनस्य मया प्रयासः कृत्तोऽस्ति । अत्र विषयचयनमेव कृतमस्ति येन 
धुराणप्रतिपादिततविषयाणा ज्ञानाय पाठकानामृत्तरोत्तर पवत्ति रद्धेत । 

मम मौचकिताया अस्ति गवः, पौराणिकान्‌ विषयानवबोधपित्‌ 
येषा विपार्चितामुत्तमधिचाराणामत्र परागलोटपमधुकरवत्‌ सङ्ग्रहो- 
जात्तस्तेषामहमस्मि नितरामधमणंः | 


विश्ेषत्तोऽहं डा० विद्वनाथपाण्डेयस्य कृतज्ञोऽस्मि, येनास्य ग्रन्थस्य 
रेखनसमये स्वीयाममूल्या सस्मि विविधप्रकारक च सहयोगं प्रदाय 
सम्पादनद्वारा महदौदार्यं प्रदशितम्‌ । एतस्येव परिश्रमफलतया अ्रन्थोऽय- 
मीदह्रूपेण परिणतः प्रत्तिमात्ति । अत्त एतेषा महोदयना भयो भूयः उप- 
कारस्मरण क्रियते । यत॒ उत्साहशक्तिसम्पन्नाः परमोदारा इमे महानु 
भावाः, समये समये समीचीनामि सूचनाभिः मा सततत प्रोत्साहितवन्त 
यत्परिणामस्वरूप पुस्तकमिद तत्रभवता भवत्ता करकमख्यो समृप- 
स्थितमिति ते सन्ति वहलः धन्यादार्हाः । एम० एर पुराणेतिहासाचार्यान्‌ 
डा० श्रीपति अवस्थ महोदयान्‌ अनेकैः साधुवादेरवसरेऽस्मिन्‌ संस्मयमि। 
ये च निजेन नैसगिकेणौदार्येण प्रकाशनार्थं सवंविघ सौविध्य सहू्षं 
समप्य सहजं सौजन्य प्रर्दाितवन्तो ग्रन्थस्यास्य सम्यक्‌ सम्पादने भूया- 
सङस्चपथो निदिष्टवन्त । अत एषा महानुभावानामुपकारस्मरणे शब्ददारि- 
द्रयमनुभवन्‌ मोनावलम्वनमेवात्मनः श्रेयः पदयामि । 


अन्ते वाराणसेय चौखम्बासुरभारती प्रकाडनबग्यवस्थापक महोदयस्य 
कृतज्ञतामाविष्कूवन्‌ नित्तरामानन्दमनुभवामि, यस्य॒ सुरभारतोसेवा- 
सरुग्नमनस्कतया सुरभारतीसमुपासकाना सुधिया पाठ्काना सेवायामिदं 
पुराणपर्यारोचनं समपं यितुमीशोऽस्सि सञ्चात्त.। 


ग्रन्थस्यास्य टेखने प्रकारने च मानवसुलभां श्रमप्रमादादिदोष- 
जन्या मुद्रणादिसमुद्धवाञ् तुटि करुणावरुणार्या गुणग्रहुणेकपक्षपात्तिनो 
विमराशयाः विद्वासो विस्मृत्यमामवश्यमनुग्रदीष्यन्तीति भूयो भूय. साञ्- 
लिरहं विनिवे्य अखिल्लोकनियामकस्य भूतभावनस्य भगवतो भवानी- 
पतेः चरणकमल्योः वाकमूमनसा मनसा सादरं समभ्यच्यं पुराण- 
मूधंन्यस्य श्रीमद्भागवतस्य द्वादशस्कन्धे तृतीयचतु्थाध्याययोः सार- 
रूपतया रज्ञे परीक्षिते उपदिष्टां वेयासिक्रिकी वाणी संस्मरन्नहुं 
विरमामि- 


( ३२ } 


यस्तुत्तमहलोक - गुणानुवादः 

सद्धीयतेऽभीक्ष्णममङ्खलध्नः । 
तमेव नित्यं श्ुणुयादमोक्ष्णं 

कष्णेऽमलं  भक्तिमभीप्तमानः । १५॥ 
यं नामधेयं न्रिथमाण अतुरः 

पतन्‌ स्खलन्‌ वा विवशो गुणन्‌ पुमात्‌ ! 
विमूक्तकर्मागंछ उत्तमां गति 

प्राप्नोति यक्ष्यन्ति न तं कलो जनाः ॥ ४४ ॥ 
विद्या - तपः - प्राणनिरोध - मे्ी- 

तीर्थाभिषेक - व्रत - दान - जप्येः। 
नात्यन्तश्युद्ध ्भतेऽन्तरात्मा 

यथा हदिस्थे भगवत्यनन्ते ।। ४८ ॥ 
एताः कुरुधरष्ठ ! जगद्विधातु- 

नरायणस्यादिलसतत्वधास्नः । 
रीराकथास्ते कथिताः समासतः 

कात्स्येन नाजोऽप्यभिधातुमोश्चः । ३९ ॥ 


संघारसिन्धुमतिदुस्तरमुत्तितीर्षो- 
नग्यिः प्कवो भगवतः पुरुषोत्तमस्य । 
रोखाकथारसनिषेवणमन्तरेण 


पुंसो भवेद्‌ विविधदु'खदवादितस्य ॥ ४०1) 


महाक्िवरात्निः विदरद्वहावदः 
२०३२ भ्रीरष्णमणित्रिणसी 


सम्पादकीयम्‌ 


भारतीयसंस्कृति हि वेदस्मृतिपुराणानामाश्रयेणाद्य यावत्‌ प्रचलति । 
अनेकशाखा विभक्तेषु चतुर्षु वेदेषु, ब्राह्मणेषु, आरण्यकेषु, उपनिषत्सु, च 
विहवकल्याणकारिणीषु परमोदारमन्वादिवहुसह्कवाकाु स्मुतिषु, ब्रह्मा- 
दष्टादशमेदभिन्नेषु पुराणेषु तस्याः सस्करृतेः स्वरूप स्वंशरेष्ठमेकरूपमेवोप- 
लभ्यते । यद्यपि वहुषु कृतादियुगपरसम्परासु व्यतीतासु भारतोयाचारविचा- 
राणा नैकविधत्वमिवाभात्ति, तथापि न किमपि तादृशं यत्‌ सवधा वेदादि- 
प्रोक्ताचारविचारान्‌ विसवदेत्‌ । वेदवाडमयेषु यद्‌ भारतीयाचाराविचा- 
राणा स्वरूप सक्षेपत उपकभ्यते, तत्स्मुतिपु विस्तृतं पुराणेषु च ततोऽपि 
कथोपकथनेतिहासद्रा याऽतिविस्तु्तमुपरभ्यते, परन्तु सवत्र पृष्पमालाया 
सूत्रमिव वेदिकं मूकस्रोत. स्वरूप सवंत्रानुस्यूतमेव । अद्य यावद्‌ भारतोया 
यत्र कुत्रापि भारते ततोऽपि युदूरमपफ्रिकरादिदेरेषु गता अपि घा्मिक कायं- 
मनुतिष्ठन्तः सवंत्रादो श्रुति-स्मृति-पुराणोक्तफलग्राप्त्यथेमित्यादि सकल्प- 
यन्त्येव । पुराणरेव भारतीयाना सवेदेशीयजनेभ्यो विरिष्ट भिन्नत्वं 
घामिकत्वमीरव र-देव-वेद-पुनजंन्मप्रभुतिषु हृष्टश्रद्धत्वस्‌, कपार्अहसादिस्व- 
भावत्व च सुरक्षित विद्यते । यान्याधुनिकाना तूतनानीव विज्ञानानि, तानि 
क्वचित्सक्षेपतः, क्वचिच्च विस्तरतः पुराणेषूपरभ्यन्ते । प्र्युतायतनोया- 
धुनिकविज्ञानवेत्तृणा बुद्धेः सवंथाऽगोचरविषय. । यथा कयां क्रमबद्धपद्धत्या 
सृष्टे" प्रादुरभावि" ? कथ कदा प्राणतत्तवस्य चेतन्यस्य च पाञ्चभोतिकं 
शरीर धुत्वा जगति सञ्चारः? इन्द्रियाणा मनसो बुद्धेश्च कदा क्रमेण 
वा समुत्पत्तिः ? इन्द्रिय-मनोबुद्धयादितिच्वानि कर्द्रव्यविरोषे्मिकितानि ? 
मरणानन्तरमुत्पत्ते पूवं वा जोवस्य कोहली स्थित्तिः कुत्र वा वासः ? 
इत्यादयो वहवो विषया. पुराणेषु क्रमेणोपबद्ध उपलभ्यन्ते । तत्र प्रथमतः 
एकदेशिकक्षरीरी जीव उत्पद्यते, इति सिद्धान्त आधुनिकवेज्ञानिकानाम्‌, 
भारतीयप्राचीनपौ राणिकवेज्ञानिका अपि स्वपद्धव्या क्रमवद्धरूपेण जीवस्य 
शरीरधारणप्रकारमिन्दरियाणा क्रमश समुत्पत्ति तद्भेदात्‌ प्राणिषृच्चावच- 
मेदार्चोपवणंयन्ति यथा हि श्रीमद्धागवते- 


वौं हिरण्मयं देवो मायया व्ययुजत्‌ चिधा 1 
अन्तःशरीर आकाशात्‌ पुष्य विचेष्टतः । 
ओज. सहो बलं जज्ञे तत. प्राणो महानसु ॥ 


[ ख | 


प्राणेन क्षिपता क्षुतृडन्तया जायते प्रभोः 

पिपासतो जक्षतश्च प्राङ्मुखं निरभिदत्‌ । 

धुखतस्ताल्‌ निभिन्नं निहा तत्रोपजायते । 

विवक्षोभुंखतो भूम्नो वह्धर्वार्व्याहूतं तयोः ॥ 

जले वे तस्य सुचिरं निरोषः समजायत । 

नासिके निरभिद्येतां दोधूयति नभस्वति ॥ 

यदात्मनि निरालोकमात्मानं च दिदृक्षतः) 

निभिन्ते ह्यक्षिणी तस्य॒ ज्योतिश्चक्षुगुंणग्रहः ॥ 
( २।१० १३.२१ ) 
अनेन महता प्रघदुकेन प्राणतत्तवे शरीरस्थे जते तत्तदपेक्षयेन्दियाणा 
क्रमशश्चोत्पत्ति्जयते इति ज्ञायते । यद्यप्याधुनिका. पार्चात्या, 
भारतीया अपि केचन क्रममिम न विश्वसन्ति, पौराणिकान्‌ सर्वान्तिपि 
बुद्धेरगोचरान्‌ विषयान्‌ काल्पनिकानीत्ति मलत्वोपहसन्ति तथापि तत्तेषा 
केथन सुविचारकेभ्यो न सवंथा रोचते । तेऽत्र विषयेऽभिप्रयन्ति-यस्य 
तत्त्वस्य ज्ञानार्थं याह उपायोषेक्षयते ताहरशेनैवोपायेन तस्य तत्वस्य ज्ञान 
भवतीति पौराणिकस्य बुद्धेरगोचरस्य तत्तवजातस्य साक्षाद्‌ ज्ञानार्थं निमे 
तपसा दोषरहिता सात्विको बुद्धिरपेक्ष्यत इति नैकवारं तत्र तत पुराणा- 
दिषु वर्णितमतस्तत्तत्वन्ञानार्थं॒ताहशस्येव वणितस्योपायस्य स्वीकार 
अपेक्ष्यते। ताहशानि सकलन्ञानसग्राहकाणि पुराणास्यतिप्राचीनानि, 
प्रत्युत वेदवत्परस्परया प्राप्तानीति वेदेष्वपि क्वचित्‌ पुराणश्षब्दस्य 
प्रचकिताथस्योपरुग्ध्या वक्तु शाक्यते । अतएव पुराणकथास्थव्यक्ति- 
विशेषाणा पुरूरवोवंश्षीयमयमीप्रभृतीनामुल्लेखः ऋ्वेदेऽप्युपकभ्यते । 
वेदानां समीचीनाथंकरणं पुराणं विनाऽाक्यप्रायमेव, प्रत्युत वेदिका्थ॑स्य 

हानिकरणमेव । भत सम्यगुक्त महाभारतस्यादिपवंणि - 
इतिहासपुराणाभ्यां वेदं समुपवृहयेत्‌ । 
विमेत्यल्पश्रुताद्‌ वेदो मामयं प्रहरेदिति ॥ २६७ 

पुराणानामाश्चयेणेव मनुष्यजीवनस्य प्राथमिक्यवस्था, उच्चततिप्रकारे 
विद्यमाना विशिष्टा. प्रकारा, भिन्न-भिन्नजातीना परस्परमेकनपथग्भावः 
नीतितत्त्वाना, धम॑तत््वाना भिक्तभिन्नदेवोपासनातच्वाना निरूपणम्‌, 
जीवस्यत्तिकतंव्यता, समाजस्य क्रमविकासः परमेश्वरस्य स्वत्रेकरूपेण 
स्थितिः सुखस्य मूलं साधनमित्यादयो वहवो विषयाः पुराणदारेव मनुजाः 


[ ग | 


सरकत्तया सुखेन च ज्ञातु जक्नुवन्ति । प्रत्युत पराणे रस्पष्ठं किमपि तत्तव 
विचारजात च नास्तीति कथने नाल्युक्तिदोषस्पशंन भीति । 

तानि पुराणानि भगवत्ता वेदव्यासेन शुकाय पुत्राय रोमहुषंणशिष्याय 
चोपदिष्टानि । अय रोमहृषंणद्च महान्‌ पुराणवक्ताऽऽसीदिति वायुपुराणो- 
कतन्नामनिवंचनतो ज्ञातु शक्यम्‌- 


लोमानि हरषयाच्चक्रे श्रोतृणां यत्घुभाषितःः । 
कमणा प्रथितस्तेन रोकेऽस्मिल्लोमहषण ॥ १।१६ 


रोमहषणेन तस्य सुमतिप्रभुतिभिः षट्किष्येश्व पूराणसहिताद्ाय 
सवत्र भारतीयसस्कृते पुराणज्ञानस्य च प्रचार ` कृत'- 
प्राप्य व्यासात्‌ पुराणादि सूतो वे रोमहषंणः | 
सुमतिह्चाग्निवरस्चह्खि मित्रयुः शांशपायन. ॥ 
कुतत्रणोऽथ सर्वणि: षट्‌ क्िष्यास्तस्य चाभवन्‌ । 
कांशपायनादयर्चक्र धराणानां तु संहिता ॥ 
( ° प° २७१, १०१२) 
विष्णुपुयणमपि एतदेव समथंयत्ति । तथाहि- 
प्रह्यातो व्यापरिष्योऽभूत्‌ सृतो वं रोमहषण: । 
पुराणसहितां तस्मे ददौ व्धासो महामुनिः ॥ 
सुभतिष्चाग्निवर्चाह्च मित्रयु. शांशपायन । 
अकरतन्रणहच सार्वाणः षट्‌ हिष्यास्तस्य चामवन्‌ ॥ 
( ३१६1६, १६) 
नेमिषारण्ये शौनकारदिभियज्ञकमंणि प्रवृत्तेः प्रवत्तितेन रोमहर्षणेन 
तस्य पुत्रेणोग्रश्रवसा च प्रायः सर्वाणि पुराणानि प्रोक्तानि । यथा-- 
शौनकस्य सिद्धाश्रमेऽग्निष्टोमयज्ञे षष्टिसहखऋषिमध्येपुवं सनत्कुमाराय 
नारदेनोक्त नारदीयपुराणमतेन श्रावित्तम्‌ (ना० पु० १,१२) कुरुपतरे हष- 
ठत्तीतीरे दीघंसत्रे वायुपुराण ब्रह्याण्डच्च कथितम्‌ ( वा० पुराणे १।१४,१५ । 
दादशवा्षिकसत्रे च ब्रहापुराण प्रोक्तम्‌ (ब्र. पु० १।१६,१७) इत्यादिवर्णान, 
तत्र तत्र पुराणप्रारम्भ एवोपलभ्यते । अनेन पुराणप्रचारसमुद्ोगो ज्ञायते 
एताहश.स्य सर्वोपकारकपुराणजातस्य सवषा सारल्येन सुखेन च ज्ञान 
भवतिवितीच्छयाऽऽहलमाषया पाजिटर-वेसेण्ट-स्मिथ-प्रमृतिभिः, महा- 
राष्छ्माषया श्री प० काले--श्री प० चित्रावप्रमृत्तिमिः, हिन्दीभाषाया 


| ध | 


प० श्रीज्वाकाप्रसादमिश्चैः, प० श्री काटूरामजशास्त्रिभिः, श्री माधवाचार्य , 
पं० वलदेवोपाध्यायेर्च, एव वंगभाषाया जीवनीचरित्रकारेः, तामिल- 
प्रमुतिभिषादीना निबन्धकारेश्व क्वचित्‌ सक्षेपेण क्वचिच्च विस्तरेण 
पुराणवाङ्मये व्यलेखि; परन्तु संस्छृतभाषया सवंपूराणाना सक्षेपेण स्व- 
रूपबोधक+ तत्रत्यविषयविकशेषस्य यथा भक्तेः, पुराणलक्षणजातस्य, 
पुराणाना महर्वस्य, पुराणस्थविज्ञानस्य, पुराणभाषाविमशंस्य, सृष्टि 
रहस्यस्य, अवतारतत्वस्य, भुवनकोरादिविषयजात्तस्थ, सवेपूराणाना 
सक्िप्तविषयस्य च बोधक कडचनाल्पकायो म्रन्थोऽपेक्षित असीदेव । 
तस्या अपेक्षाया परति पण्डितव्थँ व्यकिरण-साहित्य-वेदान्त-साइख्य- 
योग-पुराणेतिहास-धमंशास्त्राचार्येः, एम० एन-पी-एच्‌० डी०-साहित्य- 
रलेत्याद्युपाधिघारिभिः श्रोर्मा्धिः डा श्रीकृष्णमणित्रिपाठिभि. महता 
प्रयत्नेन परिश्रमेण च कृतेत्यवश्य ते जनताया अनेकधन्यवादार्हाः | अनयेव 
रीत्या तैरगप्रेऽपि पुयणस्थमूगोकखगोरमागस्य समाजस्योन्नतिप्रकारस्य 
पुराणस्थविरिष्टविषयजातस्य च वर्णन सक्षेपेण यदि क्रियेत, तहि 
मन्ये जनताजनादंनस्य सेवया साकं कीत्यादिप्राप्तिर्च तेषा स्यादिति । 
एतद्ग्रन्थरत्नमेवक्ष्यानुशील्य च तरिपारिमहोदयाना परिश्चमं जनताऽवश्यं 
सफलयिष्यतीतिनिर्वयेन वक्तु शक्यते । अन्ते च ग्रन्थकतुंभ्य. त्रिपाठि- 
महोदयेभ्योऽनेकघन्थवादान्‌ वित्तीयं तेषा समुन्नति श्रीकाशीपुरीपालकस्य 
भगवतो विरवनाथस्य चरणकमख्यो समभ्यथंयते कामयते च निरन्तर- 
मय जनः । 
नेत्र.तरि-व्योम-युग्माव्दे वेक्रमीये शुभ्रे । 
फाल्गुनस्थासिते पक्षे रिवरात्रयां शनो दिने ॥ 
त्रिपाट्युपाह्वधीङृष्णमणिज्ञास्त्री सतां मुदे । 
पर्थालोचनमेतद्धि पुराणानां व्यधाद्‌ वुधः॥ 


सस्पादकः 
विश्वनाथपाण्डेयः 
( एम ९०, पी-एच्‌° डो ०, पुरागेतिहासाश्ा्यः ) 
स° कालेज काशी हिन्द विश्वविद्यालयस्य 


` राण प्ु्ष्नः 





` राणं जसयकामास्ं शशव च तुन्दम्‌, 
| भकसु्ामयं केयं ् वनाभरणमृपितम्‌ ॥ 





4.4 
भीमद्रामयक्ञखिपाठिचररणाम्भोजं स्मरन्‌ सादरं 
सिद्धान्‌ भागवतोत्तमानु गुणनिधीनत्यादरादाभजन्‌ । 
वेदव्यासमहषिमायंममलं मूर्ध्ना नमन्‌ साञ्जलि- 
वन्देऽहं गरणपं पुराणपुरुषं सर्वेशमौशं विथु ॥ 


( २ ) 
यस्मिन्न्यस्तसतिनं याति नरकं स्वर्गोऽपि यण््चिन्तने 
नित्यं यत्र निवेश्ितात्ममनसां भक्तिः समुज्जस्मते ! 
मुक्ति चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्यय- 
स्तं॒वृन्दावन्दिव्यवेभवसहं श्रीकृष्णचन्द्र भजे ।! 
( ३ ) 
पुराराणंवगाम्भोयंर हस्यं जातुमिच्छया । 
पुराखरत्ननिचये कृतभ्रूरिपरिश्चमः ॥ 
( ४ ) 


त्रिषाट्युषाह्वश्नीकृष्णमर्णिबहद्रशं वदः । 
प्रस्तौतीदं पुरारणानां पर्यालोचनमद्ुतम्‌ ।\ 


प्रथमः परिच्छेदः 


भारतीयसंस्कतेविकासक्रमेऽनादिकालान्निर्बाधिगत्या प्रवहुन्त्या 
वैदिकविचारधाराया व्यापक प्रभाव. परिलक्ष्यते) संस्कृतवाडमये 
वेदानां वैभवं बहमि प्रकारैर्वोणतं वतते । समेषा प्राणिना कतंव्यविषये 
वेदा सष्टेरादिकालत एव मागंप्रदशशंका सन्ति) वेदा कालत्रयेऽपि 
आआददौमयजीवनयापनाय शुभा प्रेरणा प्रददति । वंज्नानिकदष्ट्या 
वैदिकविचारधारा हि रेतिहासिकस्यान्वेषणस्यार्ति विपय । उत्तर 
कालीनविभिच्धा राभिर्मास्तीयसंस्कृते समये समये महानुपकारो 
जाजायते । भारतीयसंस्कृतौ वेदिकविचारधाराया भव्यभावना तथा 
मानवीयजीवनस्य कतंव्यविषये तद्व्यापकटष्टिश्वास्ति ्रनुपमा । मानवी- 
यादशजीवननिर्वाहदष्ट्या लौकिकाभ्युदयसफलतादृष्छ्या च वेदिकविचार- 
धाराया व्यापिका दृष्टिं केवलं भारतीयानामेव कृते गौरवस्यास्ति 
विषय , प्रद्युत सावेभौममानवसमाजस्य कृतेऽपि सन्देशवाहिका विद्यते । 
मानवजीवनस्य विभिन्नामिहष्टिभिमगिंप्रदशंनस्य गौरवं वेदिकविचार- 
घाराया एवास्ति । प्रत एव विभिन्नप्रतिक्रुलपरिस्थितावपि सा श्रक्षुण्णा 
सती प्रवहन्ती भारतीयसस्कृतिविकासे तेजं प्रभावयुपस्थापयति। 
घामिकाध्यात्मिकचिन्तनाधारे स्थिताया वेदिकधाराया व्यापिका दृष्टिः 
विदद शान्तेविदवबन्धुत्वस्य चोदात्ताभिर्भावनाभिरोतपरोताऽस्ति । अतो, 
वेदिकेमन्रेषु मानवमात्रस्य परस्परं सौहादंभावनाया सङ्केत स्वाभाविक 
एव विद्यते । 


राष्टृस्य सवेविधसमृन्नतये इदमत्यन्तमावद्यकमस्ति यत्तस्य 
समेषामङ्गाना विकासो भवेत्‌ तथा समस्ताया जनताया सुखसमृद्धि- 
भावना जागृता स्यात्‌ । श्रत एव वेदपुराणयोर्बोद्धिकनैतिकविकासेन 
सहैव शारीरिकस्वास्थ्याय दीयुष्ट्वाय च पदे पदे प्रार्थनं विदयते । 


एवं वेदिकविचा रधाराया सवतो महत्वपूरण विशेषता तस्या व्याप- 
कृष्टो वतेते । सर्वाम परिस्थितिषु मनुष्य सफलतापुवंकं स्वकीयजीवन- 
स्य सर्वाङ्गीणं विकासं कुर्याद्त्यिवं तस्या वर्त॑ते प्रधानं लक्ष्यम्‌ । वेदिक- 
विचारघाराया इदमपि मुख्यं लक्षयं विद्यते, यन्मानवो धर्माथंकाम- 


प्रथम. परिच्छेदः ३ 


सोक्षाख्याना चतुर्णा पुरूषार्थानामभ्युदयनि श्रेयसयोर्वोपलन्धिं विदध्यात्‌ । 
इदमेव भारतीयसंस्कुतेविकासे व्यापकस्य शादवतिकस्य च प्रभावस्य 
रहस्यं विद्यते । 


वेदा एकमात्रमेव धमस्य स्रुलमभिमतम्‌--“ वेदोऽखिलो धर्ममूलम्‌" 
“वेदा मूलं हि धर्माणा वर्णाश्रमविवेकिनाम्‌”* धमंविदा वेद सर्वोत्कृष्ट- 
मस्ति साधनम्‌ । मगवत्ता मनुनापि धर्माचरणास्य मरूलमाधारो वेद एव 
स्वीकृतोऽस्ति। तेन यस्य धमेस्य प्रतिपादनं कृतं स वेदसूलक एवास्ति, 
यतो हि स सवेज्ञानमयो विद्यते सव्ञतयासौ उत्सन्नविप्रकोणंपल्यमान- 
वेदार्थं ज्ञात्वा लोकहितायोपनिवद्धवान्‌ मानवं धमंनाल्म्‌ । परम्परागत- 
प्रा्चीनटष्स्यनुसारमपौरुषेयवेदवदेव वेदसरूलक. सनातनघर्मोऽपि ग्रपरि- 
वतनशीलो विद्यते। तदर्थं कस्यापि क्रमिकविकासस्य हासस्य वा 
किमपि स्थानं न विद्यत, तथा च वेदप्रतिपादितं धमंमनुतिष्ठन्‌ मानव 
इह लोके धामिकत्वेनानुषन्ञिकी कोतिं परलोके च धमंफलमूत्कृष्टं स्वर्गाप- 
वर्गादिसुखस्वरूपं प्राप्नोतीव्यत्र नास्ति काचित्संलीति. ।* श्रतो धर्मंच्छरूना 
प्राणिना कृते वेद एव सर्वोत्किष्टं सकलतत्त्वानुगमकं सवंमान्यञ्च प्रमाणं 
वतते । 

ग्रतो भारतीयतत्तवन्ञानस्य धमंस्य चो ्धवविकासयो रनुसन्धानाथं 
वेदाना परिशीलनं नितान्तमस्ति आ्रवद्यकम्‌, यतो हि वेदाः सन्ति 
भारतीयधमंदशंनयो सखरोतासि । विश्ववाङ्मये वेदाना स्थानमस्ति 


१. मनुस्मृतौ २।६ । २ पद्मपुराणे पा ख. ५।९१४॥। 
३. यः कंचित्‌ कस्यचिद्धर्मो मनुना परिकोतितः । 

स सर्वोऽभिहितो वेदे सववंज्ञानमयथो हि सः 1॥=म. स्मृ २७। 
४ श्वुतिस्मृत्युदितं धस॑मनुतिष्ठन्‌ हि मानवः । 

इह॒ कीतिमवाप्नोति प्रेत्य चानुत्तमं युखम्‌ ।नम स्म २।८। 
मविष्यपुयणेऽपि-- 

घमं; श्रेयः समुरिष्टं श्रेयोऽभ्युदयलक्षणम्‌ । 

स तु पञ्चविध प्रोक्तो वेदमुलः सनातनः ॥ 

अस्य सम्यगनुष्ठानात्‌ स्वर्गो मोक्षश्च जायते । 

इह लोके सुखैश्वयंमतुलच्च॒ खगाधिप 11=३२।१२। 


८ पुरारपर्यालोचने 


अप्रतिमम्‌ ! लौकिक पारलौकिको वा कश्चन विषय एवंविधो नास्ति 
यस्य विवेचनं वेदेषु न जातमस्ति । वैदिकरहस्यस्य यथाथेज्ञाननिमित्त 
तन्मूलकाना पुराणाना पर्यालोचनमलयुपकारि वतते । वेदेषु सक्षपतरूपेण 
वशिताना विषयाणामेव पुरारोषुं विशदोकरणं वियते । प्राचानतमस्य 
भा स्तस्यादर्ब भा रतोयसंस्कृतेश्च वास्तविकं स्वरूपमवगन्तुं पुराणमेवेक- 
मात्रं सरलं सुगमं सर्वेक्ष्ट्र साधनं वत्ते । श्रत एव पुराणं भारतीयः 
वाइमयमन्दिरस्य सुवणेमय कलश कथ्यते । 

पुराणेषु प्रसङ्वशात्‌ स्थले स्थलेऽखिललोककल्याणकारिण्या 
भारतीयसंस्कते. मौलिकाना सिद्धान्ताना स्पष्टम्रुल्लेखो विद्यते, वेदस्य 
च विश्वजनीना विषयाणा साङ्गोपाङ्गं विवेचनमपलभ्यते । भरतो भारती- 
यानामार्याणा व्यक्तिगिना सामजिकी च जीवनधारा सम्यगवगन्तुः 
पुराणमाहित्यं सर्वाधिक सहायकमस्ति । वस्तुतो भारतीयसंस्कृते 
रूपरेखा पुराणेष्वेव सुरक्षिता वतंते । पुराणेषु भक्ज्ञानोपासनाद्दरारा 
मानवजन्मन. प्रधानलक्ष्यभरताया भगवत्माप्रे साधनं सदाचारः, 
सुष्टेरादिकालत पूवंजाना विवरणम्‌, लोककल्याणनिरताना मुनीना- 
मृषीणां महूर्षीणाञ्र पवित्रतममाचरणं तथादशंभुताना महापुरुषाणा- 
मुञ्ज्वल चरित्रक्राङ्धितमस्ति, यदाधारेणाधुना सर्वोऽपि जनो नैजं 
जीवनं सवेविधं समुननतनीलं विधातुं शक्नोति । 


एवं भारतीयजीवनस्य प्रतिषिम्बप्रददंनात्‌ पुराणेषु देशस्यास्य 
साहित्य-संस्कृत्योर्वास्तिविक स्वरू7सूपलभ्यते । पुराणाना समस्तो वृत्तान्तो 
भारतीयसंस्कृते प्रतिनिधित्वं करति । व्यावहा रिकजीवनेन सह सम्बद्धाया 
मारतीयसंस्कृतेरविकृतस्वरूपोप्रस्थापनं पुराणाना वेरिष्छ्यमस्ति । 

पुरारोषु मानवीयजीवनस्य जीवितोऽभिमान तथा राष्टरीयसमून्नतेरू- 
दन्त उत्साहो निदहितोऽस्ति । देरिक-राष्ट्िय-सामाजिक-सास्कृतिक- 
चेतनाया. प्रतीकानि पूराणानि शिथिनसमाजाय शुभा प्रेरणा प्रददति, 
ग्रसंयतरष्टाय जागतिमुपदिदान्ति तथा मानवीयजीवनं समुन्नेतुं महान्तं 
सहयोग विदधते । जनचेतनया समाजहितभावनया लोककल्याणकामनया 
मनोरञ्चकरूच्या च प्रेरिनो भगवान्‌ वेदव्यास. पुराणाना प्रणयनं 
कृतवान्‌ । पुराणानि प्रस्माकमेहलौकिक्या पारलौकिक्याश्च समुन्नतेः 


साधनानि सन्ति। पुराणानुसारं जीवननिर्वाहा्थं हिन्दुसमाज सदा 
जागरूकस्तिष्ठति । 


भरथमः परिच्छेद रू 


प्रतीकवाद-परोक्षवाद-रहुस्यवादादिभिरनुप्राणितं पुराणसाहित्य 
भारतीयसामाजिकजीवनस्यास्ति दपैणमर्‌ । मरन-सुबोघ-परबुद्धशैलीदढारा 
म्रतिप्राचीनं सदपि पुराणसाहित्यं नित्यनवीनताया. स्पूर्तरुत्पादने 
महदुपकारि साहित्यं विद्यते । स्वकीये. विशुद्ध. सदुपदेरौ समाजं 
युद्ध विधाय सत्यं शिवं युन्दरमादगंड्रुपस्थापयति पुराणसाहित्यमिति 
निस्चग्रचम्‌ । भारतीयसमाजे श्रुतिस्मृतिवत्‌ पुराणानामप्यूपादेयता 
विद्यते । अरत एव वेदाना ममं विज्ञातुं पूराणानामनुशीलनेऽस्माकं पूवज: 
सहद्बलं प्रदत्तं विद्यते । यावत्‌ पुराणानामध्ययनं न क्रियते तावद्‌ 
भारतीयमध्ययनं न्यूनतापुणेमेवावतिष्ठते । स्मृतिशाश्लाणामुदुघोषोऽस्ति 
यत्‌ पुराणसाहित्यमादिकालतश्चतुदनाना विद्याना ध्मेसय च प्रधान- 
मद्रमस्रोतोऽस्ति । ग्रनोऽत्र योगिना याज्ञवल्क्येन पुराणशब्द. प्रथम- 
मेवोपात्तोऽस्ति^ । 


वस्तुतः पुराणेषु धमे-दरोन-मक्ति-कलेतिहास-भगोन-राजनीति- 
समाजव्यवस्थासादित्यादिविभिन्नविषयिका सामभ्यः सद्धनिता- 
सन्ति ! येषा विवेचनं भारतीयेतिहासस्य नवनिर्माखिऽत्यन्तसुपादेयमस्ति 
स्कन्दपूराणस्य रेवाखण्डे तु वेदविद्या पुराणं धमेशाखञ्चेति त्रयं 
सर्वंशाश्चविनिणंये प्रमुखं स्वीकृतमस्ति पूराणच्र पञ्चमो वेद स्वी- 
कृतोऽस्ति ।२ श्रपि च--एकदा ब्रह्मविद्यामध्येतु स्वसमीये समुपस्थितं 
देवर्षिं नारदसदिद्य भगवानुमनत्कुमार. पूर्वाधीतविद्याविषयं यदा 
जिज्ञासितवान्‌ तदातेन तदुत्तरे स्वाधीतविद्यासु पञ्चमवेदरूपस्य 
पुराणस्यापि चर्चा कृतास्ति । श्रत पुराणानि भारतीयजीवनस्याधारं 
सास्कृतिकस्येतिहासस्य च श्युखला मत्वा तदध्ययनं नितान्तमावश्यकम्‌ । 


१. पृराण-न्याय-मीमासा-धमंयास्राद्धमिधिताः । 

वेदाः स्थानानि विद्याना धर्मस्य च चतुदश ।1=या० स्मृ० १।३ 
२. आत्मनो वेदविद्या च ईरवरेण विनिमिता। 

शौनकीया च पौराणी घमश्ाल्रास्मिका चया ॥ 

तिसखो विद्या इमा मुख्याः मवंाख्रविनिणंये । 

पुराण पञ्चमो वेद इति ब्र्यानुलासनम्‌ 1 १।१७-१८ । 


-: > ~ 


पुराणानां महिमा 


पूराणवाडमथ भारतीयजीवनसाहिव्यस्यास्ति ग्रमूल्यं रत्नं तथाऽतीतं 
वतमानेन सह॒ संयोजयितुं स्वणैमयी शह्ुला । विदवसाहित्यस्याक्षय- 
भाण्डारेषटाद्श महापुराणानि भ्रनूपमानि सर्वशरेष्ठानि च रत्नानि 
सन्ति । इमानि चास्माकं सामाजिक-सास्कृतिक-राजनीतिक-धामिक- 
दाशंनिक-जीवनं स्वच्छदपंणवत्‌ प्रतिविम्बितं कुवन्ति, सहैव सरल- 
भाषया कमवद्धकथानकरेल्या च प्राचीनानि सन्त्यपि नवीनतमा स्फूर्ति 
सश्चारयन्ति । 


भारतीयवाडमयं पुराणसाहित्यस्य कृते एकं विशिष्टं महृत्तवपुरीच्च 
स्थानं विद्यते। धामिकपरस्पराया वेदानन्तरं पुराणानामेव मान्यता 
वतते । पौ रारिकज्ञानस्याभावे वैदिकमाहित्यस्यार्थाववोध स्वेथाऽ 


सम्भवो विद्ते । यथा “इदं विप्ुविचक्रमे तरेधा निदधे पदम्‌, समूढमस्य 
पासुरे"" (ऋग्वेदे १।५।२२।१ ७) ग्रस्य मन्व्रस्यार्थो न सायणादिभाष्यैरपि 
सम्यक्‌ स्पष्टोभवति, यदु विष्णुना कदा कथं केन प्रकारेण वा विद्वमिदं 
त्रिभिः पदे मापितम्‌ ? किन्तु पुरारोषु यदा वलिवामनकथया 
मन्तराथंस्यास्य विवरणं सम्यमुपलभ्यते तदा सन्देहस्य कश्चनावसरो न 
तिष्ठति । यथा वा “नमो नीलग्रीवाय" (यजु्ेदे १६।२८) इति मन्त्रस्यार्थो 
महीषरेण स्वभाष्ये कृतोऽस्ति यद्‌ विषभक्षणान्नीलं जातं कण्ठं यस्य तस्तै 
िवाय नम , परन्तु श्ननेन भाष्यार्थेन न स्पष्टं जायते यच्छङ्कुरेण कदा 
कथं केन प्रकारेण विषभक्षणं कृत्‌ ? किन्तु पुराणेषु समुदरमन्धनप्रस्ध 
भ्रस्य समाधानं सम्पणंरूपेण जायते । ग्रतः पौराणिकसाहाय्यं विना 
वेदाना गुढाथंस्य समाधानं न सम्भवति । सूत्ररूपस्य वेदस्य भाष्यभरुतं 
पुराणमथंपरकं भत्वा तदुपयोगित्वं नितरा वद्धंयति । 


विरवस्मिन्‌ विद्यमानेषु ग्रन्थेषु भारतीये सुरल्लितो वेदराल्िः 
परमप्राचीनोऽस्तीत्यत्र न कापि विप्रतिपत्ति. । अरत. स कदा प्रादुभूतः 
केन वा प्रणीत इति विषये सुनिश्चितं न किमपि वक्तुं शक्यम्‌ । 
भारतीयास्तु वेदोऽना दिरपौसषेयश्चेति श्रद्षते । श्रनादिदाब्देन प्रारम्भ 


प्रथमः परिच्छेद. ७ 


समयाभावः, ग्रपौरुषेयपदेन च पृरुषकवेतवाभावो बोध्यते । एवञ्नचेश्वर- 
वन्तिव्यं दोषरदहितं स्वत. प्रमाणाच्च वेदजातमिति भारतीयानामस्ति 
विर्वासः। 


ग्रतिप्राचीनकानत. समायातेऽपि वेदजाते श्राकाशि काश्मीरं 
यावत्‌, हिमालयत. कन्याक्रुमारीपयंन्तं च पाठमेदाभाव श्राज्चर्यं जनयति 
सुविचारकारणा विपद्चिता चेतस्सु । अतो वेदरक्षकाणा परमतपरिथना 
ब्राह्मणाना महती प्रहंसा परमा प्रतिष्ठा च प्रचलति प्राचीनकालत प्रैव । 
तस्तु सपरिश्चमं पदचनक्रमादिविकतिद्वारा महता प्रयतनेन दृढया निष्ठया 
नेकानि कष्टानि सोद्वापि वेदाज्ञा राजाज्ञेवाद्य यावत्‌ परिपालयते। 
भारते प्राचानकालत. प्रणीताना सवेविषयकशाक्लाणा साक्षात्‌ 
परम्परया वा वेद एव मूलत ग्राश्रयो विद्यते । 


विदन्ति जानन्ति प्राप्नुवन्ति वा धर्माथकाममोक्षानेभिरिति वेदा 
इति व्युत्पत्या “विदुज्ञाने" “विद्लु लाभे" वा इति धातो. “हल्च 
(३।३।१२१) इति पारिनीयसूत्रेण करणघना वेदराब्दौ निष्पद्यते । 
एवच्र वेदशब्दस्य मुख्योऽ्थो ज्ञानं परन्तु ज्ञानप्रदाना म्रन्थानामपि 
वेदसंन्ेति व्यवहार । वेदलक्षणवणंनप्रसञ्ञ भगवता सायरणाचायणापि 
“ष्टप्राप्त्यनिष्टपरिहा रयो रलौकिकसमुपायं यो म्रन्थो वदयति स वंद.“ 
इति प्रत्यपादि } ग्रत एवोक्तं तन्त्रवा्तके कुमारिलभट्‌ न-- 


प्रव्यक्षेणाचुमित्या वा यस्तुषायो न विद्यते । 
एनं विदन्ति वेदेन तस्माद्‌ वेदस्य वेदता \ 


प्रामाण्यविवेचनप्रसङ्धे वदाना स्वत. प्रामाण्यमितरेषा बाख्ाणा तु 
वेदसूलकत्वेन प्रामाण्यमिति मीमासायां तत्र तत्र प्रपच्ितमस्ति । 
निखिलभुमण्डलस्य वाङ्मयेषु भारतीयं वाङ्मयं वेद रारिमरद्ाभिषिक्त 
इति नातितिरो हितं विपर्चिदपर्चिमानाम्‌ । तत्कारणच्च वेदानामपौरुषेय- 
त्वमेव! तदुपवृहार्थ यानी तिहासपुराणानि सयुपलभ्यन्ते, तेष्वपि मनसो 
विगरुगधकरमपूवं ज्ञानं विज्ञान संगृहीतं वतते, यज्जिघृक्षवः सहृदया 
ग्रहनिशं कतभूरिपरिश्रमा श्रपि पारं गन्तुमक्षमा तीरे एवावतिष्ठन्ते । 
ग्रतो वेदपुराणयोः समन्वयपूवंकानुशीलनाभ्यासो नितरामपेशष्यते । 


८ | पुरारप्यालोचने 


पुराणानां वेदमुलकत्वम्‌ 
मनृष्यो महानपि बुद्धिमान्‌ कथं न स्यात्‌, किन्तु तस्मिन्‌ भ्रमप्रमादा- 
दीना सम्भावना भवत्येव । भ्रत एव मानवरचितं ग्रन्थमधीत्य निभ्रन्तिं 
पण च ज्ञानं भवितुं नार्हति । वेदा न केनापि मनृष्येण रचिता नापी- 
उवरेण निमिता. सन्ति, किन्तु परमेशवरनि स्वासवन्तित्या श्रनादयोऽनन्ता 
परपौरषेयाश्च सन्ति । प्रलये परमेश्वरेऽन्तहिता ते सृष्टिसमये ईदवरस्य 
नि-स्वासरूपेण नि.सरन्ति । सर्वप्रथमं ब्रह्मा वेदाना ज्ञानं प्राप्नोति 
तथाच श्रुति --“्यो त्राह्याणं विदधाति पूर्वं यो वै वेदाश्च 
प्रहिणोति तस्मै ( उवे० उ० ६।१८ ) । परालरस्मृतिरपि- 
न किद्‌ वेदकर्ता स्याद्‌ वेदस्मर्ता चतुर्भुखः । 
वेदो नारायणः साक्षातु स्वथम्भररिति शुभ्‌ मः ।। -१।२१ 
रादौ ब्रह्मणा वेदग्रहणानन्तरं य छषि. यादशी तपस्या कुरुते तस्य 
समप तदनुरूप एव वेदस्याश प्रादुभंवति । तत स ऋषि स्वरिष्यं 
वेदं शक्षयति, सोऽपि स्वं रिष्यं रिक्षयतीत्येवं रिष्यप्रसिष्यतच्दिष्या- 
णामविच्छिन्नया गुरुशिष्यपरम्परय ग्रद्यत्वेऽपि वेदान प्रचार प्रसारङ्च 
बोमवीतितमाम्‌ 1१ 
वेदा न केनापि पूर्वेण प्रणीता सन्ति, श्रतस्तेऽपौरुपेया. प्रोच्यन्ते 
पौरुषेयं वाक्यं वेद इति मीमासका , पुरुषे हि भ्रम प्रमादो 





१. (क) ऋषीणा ताप्यतो तेषा तपः परमदुर्लभम्‌ । 
मन्त्राः प्रादुंमवन्त्यादौ पूरवृमन्वन्तरस्य च ॥ 
( मत्स्यपुराणे १४४६२ } 
(ख) त एते ऋषयो वेद स्वे स्वं व्यसन्ननेकधा । 
शिष्यैः प्रलिप्य. तच्छिष्यैवेदास्ते शाखिनोऽमवन्‌ ॥। 
 श्रीमददधागवते १।४।२३ ) 
(ग) युगान्तेऽन्तहितान्‌ वेदान्‌ सेतिहासाम्‌ महषयः] 
नेभिरे तपसा ॒पूरव॑मनन्ञाताः स्वयम्भुवा | ( वेदचयने २ ) 
(घ) भतंहरिरप्याह वाक्यपदीये-- 
प्रप्तयुपायोऽनुकारश्न तस्य वेदो महर्षिभिः । 
एकोऽप्यनेकवर््मेवसमाम्नातः पृथक्‌ पृथक्‌ 1 ( २।१६ ) 


श्रथम परिच्छेद ९ 


विघ्रलिप्सा करणापाटवञ्चेति दोषचतुष्टयं सम्भाव्यते । श्रतो 
वेदस्यापौरषेयत्वादेव तत्र पूर्वोक्तदोषचातुविध्यस्य नेषदपि प्रसक्तिरस्ति, 
ग्रपि च तेषा नित्यत्वं सिध्यति । 


ईरव रनि.उवासवद्‌ अ्रबुद्धिपवेकोत्पन्नवेदवद्‌ बुदधिपूवेकनिमित- 
शाश्चाणा प्रावल्यं नहि मन्तुं शक्यते, यतौ हि वेदानामनबुद्धिपूवर्कौ- 
त्पन्नत्वादपौरूपेयता विद्यत । ग्रन्येषु शाचेषु नेदं सम्भवति, तानि हि 
बद्धिप्रभवत्वात्‌ सम्भावितैभ्र॑मादिमि. पुरुषाध्रितेदोषिदैषितानि 
भवितुमर्हति । तस्मादत्र वेदे न॒ श्रमप्रमादादीना दोपाणा कापि 
सम्भावना विद्यते! वेदा एव सर्वंशरेष्ठानि निर्भरन्तज्ञानसाधनानि । 
सन्ति । ग्रपौरपेयत्वादेव वेदा समस्तपुन्दोषशङ्धाकलङ्पड़ रहिता 
मन्यन्ते । वेदानामश्नान्तत्वात्तदुविज्ञ नमपि स्वा्पृणंमभ्ान्तच्च विदते। 


पुरा द्विजबानका उपनयनसंस्कारानन्तरं ब्रह्मचयंपुवेक चिरकालं 
गरुरगृहे उषित्वा वेदान्‌ ग्रभ्यस्यन्ति स्म ! ततो वेदाथंमवगन्तुं शिश्ता- 
कल्प-व्याकरण-निरुक्त-ज्यौ तिषच्छन्दसा षण्णा शाख्राणामध्ययनं 
कूवेन्ति स्म । एवं महता परिश्रमेण वेदाना वास्तविकोऽर्थोऽवगम्यते । 
तथा च निष्कामभावनापूवेकं वेदिकाना कमंणामनुष्ठानेन यदा ग्रन्त - 
करणं निमेलं भवति तदेव निमंले मनसि वास्तविकं ब्रहाज्ञानं सम्भवति। 
एतदभिप्रतयेवोक्तम्‌ पातञ्जले महाभाष्ये पस्पशाद्धिके--“ब्राह्यणेन 
निष्कारणं पडो वेदोऽध्येयो ज्ञेयश्च 1" 


एवच्च भगवत श्रौमन्नारायसस्यादिपुरुषस्य नाभिकमलो्धवेन 
चतुयंखेन ब्रह्मरण नारायणोपदिष्टा वेदविद्या स्मारं स्मारमृषिभ्यः सा 
प्रादायि 1 ते च त्प.पूतान्तःकरणा. शिष्यानध्यापयनु ते च स्वशिष्य- 
परम्परया लोके वेदान्‌ प्रसारयामासु, प्रचारयामासुस्व । तथा च 
ब्राहमणादिचातुवण्यंस्य ब्रह्मचर्यादिचतुराश्रमकदम्बस्य च निखिला श्रपि 
कायंकलापा वेदेभ्य एव॒ सम्पादिता. । गश्रतो देवपिव्ृमानवानां 
हव्यकव्याचदानेषु क्दाना नैव्रत्वप्रतिपादनपुवेकमेषा मह्वमपि 
सम्यगभिहितं मनुस्मृतौ- 


पितुदेवमवुष्यारां वेद्शवश्चुः सनातनम्‌ । 
प्रतवर्यश्वाप्रमेयश्च वेदन्ञाख्नमिति स्थितिः ॥(१२।६४ 


१० पुराणपर्यालोचने 


तस्मादिमे वेदा परमपुरूषाथंसावनहेतव. परमनि श्रेयससम्पाद- 
काद्व द्विजातीनामिति निविवादम्‌ । अ्रतो वेदशाश्चाभ्यासलालिनं 
रह्मोचितकमका रिणच्च द्विजोत्तमं न स्पृशन्ति महापातकराशयोऽपि 
जातुचिन्‌ निमेनकमलदलमिव तोयराशय । भगवता मनुनापि 
मनुस्मतौ तप पुरःसरं वेदाभ्यासं एव ब्राह्मणाना कृते प्रकृष्टं तपः 
प्रोक्तमस्ति 1 


एवं नित्यं नित्यकृत्यावसरे श्रेयोहतुतया प्रणव-गाय्॒यादिजप- 
पुवंकं वेदस्यानलसं यथा स्यात्तथा स्वाध्यायं द्विजातीना श्रेष्ठतमं धर्म 
मन्वादयो महुपंयो मन्वते । इतोऽन्य उपधर्मोऽपकृष्टो वा धर्मो सुनि- 
भिरुच्यते । २ 


प्रपि च सकलराख्विज्ञानामपि वेदानुशीलनहीनाना ब्राह्मणाना 
वचनस्या्राह्यत्वमश्नदधेयत्वच्च प्रतिपादितम्‌ ।3 


वेदानामनभ्यासपुरस्सरमन्यासनच्छाश्चाभ्यासश्रमिणा दविजातीना 
शाखेषु निन्दापि श्रूयते,न स ब्राह्मण उपदेष्टुमहंतियो हि वेदानतिक्रम्यान्येषु 
केषुचिच्छास््रेषु कालक्षेपं विदधाति । न केवलं गर्हणीय एव स यो 
वेदमपहायान्यत्राचरति श्रमम्‌, प्र्यूत सान्वयो जीवन्नेव शूद्रत्वं 
प्राप्नोति । वेदाभ्यासेन सवंमपि कामनाकदम्बकमनायासेन साधितं 
भवतीति न केवलं वचोवैलक्षण्यमात्रमपि तु शाखकारै. सम्यगभ्यस्यानुभूय 
च सध्रीचीनेन ज्ञानेनोट्द्धितम्‌- “यं यं कामयते कामं तं तं वेदेन 
साधयेत्‌ ।” इत्यं सवंशाखसिद्धान्तसिद्धं वेदस्योपादेयत्वं ब्राह्यणानः 
सकलशाश्सम्मतम्‌ । 





१ वेदमेव सदाम्येत्‌ तपस्तप्यन्‌ द्विजोत्तमः । 
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ।। = २।१ ६६ 


२. वेदमेवाम्यसेन्नित्य यथाकालमतन्ितः । 
तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ।। = ४१४७ 


३. वेदाभ्यासविहीनस्य रासखराभ्यासरतस्य च | 
न तस्य वचनं ग्राह्यमश्नद्धेयः स उच्यते! = ६।५७ 


प्रथमः परिच्छेद १४ 


तस्माद्र दाभ्यासस्येवापुवंबोधकत्वेन सवँविधधमंसम्पादनसधानत्वे- 
नात्मज्ञानोद्रोधकत्वेन च परमात्मसाभात्कारद्रारा योक्षहेतुत्वमिति 
साधायानस्ति पन्थाः । 


व्यासवात्मीकिप्रभृतया महषयोऽलौकिक तपस्या कृत्वा पर - 
मात्मनोऽनुकम्पया कंदाना यथाथमथ ज्ञात्वा ततप्रचारस्यावदयकतामनु- 
भूतवन्तो यत्‌ साधारणजना भ्रधिकसमयपयन्तं गुरुगृह स्थातुं न शक्नु- 
वन्ति, नापि वंदाथेमवगन्तुं सब्रह्मचय तादशं कठिनं परिश्चमं कर्तं प्रभ- 
वन्ति । ग्रतः तादृशाना जनाना कृते वदाना निगूढमथं सभ्यगवगन्तु 
ते सरसाया सुकोघाया सरलाया सुरुचिपुणयाच्च संस्कृतभाषाया 
रामायणं महाभारत पुराणानि च व्यरचयत्‌ । 


ग्रतः त्रिभिरेभी. रामायणेन महा भारतेन पुराणश्च वेदानां यथा- 
यंमथमवगन्तुं यत्नो विधेयः ।, एवच्च वेदेषु ये विषया सूक्ष्मरूपेण 
प्रतिपादिताः सन्ति त एव पुराणेतिहासेषु विस्वृतरूपेण प्रपच्िता 
सन्ति। ये च पुराणादीनामध्ययनं विना वेदानामथंमवगन्तुः चेष्टन्ते 
तेषा वास्तविकं वेदाथेज्ञानमसम्भवं प्रतिभाति! यतो हि एकस्यैवा- 
खण्डस्य सानजनीनस्य धमस्य निखिललोककल्याणकारिण्या भारतीय- 
संस्कृतेश्च परिपृषटये वेदा रामायणं महाभारतं पुराणानि च प्रवर्तन्ते । 
ग्रत एव पौरारिकमहत्वप्रतिपःदने सोपष्टम्भं पुराणानायदुघोषोऽस्ति- 
यद्‌ यो द्विज. साङ्गान्‌ सोपनिषदश्चतुरो वेदान्‌ जानाति, किन्तु यदि 
स पुराणं सम्यक्‌ न जानातिर्ताह्‌ स विचक्षणो भवितु नाहंति ।* 


१. इतिहासपुराणाम्या वेदं समुपव्रंहयत्‌ । 

बिभेत्यत्पश्र॒ताद्‌ वेदो मामयं प्रहरिष्यति ।) 

(म० भा० आद्धिवंणि १।२६८ ) 

२ यो विद्याच्चतुरो वेदान्‌ साङ्खोपनिपदो दिजः । 

न चेत्पुराणं सविद्यान्तैव स स्याद्‌ विचक्षणः ।। = प° पु० सृ० से० २।५१ 
स्कन्दपुराणस्य रेवाखण्डेऽपि 

योन वेद पुराणानिस वेदात्र न किञ्चन । 

कतमः स हि धर्मोऽस्ति किंवा ज्ञानं तथाविधम्‌!) = १।१६९ 


१९ पुराणपर्यालौ चने 


यदा भूमण्डलस्य समस्ता जातयो भोजनपानगयनसन्तानोत्पादना- 
तिरिक्तं किमपि न जानन्ति स्म॒ तस्मिन्‌ घोरान्धकारसमयेऽपि 
सभ्यनाया ज्योति प्रज्वालका आर्याणा वेदा एव सन्ति । देकीया 
विदेशीयाद्च सरवे विद्वौंस एकेन स्वरेण स्वीकुवैन्ति यद्‌ ऋछ्वेदात्‌ पूवं 
किमपि पुस्तकं विदवस्य समक्षे नेदानी यावदूपलन्धं विद्यते । ऋवे 
एव स्वप्राचीनं पुस्तकमस्ति । विश्वस्य ज्ञानिनो विज्ञानिनस्चा्य 
यावद्‌ यत्‌ किमपि श्रन्वेषणं कृतवन्त तत्सर्वं वेदे सूक्ष्मरूपेण विद्यत 
एव । तेपामेव वेदार्थाना सुगमतया सविस्तरं ज्ञानाय पुराणानामावि- 
भविोऽभवत्‌ । 

्आादिदेवो हि नारायणो द्वापरे पराशरात्‌ सत्यवत्या व्यासरूपेणा- 
वतीयं पुराणानि रचयाच्कार ।* तथा च वेदस्यानेकशाखाभिरनेक- 
वत्मेतया गूढाथंतया च ततौ नैव सव॑षा जनाना यथावद्‌ ज्ञानं 
सुशकमिति भगवता वेदव्यासेन सुगमतया वेदानुगततत्तदर्थाभिधायकानि 
श्र्टादल पुराणानि उपनिबद्धानीति भाव । 


वेदे गुढतया वणितानामर्थाना यावत्‌ सुरुचिपुणैया रौल्या वणेनं 
न्‌ क्रियेत, ताचत्‌ पुराणाना निर्माखस्य प्रयोजनं पूरा न भवितुम्‌ । 
ग्रत एव श्रास्यानोपास्यानगाथाकल्पलुद्धवादिभिस्तेषा वेदार्थाना 
विस्तारं पूराणद्रारा कृतवान्‌ पुराणतच्वनिपूणो भगवान्‌ व्यासदेव. ।* 


वेदविन्ञानस्य मनोरज्चकेषु अ्राख्यानादिषु परिणर्तीकरण पुराणाना- 

मपूवं कौशलं विद्यते } वेदाना वास्तविक रहस्यमवगन्तु प्राचीनाख्यानो- 

पाख्यानादिवणनव्याजेन विविधानुपदेशान्‌ दातुं विभिन्ताना विषयाणा- 
मुत्तटलालसा परिहायान्त करणं भगवद्न्मुखं विधात्‌ च यासामेतिहासिक- 


१, विस्ताराय च वेदाना स्वयं नारायणः प्रभुः । 
व्यासरूपेण कृतवान पुराणानि महीतले । 
( ब्रह्मपुराणे १।११५ ) 
२ अआस्यानेस्वाप्युपाख्यानेः गाथाभिः कल्पशुद्धिभिः 
पुराणसहि्तां चक्रे पुराणार्थविशारदः ॥ 
( विष्णुपुराणे ३।९।१५ ) 


थम. परिच्छेद. १३ 


घटनानागरुल्लेख श्रावस्यकोऽस्ति, पुराणेषु तासामेव विशेषत. वनं 
विद्यते । सर्वासा पौराणिकीना कथाना मूलं वेदा एव विद्यन्ते । पुराणेषु 
यत्किमपि लिखितं वतंते तत्सवं वेदमस्त्राणा विस्दता व्याख्याऽस्ति | 
यथा-- “इदं विष्छुविचक्रमे तरेधा निदधे पदम्‌” (ऋग्वेदे १।१२।२७) 
इत्यादिना वशितवामनावतारकथा वामनादिपुराणेषु विस्तरेण विता 
विद्यते \ कस्या श्रपि ्राख्यायिकायास्सविस्तर वर्णनं वेदस्योह्‌ श्यक्नास्ति, 
किन्तु वेदे कर्रिमस्चिदुह शे या कथातिसक्षेपेण निदिष्टाऽस्ति सेव पुराणेषु 
विस्वरताख्यायिकारूपेण वणिता विद्यते । यतो हि साधारणेषु मनुष्येषु 
कौतुहलपुवेकं भगवदक्तयुत्पादनं पौराणिकौनामाख्यायिकाना प्रमूखं 
लक्ष्यमस्ति । यथा शिवपुराणश्रीमद्भागवतादिपुराणेषु जगन्मातु. 
गिरिराजकुमार्या भगवत्या. पावत्या उमारूपेण जन्मग्रहणकथा दृश्यते । 
केनोपनिषदि च ब्रह्मविद्याया हैमवत्या उमारूपेण प्राकट्यं प्रतिपादित- 
मस्ति । तद्‌ यथा-- “स तस्मिन्नेवाकाशे खियमाजगाम बहुशो भमाना- 
मुमा हैमवतीम्‌ ता होवाच किमेतद्‌ यक्षमिति 1"* यथावा श्रथर्वैवेदेर 
महाराजस्य पुथोः पृथ्वीदोहनं संक्षेपेण वणितमस्ति, परं श्रीमद्भागवते 
तदेव सविस्तरं वितं विद्यते ¦ यतो हि वेदा नोपाख्यानसूलका सन्ति । 
ग्रत तेषु स्थलविशेषे एवोदाहरणसूपेणोपाख्यानमस्ति, किन्तु पुराणे. 
पाख्यानानामेकच्र समावेशो जातोऽस्ति । भ्रत एव पुराणेषरुपाख्याना- 
नामाधिक्यं विस्तारश्च द्द्यते ! वेदा" पुराणानि चैकस्य सनातनधमंस्या- 
भिवृद्धये लोककल्याणाय च विभिन्नकाले म्राविभैता महाग्रन्था मन्यन्ते । 
विषयदृष्ट्या पुराणेषु वेदात्‌ किमपि पाथेक्यं नास्ति । यदि भिन्नता 
समुपलभ्यते तहि उमयोवंणंनपद्धतावेव । पुराणाना वेदस्रुलकत्वादेव 

स्कन्दपुराणे प्रोक्तमस्ति यदु वेदे यन्िदिष्ट वतंते तत्तत्स्मृतिषु ्रप्युपदिष्टं 
विद्यते, उभाम्या यत्‌ प्रतिपादितमस्ति तदेव पुराणेष्वपि सदृष्टान्तं 
विस्तरतो गीतमस्ति। तस्माद्‌ वेदार्थाना विवरणाद्र दपुराणयोरेक्यं 
निर्वाधं सिध्यति । 


१ क० उ० ३११ २ अ०वे० ३}४)५। 
३२ यच्चष्टे हि वेदेषु तदष्टं स्मृतिभिः किल] 
उभाभ्या यत्तु हृष्टं हि तव्‌ पृराणेषु गीयते ।। = रे०° ख० १।२२ 


९४ पुराणपर्यानोचने 


पुरारणानां महत्वम्‌ 

पुराणाना महत्वं विविधामि दृष्टिमिरवगभ्यते । धार्मिकदृष्ट्या 
पुराणानि वेदविहितस्यैव धरमेस्य भावगम्यया सरलया भाषया विदं 
वण॑नं कुवन्ति पूराणाना मामाजिक महृत्वमपि न्धुनं नास्ति । प्राक्तनस्य 
समाजस्य स्वरूपमस्मामि पुराणेरेवोपलभ्यते । पौराणिकस्थेतिहासस्य 
पुष्टस्तु तत्रतत्रोपलब्धेः जिनालेख वेदेशिकाना यात्रावणंनेन चेदानी प्रचु- 
रमात्राया बोभूयते । एेतिहामिकटृष्ट्या च पुराणेषु तीर्थनि विशदं 
वर्णन विद्यते, येन तत्तत्स्थानाना विस्वृतस्य भरूगोलस्य सम्यग्‌ ज्ञानं 
भवति ¦ स्कन्दपुराणस्य काशीखण्डे प्रत्येकस्थानाना रिवलिज्लाना च 
विस्वृतं वणंनं विद्यते, यत्सहयोगेन काद्या प्रसिद्धाना भुभागाना 
समीचाननया ज्ञानं भवितुमहंति ] 

श्रयते --विदेशीया विद्रास पुराणाना साहाय्येनैव नीलनदया 
ग्रन्वेषगं कृतवन्त. । माननोय डा० क्ठानस्पीकेन मिश्वदेशे 
प्रवहनशोनाया नोलनया प्रन्वेषणं पुराणस्राहागयेनेव कृतमस्ति । पुराणं 
नीलनद्या उद्गमस्थानं कुशद्वीपे निदिष्टमस्ति । नीलनद्या अन्वेषणं कुर्वैता 
कप्तानस्पीकेन कशद्रीपमाध्रुनिकन्‌विया मत्वा स्वकीयो निणेय 
कृतोऽस्ति । त 

पुराणाना प्रमुखं प्रयोजनं वेदविहितार्थाना जनसाधारणेषु प्रचाये 
विद्यते । एतत्सिद्धये तं सरला सुगमा संस्कृतभाषाऽवलम्बिता । केवलं 
भारतवषं एव नहि, किन्तुभारताद्रहिषिविषेषु देशेषु पुराणे वैदिकविचार- 
धारायाः प्रवाहविस्तारस्य सुयशो लब्धम्‌ । पुराणाना कृपया सवंसाधारणा 
मनुष्या, स्वजीवनं संयमशीलं विधाय कल्याणमागेप्राप्तेरधिकारं प्राप्त 
वन्त. । वेदिकधमेस्य लोकप्रियत्वनिर्मारश्रेय. पुराणेरेव प्राप्तमस्ति) 
पुराणानि समस्ताना विद्यानामक्षया कोषाः सन्ति! अत. विविधाना 
दरिद्रताना लक्ष्यौभूतमपीदं भारतवषंमदयत्वेऽपि पुराणाना प्रभावेण 
घनवानिव स्वकोयं शिरो विश्वसमक्षे ससन्नतं कर्तु समथंमस्ति । 

पुराणानि गौरवदृष्ट्या ग्रतएव दृश्यन्ते, यदत्र वेदाना शिक्षाया. 
पष्ट कृताऽस्ति दृष्टान्तद्रारा च वेदार्थानामेव विशदीकरणं विद्यते । 
विद्वेऽस्मिनु कस्या अपि समभ्यजाते पाशं पुराणएसट्न. सर्वाद्पूर्णो 
न कोऽपि ग्रन्थो विद्यते! पुराणेषु वेदार्थान स्पष्टीकरणेन सह कथा- 
वेचित्रयद्वारा गणादुगृढतमस्यापि त्स्य साधारणजनाना हृदयद्गम- 
सम्पादनवेशिष्ट्यमस्ति । 


प्रथमः परिच्छेद ११५ 

वतमाने युगे धर्मरक्नाया , वर्णाश्रमव्यवस्थाप्रचारस्य, भारतीयायाः 
संस्कृतेर्टोधस्य, भक्तेविकासस्य च यद्देनं बोभवीति, तस्य श्रेय पुराणा- 
नामेवास्ति । पुराणेरेव भारतीयादलंजीवनस्य, भारतीयाया सभ्यतायाः 
संस्कृतेः, विद्याया वेभवस्य, भारतीयाना ज्ञानगरिम्ण , उत्कषंस्य च वा- 
स्तविकं ज्ञानं भवति । प्राचीनकाले भारतीया ्राधिभौत्तिकाधिदेविका- 
ध्यात्मिकीनामृन्ततीना चरमं सीमानमुपगता आसन्‌, एतस्य संकेतः 
पुराणद्वारा एवानुभ्रूयते। भरत ॒एतन्ति संशयं वक्तुः शक्यते यत्‌ 
पुराणानि बद्धाना सुमुक्षणा जीवन्मुक्ताना च मनुष्याणा सन्मागेप्रदशं- 
कानि ग्रन्थरत्नानि सन्ति । 


वेदे सूक्ष्मरूपेण यन्निदिष्टमस्ति तस्येव विस्तृता व्याख्या व्यास- 
देवेन भाष्यरूपेण महाभारते पुराणेषु च कृताऽस्ति । श्रत स्वयं तेनैव 
महाभारते संकेत कृतोऽस्ति यत्‌ “इतिहासपुराणाभ्या वेदं समपवुं 
ह्येत्‌ । श्रदयत्वे यद्यपि वेदाना सर्वा शाखा नोपलभ्यन्ते तथापि दिन्य- 
ज्ञान- सम्पन्न. त्रिकालदर्शी मह्िवंदच्यास तासा मलविषयं पुराणेषु 
यत्र तक्राद्धितवानस्ति, येनाद्यापि बहूना वेदशाखानासनुपलन्धावपि 
तासा प्रतिपा्यविषयाणामवगाहनं न्यते एव । एवं वेद-वेदाज्-दशंन- 
भूगोल-खगोल-वास्तुविद्या-शित्पविद्या-रत्नपरीक्षादिविद्याना विवरणा- 
त्मकम्रसङ्धोपस्थापने पुराणाना महन्महत्त्वं गौरवं च विद्यते । वेदे पुराण- 
स्याप्युत्लेखो विद्यते, तथा पुराणं पच्चमो वेदो मन्यते, यथा--““एवं 
वा ह्यरे श्रस्य महतो भूतस्य नि श्वसित मृषेदो यजुवद. सामवेदोऽथर्वा- 
ब्िरस इतिहासः पुराणं विद्या उपनिषद ” ( वृ० उ० २।४१० ); यथा 
वा-“स होवाच छऋष्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमथर्वाणिं 
चतुधंमितिहासं पुराणं पच्वमं वेदाना वेदम्‌" ( छं० उ० ७।१,२ ) । भ्रतः 
वेदाना प्रामाण्ये पूराणानामपि प्रामाण्यं स्वीकृतमेव भवति । यथा 
ब्रह्मण सकाशात्‌ तपसा पवित्रान्तःकरणाना महूर्षीणा निमंल हृदये 
वेदानामाविभविो जातः, तथेव ईरवरानुग्रहेण तेषेमेव महार्षीणा मन सु 
पुराणानामपि प्रादुभवोऽजायत | 


संस्कृतसाहित्ये पुराणाना स्थानं महदुच्ततमस्ति । यतो वेदानन्तरं 
स्वेमान्यानि सवंप्राचीनानि च पुराणान्येव सन्ति। सृष्टयादौ “यो ब्रह्माणं 
विदधाति पूर्वयो वे वेदाश्च प्रहिणोति तस्मे (रवे०उ ०६।१८) इत्यतुसारं 


१६ पूराणपर्यालोचने, 
प्रथमं ब्रह्माणशरुसाद्य परमेद्वर. वेदज्ञानमेव तस्मे उपदिराति । ततो 
भगवतो वंदजानसूपलमभ्यन्नह्या यान्यन्यानि शाश्चाणि स्मरति। तत्र 
सवंप्रथम प्राणाल्येव स्मरति । तथाचोक्तं पद्मपुराणे सुषटिखण्ड 
(१४५) स्कन्दपुराणस्य रेवाखण्डे (उ० ९२४) तथा मत्स्यपुराण च-- 


पुराणं सवंजञाञ्लाणां प्रथमं ब्रह्मणा स्मृतम्‌ । 
ग्रनन्तरश्च वक्त्रेभ्यो वेदास्तस्य विनिगंताः ।\ (५३।३) 


अतो वेदवत्पुराणान्यपि निव्यानि सनातनानि श्रपौरुषेयाणि सिध्य- 
न्ति । ग्रतएव भगवत्पुज्यपादे श्रीगङ्कुराचायंमहोदये. बृहदारण्यकभाष्ये 
स्पषटमुक्तम्‌-- नि-धसितमिव नि श्वसितं यथा अप्रयत्नेनैव परुषनि,ासो 
भवति एवं प्राणम्‌" । महषिणा वात्स्यायनेन च स्वकीये न्यायदशंन- 
माष्ये-“्य एव मन्त्रब्राह्मणस्य द्रष्टार प्रवक्तारस्च ते खल्वितिहासप्राणः 
स्य धममेशाक्चस्य चेति विषयन्यवस्थापनाच्च प्रमाणम्‌ । यज्ञो मन्तब्राह्मणस्य 
लोकवृत्तमितिहासपुराणस्य, लोकव्यवह्‌ रव्यवस्थापनं ध्मेशाश्स्य च 
विषय }“ अलौकिकयोगबलेन समस्तं विश्वं ॒हस्तामलकवत्पश्यन्डि. 
पूज्यपादे श्रोपतञ्जलिमुनिभिरपि स्वकौये पाणिनीयव्याकरणमह्य भाष्ये 
पदापयाह्धिके “वाकोवाक्यमितिहास पुराणम्‌" इति वदद्भिः पराणानां 
प्रामाण्यं स्पष्टमेव स्वीकृतमस्ति ] 


पु राणानासघ्यवयनस्यावश्यकता 


वेदेषु येषामाध्यात्मिकाधिदेविकाधिभौतिकबौद्धिकव्यावहारिकनेतिक- 
सस्कृतिकदेवमानुषजडउचेतनात्मकाना विषयाणा सूक्ष्मरूपेण विधानं 
विद्यते, ब्राह्मणभागंे, शआ्रारण्यके, स्पृतिग्रस्थेषु च येषा प्रतिपादन- 
मस्ति, तेषा सवंप्रकाराणा पुराणेषु श्राकर्षकबुद्धियम्यमनोग्राह्योपदेश- 
प्रदकथानकरूपेण वर्णनं कृतमस्ति । पुराणोषु न केवलमाचारव्यवहार- 
दनिकक्ियामात्रस्योल्लेखोऽस्ति, किन्तु मानवजीवनोपयोगिनीना विवि- 
घाना भावनाना पूर्णं विवेचनं विद्यते । ग्रत पुरणानामध्ययनेन वेदाथे- 
निघोनाग्रपलन्धिमेवितुमहंति । पुराणाध्ययनं विना यथार्थज्ञानं मानवीय- 
जिज्ञासाया पूतिश्च न सम्भवति ! पुरणेषु मानवोपयोगिना समस्तज्ञान 
क्षेत्राणा समावेज्ञ उपलभ्यते तदुक्तं स्कन्दपुराणे - 


प्रथमः परिच्छेद. १७ 


पुराणमखिलं तात स्वंशाछ्रमयं स्पृतम्‌ ( ७।१ २४} पद्मपुराणे तु 
स्पष्टसरल्लिखितं विद्यते यद्‌ येन पुंसा वेदस्यान्यशाश्लाणाच्नाध्ययन कृतं, 
किन्तु यदि पूराणानामनुशीलनं न विहितं तहि तेनोत्तमं ज्ञानं प्राप्तुः 
न॒ शक्यते, । यद्यपि महषिणा व्यासदेवेन ब्रह्यसूत्रे योगभाष्ये 
महाभारते च प्रतिपाद्याध्यात्मनिष्ठाद्रारा त्रितापान्युक्तये सरल 
उपायः प्रदशितोऽस्ति, तथापि ज्ञाननिष्ठाया. पुणः परिपाकस्तु 
पुराणेष्वेव जातोऽस्ति । 


पूरषणाना कथाभि. सरलतया सवं साधनं शीघ्र बुद्धिगम्यं कतु 
दाक्यते। यथा यजुर्वेदस्य ईशावास्यमन्त्रे मनुष्यताया पूर्णविकास्य 
साधन निदिष्टमस्ति, किन्तु केवलेन मन्त्रपाठेनाथन्ञानेन वा सा भावना 
हृदये न जागति । अत. पुराणप्रतिपादितामि महरष्॑दधीचेः, राज्ञ शिवे. 
मोरध्वजस्य च कथाभिरूपकारभावना, सत्यवादिनो हरिश्चन्द्रस्य 
महा राजस्य युधिष्ठिरस्य चोपाख्यानेन सतव्यनिष्ठा, दानवीरस्य वले कर्णस्य 
च कथानकेन दाननिष्ठा, वसिष्ठागस्त्यच्यवनादीनां कृत्ये रद्रोहुनिष्ठा, म्रन- 
सूया-सती-सीता-सावित्री-मदालसा-दमयन्ती-नमंदा-सुकन्या-सुलोचना- 
दीना सतीना पवित्राचरणैः पातित्रत्यधमेपरायणतायाः सञ्चारः नरेषु 
नारीषु च सहस्रा भवति । एवं “सत्यं वद, धमं चर" इत्यादयपदेशमात्रेण 
करटिचत्सत्यवादी ध्मत्मा वा भवितु" नाहुंति ! ग्रो वेदवाक्यबोधिता- 
मितिकतंव्यता पुराणेषु कथानकरूपेण मनोग्राह्या विधातुम्‌ एेहलौकिकं 
पारलौकिकं च जीवनं सफलयितुमादेशो दत्तोऽस्ति । 


प्रधानतया पुराणेषु-सगं-प्रतिसर्म-वंश-मन्वन्तर-वंशानुचरितेति- 
पृष्चलक्षणमादाय मानवजीवनस्य चरमलक्ष्यम्‌ताच्‌ परमपुरुषार्थान्‌ 
धमथिकाममोक्षान्‌ प्रापतुमेतिहासिककथानामाधारेण प्रभावपुणैपद्धतौ 
ज्ञानविज्ञानयो विस्तारः प्रद्शितोऽस्ति। पुराणेषु यावत्‌ सुगमं 
चतुवैर्मस्य सिद्धं साधनमुपलमभ्यते न तावदन्यत्र कचन प्राप्यते । 
महर्षिणा व्यासेन श्रष्टादलपुराणेषु सवषा धर्माणा सारः परोपकारः 
पुण्यम्‌, परपीडनं च महत्पापं निद्ष्टमस्ति। श्रयं मानवताया कीदम्‌ 


१. बहुशाखं समस्थस्य बहून वेदाच्‌ सविस्तरम्‌ । 
पुंसोऽश्रुतपुरणस्य न सम्यग्याति दर्शनम्‌ 1 ४।१०५।१३ 
ध 


१८ पुरारपर्यालोचने 


हान्‌ मौलिक आदर्गोऽस्ति \ तथाचोक्तमालोचके -- 


ग्रष्टादक्षपुराणेषु व्यासस्य वचनहयम्‌ । 
परोपकारः पुण्याय पापाय परपीडनस्‌ \\ 
पुराणेषु ढनिष्ठाया अन्वेषणे मर्यादापुरुषोत्तमस्य भगवतो राम्‌- 
स्याद्षचस्तरिण, तस्य विशिष्टेन जीवनेन सर्यादापालनेन च महतीं 
हृदयग्राहिणी शिक्षा प्राप्यते ! जनमतमाद्त्य स स्वकीया परमप्रियां 
सरव॑गुणसम्पन्चा सुखद्‌.खसहचारिणी धमेपत्नी साध्वी सती सीतामास- 
न्प्रमवामपि परितत्याज । पैवृकस्यानुशासनस्याद स्थापयितुं चक्रवति- 
साम्राज्यपदं सहर्षं त्यक्तवान्‌} श्रत्याचारस्यान्तं कर्तं दुराचारिणोऽधिना- 
यकवादिनो रावणस्य च सकूलोन्मूलनं कृतवान्‌ । याद शो नैतिक. सामा- 
जिक- चारित्रिकः धामिको व्यावहारिकश्वादर्शो रामस्य पवित्रे चरति 
प्राप्यते, तादशोऽखिते भ्रमण्डले कस्याच्िदपि सभ्यताया नोपलभ्यते । 
रामराज्ये शासनव्यवस्थाया विवरणं महषिणा व्यासदेवेन महाभारते 
एवं प्रदशितमास्ते- 


न पुत्रमरणं केचिद्रामे राज्यं प्रशासति । 

पद्मपुराणस्य पातालखण्डे ( ५।२२-२३) तु 

यस्मिञ्छासति लोकानां नाकालमरणं नृणाम्‌ । 

नरोगादिपराभुतिगृहेषु च महीयसी । 

नेतिः कदापि दृश्येत वेरिजं भयमेव च। 

वृक्षाः सदेव फलिनो मही भुयिष्धान्धका ।। 

पुत्र-पोत्र-परिवार-सनाथोकृतजीवनाः ॥ 
बाल्मीकिमुनिना रामायणेऽपि ( १।१।६१-६३ ) प्रोक्तम्‌ 

न पुत्रमरणं केचिद्‌ द्रक्ष्यन्ति पुरुषाः क्रचित्‌ । 

नायंदचाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ 

न चाग्निजं भयं किञिन्नाण्यु मञ्जन्ति अन्तवः । 

न वातजं भयं कफिञ्िच्नापि ज्रकृतं तथा ॥ 


प्रथम परिच्छेदः १६ 


न॒ चापि क्षुद्भयं तच्र न तस्करभयं तथा । 
नगराणि च राष्टराणि घनधान्ययुतानि च ॥ 
नित्यं प्रमुदिताः सवे यथां कृतयुगे तथा । 


प्रपिच श्रीरामस्य राज्ये समये समये सुवृष्टिं भेवतिस्म, सर्वदा 
सुकालो वतेतेस्म, न कदापि अकाल उपतिष्ठतेस्म, सर्वा दिश प्रसन्ना 
ग्रासचु तथा नगर-जनपदादयो हृष्टपुष्टा रोगेर्मानवे परपर आसन्‌ । 
श्रौ रामस्य शासनकाले न कस्याप्यकाले मृत्युभेवतिस्म, नापि केपाच्ित्‌ 
प्राणिना करिचद्रोग उद्धूवतिस्म, न वा क्चिदुपद्रवो जायतेस्म । ग्र्थात्‌ 
सवंविधकुशलिन प्रसन्नाङ्च जना न्रासन्‌-- 


काले वषंति पन्थः सुभिक्षं विमला दिश्चः , 
हृष्ट-पुष्ट-जनाकोणं पुरं जनपदस्तथा \, 
नाकाले स्रियते कश्चिन्न व्याधिः प्राखिनां तथा । 
नानर्थो विद्यते कश्चिद्‌ रामे राज्यं प्र्ासतिः ॥ 


एवं श्री रामराज्ये न कश्चिदुपद्रव म्रासीत्‌ । सात््विकस्यानुशासनस्या- 
यमेवादर्शोऽस्ति । एवं माकण्डयसुने. जीवनेन दीर्घायुष , राज्ञो दिली- 
पस्य पवित्रेण चरित्रेण गोभक्तेरादशं. पुराशेष्वेव प्राप्यते । स्वैजीवेषु 
दयाद्शिन. कस्य देशस्य साहित्ये एवंविधमुदाहरण दस्यते, यच्‌ 
चक्रवर्ती सम्राडपि एकस्या गो. रक्षणार्थं स्वकीयं हरीर मासपिष्डमिव 
गोघातिने क्‌ राय सिहाय समपंयेत्‌ । 


पुराणेषु सर्वेषामास्तिकदशेनाना सिद्धान्तस्य सूत्ररूपेण निरूपण्‌- 
मस्ति। सास्ययोगवेदान्तदशेनाना तु पुराणेषु विशेषतो विवेचनमूप- 
लभ्यत । किच्च व्याकरणसाटित्यच्छन्दोज्यौतिषनिरूक्तरिक्ाएकल्पायुवंद- 
धनुवदगन्धववेदस्थापत्यवेद राजनीतिसमाजनीतिविविधधमाङ्ादिषु विष- 
येष्वपि पुराणेषु पर्याप्त. प्रकार. प्राप्यते । अतएव पुराणानि भारताय- 
संस्कृते. विद्वकोषा उच्यन्ते । लौकिकविषयातिरिक्तं पुराणेषु पारलौकिक- 


१ वा० रा० उ० का० ६६।१३-१४ 


२० पुरारपर्यालोचने 
विषयासामपि प्रचुरं विवेचनं कृतमस्ति ! भ्राधरुनिका वैज्ञानिका बहुना 
व्यापारेण मङललोकस्य चन्द्रधरातलस्य च किञ्चिद्‌ ज्ञानं प्राप्तवन्त , परन्तु 
अस्मिन्‌ विषये तेषा ज्ञानमिदानी यावद्‌ ग्रपुणमेवास्ति ।! यतो हि 
नाघुनापर्थन्तं तेषा ज्ञानं जातमस्ति यदित परमपि कच्चित्स स्तरो- 
विद्यते । पुराणेूरध्व॑मधश्च स्थिताना चतुदंकञाना लोकाना तत्रत्य- 
निवासिना तेषामायुष , आहारस्य, विहास्स्य, व्यवहारस्य, तत्र प्रचलितस्य 
कालमानस्य च निशितं वरौनं वतते ¦ येनेदं ज्ञायते यदस्माकं पूवंजाना 
महर्पीरा जानं कियदतिनिमैलं विस्वतं बहक्ञतापुणासीनत्‌ । 


मानवजन्मन प्रधानं लक्षयं मगवस््राप्तिरस्ति, तत्साधनानि च पुरा- 
णानि सन्ति। निप्कामकमंद्यास लयागवृत्तिग्रहणपूवेक स्वर्गापवगेयोः 
मार्गस्य सुलभानि साधनानि पुराणान्येव सन्ति । पुराणानि सवेसाधन- 
योगक्रियासिद्धितन्तरमन््रकल्याणकारिमि. सिद्धान्ते परिपूर्णानि सन्ति । 
ग्रत एव सर्वशास्त्रेषु पुराणाना गौरवं गीतमस्ति । 


पुराणेषु ज्ञानस्य कम॑ण. भक्तेश्च महर्वपुणंवणनेन सह॒ मानवजीव- 
नस्य यावत्यो दृष्टय. सन्ति तासा सर्वासा दृष्टीना वणेन वतंते । 
पुराणद्रारा आबालवृद्धा नरा नायंश्व समानं लाभं प्राप्तुं शक्नुवन्ति । 
पुराणानि भवरोगस्याद्मुतानि ओषधानि सन्ति । संसारस्य सर्वासां 
समस्याना सरलतया सुगमीकरणसाधनेः सम्पन्नानि पुराणानि भगवतो 
व्यासदेवस्य कृपाया फलानि सन्ति । पुराणानि सासारिकत्रितापतप्तानां 
प्राणिना प्रबोधम्‌, ग्रज्ञानान्धकारे निपतितानां प्रकाशम्‌, श्रान्ताना सन्मा- 
गम्‌, निराक्ानासाशाज्योति., नोकसन्तप्रानायुल्लासमयं प्रसादम्‌, पथश्र- 
टाना कतेव्यज्ञानम्‌, पापिना पापनादनसाधनम्‌, नीतिविारदाना नीति- 
नैपुण्यम्‌, निष्कमिणा साधनोपदेशम्‌, भक्ताना मक्तिभावम्‌, ज्ञानिनाम- 
लौकिकन्ञानस्य प्रकारं च ददति । तात्पयेमिदमस्ति यद्‌ ये जिज्ञासवो 
येनोद्देशेन पुराणेषु सवित्वासं श्रह्धति भक्तिभावेन च पुराणानां 
स्वाध्यायं कुवन्ति, ते समुद्रादमूल्यं रत्नमिव एभ्य उभयलोककल्याण- 
कारिणं बहुमूत्यं -सदुपदेबं प्राप्य स्वं जीवनं सफलयितुं समर्था भवन्ति । 


पुराणानि त्रिकालेष्ूपयोगीनि सन्ति । तानि श्रतीतगौरवगानेन 
सह्‌ वतंमानकाले सुखशान्तिसञ्चारं सम्पाद्य भविष्यत्कानाय मुक्ति- 
सन्देनं ददति । यतो हि पुराणानि सवैश्रेणिमनुष्येभ्य, तदधिकारानुसारं 


"प्रथम परिच्छेद २१ 


कमं कतं सन्मागेसाधनस्योपायं प्रदगंयन्ति । अभ्यूुदयस्य नि श्रयसस्य 
सिद्धये जीव कथमग्रसरो भमवितुमहनीव्यस्य विपयस्य पुराणेषु विदं 
वणनं विद्यते । पुराणेषु स्रष्िकालत आरभ्येकम्या विच्छिन्नक्रमस्य हदय- 
इमस्याख्यानस्योपलन्धिभेवति । ग्रत पुराणानि सवंतोयुख्या उन्नतं 
स्रभ्युदयनिश्रेयसयो. साधनस्य चाक्षयो भाण्डागारो वतेते । 


पुराणेषु ज्ञान-कमं-वेराग्य-भक्ति-विश्षास-यज्ञ-दान-तपो-यम-नियम-मंयम्‌- 
सेवा-दया-दाल्षिण्य-वर्णश्चमधमं-पुरुपधम-खीधम-सदाचा रावतारादाना 
कल्याणकारिण सद्पदेणा. सरसया सुगमया सुरूचिपुखया उपादयया 
नच भाषया लिखिता सन्ति! एतदतिरिक्तं भगोल-खगोलयो विवेचनं 
स्थावरजङ्खमयो षछष्टेश्च सूक्ष्मं वणेन विद्यते । पुराणेषु प्रदत्तेषु भूविवरण- 
प्रसद्धेषु विविधसिद्धपीठतीथेक्षे्रवनपवैतादीना वणेनमस्ति, येनाधुनिका- 
नामनुसन्धानकवृं णा महत्साहाय्यं प्राप्यते । एवं प्रकारेण सर्वोपयोगिना 
पुराणानामध्ययनस्य महती भ्रावद्यकताऽनुभ्रुयते । 


वेदपुरारणयोः पाथक्यम्‌ 


यद्यपि पुराणेषु वेदविहितानामेव विषयाणा विशदीकरशस्य विद 
मानत्वाद्‌ वेदपुराणयोरेक्यमस्ति, तथापि उभयो महदन्तरं विद्यते । वेदा 
द्विजसगरदायेषु प्रतिष्ठिता श्रशिक्षितासु जनतासु च म्रपरिचिता सन्ति, 
परं पुराणानि सर्वेषु नरेषु सर्वाय च नारीषु विचरन्ति, सवघा मनासि 
ग्रनु रञ्जयन्ति सवंपरिचितानि च सन्ति| पुराणाना कृपया एव वेदा 
विश्ववतिना सवेविधाना नराणा नारीणा च जीवनं संनियम्य चरमन- 
कषये परमतच्त्वे विशुद्ध्रम्णि निमेलानन्दस्य मार्गे उक्कृष्टकल्याणं प्रवतंयितु- 
मधिकारं प्राप्तवन्त. । वेदेभ्य पुराणानामिदं वैरिष्ट्यं विद्यते, यत्र वेदैः 
“यतो वाचो निवतंन्ते अप्राप्य मनसा सह” इत्युक्त्वा “नेति नेति" च कृत्वा 
य परमेश्वरो बुद्धीन्दियादिभिरगम्यो निदिष्ट , तत्र पुराणै. तं परमात्मानं 
स्वेसाधारणाना ब्रद्धीच्द्रियादेविषयं वणैयित्वा सवैसमक्नयपस्थाप्यते सः । 
वेदाना ` स्यं ज्ञानमनन्तं ब्रह्म” पुराणेषु भक्ताना कृते न केवलमाराघ्य- 
देवस्य प्रममयीमूतिरूपेण ग्रौदायंसौन्दयैमाधुर्यादीना निलयश्पेण 
चोपस्थितं भवति, कन्तु दीनबन्घु-दीनानाथ-करुणावरुणालय-पतित- 
पावनाशरणशरणानाथनाथादिरूपेणापि समये समये उपतिष्ठते ! वेदेषु 


२२ पू राणपर्यालोचने 


मरग्राह्यर्पण वर्णिन्‌ ब्रह्य पुराण अनेकेषु रूपेषु आविभूय जीवमात्रस्य 
चाक्षुषप्रत्यक्षगोचरोभवति । 


¢ 
ग्रपाणिपादो जयनो गृहीता पदयत्यचशषुः स श्युरोट्यकणः । 
स वेत्ति वेद्य न च तस्यास्ति वेत्ता तमाहुरग्रयं पुरुषं महान्तम्‌ ` । 


=+ * *~ ५, 
इत्यादाव्पाणिपादादिरूपण वणितं वेदस्य ब्रह्य पुराणघु-- 


तमद्भुतं बालकमम्बुजेक्षणं चतुभरु जं शङ्कगदाथु दायुधम्‌ । 
शीवत्सलक्ष्ं गलक्षोमि कौस्तुभं पोताम्बरं सान्द्रपयोदसोभगस्‌ । 
महाहवेडयंकिरीटकुण्डलत्विषा परिष्वक्तसहखरकून्तलस्‌ । 
उहामकाञ्च्यद्धदकङ्ुःएादिर्मिविरोचमानं वसुदेव रक्षतः 


इत्यादिना विग्रहवान्‌ निष्ट । यत्र वेदवणितस्य ब्रह्मण केवलं 
स्मरणमेव करत्‌ राक्यते, तत्र मनुष्या. पुराणप्रतिपादितस्य श्रीपरमेदव- 
रस्य सेवा स्पर्शं ददौनं च कर्तं पारयन्ति, तन्मूखेऽनेकविधं भोज्यपदार्थं 
दातुं शक्नुवन्ति तेन सह्‌ वार्तालापौ कर्तुं प्रभवन्ति, तन सह्‌ विवि 
घाना मावानामादानं प्रदानमपि कतु पारयन्ति बहुविधं स्वकीयं मनोः 
स्थ पूरयितु च शक्नुवन्ति । पुराणप्रपच्ित परमेरवर स्वस्माच्‌ चिन्मय- 
धाम्नो भरुमाववतीयं प्राणिमात्रमध्ये विचरति, तेषा कष्टं च दूरी- 
करोति । पुराणपरमेरव रो वेदस्य वह्य व न केवलं जञेयं ब्रह्य जीवस्य जगतश्च 
सूलकारणं निगरणं निविकारमद्वितीयं चित्स्वरूपमेवास्ति, किन्तु स 
साकाररूपेण प्रत्यक्षविषय उपास्यः, सर्वाय अवस्थासु आश्रयणीय 


पर॑मकरुणासहानुभूतिसम्पन्न ज्रणागताना दीनाना दू चिना चातैत्रार- 
तत्परश्चास्ति) 


यत्र वेदाना डिण्डिमघ्रोषोऽस्ति यद्‌ ब्रह्म नामरूपाभ्या परं वियते 
तत्र पुराणानि तं सवेनामिनं स्वरूपिण सर्वैभावमयच्च वदन्ति । वेद- 
स्येव ब्रह्म पुराणेषु ्रसंख्यरनामरूपमावै- विभिन्नरूपेणात्मानं प्रकरट- 
यति । तदेव ब्रह्मा विष्णु शिव गक्ति. गणेश. सूर्यादिश्वास्ति, तदेव रामः 





१. उवे० उ० ३।१६ । २. श्रीमद्भागवत १०।३।१० 


प्रथम परिच्छेद २३ 


कृष्णो वामनो नृसिह मल्स्यो वराहो वौद्श्वास्ति । तदेवेन्द आदित्यो 
यमो वरुण कूवेरोऽग्निश्वास्ति ¦ यत्र वेदेषु ब्रह्य एकमेवास्ति तत्र 
पुराणेषु स्वैमम्प्रदायसिद्धाना विविधाना देवाना देवीनाच्चोपासना 
स्वीकृत्य सवपा माहात्म्यं गौरवं च गीतमस्ति । एकमेव परमात्मानं 
विमिन्नसम्प्रद्ययानुसारं विभिन्ननामरूपभावे वरणंयद्धिः पुराण सवे 
सम्प्रदाया एकत्वसूत्र निबद्धा. सर्वाणि धमंमतसाधनप्रणालीवेशिषटया- 
दीनि चाक्षुण्णानि स्थापयद्धिस्ते तेवामान्तरिका भेदाश्च सुरक्षिता. 
स्थापिता सन्ति। 


पुराणानुसारं सवं सम्प्रदाया विभिच्लनामरूपभावेपु एकस्येव 
विरवात्मन उपासना कृत्वा स्वीयं जीवनं कृतार्थं कुवन्ति ! पुराखाना 
प्रभाव भारतीया धमंजिनासव तत्तत्मम्प्रदायेपु विभक्ता श्रपि एकस्य 
वेदिकस्य सनातनधमंस्यानुसरणं कुवन्ति ।! विविधान देवाना देवीना- 
च्रोपासकण सन्तोऽपि एकस्यैवाद्वितीयस्य ब्रह्मण उपासका सन्ति । सवं- 
सम्प्रदायोपासका इदं जानन्ति यद्‌ वेष्वा विष्णो. विभिन्नेर्नामरूपभावेः 
यमुपासते, तमेव दौवा. शिवस्य विभिद्नामरूपभावे शाक्ताश्चोपासका- 
कालीदुर्गाचण्डी भगवतीत्यादिरूपे. तमेवा राधयन्ति । तत्तत्पु रणानि 
तत्त्नामरूपलीलानामाश्चयं कृत्वा एकस्येव ब्रह्मणो विशिष्टाविर्भावस्य 
महिमानं कीतैयन्ति, विभिन्नोपासकसम्प्रदायहृदयानि चावजंयस्ति । 


पुराणो सर्वातीतं ब्रह्म जडउजगतो मानवसमाजमध्ये भ्रानीय 
भगवता सह्‌ मनुष्याणा सवंविधं व्यवधान द्रीकृत्य मनुष्येपु देवत्वाव- 
बोधो भगवत्सत्तानुभूतिव्चो्धाविता । पुराणाना जगत्‌ न के दलं जडजग- 
देवास्त, किन्तु तत्‌ सचिदानन्दवनस्य भगवतो लीलाभुमिरस्ति। मग- 
वान्‌ विद्युद्धेन सत्तवतमयेनालौकिकेन देहेनाविभूय भ्रस्मिन्‌ देवश्लाघ्ये भव- 
भोतिभञ्चनाथंससुद्धवाभिभभैगवतीभागीरथो -कालिन्दी-सखरय-नमंदादिमि 
नदीमि परमपवित्रे भव्ये भारतभ्रुभागे भ्रमन्‌ सर्वैत्र विशुद्धसत्वस्यावि- 
छन्ना धारा प्रवाहयति। पुराणानि सवंश्रेणोमनुष्यान्‌ भगवत श्राविरमविं 
सला च द्यन्ति । पुराणद्ारा भारतवपंस्यासंख्याना नगर-ग्राम-नदी 
वन-पवंत-सरोवर सागरादीना ज्ञानं मवति पुराणेषु सववा कृते नैकमेव 
किममि तीथं निद्वितमस्ति, किन्तु भारतवषेस्य सवपु प्रान्तेषु पवित्राणि 
तीर्थानि सन्ति, सव्र च भगवतो लीलाऽभवत्‌ । एवम्‌ पुराणानि 


२४ पू राणपर्यालोचने 


समस्ता मारतभूर्मि चिन्मयम्य भगवतो लोलाधामरूपेणोपस्थापयन्नि । 
पुराणाना कृपया पुकंकस्य भारतवषंवासिन कृते सर्वा भारतभूमिः 
सत्कार्या स्नेहमयी दथामयी वात्सल्यमयी आनन्दमयी. जननोव पज्या 
समादरणीया रक्षणौया चास्ति! श्रनया दृष्टया भारतभूमे दगेनस्य 
सेवायाक्व शिक्षादानं पुराणानामेव पवितं कतंच्यमस्ति । 

पुराणेषु मानवजातेरितिहासो विशेषतर्च प्राचीनस्य भा रतस्येति- 
वत्तं वणितमस्ति तत्र कियतामुत्थान बहूना च पतनं कवित्वपुणेभाषाया- 
मालोचितमस्ति! किन्तु शरस्य वर्णनस्यान्तरिकी दृष्टि साधारण- 
स्येतिहासस्य दृष्टित पृथगस्ति । स्त्र घटनानामूल्लेखमात्रमुहश्यं 
नास्ति, नापि च राज्ञायुत्थानपतनयोः समावेश पुराणाना प्रधानं कार्य 
विद्यते ¦ एतत्त पुराणाना दृष्टौ भगवज्लीलाया अङ्खमात्रमस्ति । पुरारोषु 
सष्टिस्थितिप्रलयाना लीलाया भगवतो न्यायकरुणप्रेम्णा विधानस्य 
जीवाना क्मैकलापस्य च वैचित्यपूर्णतिहासाश्रयेण वणन विद्यत । मनुष्या 
मानवेतिहासस्य श्रवणमघ्ययनं च कृत्वा तत्र भगवल्लीलाया एवास्वादं 
कुवैन्त्विति मुख्यमुरेश्यमस्ति । एवं पुराणे जगत्‌, जीवमु, ई रञ्चेकरूपे 
प्रस्तुत्य समस्तस्य मानवजगत. संस्कृतिरेकस्यायुन्नततरभूमिकाया 
प्रतिष्ठापिता । 

ग्राध्यात्मिकसाधनाय वहूनि स्तोत्-कवच-सहसख्ननामादीनि पुराणेष्‌- 
पलभ्यन्ते । यत्र वेदेषु प्रकृतेनिरूपण विद्यते तत्र पुराणेषु अधिषठात्री- 
देवीरूपेण प्रकृतैविङदीकरणं कृतमस्ति । अ्रिमन्नेवाधारे महषिभिः 
स्मृतिग्रन्थेषु व्यवहारभागस्य प्राशस्त्यं गीतमस्ति। तथाच वेदवेदाङ्- 
पुराणस्मृत्यादयो धमशाश्लाणि कथ्यन्ते । एतेषा श्रवरोन मननेन निदि- 
ध्यासनेन च प्राणिमात्रस्य अ्रवश्यं कल्याण संभवति । 


वेदपुरारयोर्वेरिष्ट्यम्‌ 
पुराणेषु वेदार्थोपिवृंहुणस्य पुष्टिं कुवैता श्रीजीवगोस्वामिना स्वकीये 
भागवतसन्दभ पुरारशब्दस्य व्युतपत्तिरेकया नवीनया दृष्ट्या कृता 
विदयते । “पूरणात्‌ पुराराम्‌ ग्रथ्‌ यच्छास्त्रं वेदार्थ पूरयति तत्‌ पुराणं 
प्रोच्यते, । न चावेदेन वेदस्योपवृहणं सम्भवति । नहि श्रपूर्णस्य कनक- 


भोगि सकन 


१. मागवत सन्दभं प° १७। 


प्रथमः परिच्छेद २५ 


भ्रयं सर्वानुभूतो विषयो विद्यते यद्‌ येन यस्य पूतिभेवति तत्रोभयोः 
समानता सम्भवति । यदि श्रपूर्णसूवणेकड्धरस्य पूति कतुंमिष्यते तदि 
सुवर्णद्वारेव पूर्णता सम्भवति, न पित्तलेन सुवंरस्य पूतिभ्‌ वितुमहैति । 
यतो हि पुवर्णपित्तलयोरस्ति भिन्नजातीयता । भ्रतो वेदा्थैस्योपवृंहुण 
वेदमिन्नेन वस्तुना नहि भवितुमहेति, किन्तु वेदसमानधमेणा पुरारोनैव 
सम्भवति । ग्रतोऽनया व्धुत्पत्तिलभ्ययुक्त्या पुराणाना नूनं वेदता 
सिध्यति । 


स्कन्दपुराणस्य प्रभासखण्डेनापि ब्रह्मणो वक्त्राद्िनिगतं पुराणं 
वेदसमकक्तं साधयता प्रोक्तं यत्‌ छष्ट्यादौ घोरं तपस्यतो ब्रह्मणो 
मुखेभ्य. प्रथममद्गसहितानां वेदाना प्रादर्भवो जात, तदनन्तरमेव 
सवेलाख्चमयस्य पुराणस्याविर्भावोऽमवत्‌, यन्नित्यं शब्दमयं पृष्यप्रदं 
रातकोटिप्रविस्तरच्र विद्यते-- 


यदा तपदचचारोग्रममरारां पितामहः । 
भ्राविरभतास्ततो वेदाः सषडङ्कपदक्रमाः ।\ 


ततः पुराणमखिलं सवेहाखमयं घ्र षम्‌ । 
नित्यं शब्दमयं पुण्यं शतकोटिश्रविस्तरम्‌ \ 
निगंतं अह्यणो वक्त्रात्‌! .-- - ~ ~ । 


श्रीमद्धागवतेऽपि एतदेव प्रका रान्तरेणोटिलखितमस्ति, यद्‌ यथा 
ऋग्यज सामा्थवाणो ब्रह्मणश्चतुर््यो गखेभ्य क्रमदा समुत्पन्नास्तथेव 
बरह्मणा पच्वमं वेदस्वरूपमितिहासपुराणमपि स्वसखेभ्य एवोत्पादितम्‌- 


इतिहासपुराणानि पञ्चमं वेदमीहवरः । 
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सवदश्षंनः? ।। 


१. स्क० पुण प्र० ख० ६।२१ २२ २. श्रीमद्भागवत ३।१२।३६। 


२६ पुराणपयौलोचने 


न केवलं पुरागणैरेव पुराणाना वेदनूपता साधिता, प्रत्युत उपनिष- 
दिर पि वेदवत्‌ पुराणेतिहासानामपि ब्रह्मणो निञ्वासरूपता प्रक्तास्ति 
"एवं वा श्ररे मरस्य महतो भूतस्य नि श्वसितमेतद्‌ यद्‌ ऋग्वेदो यजुवद 
सामवेदो-थर्वाइिगिरस इतिहास पुराणं विद्या उपनिषद + । श्रतो विदुषा 
दृष्टौ वेदवत्‌ पुराणमपि मान्यं प्रामाणिकं समादरणीयं व्यासरूपधारिणौ 
भगवतो सुखेभ्य श्राविभूतं साहित्यं विद्यते । 


अशेपशाखनिष्णातै पूज्यपाद स्वामिव््यै श्रीकरपात्रिमहाराजे- 
रपि सुपुष्ट प्रमाणो. तकंसङ्धतयुक्तिभिह्व वेदवदेव पुराणाना मान्यता 
साधितास्नि साप्राहिकिमिद्धान्तपतरे | * 


भारतीयविद्ठन्मान्यतानुसारं वदे यत्‌ सुस्पष्टं नोपलभ्यते तदपि 
पूराणप्रोक्तत्वाद्‌ भवति ग्राह्यम्‌ । यथा हि वदे ग्रहसञ्चार-कालशचुद्धि- 
तिथिक्षयवृद्धि-परैग्रहादीना निर्णयो नास्ति, परं पुराणेप्वेपा निर्यात्‌ 
सर्वंमान्यता दृस्यते । वेदेषु यत्‌ किमपि नोपलभ्यते तत्‌ स्मृतिप्रुपलम्यते । 
यच्चोभयत्रापि नोपलभ्यते ततु पुराणेषुपलभ्यते ! ग्रतः पुराणार्थ 
वेदार्थादप्यधिको ग्राह्यो भवति, यतो हि पुराणेषु वेदाथं एव सम्यक्‌ 
सगृहीनोऽस्ति- 


न वेदे ग्रहसञ्चारो न शुद्धिः कालबोधिनी \ 
तिथिवृद्धिक्षयो वापि न परवंग्रहनिणेय. ॥ 
इतिहासपुराखेस्तु कृतोऽयं निणंयः पुरा । 
यन्न ष्टं हि वेदेषु तत्‌ सर्वं लक्ष्यते स्मृतौ ।। 
उभयोयंन्न दष्ट हि तत्‌ पुराणैः प्रगीयते । 
वेदार्थादधिकं मन्ये पुराणार्थं वरानने । 
वेदः प्रतिष्ठिताः सम्यक्‌ पुणे नात्र संज्ञयः- ॥ 


४ = = = %* 
शाश्ेषु भुतिः स्मृतिश्चेति द नेत्रे प्रोक्ते स्त॒ तथा पुराण हृदयं 
कथितमस्ति । तत्रकेन चक्षुषा हीनो मनुष्य काण. कथ्यते, द्वाभ्या 


१. व° उ० २।४।१० । २. स० १८४५ वर्षं ६ पृ० १८ १६। 
३ ना० पु० उ० २।२४-२७] 


नमा 





प्रथम परिच्छेद २७ 


चक्षुभ्था रहितोऽन्ध. प्रोच्यते, परं पुराणदयुन्यो जनो हृदयहीनो निगद्यते । 
हृदयहीनात्‌ मनुष्यात्‌ क्वचित्‌ काणोऽन्धड्च वरौ श्रभिमतौ स्त - 


भर तिस्मरूतो उभे नेत्रे पुराणं हदयं स्मृतम्‌ । 
एकेन हीनः काण स्याद्‌ द्वाभ्यासन्ध. प्रकोतित \। 
पराणहीनातु हुच्ुन्यात्‌ काणाव्रन्धौ क्वचिद्‌ वरो । 


रेवाखण्डे तु त्रिभिरेभिद्रष्टा माहेद्वर. प्रोक्तोऽस्ति-- 


श्रतिः स्मुतिहच विप्राणां चक्षुषो परिकोतिते। 
काणस्तत्रेकया हीनो हाभ्यामस्धः प्रकीतितः ॥ 
भर ति-स्मरति-पुराणानि वषिदुषां लोचनज्रयस्‌ । 
यच्िभिनंयने पयेत्‌ सोंऽश्लो महिद्वरो मतः ॥ 


वेदस्य प्रधानं कार्यमस्ति यज्ञकमैसम्पादनं तथा गुहस्थाश्रमिणा- 

माचार-विचार-व्यवहारादीना ज्ञानस्य `प्रकादकमस्ति स्मृत्तिनाखम्‌ । 
न * क ९..* ज 

द्मे द रपि पुराणेषु केन्दरिते विद्येते । यथेदमास्चयंमयं जगद्‌ 
भगवतो नारायणात्‌ समुत्पन्नं तथेव समस्तं वाडमयं पुराणादेव 
व्रकाशितमस्ति। अत एव वेदार्थात्‌ पुराणार्थो महानभिमतोऽस्ति । 
यतोहि वेदोऽपि पुराणसाहाय्येनैवात्मन उपवृंहणमभिवाच्छति तथा- 
ऽत्पन्ञप्रहम रान्तित्य विभेति । 


वस्तूतोर्ऽमाकं सविधे वेदपुराणमेवेकमेताद्रं साधनं वतंते 
यतोऽस्मामि. स्वकोयपूवेजानामषीणा महूर्पीणा देवताता च पर्याप ज्ञानं 
कर्त. शक्यते । पुराणेषु भारतीयसंस्कृतेर्वास्तधिकं स्वरूप पर्याप्तमात्राया 
प्रतिबिम्बितं वतेते । गश्रतो भारतीयषंस्कृतेर्वास्तिविकस्वकूपन्ञानाय 
पुराणानामनुजीलनं नितान्तमुपकारि वतते । 


ग्रयत्वे पुराणा नामेतिहासिकपद्धव्या विश्लेषणस्य प्रथा प्रचलिता 
विद्यते । ग्रत श्रद्धातकयो समन्वयपू्वेकं पुराणानामनुशौलनस्यावदस्य- 


१ स्क० पु रे० ख० १।१५ १६ । 


२८ पुराणपयलिचने 
कता वतेते । पौ राणिकतथ्येषु श्रापततो यथाथैताया विद्यमानत्वात्तत् 
सहानुभुनिपूवेकमन्नरङ्तया नदध्ययनमल्यावस्यक प्रतीयते। 

एकदा पृराणाना माहात्म्यवर्णनप्रसं्ं तत्कथानकसत्यताया संशया- 
लूना स्वमिना विवेकानन्देन पृष्ट श्रीस्वामी रामकृष्णपरमहंसः भरोक्त- 
वानु यत्‌ पूराएाना कथानकेषु सत्यताऽवदयं विद्यते । तेषा वहिरङ्गरूपे 
ध्यानमदत्तवा तत्रान्तरङ्गरूपेण वरिताना तथ्याना वेदानुकूलत्वमद्गीकृत्य 
तत्सत्यताया संगयालुना न भाव्यम्‌ ।१ 


पुराणानां विज्ञानोपयोगित्वम्‌ 


विशगतान्दी विज्ञानस्य मध्या कथ्यते! इदानी विज्ञानं चरमं 
सीमानमुपगतं श्रूयते, किन्तु ग्रद्त्वे यावन्ति विज्ञानानि उचचभरुमिकाया- 
मुपगतानि विद्यन्ते यावन्ति च श्रपणानि सन्ति, तेषु एकमपि विज्ञानं 
एताट्गं नास्ति यस्योल्लेखो येन केनापि प्रकारेण संस्कृतवाडमये न 
स्यात्‌ । सम्प्रति यावन्तोऽपि आ्रआथिक-मामाजिक-राजनीतिकादयो वादा 
उपलभ्यन्ते, तेषु कस्यचित्‌ संक्षेपेण कस्यचन विस्तारेण कस्यचित्‌ पवे- 
पक्षरूपेण कस्यचन च निन्दारूपेणोल्लेखस्तु संसकृतवाबमये विद्यत एवं 

संस्कृतसाहित्ये पुराणेषु श्राध्यात्मिकाधिदैविकविषयाणा विवेचनेन 
सह प्राधिमौतिकवादस्यापि प्रचुरा सामग्री समपलभ्यते । साम्प्रतं 
भौतिकपदाथनिामनुसन्धानकर्तारो महता परिश्रमेण कथच्छित्‌ संहा 
रिकाया एवाखुुशक्ते श्रन्वेषणं कृत्वा परमाण्वस्वादिषु तस्या उपयोगं 
विघाय श्रात्मनो घन्यतमानू मन्यमाना ग्राञ्चर्यचकिताच्‌ कुवन्ति सम- 
स्ताचु मानवान, परन्तु प्रजननात्मिकाया पालनात्मिकायाश्चारएुशवते- 
ज्ञानं नाधुना यावज्जातं तेषामु | सस्कृतवाडमये तु तद्विज्ञानं प्रतिपदं 
प्राप्यते । यद्यत्र विषये विशेषे व्यानं प्रदाय विरिष्टः विद्धि सह्‌ 
विमर्शं॒विधाय समुपलभ्यमाने सूष्ष्मयच््रादिभि, प्रतयक्षीकरणाय 
गरनुसन्धानं क्रियेत, तहि अधुनापि निश्चप्रचं विश्वस्य महानुपकारे 
भवितुमहति । 

सौन्दयंलहर्या महाशक्तित, परमाण्नामूत्पत्तिकल्पनाया तरिविधा 
्रजनन-पालन-संहारकारिका (ब्राह्मी वैष्णवी संद्र चेति ) भ्रणराक्तयः 
उक्ता सन्ति-- 





१. पु° वि पृ० २.३। 


प्रथमः परिच्छेद. २९ 


तनीयांसं पांसुं तव॒ चरणपङरहुभवं 

विरञ्चिः संचिन्वन्‌ विरचयति लोकानविकलम्‌ । 
वहत्येनं शौरिः कथसपि सहल ण शिरसा 

हरः संशुभ्यंनं भजति भसितोद्ध लनदविधिम्‌ ॥ 


ग्रनेन पदयेनेद व्यज्यते यदु श्राकाशात्मिकाया म्रव्यक्त- 
शक्त . श्रणना वृष्टिरजायत । तत॒ खजनात्मकानामणना संचयं कृत्वा 
लोकविधाता ब्रह्मा अखिलं लोकं छजति । पालनात्मकानणन्‌ संगृह्य 
लोकपालको भगवान्‌ विष्णु समस्तं विश्वं पालयति । संहा रात्मकेऽच 
ग्ररुभिः भतभावनो भगवान्‌ सदादिव संहरति सकलं संसारम्‌ । 


संस्कृतवाडमयप्राणभतेभ्य पुराणेभ्य एव अणुशक्तेः ज्ञानं प्राप्य 
अलौकिकनज्ञानसंपन्तो भगवानक्षपाद कणादो सुनि स्वकीये वेशेषिक- 
ददाने चेष्टाहीनाना परमाणुना परस्परं सस्पकण द्रव्य-गणा-कमं-सामान्य- 
विशेष-समवायाभावना सप्ताना पदार्थानायुत्पत्तिसिद्धान्तं स्थिरं कृत्वा 
लोकोत्तरं चमत्कारं प्रददितवान्‌ । परमाणखुलक्षणच्च- 


जालान्तरगते भानौ सुक्ष्म यद्‌ दृश्यते रज्ञ. । 
तस्य षष्ठतमो भागः परमाणुरिहोच्यते । 


दा्ेनिकाना नये परमाणवो नित्या अतिसूक्ष्माश्च सन्ति 1 सूक्ष्मत्वा- 
देव परमाणवो नास्माकं स्थुलदकल्ा मानवाना प्रत्यक्षगोचरीभवन्ति 
किन्तु सवंशक्तिमत. अघटितघटनापटीयस परमेश्वरस्य प्रलौकिकशक्ति- 
सन्पस्नाना योगिना च परमाणनामपि प्रत्यक्षं जायते । प्राणिनासदष्टव- 
शात्‌ परमाणूना परस्परं सम्पकण तत्तत्काय्॑रत्पद्यते । परमाणवो द्विधा 
भवस्ति-कारणरूपा , कायैरूपाश्च । तत्र कारणरूपा परमाणवो नित्याः, 
अनित्याश्च कायरूपा । तथाच कारणरूपाणा परमाणुनाम प्रत्यक्षत्वेऽपि 
का्ंरूपेण परिणताना तेषा तु प्रव्यक्ं भवत्येव । 


ग्रत एव परमाण्वस्त्रे उपलभ्यमाना कायंरूपा परमाणवो न पदा- 
थान्तिरं भवितुमहंन्ति, कारणेषु परमाणुषु एव तषामन्त्भावस्वीकारान्न- 
कोऽपि शङापद्धकलङ्धलेशस्यावकाश सम्भवति । 


३० पुरारपर्यालोचने 
तत्तत्पुराणेपु विविधप्रकाराणा भरुगभंगताना धातूनाम पुण्यसलि- 
लाना सरोवराणाम्‌, परिपूतजनाना नदीनाम, सघनाना वनानाय्‌, 
दर्गमाखा भिरीणाम्‌, सवंसिद्धिदायकाना सिद्धपीठानाम्‌, महतौ मरुस्थल- 
स्य, शस्यर्यामलस्य भ्रूमागस्य च पर्याप्ठं वर्णनं विद्यते । एवं व्योमवतिना 
ग्रहुनक्षत्रादीना दूरस्थिति-गति-शिुमा सवक्र-घरुवस्थान-दक्षिणायनोत्तराय- 
एवषंतु-मास-पक्च-दिन-घटी-पल-विपल-निमेपादीना सूक््मतमो विचा 
वतते ! येन भूगोलखगोलविषयकं प्रचुरं ज्ञानं विधाय ब्राह्मी-वेष्णवी- 
रद्रीणामणुशक्तीना विषयेऽनुसन्धानं सफलं भवितुमहति । यदीदानी- 
मपि ्ररुवीक्षणममिति. उपलब्धे प्राधुनिकेः साधनैः ग्रनेकप्रकारा- 
णामरूनामन्वेषणाय पुराणममन्ञे संस्कृतरहस्यविद्धि. विशिष्टे विद्- 
दौरेये सम्यक्‌ सहयोग विधाय प्रचुर. प्रयत्न. क्रियेत, तदा सम्भावय 
पुराणेतिहासकालिकं वेज्ञानिकं महत्वमिदानीमपि पन प्रां शक्येत, 
येन सकलस्य लोकस्य वास्तविक कल्याणं सम्भवेत्‌ । पौरारिकी. कथा 
ग्राश्ित्यैव कालिदासादयो बहवो महाकवयोऽप्यनेकानि महाकाव्यानि 
नाटकादीनि च विरचग्यात्मनो धन्यान्‌ मन्यन्ते । येर्च महानुपकारो 
भवति संस्कृतसाहित्थस्य, वधते च गौरवमसूत्तरोत्तरम्‌ । 


परारणोपयोगिता 


ग्र्यत्वे मारतीयेतिवृत्तार्थं स्वतन्त्ररूपेण पुराणाना मान्यता 
समारन्वा । रेतिहासिकसामग्रयन्वेषणा्थं यत्र तत्र पुराराना विशेष- 
रूपेणालोचनात्मकमध्ययनं प्रचलति । ब्राघुनिका इतिहासकारा डा० 
विल्सन-रेप्सन-स्मिथ-पजिटर-कीथ-मैकडानल -कप्रानस्पीक-किर्पैल-जाय- 
सवाल-भाण्डारकर-रायचोौधुरी-प्रधान - दीक्षितार - आत्तेकर -रगाचायं- 
जयचन्द - डा० राजबलीपाण्डेय - डा० काणे-हरप्रसादशाश्ली-डा० च्रार 
सी° हाजरा-डा० पुसलकर-प्रभृतयो विद्वास. स्वकीयेषु एेतिहा सिकमन्थेषु 
समीक्षासु प्रबन्धेषु लेखेषु च पौराणिकसामग्रीरा प्रचुरसुययोग 
कृतवन्त. कुवेन्ति च । दीक्षितारेण पुराण-इन्डेक्शनामक एको विशाल- 
कायो ग्न्य तरिषु भागेषु लिखितो वतेते, य. पुराणगवेषकेभ्यो विदुभ्योऽ- 
त्यन्तमुपकारी वतंते । डा० राजेनद्रचन्द्रहाज रामहोदयेन पुराणसम्ब- 
न्विनोऽनेके ग्रन्था. प्रणीता. सन्ति प्रणीयन्ते च । तल्लिखितं स्टडीज्‌ इनु 


प्रथम परिच्छेदः २१ 


पुरारिकरेकाडस श्राप्‌ हिन्द राइट्स एण्ड कस्टम्सनामकं पस्तकं 
पौराणिकरोधकार्यायात्यन्तं महत्वपूर्णं परमोपयोगि च विद्यते] तस्य 
विस्वृतभरमिकासहितविष्णुपुराणस्याग्रेजीसंस्करण महदपादेयं वतते । 
तथा डा० देवेन्द्रकुमारराजारामपाटिलद्रारा निबद्ध कल्वरन हिस्टरी 
फ़राम दि वायुपुराणनामा ग्रन्थ. पौराणिकगवणात्मकका्यायातिरयो- 
पयोगी सिद्धोऽस्ति । भारतीयसंस्कृते सभ्यतायाश्व व्यापकेतिहासाय 
पौराणिकसाहित्यस्य महती उपयोगिता वतते 1 यतो हि पौरारिके 
वाडमये भरतत्तव-मुगोल-खगोल-राजनीति-कला विज्ञान-दरंनतत्त्वज्ञान- 
सम्बिधान-धर्मार्थादीना लोकोपयोगिना शाखरीयविषयाणाच्च साज्ञोपाज्ञ- 
विवरणमूपलभ्यते। 


पुराणानामेतिहासिकं मूल्यम्‌ 


पुराणानामेतिहासिकतासम्बन्धे वतेमानगवेषकाणा धारणा समये 
समये परिवर्तते एव । डा० पुसालकरस्य मतं विद्यते यद्‌ भारतीयेतिहास- 
संशोधनस्यारम्मिककाले पुराणाना किमपि एेतिहासिकं म॒ल्य नासीत्‌ । 
यदा कैष्टेनस्पीकेन कुशद्वीपं ( नुविया ) गत्वा नीलनद्या उद्वमस्थान- 
मन्विष्ठं येन पुराणाना वणंनस्य समर्थनं जातम्‌ तदा शने. रने. पुराणेषु 
विदुषामास्था दढा जाता, किन्तु ताम्म्रपत्रसुद्रादिभि-एेतिहासिकतथ्यान्वे- 
षणस्य प्रवृत्या पौराणिकमल्य दासो जात । वौद्धग्रन्थेष॒ पौराणिक- 
प्रतिपादनाना खण्डनं जातस्‌ । एवं सन्देहवृद्धया पुराणेष श्रविरवास 
उत्पच्ः, किन्तु पाश्चात्यदेशीयेन विदुषा विल्सनेन पुराणानामध्ययनं 
कृत्वा विष्णुपुराणस्याग्रंजी-प्रनुवाद. प्रकाशित., तत्र सारगभिता महतीं 
भूमिका च लिखित्वा तत्र तुलनात्मिका स्प्पिणी प्रदता, येन संस्कृत 
साहित्यस्य विशालेऽङ्गे विदेशीयाना विदुषामध्ययनमारन्वम्‌ । यतः 
पुराणानामनुचितोपक्षाया अन्तो जात., पुराणानि स्वत प्रमाणयोग्यानि 
चाभिमतानि । परिणामस्वरूपे शिक्षितसमाजे पौराणिकोपयोगितायाः 
प्रवृतिदैष्टिगोचरी जाता । तस्य श्रयो विल्मनमहोदयस्येवास्ति । तदनन्तरं 
पुराणाना विशेषाध्ययनस्यारम्भ पाजिटरेण कृत । तस्य ध्यध्यिवसाय- 
युक्तस्यानुसन्धानस्येदं फलमनायत यत्‌ पूराणानामेतिहानिकसाममग्रोणां 
पर्यालोचनात्मकं विवरण विरवस्य समक्षे समुपस्थितम्‌ । पुराणेषु 
यदेहासिकं विवरण विद्यते तस्य पश्नोऽनेन पृष्ठो जात । स्मिथेन प्रमाणितं 


३२ पूराणयर्यालोचने 


यन्‌ मत्स्यपुराणे प्रान्ध्राणा वर्णनं प्रायो यथार्थं विद्यते । इतिहासन्ञा 
प्रपि विद्वासोऽ्यत्वे मन्यन्ते यदान्प्राणा राज्ञा विषये मत्स्यपुराणस्य, 
मौ्याणा विषये विष्णुपुराणस्य गप्ताना सम्बन्धे च वायुपुराणस्य वर्णनं 
सर्वथा विश्वसनीयं वतंते 1" 

वेदिकवाडमये समपनवब्धं पुराणम्‌ शआ्राधूुनिकानि समूपलबग्धानि 
ग्ष्टादगपुराणान्येव सन्ति, आहोस्वित्‌ तदितरदिति संशये केरिचित्‌ 
पुराणशब्दस्यैकवचनान्तप्रयोगदशेनादनुमीयते यत्‌ प्राचीनकाले साधारण 
रूपेख पुराणमेकमेवासीत्‌ । पुसालकरेणापि अथववेदे पुराणं यदधषा 
महेति-एकवचनान्तपुराणयब्दस्य प्रयोगात्‌ पूवेमेकमेव पुराणमासीदिति- 
मनं सोपष्टम्मभपस्थापितम्‌ । जेक्सनप्रभृतिभिरपि एतदेव मतं समथितम्‌, 
किन्तु विवेचका विद्रास पुराणशब्दस्येकदचनान्तं प्रयोगं जातिपरकं मत्वा 
तदुबहुत्ववोधकं मन्यन्ते । यथा ब्राह्मणो न हन्तव्य इत्यत्र ब्राह्मणशब्दो 
जातिपरकत्वात्‌ समस्ताना ब्राह्मणाना ज्ञापकोऽस्ति तथेव पुराणशन्द- 
स्येकवचनान्तप्रयोगोऽपि म्रनेकपुराणाना वाचकोऽस्ति । 


मरत तु सन्देहो नास्ति यच्‌ मूलपौराणिकोऽशोऽतिप्राचीनोऽस्ति, किन्तु 
ग्रद्यत्वे समुपलन्धानि पुराणानि र्चनादष्ट्या भाषाया शराधारेण च 
ताहनानि प्राचीनानि न सन्ति। विषयदष्ट्या पुराणानामधिकाक्ञरूप- 
मर्वाचीनमवव्यमस्ति, परन्तु पाश्चात्या विपश्चितो यावदर्वाचीनत्वं 
पुराणाना मन्यन्ते, न तावदाधुनिकानि तानि सन्ति येन रूपेण 
वेदिकसाहित्ये पुराणाना चर्चास्ति तेषा समावेश अ्राधुनिकेषु पुराणेषु 
जातोऽस्ति तथा कालक्रमात्‌ नवोदितशाश्राण्यपि तद्िशाले कोशागारे 
समाविष्ठानि जातानि । डा° राजवली पाण्डयस्यास्ति सम्भावना यदु 
यदा महाभा स्तकाले वेदिकसंहितासमानं पौराणिकसाहित्यस्य संगठनं 
प्रारब्धं तदेव वेदव्यासेन पुराणानि रचित्तानि। पुरारोषु स्वविस्तार- 
स्यानन्ता शक्तिरस्ति । अ्रत. प्रत्येकनवागतयुगेषु तत्राभिनवाः सामग्रयः 
प्रक्षिप्ता जाता । श्नेन न केवलं पुरारोषु कथाभमागेषु वृद्धि जाता 
अपितु विषयदृष्ट्यापि तेषु नूतनविषयाणा समावेशो जात । देशे यावन्ति 
जनलोतासि भासन्‌ तानि समस्तानि यथासम्भवमात्मसात्कृत्वा पुराणे- 
विशालं रूपं धृत्वाऽऽत्मन- कलेवरो बरद्धित ।२ 


१ संस्कृति १० ५५७ । २. अनुक्रमणिका प्रस्तावना पृ० २ 


प्रथम परिच्छेदः 


+ । 
६१ 


पुराणकालिकस्थितिदिग्दशंनम्‌ 


प्राचीनकाले आय. पौराणिकविपयेषु पर्याप्ठिमनुसन्धानं कृतमासीत्‌ । 
तदानीन्तन. साधारणोऽपि व्यवहार, श्राध्यात्मिकविचारधारया 
ठक्येन च भावेन क्रियतेस्म । चेतनप्राणिभि सह पृथ्वी-जल-वद्वि-वायु- 
वनस्पतिप्रभृतीना जडपदार्थानामेकताया मनुष्यैः सह्‌ पञूनामेकताया 
वे मह॒ मनुष्याणामेकताया स्त्रीभि पुरुषाणामेकतायाद्व विस्त 
वणेनं पुराणेषु प्राप्यते एवं विद्वप्रेम्ण एकता भारतीयेषु व्यापृताऽऽसीत्‌। 
ग्रत एवेदवरेणापि पञ्ु-पल्लि-मनुष्य-देव-तियैगादिषु योनिषु वा राहु-मत्स्य- 
करमे-न॒सिह्-हंस-हयग्रवादयोऽवता रा गृहीता । यद्यपि पुराणेषु भौोतिकोन्नते. 
वणनमाघुनिककालादल्युन्ततं च्यते तथापि श्राध्यात्मिकभावशुन्या 
भौतिकी समुन्नति तत्काले निन्दिता, विनाहकारिणी, आसुरी च 
सम्पत्ति. मन्यतेस्म । तदानीन्तना जनाः स्लूललशरीरव्यवहारस्यैतावन्म- 
ट्वं न ददतिस्म यावदाधरुनिकर्दीयते । आध्यात्मिकमावेन च्छ्ियिमाणं 
कायं ते उत्तमं मन्यन्तेस्म 1 देत्यकुलोत्न्त प्रह्वादोऽपि श्राध्यात्मिकवला- 
वलम्बनेन भक्तराजो भूत्वाऽयापि समादरेण स्मयते, दैत्यपतेवंले द्वारि 
प्रहुरिवत्‌ सवदा गदापणेविष्णोरुपस्थितिश्च श्वयते 


पौराणिककाले श्रार्याणा व्यवहारिकव्यवस्था न दहीदानीमिव 
सडकुचितासीत्‌, किन्तु ग्रत्युदा राऽऽसीत्‌ । मातापित्रोगुणाना सन्ततिषु 
समावडसम्भावनया वशंव्यवस्थायामधिको वित्वास आसीत्‌ | 
क्षत्रियेण राज्ञा मनुना निमिता मनुस्मतिर््ाह्मणेरपि मान्या जाता । 
गुकदेववदमलान्त करणा मुनयोऽपि क्त्रियाद्राज्ञो जनकाद्‌ ब्रह्मज्ञानस्यो- 
पदेशं गृहीतवन्त । धरमंव्याधादपि तपस्वी कौरिको नामा ब्राह्मणो 
धर्मोपदेशं गृहीतवान्‌ । जाजलिना सुनिनापि तुलाधारवैद्यादु ज्ञानं 
प्राप्तम्‌ + घनुरविद्याचार्यो ब्राह्यणो द्रोणाचायेः क्षत्रियसेनाया प्रधान- 
सेनापतिबेभुव । भ्रजुनेन नागकन्यायासुलुप्यासुत्पन्न इरावान्‌ तथा 
भीमद्वारा राक्षसकन्याया हिडिम्बाया जातो घटोत्कचश्च युद्धे क्षत्रियै. 
सह भागं गृहीतवन्तौ । निषादराजस्य भिल्लजातीयाया दावर्या पक्निणो 
जटायुषक्च कीतिराध्यात्मिकविचारशीलतया समादरेण पुराणेषु गीयते 
खीणा भौतिकोऽधिकारस्तदानी परिस्थित्यनुसारं साधारणपुरुषापे- 
क्षयाऽत्पीयानेवासीत्‌, परं तासा समादर. पुरुषापेश्षयाऽधिक आसीत्‌ ! 

२ 


३४ पुराणपर्यालोचने 


तथा तासा सम्मानापमानयोः पूर्ण ध्यानं दीयतेस्म । एकस्या सीताया 
रक्षायं भगवता रामेण दुराचारिणो रावणस्य सवस्वं नाशितम्‌ । एकस्या 
द्रौपद्या सभायामपमानाद्‌ महाभारतसंग्रामे कौरवकुलस्य संहारो जातः । 
एकस्या एव सत्या श्रपमानेन कुद्धस्य भगवतो महादेवस्य जटाजूटाच्चिग- 
तर्वीरमद्रादिमिर्वीरिः प्रजापतेद्॑षस्य यज्ञो विध्वंस्त । तदानी 
मावृनाम्ना पुत्राणा सम्बोधने विशिष्टं गौरवमनुभूयतेस्म । यथा भगवतः 
श्रीकृष्णस्य कृते देवकौनन्दन श्री रामस्य कृते कौडल्यानन्दन पाण्डवाना 
कृते पाथं कौन्तेय इत्यादि नाम गोरवास्पदं मन्यतेस्म । श्री रामस्योपासना 
सोया सह्‌, श्रीकृष्णस्योपासना राधया साकं, शिवस्योपासना उमया 
साद्धं खीजातीना सम्मानस्योदाहरण विद्यते। आद्याया शक्त दुंगाया 
उपासना जगदम्बारूपेण श्वावं श्रावं कस्य सचेतसो हदयं खीजाति प्रति 
न प्रफुल्लैत्‌ | 

साधारणजनताया- स्नूलब्रुदधित्वात्‌ सृक्ष्मतच्ववेत्तमिमंहात्ममि 
वद्धाना मर्यादानामनुस्ररणं श्रेष्ठं मन्यतेस्म । आध्यात्मिकबरुद्धचुपयोगेन 
साकमावश्यकता-देश-काल-परिस्थित्यनुसारं सामाजिकनियमस्य विधि- 
निपेधयोमेर्यादाना परिवतंनमपि जायतेस्म । श्रनेकस्मृतिर्चना 
विभिन्तदशंननिर्मारादि अस्येव परिणामो विद्यते । 

पूवकाले ब्राह्मणवगं म्रात्मसंयमपुवंकं ज्ञान-विज्ञानयो समून्ततौ सदा 
तत्पर आसीत्‌ । ्षत्रियाणा जीवन न केवलं स्वाथंमयमासीत्‌, किन्तु 
प्रजाना रक्षण सुखसम्पादने च तेषा जीवनस्याधिको भागो व्यत्येतिस्म , 


स्नेहं दया च सौख्यं च यदि वा जानकीमपि । 
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा । 


इति मर्यदापृरुषोत्तमस्य श्रीरामस्याददंवचनं स्मारं स्मारं कस्य 
सचेतसो जनस्य हृदयं न प्रफुल्लेत्‌ ! वेश्यवर्म कृषि-वारिज्य पशपालना- 
दिभिरन्येषामावश्यकतायाः पूर्तौ संलग्न भ्रासीत्‌ । चूद्रवगेरव कला- 
कोशलप्रददान-गारीरकिश्रमादिमि प्र॑मपवकं लोकसेवाया प्रवत्ता 
ग्रासन्‌ । वृच्यथ केपासपि परस्परं संघर्षो नासीन्‌ | 
वाल्यावस्थाय्रा सवेवगजना ब्रह्यचयेव्रते स्थिता शरीरिकं मान- 
सिकच्च बलं सम्पादयन्त स्व-स्वयोग्यतानुसारं विद्याध्ययनं कु्वन्तिस्म । 
विद्याध्यायनं समाप्य गृहस्थाश्रमे प्रविष्य युवावस्थानुसारं सव्या 
यया साक विवाहं कृत्वा लौकिकं व्यवहारं संचालयन्ति स्म । प्रोढा- 


"प्रथमः परिच्छेद ३१ 


वस्थाया स्वमत्तराधिकारिणं गृहुस्य व्यवहारेषु प्रवीणं विधाय स्वं काय 
भारं तस्मे समप्यं वानप्रस्थाश्रमं प्रविदान्तिस्म ! बृद्धावस्थाया सर्वान- 
धिकारान्‌ कतेग्यं स्वत्वं च सृर्वंथा परित्यज्य सन्थासाश्चमे स्थित्वा 
ज्ञानमजंयन्त स्वानुभवेन जानोपदेशद्वारा च सवैहितसाधने निरता- 
स्ति्ठन्तिस्म । एवं सर्वोऽपि वै स्व-स्वकायंक्ेत्र-करतव्यानुसारं स्वं स्वं 
केतेव्य पालयन्‌ परस्परं सहयोगेन युखपूवकं नैजं जीवनं निर्वाहयतिस्म 
येनेदं भारतवर्ष स्वैविधससुननतिशीलं चुखसमृद्धिसम्पन्नं धनधान्य- 
परिपूणेच्रासीत्‌, येन सवं सुखेन जीवनं यापयन्तिस्म | 

पोराणिककाले गद्यपेक्नया पद्यस्याधिक प्रचार श्रासीत्‌ । श्रत 
पुराणेषु प्राय मव वंन पद्येष्वेव कृतं हम्गोचरीभवति, यत्र लेखक- 
सुच्यनुसार श्बद्धरादिरसाना समावेन जातोऽम्ति । पुरागोषपमोत्प्क्षा- 
रूपकटष्टान्तातिशयोक्तिप्रभृतयोऽलमरा ग्रपि स्थाने स्थाने चित्तं चम- 
त्कुवेन्ति | प्रसादादयो गणास्तु सवत्र चित्तं प्रसादयन्ति । शरीमद्धागवतस्य 
पच्वमे स्कन्धे विष्मुपुसणस्य चतु्थऽशे च काव्यकौशलपू् श्रमिनवभाव- 
गूस्फिता समासबहुला गयच्छंटा कादस्बरीसमताया न्यूना नास्ति) 


पुराणेषु मानवाना रचेरु्तमोत्तमेषु आचरणेषु वरद्धनाय घृणित 
कमभ्यो व्यावतंनाय च रोचक-भयानक-भावपुर्णा कथा. कथिता 
सन्ति । पौराणिकानां गरूढरहस्याना सम्यगवगतये निम्नाङ्धितेषदा- 
.हरणषु ध्यानं देयम्‌ । 

(क) उत्तमादप्युत्तमो मानवो यदा करस्मिर्चिद्‌ व्यसने आसक्तो 
जायते, तदा तस्य ब्रुद्धिभ्रंशो भवति, स महान्तमप्यनर्थं करोति । 
परिणामस्वरूपं तस्य पतनं जायते । पतिव्रता नारी पत्यु पतनसमयेऽपि 
ततो विमुखी न भवति, श्रपितु तदुद्धाराय निरन्तरं प्रयतमाना सनी 
तदुद्धारं करोव्येवेत्याददडेमयं भावं प्रदशयितु पुराणेषु नलदमयन्ती- 
त्यादीनामितिहास उक्तोऽस्ति | 

(ख) सत्यपालनपराकाष्टापरिणामप्रदशेनेन सह राज्ञा स्वकीया, 
प्रजा प्रति कथंकारं दयालूना भाव्यमिति भावं बोधयितुं राज्ञो 
हरिष्चन्दरस्येतिहास. प्रददितो वतेते । 

(ग) रामरावण॒घुदकथानकस्याभिप्रायोऽस्ति यदेकस्मिन्‌ सात्त्विके 
महापृरूषे इयती ्रात्मशक्तिविद्यते यया स ग्रखहीन सेनाविहीनोवा 


३९ पुराणपर्यालोचने 


महाप्रतापिनं सवैशक्तिशालिनं सवैविधभौतिकशक्तिसुसन्जितमपि शतं 
विजयते एव । ग्रहङ्धारी जन कियानपि तपस्वी, प्रभावशाली, 
ठेदव्यैसम्पन्न म्रगाधनीतिनिपुख उच्चवर्णो भौतिकोन्नतिशिख रारूढश्च 
कथं न स्यात्‌, किन्तु तत्रासुरीभाव एवं वद्धैते येन तत्सवैनाशो जायते । 

(घ) देवासुरसंग्रामे भमवनो विष्णो साहाय्येनासुराणा पराजयस्य 
देवानाच्र विजयस्य रहम्यमस्ति यदु विष्पगुरूपस्यात्मज्ञानस्य प्रभावेण 
सात्तिकदैवनक्तयो राजस-तामसामुरशक्तिषु विजयं नून प्रप्नुवन्ति । 

(ड) पृथिव्या यदा जनसंख्या वद्धेते तदा जनेषु व्यक्तित्वभावः 
प्रबलो जायते, क्षद्रस्वाथयि परस्परं राग षौ उक्कृष्टौ भवतः, यत 
ग्रासुरभावस्य प्रावल्यं जायते, समाजे च विभिन्न संघषे उपतिष्ठते । 
परिणामस्वरूपं जनतासु भयङ्धरा भ्रशान्तिरुदमवति । एवं भौतिक- 
समुननत्या संसारे ईदश विषमता वद्धेते, यया संसारधारका शक्तिरपि 
विक्षुन्धा जायते जनाश्चात्यन्तं दुं खिनो भवन्ति । यदा स्वंषा मनसि 
विषमता दुरीकतुं भावना जागरिता भवति, तदा सर्वत्मिना केन््रभरूतः 
परमात्मा सात्तविकदाक्त्यनुसार विशेषकलया केनचिद्‌ व्यक्तिविशेष- 
रूपेण प्रकटीभूय ससुचितव्यवहा रद्वा रा वद्धिता जनसंख्या छिन्ना भिन्ना 
विधाय विपमता च दूरीकृत्य शान्ति स्थापयति, सदुपदेशद्वारा च 
धभेकुप्रवृति परिवत्यं समुचितस्य मानवधमंस्य प्रचारं प्रसारं वा 
विधत्त । इममेव विपयं स्थुनरूपेणावबोधयितुं यदा पृथिव्या पापाधिक्येन 
पापिना भारं वोदूमसमर्था पृथ्वी दु खिनी जायते, तदा वेधस. समीपे 
गमनं तथा देवे सह क्षी रमागरे शयानस्य विष्णो रभ्यथनं तदनुसा रमव- 
तारं गृहीता पृथिव्या भारापनयन धमेस्थापनं सज्जनसंरक्षणञ्नचेत्यादि- 
केथा कथितास्ति | 

(च) एकस्या द्रौपद्या. पञ्चाना पाण्डवाना ध्म॑पत्नीकथया प्राचीन- 
काले पातिव्रत्यघ्मंस्यादरौस्य तन्महत्तवस्य च प्रदरशंनं जायते । आर्य 
संस्कृतौ विवाहस्योदेश्यं केवलं पाशविकविषयवासनापूतिरेव नासीत्‌, 
नापि स्ीणा स्थूलश रीरस्य पृरुषषु परस्परं पशुवत्‌ संघर्षो भवतिस्म । 
कथायामस्या पञ्चभि महाुरे पतिभिः सह द्रौपद्या समानप्रेम्णः 
समानसेवाया समानप्रसन्नताया प्रदुपमपातित्रत्यधमंस्य च यावान्‌ महिमा 
विद्यते तावदेव पञ्चानामपि पाण्डवानामात्मसंयमस्य पत्तीव्रतपालनस्य 
धर्मपरायणतायाङ्व महृत्त्वमप्यस्ति । रपि च पत्या सहानन्यभावेन 


भ्रथम परिच्छेदः २७ 


प्रमद्वंकं पातित्रत्यधमेस्य पालनकर्व्या पल्य इयान्‌ महिमा वद्धेते, यत्मा 
लोकपुज्या समादरणीया वन्दनीया च जायते, तथा पत्ूरपि पल््या सह्‌ 
सप्रेमव्यवहारेण समादरेण तसप्रसन्ननासम्पादनेन चात्मवलं वद्धंते, म 
संसारे समादरणीय. श्रद्धेयदच भवति । एतदेवासीत्कारणं यद्‌ अनन्येन 
प्रम्णा पञ्चापि पतीन्‌ समानतया प्रसन्नाच्‌ कृत्वा तेपामन्नतो सहायि- 
काया द्रौपद्या नथा तया सहानन्यभावेन धर्मपुवकं व्यवहारकारिणा 
सत्यत्रतिना संयमिना धासिकाणा च पच्चाना पाण्डवानामात्मविकाड एवं 
जातो येन त जगद्न्या जातास्तथा परमात्मनो विशेप विभूति. भगवच्छ्रा- 
कृष्णरूपेण सवदा तेषा पादवं उपस्थिताऽऽसीत्‌ । एवमाध्यात्मिकाधि- 
मौतिकाधिदेविकनैतिकविपयिकाभिरगणितकथाभि. पुराणानि परि- 
पूर्णानि सन्ति 1 


पुराणेषु धासिक-सामाजिक-रूपरेखा 


पुराणानि प्राचीनस्य भारतस्यानुगीलनाय प्रामाणिकानि स्रोतामि 
स्वीक्रियन्ते ! पुराणाना विविषवृत्तान्ताख्यानोपाख्यानगाथायु भारती- 
यस्य धमंस्य समाजस्य विभिन्नावस्थाया दशनं जायते । अरत. पूराणाना 
सास्कृतिकाध्ययनार्थं तेषा धार्मिकं सामाजिकच्वाध्ययनमेको महत्वपूर्णा 
विषयोऽस्ति । पुराणेषु गेव-शाक्त-वैष्णवादयोऽनेकविधा धार्मिका विचारा 
उपलभ्यन्ते । पुराणान्तगंताना धा्मिकमप्रवृतीनामध्ययनं भारतोयं धमं 
तथा तेन सह॒ समाजस्य सम्बन्धं प्रदगेयित्‌ सहायक भवति । अरत 
पुराणाना सामाजिकायाध्ययनाय सवंप्रथमं विभिन्नाना धामिकविचार- 
धाराणा निरीक्षणं नितान्तमपेक्लितमस्ति । 

पूराणाना धा्मिकप्रवृत्तिभ्य तत्कालीनाया लोकसूचे यथाथ 
परिचय प्राप्यते । पुराणेषु लोकजीवनेन सह्‌ सम्बद्धाना व्रत-दान-विविध- 
धर्मादीना विधानं विद्यते । प्रत्येकं पुराणं स्वकीयधामिकप्रवृत्तिद्रारा 
भारतीयामाध्यात्मिकी तत्सम्बद्धा लोकिकविचारधारा च स्पष्टीकरोति । 

वैष्णवपुराणेषु विष्णुभक्त्या सह वेष्णवधरमैस्य क्रमिको विकास 
परिलक्ष्यते । शेवपुराणेषु शेवमतेन साकं पाशपतादयः सिद्धान्ता 
उपलभ्यन्ते । ब्राह्य षु पुराणेषु ब्रह्मणो महिम्ना सह्‌ ब्रह्माण्डस्य समस्त- 
खष्टिरचना विषयं विवेचनमस्ति ¦! घा्िकप्रवृत्तिमि सह एता विशेषता 
विभिस्नकालीनाया लोकरुच्या प्रकाजं प्रसारयन्ति ! ग्रत पुराणाना 
धासिकविचारेषु सामाजिकस्य म्रध्ययनस्य महत्वपूर्णा सामग्री वतैते । 


३८ पुराणपर्यालोचने 


पुराणान्तरताना तीथे-त्रतादीना माहात्म्यमेकोऽन्यो विषयोऽस्ति । 
„न ध म, # सि 
ग्रत्यकमाहास्म्यस्य प्रामाणिकतासिद्धयं एकसपाख्यान सम्बद्धम।स्त । 
नथै-त्रत-माहात्म्यानि पूराणानामभीष्टा विचारधारामेव पोषयन्ति । 
नैवपुराणानि तीथे-व्रतमाहाल्न्यविवेचने केवलं तान्येवोपाख्यानानि 
स्तुवन्ति, यानि लिवसम्बद्धानि सन्ति । एवं वेष्णवपुराणानि विष्णु- 
महत्त्वसूचकानि उपाख्यानानि वेणैयन्ति । परं वायु-मत्स्य-ब्रह्य-ब्रह्माण्ड- 
ठ्रिवंशानि साम्प्रदायिकप्रवृत्तिमि न प्रभावितानि सन्ति, 


पुराणानि भगवदान्ञारूपाणि 


पुराणेषु योगबलेन त्रिकालदशिना महषिणा वेदव्यासेन रदश 
मानवचरित्रचित्रणं, स्ैधमेरदस्यकीतैनं, वर्णश्रमव्यवस्थाप्रतिपादनं, 
मवदर्शन रहस्यसमथ॑नं, कतेव्यपथप्रदशनं, ग्रसत्पथनिवृत्तिमागेसूचन, 
जानस्य भक्तः कर्मगश्च निरूपणम्‌, अवतारस्य विवेचन च महता 
कौशलेन कृतमस्ति । कि वहूना परारषु सर्वोपयो्िनो ज्ञातव्या विषया 
यथास्थानं निवेदिता सन्ति) ग्रत एव पुराणानि भारतीयसंस्कृते. 
हृदयमेवेति कथने नाम्ति करिचदपि अतिशयोक्तिलेश. 1 अतो हिन्दुजात 
प्रागवस्परियस्य सर्वाभ्यहितस्य, वेदवदारणीयस्य, सवै. धामिकशिरो- 
मणिभि सवेथा समाद्तस्य स॒म्प्रदायाविरोधेन सवंददौनसिद्धान्तसर्वा- 
पासनारहस्यसमथनरीलस्यालौकिकभावगुम्फितस्य भगवत श्राज्ञास्व- 
रूपस्य पुराणसमृहस्याध्ययनमवदयं कतंग्यमेव, न हेयं हिन्दुभि - 
पुराणं मानवो धम ॒साद्धो वेदश्चिकित्सितम्‌ । 
आज्ञासिद्धानि सर्वाणि त हन्तव्यानि हेतुभिः ॥ 
पराणाना भाषा प्रसादगुणगम्फिता भावमयी अतसरला मञ्जुला 
च वतेते । येनाल्पन्ञा श्रपि स्वत्पप्रयासेनैव तदध्ययनत, पुराणममंन्ञा 
भवितुमर्हन्ति, हिन्दुधमंस्य समुन्चति कतुं प्रभवन्ति, मानवजन्मन प्रधान- 
लक्ष्यभूता भगवसप्राप्निच्च कत्‌ शक्नुवन्ति । 


मुक्तिप्रयोजकानि पुराणानि 


ननु पुराणाना भक्तिप्रयोजकत्वं कथमिति चेत्‌, ग्रत्रोच्यते, ऋतम्भर- 
प्रलया कृतसवतच्वसाक्षत्कारा लबन्ध्यथाथेन्नाना हि भारतीयसमाज- 


१. म० भा० अनु प० २७।३५ । 


प्रथमः परिच्छेदः ३९ 


नियमप्रवतंका मनु-व्यास-वात्मीकिप्रभृतयो महामूनयो समाजोपकाराय 
निरन्तरं प्रयतमाना आसन्‌ । यथा यथा समाजेभ्यः श्रनाचारा 
म्रत्याचारा दुराचारा. पापाचाराइच द्रीभवितुमहन्ति, तथा तथा ते 
सततं चेषटन्तेस्म । यथा वा दुवृत्तेः सबले" सुवृत्ता दुवेला नाभिभयेरन्‌, 
पापाचारिभि सत्कमेचारिणो न पराभूधेरन्‌, समाजे किमप्यपूर्वं स्वभै- 
सुखमुपस्थितंस्यात्‌, मानवजन्म साथेकं सम्भवेत्‌, सततच्च॒सत्क्मेयु 
लोकाना स्पृहा सस्पजायेत; तथा नियमान्‌ व्यवस्थापयन्त. जगतीतलेऽ- 
स्मिन्‌ भ्रार्यं सनातनधर्मसक्तुण्णं परिचालयितुकामा निष्कामा महामनस 
पज्यतमास्तेऽत्र भूतले विहुरन्तिस्म । 

इदमसत्कर्म, एतदाचरणेन गाढठतममयसुखमुत्पद्ते सद्य., येन पृथ्वी - 
मिमा परिहाय लोकान्तरममनेऽपि नास्ति निस्तार । तत्र प्राक्ततेन 
दृष्कमरा प्राप्ठं नरकमपि सवेविवद्‌ खदायकमसुपस्थितं भवति, तदा 
समरपतिष्टते चात्मनि ग्लानि, जायते च पापकर्मणो घृणा, उत्पद्यते च 
मनसि एवंविधा भावना, यतु यदि कदाचिद्‌ भूयो मानवजन्म लभेयं 
तदा न पूत. पापलेशमपि समपाजेयेयम्‌, येनेदानीमीद्शं कठोरतरं 
घोरं दु सहं द खमनुभयत इति । 

एतच्च विवरणं पुराण.प्रणेता भगवान्‌ वेदव्यास. सरसेन, सरलेन, 
सुगमेन समीचीनेन शब्दोपन्यासेन संयोजयामास । पु राणेषूपन्यास- 
मुखेनोपस्थापितं पूववतिना जनाना वृत्तं पठन्तो विद्ववतिनो जीवा 
असत्क्मेणो विपन्निवेतेकता सत्क्मणदच सुखादिसम्पादकता ज्ञात्वा 
शुभकर्मणि प्रवतैन्तेऽसत्करमभ्यस्च प्रतिनिवृत्य सुखमयं जीवनं विधायान्ते 
विलसन्ति निरन्तरं मानवजन्मनो मृख्ये न्ये परमानन्दे परमात्मनि । 

प्रथमतो वाल्मी किनामा महषिस्तमसातीरे ऋौच्वधसमरत्थदु खात्यन्त- 
व्यथितहदय श्रात्मनोऽदुभुते प्रबन्धमहाकाव्ये ( रामायणे ) प्राधान्येन 
रामचरितं रावणचरितं च वर्णनीयतयाऽवाललम्बे । तत्र मर्यादा- 
पुरुषोत्तमस्य सवैजनप्रियस्य श्री रामस्यादनेमयं पवित्रं चरितं तदनु- 
यायिना लक्ष्मणादीना विशुद्धं प्रम, कौशल्यादीना मावृणामादजं स्नेहा- 
तिरेकम्‌, हुनुमदादीना मक्त्विलक्षण्यम्‌, सुभ्री वादीनामनुकरणीयं सख्यम्‌, 
निषादाधिपतेः सेवाकार्य॑च प्रदलयामास । येनातिदु.सह कष्टे 
निपत्तितोऽपि रामभद्र. कष्टं कष्टतया विज्ञातुं न शशाक, महादु.खेऽपि 
काचित्‌ सुखसन्ततिमेव समाशिश्रिये । 


४० पूराणपर्यालोचने 


तस्याददौमयी ललनाललामभूता त्रिलोकमणी रमणी सहमा 
जनकनन्दिनी भगवती सीता मूतिमतीज सतीत्वस्याते , सूखभोग्ययोग्ये 
यौवने वयसि सर्वं राजकीयं सुखमेकपदे परित्यज्य घोरप्रचारे कान्तारे 
सुखेन स्वं पतिदेवं श्रौराममनुवत्राज । पतिसुखेनैव सर्वं सुखं मन्यमाना 
यथा पल्युनं क्लेशलेश सम्भवेत्तथा सवेदा यततेस्म । 


रामो हि लोकशिक्षाथमेव पितुरादेशसंकेतमात्रेण विमातु प्रीतये 
उपस्थितमपि वसुधाधिपत्यं सहसा सहषं दृणाय मत्वा चतुद॑श वर्षाणि 
यावदरण्ये स्थितो न लेदातोऽपि दू खं समाश्रयत्‌, प्रत्युत राज्यभोगतोऽ- 
प्यधिकमेवानन्दं लेभे । 


भरतो नाम केकेयोग भजो महदा रतादिगरुणगुम्फितहदय त्यागशो- 
लतया भ्रातप्रम्णा च सावैभौममपि वसुधाधिपत्यं राज्यमनङ्गोकृत्य ज्येष्टं 
भ्रातर श्रीमन्तं रामं प्रत्यावतंयितुं चित्रकुटं प्रतस्थे 1 तत्रासफलो भरत 
रामपादुकामेव गृहीत्वा स्वशिरसि च संवहन्‌ तामेव राज्मिहासते 
संस्थाप्य स्वयं नगराद्रहिरेव नन्दीग्रामे रामस्य प्रत्यावतेनं यावद्‌ राम 
इव कृततापसवेन. तमेव ध्यायन्‌ समयमतिवाहितवान्‌ । 


एवंप्रकाराणि बहूनि प्रादशंमयानि उपदेशाप्रदानि समाजसमरच्यन - 
साधनभरुतानि रष्टहितकराणि उभयलोकसयुखसम्पादकानि सद्वृत्तामि 
समुपलभ्यन्ते पुराणोषु इतिहासे च । 

पुराणेतिदासयोरेतादृशाना सद्वृत्ताना पर्याललोचनात्‌ परिणामे 


रामादोना सदुवृत्तधारिणा श्युभसम्पादकतादशंनेन जायते सदुवृत्ताव- 
नृम्बते मानवाना भूयप्ती समासक्तिः। 


तत्रैव दुवृत्तानि श्रपि कानिचिद्पलभ्यन्ते । यथाहि क्षपाचरराजो 
रावण निखिलदुष्टक्मानुबन्धी पापस्य सिन्धुरिव विविधदु्िधानेन 
व्यस्तं चकार समस्तं जगत्‌, दु खितानि च कृतवान्‌ धेकव्रतिना 
नि.स्पृहाणा यमनियमादिसाधनसमासक्तमानसाना सुनीना मनासि, 
विध्वस्तवादच जगन्मद्गलसाधनभूतं महायज्ञादिकं महरषविष्वामित्रस्य 
तपोवने राक्षसी राक्षसाङ्चोपस्थाप्य । 


तेन तेन पापसम्पादकेन धमंविघ्नकर्मणा परिणामे राक्षसकरुलविनि- 
पात एव समूपलभ्यते। शुभकर्मानुरक्ताना श्युभसम्पाता., अशुभकर्मावल- 
म्बिनामञ्युमसम्पाताश्च प्रादुरभवत्‌ । 


अथमः परिच्छेदः ४१ 


इतिहासेषु पुराणेषु च एवंविधाना सत्कर्मणा शुभहेतुता दशनेन, 
अद्युभकमेणामणुभहतुताप्रदरौनेन च लोकाना चुभेषु रतिमृत्ा्य, अश्युभ- 
कमणामञुभसाधनतामावेद्य तत्र तत्र प्रवृत्तिनिवृत्तिसम्पादनद्वारा परम- 
पुरुषाथं प्रति अ्रनूक्रूलता सम्भवति पुराणानाम्‌ । 

एव महाभारते पुष्यचरित्राणा युधिष्ठिरादीना शुभसाधकता, पापा- 
चारिणा दुर्योधनादीना चरित्रवणेनेन असद्वृत्तस्य परिणामे विनाश- 
-मात्रफलकतारुपददयं तथेव सम्पादित कोऽपि सद्वृत्तासदुवृत्तयोग्रंहण- 
परिहा रोन्मुखप्रसा सो नरनारीसमाजेषु । 

सन्ति हि पुराणेषु बहूनि पुण्यप्रकषंसम्पादकानि वृत्तानि! यथा 
सुचरिताना चरित्रप्रक्षैव्णंनमखेन द्ट्वरित्राणा चरितरापकर्षव्णनेन 
च साधारणजनाना व्यवहारविधौ शिक्षाप्रदानं पुराणानासृत्तमं कार्य 
दनं दशं" कस्य सह्दयस्य चेतो न चमत्कृतं भवति ? 

पुराणेषु चतुर्णा वर्णानाम्‌, प्राश्रमाणाम्‌, पुरुषार्थानाम्‌, राजनीते , 
समाजरीते, लोकव्यवहारस्याचारविचारादीना यथेष्ट वण॑नं विद्यते । 
उपासनाया भाण्डार., मुक्तिद्रारं च पुराणमेवास्ति | पच्छदेवोपासनाया 
विचार भगवदवतारादीना च विशेषता पुराणषु प्रतिपादिताऽस्ति। 
नवधाभक्तद्रारा भगवच्चरणेषु अ्नुरागविधानें पुरागेष्वेषोपलभ्यते । 
संसारस्य सवेविघाना विपयाणामन्वंषणं पुराणदवारेव भवितुमहंनि ! कि 
बहुना ? लोकटयसाधनप्रकार पुराणेष्वेवावलोक्यत । 

एवं पुराणेषु बहूना महापुरुषाणामत्यन्तरुचिराणि ्रादलेमयानि 
चरित्राणि वणितानि सन्ति । तानि विवेकषष्टया सम्यगनुतिष्ठन्तो मानवा- 
ङ्चतुणामपि धर्माथिकाममोक्षाणा साधनं कर्तु जकनुवन्ति । तस्मा- 
त्सिध्यति नि.शंसयं पुराणाना सुक्तिप्रयोजकत्वम्‌ । 

पुराणप्रतिपादितया सक्त्या भगवति समासक्तचेतसा भक्तानां 
मनोमधुपा निरन्तरं मगवच्चरणनिलीनास्तदरूप ध्यायन्तो श्रद्धया च 
विविधं तच्चरितं श्युण्वन्तो मक्ता भवन्ति । तथा चोक्तं श्रीमद्धागवते- 

संसारसिन्धुमतिदृस्तरपुत्तितीर्षा 
नन्िः प्लवो मगबतः पुरुषोत्तमस्य । 
लोलाकथारसनिषेवणसमन्तरेर 
पुसो भदेद्विक्धिदुःखदवादितस्य \\" 


2. श्रीमदभागवते १२।४।४० । 


४२ पुराणपर्यालोचनेः 


ग्रत संसारसागरोत्तरणाय पुराणानुसारं भगवल्लीलारसास्वादन- 
मेव परमं नि श्रेयसकरं साधनं विद्यते| अतएवामलात्मना भगवता 
वैयासकिना शुकेन श्रीमष्डागवते, कामनया सवेकामनयां मोक्षकामनया 
वा भगवच्चरणारविन्दसेवनमेव सिद्धान्तितम्‌ । १ 


पुराणानां प्राथमिकं स्वरूपम्‌ 


पुराणाना विकासक्रमे विशेषरूपेण ` धारे लक्षिते मवत । एका 
व्यासपूवेधारा, द्वितीया च व्यासौत्तरधारा ! यथा व्यासात्‌ पूर्वं वेद एक 
एवासीत्‌ तथेव पुराणएमपि एकमेवासीत्‌, यस्मिन्‌ शतकोटि. श्लोका 
ग्रासन्‌ 1 पस्चाद्‌ भगवता व्यासेन तेषामभिप्रायान्‌ चतुलैक्षरलोकेषु 
सङ्लय्य ब्रष्टादशमभागेषु च विभज्य अष्टादशनामानि कृतानि, यानि 
ग्रयत्वे प्रचलितानि ्रष्ठादरपुराणनि प्रोच्यन्त । यस्य स्पष्टं संद्धृतोऽ- 
स्माभि विभिन्नेषु पुरारोषु प्राप्यते । 


स्कन्दपुराणे लिखितमस्ति यद्‌ व्यासात्पर्व पुराणमेकमेवासीत्‌, यत्‌ 
त्रिवगं- ( धर्माथिकाम ) -साधनमासीत्‌, यत्र शतकोटिद्लोका श्रासन्‌ । 
कत्पस्यारम्भे चतुमुंखेन ब्रह्मणा तेपा स्मरणं कुत्वा महर्षीन्‌ प्रति प्रोक्तम्‌ । 
ग्रतः पुराणं प्रति सवेपा शाख्षाणा प्रवृत्ति्जता ! समयपरिव्तनेनै- 
तावतो विह्ालकायस्य पुराणसाहिव्यस्य ग्रहणं स्वत्पसामथ्येशालिनोऽ 
त्पबुद्धेस्च मनुष्यस्य कृते साध्यं नासीदतो द्वापरान्ते भगवान्‌ विष्णु 
व्यासरूपेणावतीयं मानवाना कल्याणार्थं तद्‌ विचालं पुराण- 
साहित्यं चतुषु लक्षेषु श्लोकेषु संक्षिप्याष्टादशसु भागेषु विभक्तवान्‌ । 
यदद्यापि भूतले उपलभ्यते । शतकोटिप्रविस्तरमादिपुराणएमद्त्वेऽपि 
देवलोके विद्यते-- 


क 


पुराणमेकमेवासीदस्मिद्‌ कल्पान्तरे मुने ? 
त्रिवगेसाधनं पुण्यं इातक्ोटिप्रविस्तरम्‌ \। 
स्मृत्वा जगाद च मुनीन्‌ प्रति देवश्तुर्मुखः । 
प्रवृत्तिः सवंशाच्ारां पुरारणस्याभवत्ततः ।। 





१ अकामः स्वंकामो वा मोक्षकाम उदारधीः । 
तीव्रेण भव्तियोगेन भजेत पुरुषं प्रम्‌ ॥ श्रीमद्धगवते २।३।१० ॥ 


प्रथम. परिच्छेद ४३ 


कालेनाग्रहणं दष्ट्वा पुराणस्य ततो मुनिः ! 
व्यासरूपं विभु कृत्वा संहरेत्‌ स पुनः पुनः ॥ 
चतुलक्षप्रमाणेन द्वापरे द्वापरे सदा । 
तदष्टादशधा कृत्वा भुलकिऽस्मिन्‌ प्रभाष्यते \। 
ग्र्यापि देवलोके तच्छतकोटिश्रविस्तरम्‌ । 
तदर्थाऽत्र चतुलंक्षं॒सक्षेपेण निवेदितम्‌ |, 

( स्कन्दपुराणे रेवाखण्डे १।२४-२६ } 


अस्येव पुष्टि. विभिन्ने पुराणे किच्िच्छन्दपरिवतंनेन सहः कृतमस्ति । 

मत्म्यपुराणे लिखितमस्ति यत्‌ लोक्पितामहेन ब्रह्मणा सर्वेपा शाखाणा 
निर्माणात्‌ पूवं पूराणाना स्मरणं कृतम्‌, तदनन्तरं तस्य॒ मुखेभ्यो 
वेदानाजाविर्भविो जात । यदा ब्रह्मणा पुराणस्मरणं कृतं तदा इातकोटि 
दलोकविस्तरं पुण्यप्रदं धर्माथकामप्रदं तत्पुराणमेकमेवासीत्‌ । अग्र 
जनाना पुराणं प्रति म्रमिरुचिमालोक्य स्वयं परब्रह्यपरमात्मना इापरान्ते 
व्यासरूपेणावतीयै तत्‌ शतकोटिप्रविस्तरं पुराणं चतुलंक्षश्लोकेषु परिवत्यं 
गरष्टादशविभागेषु प्रविभज्य पृथिव्या प्रकालितं, किन्तु शतकोटिद्लोके- 
निक्दधं तत्पुराणमद्यापि देवलोके वतंते-- 

पुराणं सवेशाल्ञारणं प्रथमं ब्रह्मणा स्मृतम्‌ । 

ग्रनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिगंताः ॥ 

पुरारणमेकमेवासीत्तदा कठ्पास्तरेऽनघ । 

त्रिवगंसाधनं पुण्यं शतकोटिप्रविस्तरस्‌ ।! 

कालेनाग्रहणं दष्ट्वा पुराणस्य ततो नृप । 

व्यासरूपमहं कृत्वा संहरामि युगे युगे \ 

चतुलक्षप्रमाणेन हापरे द्वापरे सदा । 

तथाष्टादशधा कृत्वा भुलोकेऽस्मित्‌ प्रकाश्यते ।! 

( मत्स्यपुराणे ५३।२३-४, ६,१०.११ }: 


४४ पूरारपर्यालोचने 


ग्रक्षरशोऽस्यैव समथंनं सष्टिखिण्डीय -( १।४५।५०-५३ }- प१पूरस- 
वचनैरपि भवति ! समेषामेषा सास्संग्रहो भविष्यपुराणे एवमस्ति- 
ग्रद्यापि देवलोकेऽस्ति हतकोटिप्रविस्तरम्‌ 
तदर्थोभ्त्र चतुलक्षं संक्षेपेण विशेषितम्‌ ॥ 
पुराणमेकमेवासीत्‌ सवं कल्पेषु मानद ! 
चतुवंग॑स्य बीजं च शतकोटिप्रविस्तरम्‌ ॥ 
कालिनाग्रहरगं दष्ट्वा पराणस्य महामतिः 1 
हुरिहि व्यासरूपेण जायते च युगे गुगे॥ 
चतुलक्षप्रमाणेन शपरे परे सदा। 
तदष्टादहाधा कृत्वा भूलकि निदिज्ञत्यपि \ 
ग्रद्यापि देवलोकेषु शतकोरिश्रविस्तरम्‌ । 
ग्रसत्येव तस्य सारस्तु चतुलक्षेण वण्यते । 
( भविष्यपुराणे ९२।२२-२६ ) 
स्कन्दपुराणस्य नागरखण्डेऽद्धतमस्ति यत्‌ शतकोटिकं पुराणं 
मूवमेकवमेवासीत्‌ । अनन्तरं द्वापरे नारायणस्याशसमुद्धवेन वेदव्यासेन 
तद्‌ ग्रष्टादशभागेषु विभज्य लोके प्रचारतम्‌- 
एकमेव पुरा ह्यासीत्‌ पुराणं शतक्ोरिधा । 
ततोऽशाद्शधा कृत्वा वेदव्थासो युगे युगे ॥ 
प्रह्यापयति लोकेऽस्मिन्‌ साक्नान्नारायणांशजः । 
( स्वन्दपुणीयनागरखण्डे २।८ ) 
देवीभागवतेऽपि लिखितमस्ति यद्‌ भगवान्‌ विषु. कलिजीवात्‌ 
भरत्पायुषः स्वत्पनरुद्धीश्वालोक्य व्यासरूपेणावतीयं प्रतिद्वारं वेदपुराणं 
सकलयति-- 
दवापरे इवापरे विष्णुर्व्यसिरूपेण सवंदा । 
वेदमेकं स॒ बहुधा कुरते हितकाम्यया ॥ 


[- परिच्छेदः ४५ 


प्रल्पायुषोऽत्पबुद्धीथ विप्राच्‌ ज्ञात्वा कलावथ । 
पुराणसंहितां पुण्यां कुरुतेऽसो युगे युगे \ 
{ देवीभागवतं १।३।१६९-२० } 


एवं वतंमानामष्टादशाना पुराणाना निर्माणस्य श्रेयः महर्प॑कृष्ण- 
यनव्यासस्येवमस्ति, येन देवलोके अ्रयापि विद्यमानस्य दातकोरि- 
स्तरस्य मूलपुराणस्य सारं संगृह्य चतुलक्षदलोकद्रारा ग्रष्टाददा- 
गरूपेण संग्रल्थ्य मानवमात्रस्य परमं कल्याणं कृतम्‌ । ताद्पयैमिदमस्ति 
प्रथा एकस्येव वेदस्य ग्यजु सामाथवरूपेण भेदं मत्वा चत्वारो 

इति व्यवहारो भवति तथेव शतकोरिग्रविस्तरस्येवेकस्थापि 
पपु यणस्य संक्षेपं कृत्वा ब्रह्मपुराण-पद्यपुराण-विष्युपु राणादिनाम्ना 
{शपुसणानीति व्यवहारो जायते ! 


सत्ययुगास्यारस्मे वेदाप्पूर्वं ब्रह्मणा यस्य पुराणस्य स्मरणं कृत- 
)त्तत्‌ शतकोषप्रिविस्तरमेकमेव पुराणमासीत्‌ । ब्रह्मदयारा स्मरणात्‌ 
पुराणस्येक नाम ब्राह्म ब्रह्माण्ड वा पुराणंष्रपलम्यते-- 


ब्राह्ममेव कृतं चाद्यं पुराणं भ तिसारगस्‌ । 
( वि० पु वि० व्या० ३।६।१५ ) 


एकमेव पुरा द्यासीद्‌ ब्रह्माण्डं शतकोटिधा । 
( स्क० पु° प्रम ख०२।८) 


प्रथमं दातकोटिग्रविस्तरं पुराणमेकमेवासीदतो वेदे उपनिषदि च 
णशब्दस्य एकवचनान्त एव प्रयोग उपनभ्यते । 
विष्णुपुराणस्य विप्रचित्तिव्ग्राख्याया लिखितमस्ति यतु सत्ययुगे 
णा वेदस्मरणात्‌ पूवे यस्य ब्राह्मसंज्ञकस्य शतकोटिग्रविस्तरस्य 
णस्य स्मरणं कृतमासीत्‌, तरेतायुगे तस्येव संक्षेपं विधाय ब्रह्मादि- 
षटादशमिमंहषिभि. ब्रह्य-पद्यादीनि श्रष्टादश नामानि कृतानि 
दवापरे वेदव्यासो हि तेषा संग्रहं कुत्वा म्रन्थाकारेणाष्टादज भागान्‌ 
ज्य स्वं परमं प्रियं रिष्यं लोमहषेणमध्यापयामास-- 


करतयुगे वेदाघ्पुर्वं ब्रह्मणा स्मृनस्य बतकोटिप्रविस्तरस्य ब्रह्मसंज्ञकस्य पुनः 
परा ब्रह्मयाद्याष्टादग्षिमि. सक्षिप्य ब्राहम-पायेत्यायष्टादशात्मना विभक्तस्य पुनः 


४६ पुराणपयालोचने 
द्वापरान्ते संश्रय अष्टादशपुराणसंहिता कृत्वा लोमहर्षण सूतमध्याययामास । 
( वि° प° विण व्या० ३।६।१५ ) 


पुराणानामुपक्रमोपसंहा रयोरध्ययनेन मलत्स्य-नारदीयपुराणादिसुची- 
पारायरोन च स्पष्टं प्रतीयते यत्‌ प्राय समेषा पुराणाना सम्बन्धो ब्रह्मणा 
तन्मानसपूत्रैश्च सहास्ति ¦ एवं स्थितौ अग्रे तेषा शिष्य-प्ररिष्य-तच्छिष्यैश्च 
तत्तत्संवादानासादिश्रोद्वक्तमाध्ययेन वतंमानयुराणरूपं प्रदत्तम्‌ । 


यथा वेदा सन्ति श्रपौरुषेया., गौतम-वसिष्ठातरिकश्यपवामदेवादय 
ऋषय वेदमन्त्राणा द्रष्टार सन्ति, नतु कर्तार , तथेव पुराणाना मौलिक- 
सामग्रया कर्ता कोऽपि नास्ति, किन्तु वेदप्रतिपादितपुराणस्मर्ता ब्रह्म 
देवोऽस्ति तथा वक्ता रोऽनेके ऋषय सन्ति) तात्पयंमिदमस्ति ये ऋषयो 
वेदस्य द्रष्टार सन्ति त एव पुराणघ्यापि स्मर्तारो वक्तारश्च सन्ति । यथा 
वेदस्यारम्भो ब्रह्मणोऽस्ति तथेव पुराणस्याप्यारम्भोऽपि ब्रह्मण एव । 
परं वैरिष्ठ्यञ्चेदमेवारित यद्‌ मन्त्रोपदशात्‌ पूवं विनियोगस्याव- 
दयकता भवति, विनियोगस्य च पूणंताये ऋषिदेवता छन्दसा चरित्रस्य 
च ज्ञानमत्यावद्यकं भवति । श्रत, प्रथमं पुराणो ज्ञाते सत्येव मन्त्रोपदेश 
सफलो भवितुर्महति, नान्यथा । ग्रनेनेवामिप्रायेण पुरेषु प्रोक्तमस्ति 
यत्तत्‌ सर्वप्रथम्‌ ब्रह्मणो मलात्‌ पुराणमेव नि छतं तदनन्तरं तस्थ मुखाद्‌ 
वेदा. प्रादुर्भूता । 


पुराणं सवशाख्राणां प्रथमं ब्रह्मणा स्पृतम्‌ 
श्रनन्तरं च वक्रभ्यो वेदास्तस्य विनिगंताः ।\ 
( मह्स्यपुराणे ५२।२ ) 


तात्पयंमिदमस्ति यद्‌ वेदमन्त्रोपदेशसमये कटिचिदपि वैदिको विद्धान्‌ 
प्रथमं शिष्यं विनियोग्‌ बोधयति । विनियोगङ्च तदैव सफलो भवितु- 
हेति र्दा ऋपीणा देवततानाना च चरितरज्ञानं स्यात्‌ । ग्रत पुरा 
पठनानन्तरमेव वेदाध्ययनस्यावसर आगच्छति । अतएव प्रथमं ब्रह्दरारा 
पुराणस्य स्मरणं ततो वेदाध्ययनं न्यायसंगतं प्रतीयते । एतेनेदं सिध्यति 
यत्‌ पुराणाना मौलिकसासग्रूया प्रथम स्मर्ता ब्रह्म वास्ति तथा तस्मवचन- 
कर्तारो ब्रह्मणो मानसाः पुत्रा मन्वा रो महषयः सन्ति | 


म्रथमः परिच्छेदः ७ 


वस्तुतः प्रथमं वेदानामेवाविर्भावो जात , तदनन्तरं वेदार्थोप- 
बृंहणार्थं तथा वेदानधिकारिणा ज्ञानोपदेदानिमित्तं पुराणाना रचना 
जाता । अतएवानुपनीताना बालकानामूपनयनसंस्कारात्पूवं पौराणिकः- 
स्तोत्रादीनां पठनस्य व्यवस्था विद्यते सभ्यसमाजे । तथोपनयसंस्कारा- 
नन्तरं वेदारम्भ क्रियते । एवं परम्परा जिष्टजनेषु श्र्यत्वेऽपि दृश्यते । 


तथा च सष्टेरारम्भकालतो व्यासात्‌ पूवमिततस्तत प्रकीर्ण शत- 
कोटिप्रविस्तरं पुराणं गुरुशिष्यपरम्परया उपदिष्टं भवतिस्म, किन्तु 
दापरान्ते श्रागन्तुककलिकालकृप्रभावाद्‌ वेदपुराणयोर्लोपाङङ्या 
सक्षात्‌ परनब्रह्मपरमात्मना व्यासरूपेणावतीय यथा याज्ञिकमंत्रान्‌ संकलय्य 
ऋगूयजु.सामाथवेनास्ना वेदो विशालकायश्वतुमगिषु विभक्तस्तथा 
अद्यत्वेऽपि ब्रह्मलोके वतंमानस्यादिपुराणस्य सारं सक्षिप्य चतुनेक्षश्लोकेषु 
परिणमय्याष्टादशभागेषु विभज्य च ब्रह्मपद्मादीनि पुराणनामानि 
कृतानि । येन वेदानधिकारिणोऽपि भाव्रुका जना श्रष्टाविशतितमेऽस्मिन्‌ 
कलियुगे वेदामृतस्य पानं सौकयण करयं 


श्रीमधागवते लिखितमस्ति यद्‌ ब्रह्यादिदेवेरिन्द्रादिदिक्पालैश्च 
धमेरक्षार्थं॒प्राथितेन स्वयं नारायणेन श्रागन्तुकस्य कलेरमनुष्यान्‌ 
ग्रल्पायुषोऽल्पन्द्धीरच ज्ञात्वा महषिपरायरद्वारा मत्स्योद रीगर्भाद्‌ 
व्यासरूपेणावतीये पच्छसहुस्वषपुवं चत्वारो वेदा लेखवद्धा कृता 


क्षीणायुषः क्षीणसतत्वान्‌ दुमेधाद्‌ वीक्ष्य कालतः । 
ब्रह्म शायैर्लोकपालेर्याचितो धसंगुप्ये ।! 
पराशरात्‌ सत्यबत्यामशांश्षकलया विभुः । 
श्रबतीर्णो महाभाग वेदं चक्रं चतुकिधस्‌ ॥ 


( श्रीमद्धमगवते »२।६।४८, ४६ ) 


एवं महषिणा व्यासेन विकीर्णं वेदं चतुपुँ भागेषु विभज्य प्रध्ययन- 
सौविध्याय सुरक्षायै च विसिन्नेभ्य पैल-वेगम्पायन-जैमिनि-सुमन्तुभ्यः 
रिष्येभ्यो वितीर्णं । तदनन्तरं तेषा शिष्य-प्रङिष्य-तच्छिष्यपरम्परया 
वेदा अनेकदा खिनोऽभरुवन्‌ । 


६८ पराणपर्यालोचने 


चतुर्णा वेदाना संकलनानन्तरं महर्षिणा व्यासेन वेदवितसृष्टप्रलयादि- 
प्रतिपादकमन्त्राणा संग्रहं कृत्वा आख्यानोपाख्यानगाथाकल्पद्युदधिभि 
दवपि-राजपि-महपिप्रभृतीना चरित्रं सम्वाद चावदयकतानुसारं संक्षिप्य 
विश॒द्य वा स्वकविताचातुरीद्वारा सुगमं सरलं मनोहरं च निर्माय 
जागरितेतिहासस्वरूपं प्रदाय विषयक्रमेण १८ भागेषु विभज्य श्रष्टादश 
महापुराणानि मस्माकमकिलध्यीकृतानि । एवं दातकोरिप्रविस्तर- 
लोकाना ता्पर्य विषयविभागानुसारं मौलिकरूपेण चतुलेक्षश्लोकेषु 
सम्बद्धीकरण व्याससद्लस्यपूर्प्रतिमादालिनः सवनस्य दिव्यदृष्टेः 
ग्रसम्प्रज्ञातसमाधिद्रारा ब्राप्ततंम्भरप्र्ञासम्पन्नस्य श्रवतारिणो महा- 
पुरुपस्य चतुरघप्रतिभाया एव परिणामोऽस्ति । श्रस्यैव स्पष्टीकरण 
मत्स्यपुराणे कृतमस्ति । 

श्रीमद्भागवते सूतेनोक्तमस्ति यद्‌ भगवता वेदव्यासेन यथा वेद- 
रक्षाया भारः पेलादिभ्य. शिष्येभ्य प्रदत्तस्तथेव पुराणेतिहासस्य 
रक्षाया भारो मम जनके लोमहषेणनामके सूते निहित । स हि षटसंष्या- 
कान्‌ त्रय्यारुणि-काश्यप-सार्वाण-ग्रकृतत्रण-वेशम्पायन-हा रीतनाभकान्‌ 
रिष्धान्‌ प्राध्यापयद्‌, ये षट्‌ पौराणिका प्रोच्यन्ते-- 


इतिहासपुराणानां बिता मे लोमहषणः । 
तयय्पारुणिः कात्यपहच साबणिरकरतत्रणः ॥ 
वेशम्पायन-हारीतो षड बे पौराणिका इमे । 
प्रधोरन्त व्यासदिष्यात्‌ संहितां मत्पितुम खात्‌ । 

( श्रीमद्भागवते १२।७।५-६ }' 


पुरारानां प्राचीनत्वं सवंमान्यत्बश्च 


भारतीये. ऋषिमि्मंहषिमिश्च प्रणीताना संस्कृतसाहित्यस्य 
ग्रन्थाना स्वाध्यायेन प्रतीयत यत्‌ पुराणं वेदश्च भारतीयसंस्कृतेः 
संरक्षकौ सहोदरौ प्रहरिणौ स्त. । वेदकालत एव भारतीयेविरिष्टै- 
विद्रद्धि स्वस्वग्रन्थेषु महता संमानेन सह पुराणानामुल्लेख कृतोऽस्ति । 
यतो हि वेदपुराणानामेहलौकिक-पारलौकिकामभ्युदयसाधकानासुपदे- 
शाना बलेनैव हिन्दुसमाजः सष्टिकालतोऽ्यावधि सुस्थिरोऽस्ति, तथा 
विऽ्वस्मिन्‌ सभ्यजातिषु भ्रग्रणीवैतंते । 


प्रथम. परिच्छेदः ४६. 


वेदकालत एवारभ्य संस्कृतवाङ्मयस्य सवेमान्याना ग्रन्थानामा- 
धारेण पुराणाना प्राचीनतासिद्धये स्थालीपुलाकेन्यायेन कियता प्रमाणाना 
दिग्ददौनमस्ति अत्यावश्यकम्‌ ! वेदव्राह्मणारण्यकोपनिपदादिषु अन्येषु 
पु राणानाखल्लेख. कथङ्धारं कृतोऽस्तीतीदं निम्नाङ्धुताना पङ्क्तीना 
दशनेन सम्यक्‌ प्रतीयते- 
वेदेषु पुराणाम्‌ 


चऋग्वेद-यजुर्वद-सामवेदच्छन्दोभिः सह पुराणं दलोकनिवायिनो- 
देवगणाश्चोच्छिष्टात्‌ ( प्रलये समेपा पदार्थानामवसानेऽप्यवशिात्‌ } 
परमात्मन उत्पन्ना--- 
ऋचः सामानि छन्दासि पुराणं यज्या सह्‌ । 
उच्छ्र जज्िरे सवं दिवि देवा दिवि ध्िताः॥ 
( अथववेदे ११।७।२५ 
(क) सना पुराणमध्येरात्‌ (ख) पुराणमोक. सख्यं शिवं वाम्‌ । 
( ऋग्वेद ३।५४।६,३।५८।६ )} 
अर्थात्‌ (क) अयाह सनातनं पुराणमधीये (ख) हे भ्रदविनीकुमारौ 
युवयो स्थानं पराणमस्ति, यतो हि पुराणेरेव भवतोद्धयोर्ञानं जायते, 
तथा युवयोमित्रतया विडवस्य महत्‌ कल्याणं बोभवीति । 


ब्राह्मण ग्रन्थेषु पुराणम्‌ 


अथ नवमेऽहनि किचित्‌ पुखणमाचक्लषीत ( शतपथत्राह्यणे ३।१२।१३ ) 
एवमिमे सर्वं वेदा निमिता ससंकल्पा. सरहस्याः सब्राह्मणा. सोप- 
निषत्का सेतिहासा सान्वाख्याता, सपुराणा. । ( गोपथत्राह्मणे २।१० } 


श्रारण्यकेषु पुराणस्‌ 
ब्राह्मणानीतिहासान्‌ पुराणानि कल्पान्‌ गाथा नारालंसी 
मदाहुतयो देवानामभवन्‌ । ( तंत्तिरीयारण्यके २।९ } 


स॒ यथाड्दरधाग्नेरभ्याहितात्‌ पृथग्धूमा विनिश्चरन्ति एवं वा 
अरेऽस्य महतो भूतस्य निरवसितमेतद्‌ ऋग्वेदो यजुवद सामवेदोऽधर्वाज्ि- 
रस इतविहासप्राणम्‌ विद्या उपनिषद । ( बृहदारण्यके २।४।११ } 

1 


६) पु रापर्यालोचने 
उपनिषत्तु पुराणम्‌ 


यदा देवपिर्नारदोऽध्येतुं सनक्कुमा रसमीपे गतवान तदा तेन पृष्टं 
यदितः पूवं भवता कि किमधीतम्‌, तदा तेन तदृत्तरे एवयुक्तम्‌- 


ऋ्वेदं भगवोऽध्येमि यजुवं दं सामवेदमथाथर्वाणं चतुथंमितिहास- 
युराणं पञ्चमं वेदाना वेदम्‌ । ( छन्दोग्योपनिषद्‌ ७।१।२ 


सूत्रगरन्थेषु पुराणम्‌ 

घमेसूत्रेषु पुराणस्य विशिष्टं महृ्वं वर्तते! केवलं साधारणेभ्यो 
जनेभ्य एव न हि, भ्रपितु शाक्नकवगंस्यापि पुराणन्ञानमत्यावश्यक- 
मस्ति, यतो हि पुराणं वेदोपवृंहुकं साहित्यमरित ¦ यानि तत्वानि वेदेषु 
ग्रतिसंक्षप्ततया निदिष्टानि सन्ति, तेषामेव विस्तार पुराणेषु विद्ते । 
प्रजापालकस्य राज्ञो व्यवहारो वेद-वेदाङ्ग-स्मृति-धमंसूत्र-पुराणोतिहाः 
सादिग्रन्थेषु सविस्तरमद्धितोऽम्ति । इयता शाक्लाणा ज्ञाता राजा 
व्यवहार-न्यायौ कर्तुं योग्योऽभिमतोऽस्ति। फलत पुराणस्योपयोग. 
रान्नो व्यवहारस्य शिक्षाये नितान्तमावश्यकमस्ति । तथाहि- 


तस्य प्रजातरानकस्य नृपतेस्व व्यधहारो वेदो ध्मंशाच्रम्‌ अङ्खालि, उपवेदाः 
पुराणम्‌ । ( गौतमधमंसूत्र १।१।२१ ) 


गौतमधमभूत्रे बहुश्रुतस्य परिभापाया कथितमस्ति, यद्‌ बहुश्रुतः 
स एव भवितुमर्हति, यो हि लोकव्यवहार वेदं वेदाङ्गानि च सम्यग्‌ 
जानाति, तथा वाकोवाक्येतिहासपुराणेषु च कुशलोऽस्ति 1 एवं 
वहुक्ञताये पुराणाना दक्षता एकमावश्यकं साधनमस्ति-- 
स एव बहुश्रुतो भवति रोक-वेद-वेदा ङ्गविद्‌ वाकोवाक्येतिहासपराणकूलः । 
( गौ० घ० मु° ताद्‌) 
ग्रतो राज्ञ स्वव्यवहारसच्वालनाथे पुराणस्याध्ययनं मननं चिन्तनं 
तदाचरणं च नितान्तमावश्यकमनिवा्यं चास्ति । 
ब्राह्मणानि कन्पा गाथा नाराशंशी इतिहासपुराणानि अमृतस्य कुल्याः । 
( आश्वनायनग्ृ्यसूत्रे ३।४ } 
जाभरृतसस्प्तत्रास्ने म्गजितः, पुनः स्वगे बीजार्था भवन्तीति मविष्यत्पु रणम्‌ । 
( आपस्तम्बसूत्र २।९४।५ ) 


प्रथमः परिच्छेदः ५१ 
स्मरृतिग्रन्थेषु पुराणम्‌ 


वेदाथर्वपुराणानि सेतिहासानि शक्तितः । 
जपयन्नप्रसिद्धयर्थं विद्या चाध्यान्मिकौ जपेत्‌ ॥ 

( यान्ञवस्क्यस्मृतौ १।१०१ ) 
वेदं धर्म॒ पुराणे च तथा तत्वानि नित्यश. । 
सवत्सरोपिते शिष्ये गुर्तानं विनिदिशेत्‌ ॥ 

( उशनः स्मृतौ `४।३४ ) 
स्वाध्यायं श्रावयेत्‌ पिन्ये धर्मञास्तराणि चैव हि) 
आख्यानानीतिहासास्च पुराणानि खिलानि च॥ 

( ममृस्मृतौ ३।२३२ ) 
मोमासने च यो वेदानु पडिभर ङ्ख. सविस्तरः । 
इतिहासपुराणानि सम भवेद्‌ वेदपारगः॥ 

( व्यासस्मृतौ १।५ )} 
रामायणे पुराणसू 
एतच्छु त्वा रहः सूतौ राजानमिदमव्रवीत्‌ | 
श्रूयता यत्‌ पुरावृत्तं पृराणेपु मया च्रुतम्‌ ॥ 
( वा० रामायणे १।६।१ ) 
महाभारते पुराणम्‌ 
अष्टादरापुराणानि कत्वा सत्यवतीसुतः । 
पश्चाद्‌ भारतमाख्यानं चक्रे तदुपवृंहितम्‌ ।॥ (मण्माग्या०प०) 
उपाकरणे पुराणम्‌ 
वाकोवाक्यमितिहासः पुराणं वेद्यकमित्येतावच्छन्दस्य प्रयोगविषयः । 
( महाभाष्ये परस्पराद्धिके १।१।१ )} 
ददोनश्नास्त्रे पुराणम्‌ 


य एव मन्तर्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खलु इतिहासपु रणस्य ध्मंास््रस्य च 1 
व ( न्यायदशनभाष्ये ४।१।६२ ) 
ज्योतिषे पुराणम्‌ ०५० 
दिम्देशकालावरणादिभेदान्न छादको राहुरिति ज्रुवन्ति । 
यन्मानिनः केवलगोख्विद्या तत्संहितावेदपुराणवाद्यम्‌ । 
( सिद्धान्तशिरोमणौ ५६ ) 


५९ पुराएपर्यालोचने 
नीतिक्षास्त्रे पुराणम्‌ 


धर्मत्वं हि गहनसतः सत्सेवित नर । 
श्रतिस्पृतिपुराणाना कमं कुर्याद्‌ विचक्षणः ॥ 
( शक्रनोतौ ४।२६४ } 
युक्रनीतरनुसारं न केवलं पौराणिकेन पच्चलक्षणन्ञा्रा माव्य, किन्तु 
साहित्यशाश्लनिपुणेन संगीतज्ञेन मधुरस्वसभाषिणा च तेन भाव्यम्‌-- 
साहित्यचाश्चनिपुणः संगीतज्ञश्च सुस्वर. । 
सर्गादिपञ्चज्नाता चस वे पौराणिकः स्मृतः ॥ 
, शुक्रनीतौ २१७७ )} 


पञ्चदश्यां पुराणम्‌ 


ग्रहेतवेदान्तस्य सारसंग्राहकेण श्रीमता विद्यारण्यस्वामिवयंण 
नमितायामद्रेतवेदान्तिनामपूवेग्रन्थपच्चदश्या महता सम्मानेन पुराणाना 
पच्चमवेदत्वं स्वीकृतमस्ति -- 


सपुराणान्‌ पञ्चवेदानु लशास््राणि विविधानि च। 
जञाव्वाऽप्यनात्मवित्‌ तेन नारदोऽतिणुशोच ह || 


एवं वेदिककालत पञ्चदनीकालपयेन्तं निमिताना मान्यानां 
संस्कृतग्रन्थानामाधाररूपेण पुराणाना प्राचीनत्वं निविवादं सिध्यति । 
श्रथं्ञास्त्रे पुराणस्‌ 

राज्ञा शिक्षादानावस्नरे कोटिल्यस्य मतमस्ति यद्‌ राजहितकतुं. अरथे- 


शाखन्ञस्य मन्त्रिणः कतैव्यमस्ति, यत्‌ स इतिहासपुराणद्वारा उन्मार्ग 
५ चै की 4 छ # 
वतंमानं तदनूरुखं वा राजानमवरोध्य सुमागे प्रचालयितु प्रयासं कुर्यातु-- 


मुख्यै रवग्रहीतं च राजानं ततुप्रियाश्चिताः । 
इनिवृत्तपूराणाभ्या वोधयेदर्थशाछ्लवित्‌ । ( अर्थंशाछ्र ५।६ } 


एवं कौटिल्यस्य दृष्टौ पुराणपेक्षया इतिहासस्य क्षेत्रं बहु विस्वृत- 
मस्ति) तेन स्वकीयेऽथेश स्त्रे पु रणस्य गणना इतिहासान्तगेता कृताऽस्ति 
यथा पज्चिममिनिदासधवणे { ४।१३ } । राजा दिवसस्य पल्वाद्धागम- 
परा्नमितिहासश्रवणे नयेत्‌ । तत्रेतिहासजिज्ञासायासुच्यते- 


प्रथम परिच्छद ५६ 


पुराणमितिवृत्तस्यायिकोदाहरणं घर्म॑गास्रम्थंशास् चेतिहामः ) 
( कौ अर्थञास्तरे ५।१३ ) 


वेतनभोगिनामधिकारिणा प्रसंगे कौटिल्यस्य कथनमस्ति यद्‌ राजा 
कार्तान्तिक -( फलितज्योतिपी ) नमित्तिक-( उत्पातनिमित्तज्ञाता ) 
महतिक - ( ल्ुभगुहूतंवोधको विद्वान्‌ ) पौराणिक- ( पुराणन्ञाता ) सूत- 
मागध-पुरोध -मर्वाध्यक्षेभ्य एकं सहस्रवेतनं दत्त्वा स्वकार्याय ते 
नियोक्तव्या । 

कार्नान्तिक-नेमित्तिक-मौहूतिक-पौरा णिक-सुतमागधाः पुरोहितपुरुषाः स्व 
ध्यक्षाश्च साहस्राः ( कौ ० अथंगास्त्रे ५।३ } । 


द्ांनाएचार्याः पुराणञ्च 

रबरस्वामिन. कूमारिलभटरस्य श्रीस्वामिरङ्धराचार्याखणा च ग्रन्थानु- 
शीलनेन प्रतीयते, यत्ते स्वव्याख्यासु पुराणाना यत्‌ स्वरूपयुपस्थापितं 
वतेते तद्तमानपुराणेभ्यो भिच्वन्नास्ति । 

(१) सावरस्वामी जेमिनिसूत्रभाष्ये यज्ञसम्बददेवतास्वरूपं निर्णयन्‌ 
लिखति यद्‌ ्रस्मिन्‌ विषये इतिहासपुराणे उपलब्धमेकं मतमस्ति 
यद्‌ देवतया तात्पर्यमग्निना सहास्ति, यः स्वगं निवसति-- 

का पूनरिय देवता नाम । एक तावन्सत या एता इतिहासपुराणेष्वस्याद्याः 
सङ्खोर््यन्त नाकमदस्ता देवता इति । ( शाबरभाष्य जँ° सु° १०।४२३ ) 

(२) कुमारिलभटुन स्वकीये तन्त्रवार्तिके पुराणस्वरूपे तद्विषयसम्बन्धे 
च महन्मूत्यवद्‌ वृ्तमपात्तमस्ति, येन पुराणाना प्रामाणिकता सिध्यति । 
पुराणेषु कलियुगविपये उक्तमस्ति यत्‌ शाक्यप्रभृतय- ( गौतमबुद्धादयः ) 
उत्पत्स्यन्ते, ये धमेविपये विप्लवमरत्पादयिष्यन्ति, तेषा वचनानि कः 
सुएवात्‌-- । 

स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतवः। 
कलौ शाक्यादयस्तेषा को वाक्यं श्रोतुमर्हति । 
( तन्त्रवात्तिके १।३।७ } 

(३) स्वामिवयं पूज्यपाद. श्रीशङ्कराचार्यः स्वशारीरकभाष्ये बहतर 

राणाना तद्विषयाणाच्र नदश कृतोऽस्ति, तथा तेन पुराणानि 
अनेकत्र स्मृतिरशब्देन व्यवहृतानि, 


41 पुरारपर्यालोचने 


पुराणं चातीवानागताना कल्पाना न परिमाणमस्तीति स्थापितम्‌ । 


( वे० सु० रा० भाष्य २।१।३६ } 
अपि च- 


तथा सामर्थ्यमपि तेषां सम्भवति मन्त्राथंवादेतिहासपुराणरोकेभ्यो विग्रह- 
कत्वाद्यधिगमात्‌ । ( तत्रैव १।३।२६ ) 


एवमाचार्य॑पादैन्रहूयसूत्रभाष्ये सनत्सुनतीयभाष्ये श्वेताश्चत रोपनि- 
षदादिभाष्ये च प्रमाणरूपेण वहूनि पुराणवचनानि समरुद्धूतानि सन्ति । 


ग्रपि च राष्टृभापाया हिन्या आविर्भावकालतोऽद्यपयैन्तं निर्मितेषु 
हिन्दीसाहित्यस्य मान्यग्रन्थेषु महाकविचन्दवरदाई-सूर-तुलसी-कबीर- 
गुरनानक-केशवदास-रसखान-देवकवि-भूषण-गि रिधरदास-विहा री-प्रभू- 
विभिः कविभि स्वस्वग्रन्थेपु वेदेन सहैव पुराणानामपि ताम महता 
समादरेण संगरहीतमस्ति। तस्मात्‌ पुराणाना प्राचीनत्वे सवंमान्यत्वे 
च न काप्यस्त्यनुपपत्तिः१ । 


१. विरोषतो गरष्टव्यम्‌-- 


(क) रामदासगौडमहोदयस्य हिन्दुत्वम्‌ । (ख) स्वामिनो दयानन्दस्य धर्म॑कल्प- 
दरुमः (ग) पं० बलदेवोपाध्यायस्य पुराणविमशं 1 (घ) माधवाचायंस्य 
पुराणदिण्दर्शनम्‌। (ड) ज्वालाप्रसादमिश्वस्या्टादशपुराणदपंणम्‌। (च) कातूराम- 
शाल्निणः पुराणवर्मं । (छ) मम च पुराणतत्वमीमासा । 


हितीयः परिच्छेदः 


नामकरणम्‌ 


भारतीयदहिन्दुपरम्पराया “यथा नाम तथा गुण.” इत्याधारेण बह 
विचायं कस्यापि नामकरणं क्रियते, येन तद्व्यक्तेः गुणावगुणविशेषता- 
दीनामाभासः सहसा जायते । धमंशाख्चानुसार नामकरणमेकः षोडश- 
संस्कारेषु ्रन्यतम. सस्कारो मन्यते । श्रत. हिन्दुसमाजे कस्यापि नाम- 
करर महत्या सावधानतया क्रियते । न केवलं मानवा एव प्रत्युत प्राय. 
स्वे ग्रन्थलेखका महाकवयोऽपि म्रस्या. प्रथाया- सम्यक्‌ पालनं कुवन्ति 
रामायण-महाभारत-पुराण - रघुवंश -कुमारसम्भव -म्रभिन्ञानशाकुन्तल- 
मेघदूत-शिद्युपालवध-कि राताजुंनीय-नेषधीयचरित-दशकुमा रचरित-शिव- 
राजविजय-प्रतापविजय-परिजातहरण-रुकिमणीहूरण-उषापरिणयादिभि- 
तमभि, वेषा काव्यनाटकादीना प्रतिपाद्यविषयः स्पष्टरूपेण ज्ञायन्ते । 


न द्येतावदेव लेखकास्तु स्वग्रन्थाना नायक-प्रतिनायक-तत्पात्राणा- 
मपि ईक्‌ नाम कुवन्ति, येन तच्वारितिकविशेषता स्पष्टतया प्रतीयते । 
वाल्मीकिरामायणनायकस्य भगवत श्रीरामचन्द्रस्य नामश्चवणमात्रेण 
तत्कालमथे. प्रतीयते यत्‌ “रमन्ते योगिनो यस्मिन्‌ स रामः इति 
व्युत्पत्यनुसारं रामो मर्यादापालकतया सवेप्रियो भूत्वा सवैप्राणिना 
हृदयेषु रमणशीचोऽस्ति, तथा रावयति सर्वं लोकमिति रावण इति 
विवरणानुसारं दुर्दान्तत्वात्‌ स स्वकमेणा सवं प्राणिनं रोदयत्येव । 


एव महाभारतनायकस्य धमेराजस्य युधिष्ठिरस्य नाम्ना्यमर्थो 
व्यक्तीभवति यद्‌ युधि स्थिरः युधिष्ठिर इत्यनुसारं स सदा शुद्धे स्थिर 
ग्रासीत्‌ तथा विविधेषु संकटेष्वपि न विचलतिस्म । तथा प्रतिनायकः 
दुर्योधनो दु.खेन युध्यते इति दु्येधिन इत्यनुसार स दुराग्राही दुष्ट- 
रिरोभणिद्रेषौ, अन्यायी युद्धत्रियद्चासीत्‌, तथेव दु.शासनः-दु.खेन 
दास्यते इत्यनुसार दुर्दान्त. निजदृष्टतया विख्यात. कौरवसभाया सत्या 
द्रौपद्या नम्नीकरणे श्रात्मगौरवमनुभवतिस्म । तत्रैव भोमोऽपि शत्रणां 
कते भयद्धुरत्वात्‌ स्वगदया दुष्टस्य दुःशासनस्य वक्त स्थलं विदां 


५६ पुरारपर्यालोचने 


तद्रुधिरं पातुं लानायित ्रासीत्‌, तथाऽन्यायिनो दुर्योघनस्योरभङ्गं कृत्वा 
तद्रुधिरेण द्रौपदीकेरसंयमनाय सदोद्यत आर्स।त्‌ । प्रत. पुराणानां 
नासापि ग्रन्वयार्थकं साथेकच्चास्तीत्यस्य विवेचनभैपरे त्रियते 


थु रारशाब्दस्य व्युत्पत्तिरथंइच 


पुरति श्रग्रे गच्छतीति पुरा। तुदादिगणपठितात्‌ पुर भ्रग्रममने 
इत धातोः ग्रौणादिके काप्रत्यये कृते पूराशब्दो निष्पद्यते, योऽव्ययो 
मन्यते, । कोदानुसारं च स तरिषु अर्थेषु प्रयुज्यते -प्रवन्धे, श्रतीतकाले 
संकटे च ! तथाहि--स्याप्‌ प्रवन्वे पुरातीने संकटागमिके तथा । (मे०को० २५) 

(१) पुरापूवंकाद्‌ देवादिकादण्‌ प्राणने इति धातो. पचाद्यचि 
कृने पुराणरब्यो निष्पद्यते । श्रचूप्रत्ययान्तत्वात्‌-वमजप पुसि-इत्यनुसारं- 
पुराणशब्दस्य पूरट्लिद्धे प्रयोग संभवितुमंहति, किन्तु पुराण पञ्चलक्षणम्‌१ 1 
पुराणं षोडरापणे पुराणं प्रत्नशास्रयोः२ । पुराण ग्रन्थभेदे च क्लीवे त्रिपु पुरातने ॥ 
इत्या्यनुसारं पुराणशब्दस्य नपुंसकलिङ्ग प्रयोगो भवति । 

(२) पुरा भव पुराणमिति विग्रहे पुराः म्रव्ययात्‌ “सायं चिरं 
प्राह प्रगेऽन्पयेभ्यष्ट्युट्युलौ तुट्‌ च ( पा० भु° ५।३।३२ ) इति सूत्रात्‌ 
ट्शप्रत्ययानन्तरं टका रस्येत्सज्ञाया लोपे च कृते यवोरनाकौ 
( पा० सु° ७।१।१ )} इत्यनेन योरनादशे ( ब्रटकरुप्वाइतुमव्यवायेऽपि 
( पा० भु° ८।४।२३ ) इति पाणिनीयसूत्रेण णत्वे “पुवंकालैकमयैजरत्‌ 
पुराण नव केवलाः समानाधिकरणेन ( पा० सूु° २।१।४) प्रवा 
“पुराणप्रोक्तेषु ब्राह्मणकल्पेषु" ( ४।३।१०५ }) इत्यादिपाणिनिसूत्रेषु 
पु राणगब्दस्य निद॑शात्‌ निपातनेन तुटोऽमवे पुराणशब्द सिध्यति | 

(३) पूरा पुरतनम्‌ अनीति जीवयति बोधयति इति पुराणं ग्रन्थ- 
विशेषः, पुरा पूवेकात्‌ ग्रादादिकात्‌ श्रण्‌ प्राणने इति धानोरचि णत्वे 
च कते पुराणराब्दो निष्पद्यते । 

(४) पुरा श्रतोतान्‌ श्र्थान्‌ श्रणति कथयति इति ब्भूत्पत्तौ पुरा 
उपपदात्‌ मौवादिकात्‌ अण्‌ शब्दे इति धातो. पचादित्वाद्‌ भ्रचिप्रत्यये 
सति पुयाणराब्द सिध्यति। 


१ मत्स्यपुराणे ५३६९४ 1 २ टेमचन्दरकोष पृ० १३, प० ७। ३ नानार्थ 
रत्नमाला पृ ७७, पं० ठ । 


हितीय' परिच्छेद १७ 


(५) पुरापूवकणोम प्रापणे इति धातोः ग्रौणादिके उप्रत्यये टिलोपे 
रत्वे च कृते पुराणशब्दो निष्पद्यते। अर्थात्‌ पुरा+नी+ड इमे 
च्रयोऽवयवा मिलित्वा पु राणङाब्दरूपेण परिणता भवन्ति । 


(६) महपिणा यास्काचायंण स्वकीये निरुक्तग्रन्थे पुराणशब्दस्य 
निवचनं कूवंता प्रोक्तमस्ति यत्‌ पुराणं कस्मात्‌ ? पुरा नवं भवति 
( निरुक्तं ३।९।३४ ) ग्र्थात्‌ पुराणं कस्मादुच्यते ? ग्रत यतु कदापि 
पुवे नवं स्यात्‌ । निरक्ते यास्काचा्यंस्येवं प्रकारेण निवैचनेन पुराणं 
नवीनताया भावो नास्ति, किन्तु पुराणगब्दस्या्थं प्राचीनौऽस्ति। 


यद्यपि पुराणशब्दस्य - पर्यायवाचिन प्रत्त-प्रतन-पुरातन-चिरन्त- 
नादय गब्दाः सन्ति तथापि ्नत्र पुराशब्देन प्राचीनाख्यायिकादियुक्ता 
व्यासद्वारा निमिता अष्टाद्च म्रन्थविशेषा एव ज्ञायन्ते । यदि 
पुराणं कद्चद्‌ नवीनं कथयति तहि स॒ एव कथयितुखुद्तो भविष्यति 
यस्य पूर्वोक्ताना व्युत्पत्तीना ज्ञानं नास्ति। विचाररीलास्तु व्युत्पत्ति 
मात्रत एव पुराणं प्राचीनतम ग्रन्थविशेषं मन्यन्ते । संस्कृतसाहित्यस्य स्वं 
ग्रन्थकारा इममेवार्थ स्वीकुवन्ति तथा स्वयं पूराणान्यपि अस्येवाथंस्य 
मान्यता प्रददति । तथाहि मत्स्यपुराणम्‌ - 


पुरातनस्य कल्पस्य पुराणानि विद्धाः? । 
वायुपुराणमपि प्राचीनकालतोऽयावधि जीवितं ताहित्यमेव पुराणं 
मनुते-- 
यस्मत्‌ पुय ह्यनतीदः पुराण तैन कथ्यते ) 
तिरुक्तिमस्य यो वेद सवंपापै. प्रमुच्यते ॥ 
पद्मपुराणानुसारं प्राचीना परम्परा व्यक्तीकतुं समथ शाल्लमेव 
पुराणयुच्यते - 
पुरा परम्परा व्यक्ति पुराणं तेन वे स्मृतम्‌ ॥। 
ब्रह्माण्डप्राण तु इतो भिन्नेव व्पुत्पत्तिरुपलभ्यते-प्रा एतदभरुत्‌ 
अर्थात्‌ ~ प्राचीनकाले ईहगासीत्‌ । अत एतत्‌ पुराणयुच्यत- 


यस्मात्‌ पूय ह्यभ्रुच्च॑तत्‌ पुराण तेन तत्‌ स्मृतम्‌ * । 


क 


१९ ५३।७२ । २, १।२०३। २३ १२५४) ४. १।१।१७३। 


५८ पराणपर्यालोचने 


एवं विभिन्नेषु परारोषु कृताया व्युत्पत्तौ ध्यानप्रदानेन प्रतीयते, यत्‌ 
पराणस्य वण्यंविषयाः प्राचीनकालतः सम्बद्धाः सन्ति! श्रपिचपुराण- 
राब्दश्रवरामात्रेणेव व्यासकृतानामष्टादशाना पराणग्रन्थानां सहस 
स्मरण जायते । प्राचीनानि सन्त्यपि पुराणानि रचनावेचित्रय-वस्तु 
वंचिव्याभ्या सदा अ्रभिनवानि प्रतीयन्ते ! एवं छष्टि-प्रलय-प्रसिद्धराजषि- 
वेशपरम्परा-मनुवर्णन-विशिष्टमानवाना पावनचरित्राणा २ वर्णनं यरिमन्‌ 
ग्रन्थे विद्यते तत्‌ पराणसुच्यते" । 

समीक्षाचक्रवतिना म०्म० पं० मधुसुदनौ फामहोदयेनात्मन. पराणो- 
त्पत्तिप्रसद्गं विश्वसाहित्यस्य तिहासं पराण प्रोच्यते | 


हिविधा धारय 


प्राणाना पर्यालोचनया प्रतीयते यत्‌ प्राचीनकाले लोककल्याणाथं 
राखसम्बन्धिन्यौ द्र धारे प्रचलिते आस्ताम्‌ू-एका ऋषिधारा, द्वितीया 
च मूनिधारा ! ऋषिभि. वेदं गृहीत्वा तस्य सुरक्नाया भारो गृहीत., तथा 
मुनिभिः पराण स्वीकृत्य तस्य प्रवचनस्य प्रचारस्य प्रसारस्य च कार्यं 
कृतम्‌, यस्य सङ्धुतोऽस्माभिः माकण्डेयपु रारेऽवाप्यते । तदनुसारं सर्गादौ 
प्रव्यक्तजन्मनो ब्रह्मणो मरखेभ्यो वेदस्य प्राणस्य चाविर्भावो जात. । तेषु 
ब्रह्मणो मानसपुत्राः सप्तपंयस्तस्माद्र दं गृहीतवन्त , तथा मानसा मुनयः 
प राणप्रचारं स्वीकृतवन्तः-- 
उत्पन्नामावस्य पुरा ब्रहमणोऽव्यक्तजन्मनः 1 
पुराणमेतद्‌ वेदाश्च मूखेभ्योऽनु विनिभ्खताः ॥ 
वेदानु सस्षंयस्तस्माजगृहुस्तस्य मानसाः । 
पुराणं जग्ृहृश्चाद्या मूनयस्तस्य मानसाः ॥ 


( माकंण्डयपुराणे ४५।२०, २३ } 

एवमृषिद्धारा गृहीता वदधारा प्रारम्भतो यज्ञेषु तत्तहवान्‌ निदि 
टःवषस्त्यागस्य महत्व प्रददाति । तथा प्राणधारायाः प्रमुखं लक्ष्यं 
लोकवृत्तस्यानुशीलनपूवंकं भक्तिद्रारा भगवल्प्राप्त. समरुपदेशदानमस्ति । 
ऋषि-मुन्योरन्तरम्‌ 

ऋषिराब्दस्य व्युत्पत्तिभंवति--क्रषति = प्राप्नोति सर्वान्‌ मन्त्रार्थान्‌+ 
१ सगंश्च प्रतिसर्गस्व वंशो मन्वन्तराणि च । 

वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम्‌ ।। ( वा० पु० ४।११ ) 


द्वितीयः परिच्छेदः ५६. 


ज्ञानेन संसारपारं पद्यतीति वा ऋषि । तौदादिकाद्‌ ऋषी गतौ धातो 
सौणादिकेन कप्रत्ययेन ऋषिराब्दो निष्पद्यते, यस्य सद्धुलितार्थो भवति 
विशिष्टज्नानसम्पन्ना, संसारपारगमनशीला वा व्यक्ति | एवम्प्रकार- 
कस्याथंस्य सङ्खतो विभिन्नेषु पुराणेषु प्राप्यत^ । 


तथा वायुपुराणे ऋषिशब्दस्य चत्वा रोर््था निदिष्टा सन्ति-गति- 
( ज्ञान ) श्रवण-सत्य-तपस्या. ! ब्रह्मद्रारा यस्या व्यक्तौ इमे चत्वा रोया 
नियता कृता स्युः, सेव व्यक्ति भवति ऋषि २ । मत्स्यपुराणंऽपिञ । 


निरुक्तस्य व्याख्याकतंर्यास्काचायंस्य मतानुसारं ऋऋषिशब्दस्य 
व्युत्पत्तिलभ्योऽर्थो भवति तत्त्वसाक्षात्का रक्तां व्यक्तिविदांप.-ऋषि- 
दर्शनात्‌ ( २।११ ) तैत्तिरीयारण्यके ऋषिङाब्दस्य व्याख्या कृतास्ति- 
अजान ह्‌ वै प्रश्नीस्तप्यमानाच्‌ ब्रह्य स्वयेभ्वभ्यानार्पातं ऋषयोऽभवन्‌, तदु 
ऋषौणाम्ृषित्वम्‌ ( २।९ ) म्र्थात्‌ सखष्टयारम्भे तपस्यता ब्रह्मणो मानस- 
पत्राणा समीपे वेद. स्वयं प्रादुर्भत, । वेदस्यास्य प्रादुर्भावकारणा- 
टपीणामृषित्वमस्ति। तप पूतोऽन्तर्ज्योति-सम्पन्नो मन्त्रद्रष्टा तत्त्वदर्शी 
षिरुच्यते, यस्य संकेतं वायुपराणमपि करोति" । 


ऋषधातु गतिहिसयो रथेयो . प्रधुज्यते 1 अत ब्रह्मज्ञानसम्पन्नो विदा- 
सत्य-तप परिपूतो वा ब्राह्मण ऋ षिरुच्यते, स॒ एव यदा निवृत्तिसिमयं 
वलेन बुद्धया वा परमेऽव्यक्ते प्रविशति तदा परमि प्रोच्यते । एवं 
गव्यथं प्रयुक्ताद्‌ ऋषधातो,. निष्पन्न. ऋपि सवेजीवनिवृतिकारण भवति । 
अत एवास्य ऋषिता मन्यते। ब्रह्मणो मानसा. परमेद्वयंशालिनः 


१ गत्यर्थादषतेर्धातो तामिनि्वृंत्तिरादितः । 

यस्माहषिपरत्वेन महास्तस्मान्महषंय. ।। ( वाथुपुराणे ७।७४ ) 

गत्यार्थाहृषते रघातोर्नामनिवरँत्तिकारणम्‌ । 

यस्मादेष स्वथंभ्रतस्तस्माच्च पिता मता।। ( म०पु° १४४।८३ ) 
२ ऋषौत्येष गतौ घातुः श्वतौ सत्ये तपस्यथ । 

एतत्‌ सेनियतस्त सिम्‌ ब्रह्मणा स पि स्मृत ।! ( वायुपुराणे ५६।७६ )} 

३ ऋषिहिसा गतौ धातु विद्या सत्य॒तप श्चुतम्‌ । 

एष सत्निचयो यस्माद्‌ ब्रह्मणस्तु ततस््वृषिः ।। ( मत्स्यपुराणे १४४।८१ } 
४. तस्मात्तु ऋषयस्ते वे भूतादौ तत्वदश्शिनः । ( वायुपुराणे ५६।८४) 


-&9 पुराणपर्यालोचने 


ऋषय. स्वयमुखन्ना. स्वनिवृत्तिब्द्धद्टारा ते तस्मिन्‌ परमे महति 
ग्राच्धिता भवन्ति । अतस्ते परमतत्त्वज्ञानिनो महृषंय उच्यन्ते । तेषा 
परयेदवयंशालिना मानसा ग्रौरसा वा पत्रा परमत्वाश्रयात्‌ परषेय 
ब्रोच्यन्ते । तेरुत्न्ना ऋषयो निगद्यन्ते । तत्पुत्राश्च ऋषीका प्रोक्ता 
लीपरुषसंयोगजन्या जाता. । परत्वकारणात्‌ महच्वाश्रयाच्च एतं 
ऋषोका कथ्यन्ते । एपामृपीणासृषिपुत्रका ज्ञेयाः । यतस्ते महत्वं 
श्रुत्वा परिवतिनो जाता. ग्रतस्तं श्रुतषेय. कथ्यन्ते! एवं कोशोऽपि 
ऋषीणा सप्र भेदा अ्रभिमता. सन्ति- 


(१) ब्रह्मषि., (२) देवपि , (३) महषिः, (४) परमर्षि, (५) काण्डपि 
(६) श्रुतषि., (७) राजपिश्च । म्र्थाद्‌ राजषं. श्रुतषिः श्रेयाच्‌, तत. काण्डपि 


तत परमपि, ततो महपिस्ततो देवपिः, ततश्च ब्रह्मषि सवश्रष्ठोऽभि- 
मतोऽस्ति^ । 


ब्रह्मष स्थानं देव्पि-राजष्यैपेक्षयोच्वतरमस्ति, यतोऽस्य चरमं लक्षय 
ब्रह्मलोको विद्यते । देवप. स्थानं ब्रह्मषंनिंम्नतरं राजषंश्चोच्वतरमसिति । 
यतो देवषेङ्वरमं लक्ष्यं देवलोको भवति । 


मल्स्यपुरारो पच्रानामुपिजातीनासुल्नेखो विद्यते । तदनुमारं 
(१) म्रव्यक्तात्मा (२) महात्मा(३) प्रहुद्खुा रात्मा(४) भूतात्मा ५) इन्द्ियात्मा 
चेति प्प्रका रा ऋषयो भवन्ति । तपु भृगुमरोचिरच्रिरङ्खिरा पुलस्त्य 
पलहः क्तु. मनूर्दक्न वशि्ठश्चेत्येमे दन ब्रह्मणो मानसपुत्रा ऋपित्व- 
परत्वाभ्या दास्या धर्म्या युक्ता सन्ति) श्रत इमे महपय. कथयन्तं 
वायुपुराणे ब्रह्मणो मानसपृत्रा एव महपय उच्यन्ते-भुग्वादयो यथा सप्त 
क्तपे ह्यस्मिन्‌ महर्षय । (७।७०) गीताया भगवान्‌ श्रीकष्णङ्चात्मानं महपिषु 
भृगं निदिद्य महूर्पीणा विदलपण कृतवान्‌--महूर्पौणा भगुरहम्‌ । (१०।२५) 
एपामंदवयक्ञालिना महर्षीणा पत्रा ऋपय. शुक्र-बृहुस्पति-क्यप-च्यवन- 
उतथ्य-वामदेवागस्त्य - कौशिक - कदम - वालखिल्य. - विश्व. - शवितवद्ध- 


१ सप्त ॒ब्रहमपि-देव्षि-महषि-परमषंय. | 
काण्डषिश्च श्रुतषिर्च राजपिश्च क्रमादराः ॥ ( रत्नकोशे २।७ ) 
२. अव्यक्तात्मा महात्मा वाहुङ्का यत्समा तथेव । 
भूतात्मा चेद्धियात्मा च तेषा तजृज्ञानमुच्यते ॥ 
इत्येवमृषिजातिस्तु पञ्चधा नाम॒ विध्रुता ॥ ( मच्स्यपुराणे १४५४१८६ } ` 


हितीयः परिच्छेद ६१ 


ताद्व छषय. प्रोच्यन्ते, ये आत्मतपोवलेन ऋपित्वं प्राप्रवन्त. । एषा- 
मौरसाः पत्रा ऋषीका भरद्ाज-दाघतम -नरदत्‌-परारर-्ुज्ञा-शह्खु- 
नाद-वेश्रवसादय ऋपिपत्रा सन्ति । एते सत्यबलेन ऋषित्वमलभन्त । 
एवंप्रकारा ्न्येऽपि ऋषयो वा० पु ५६ अध्याये विवेचिता ज्ञेया । 


एवंविधानासृपीणा माध्यमेनवापोरुषेयाणा वदाना विदवस्मित्‌ 
आविर्भावो जात. 1 सर्वैप्रयमम्‌ छपिमि वणंमयो विग्रहुवाचु वेद आत्मनो 
दिव्यै. श्रोते, श्रत ! गश्रतो वै वेदा श्चतयोऽपि प्रोच्यन्ते। तदनन्तरं 
तेपासपीणा जनिष्ये. भ्रशिष्यै. तच्छिष्येश्वाविच्छिन्तपरम्परयाञदत्वेऽि 
वेदाना प्रचार प्रसारख्व निरन्तर वोभरयत । 


प्राणषु ऋषीणा विषेयकमंसम्बन्धे विरिष्टरूपेण किंचिन्न प्रति- 
पादितमस्ति, प्रतीयते यत्‌ प्रजापतेब्रह्यणो मानसपत्रा महुषय एव 
ब्रह्मषंयः प्रोच्यन्ते । पुराणेषु ब्रह्मणो मानसपूत्रातिरिक्ताना कियता 
ब्रह्यर्षीणा चरित्रस्य प्रासद्खिक उल्लेखो विद्यते । तेनेदं ज्ञायते यद्‌ 
ब्रह्मपैयो वेदज्ञातारो ब्रहयज्ञानिनस्तपोमूतयोऽनौ किकशक्तिसस्पन्नास्च 
भवन्तिस्म, ये स्वतपोबलेनासम्मवमपि कार्यं कदाचित्‌ समस्भावयन्तिस्म । 


के के देवपेय सन्तीतिविपयै विशिप्टशूपेणोत्लेखस्तु नास्ति, किन्तु 
वायुपुराखे धममपृत्रौ नर-नारापरणो, क्तुपुत्रा वालखिल्या. पुलहुपुतर 
कृदंम , पवेत , नारद , कश्यपपुत्रौ ब्रह्मवादिनौ असितदेवलो च देवषंय 
प्रोक्ता सन्ति" । 

बरह्मपि-देवपिभ्यो राजपे स्थानं तिम्नतरस्य स्तरस्य विद्यते । 
राजपिनाम्नाभिधानस्य कारणं प्रतोयते, यद्‌ ये राजानः प्रजा्वर्भ 
रञ्जयन्त सवथा सत्यवा{दनो धरमत्मान. परमाथंचिन्तका भवन्तिस्म, 
त एव राजषेय प्रोच्यन्तेस्म । पुराणानुसारं जनक-ययाति-चान्तनु- 
सान्धादृ -समरप्रभृतयो राजान स्वधर्माचरणद्वारा राजषेय, 
कथ्यन्तेस्म । 


१ देवप वर्म॑पुत्रौ तु नरनारायणावुभौ । 
वानकिल्या. क्रतोः पुराः कर्दम. पुलहस्य च ॥। 
पर्वतो नारदश्चैव करयपस्यात्सजावुभौ । 
ऋष्यन्ति देवान्‌ यस्मात्ते तस्मादैवपंय स्मृताः ।} ( का० पुण ५६।५६ ; 


६२ पुराणपर्यालचने 


ब्रह्मणो दशसु मानसपूत्रेषु मरीचि-प्रङ्जिरोऽत्रि-पुलस्त्य-पुलह-कतु- 
वसिष्ठा एते सप्तषिरूपेणावतीर्णा श्रासन्‌ । महाभारतेऽपि एत एवं 
मानसा सप्तषेय. प्रोक्ताः सन्ति, । 

एते वेदज्ञातार. प्रवृत्तिमागंसच्चालका. प्रजापतिपदप्रतिष्ठिता सन्ति। 
पुराणानुसारं प्रतिमन्वन्तरं सिन्ना भिन्ना. सप्तषेयो भवन्ति । वतमाने 
मन्वन्तरे वसिष्ठ - कश्यप - मत्रि -जमदग्ति-गौतम-विर्वा मित्र-मरदाजाः 
सन्ति सप्तषंय । वेदिकसाहित्ये सप्तपिशब्द. सप्तषितारकपृञ्चस्य 
द्ोतकरूपेणापि दृषटिगोचरी मवति । 

मनु श्रववोधने धातो मनेशूच्च ( ४।१२२ ) इत्यौणादिकसूत्रद्रारा 
इ प्रत्यये मकारोत्तरवतिनोऽकारस्य चोकारे कृते मुनिशब्दो निष्पयते । 
मनुते, जानाति य म मुनि. मन्ता वेदशाच्चतत्त्वार्थावगन्ता वा मुनिः! 
एतस्य व्युत्पत्तिगम्योऽर्यो भवत्ति-वेद-लाख्तत्वावगन्ृत्वम्‌ । शद्खुस्मृतौ 
मुनिशब्दस्य स्वरूपसुक्तमस्ति, यद्‌ य एकान्ते निवसत्ति, मार्गे वा गच्छतो 
यस्थ यत्र सन्ध्या जायते तत्रैव च यस्तिष्ठति स मुनिरुच्यते-२ 

महाभारते लिितमस्ति यद्ने निवसतो यस्य ग्राम पल्चवाूवतिग्रामे 
वा वसतो यस्य वनं पर्वा वति समनिज्ञंय । प्र्थात्‌ पृष्टस्य वस्तुन उपयोग- 
मकुर्वाणो यति मुनि निगं्यते3 । वनपवंणि मुने स्वरूपस्य सम्यग्विवेचनं 
विद्यते । तत्र मुनौ तीत्रतपस्या तथा क्षमाशीलता भ्रत्यावश्यकौ गुणौ 
प्रोक्तौ स्त. । 

पुराणेषु प्रनेकत्र युनि-महायनिगब्दयो प्रयोग उपलभ्यते । श्रमर- 
सिहेन यने. पर्यायो वाचंयम. प्रोक्तोऽस्ति, यस्य शब्दार्थो मितभाषी 
मवति, किन्तु पुराणेषु चछपि-मन्योलक्षणे किमपि विरिष्टमन्तरं नहि 
प्रदशितमस्ति मृगु-भव-मरोचि-्खिर -पृलस्त्य-पुलह-कतु-ग्रत्नि- 
वसिष्ठा एते नव महात्मान ऋऋषपि-मुनिरब्दाभ्या विशेषिता सन्ति 
( वि° पु० १।७२६-२७ ) एवं विद्ामित्र-कण्व-नारदा श्रपि महषि- 
महासुनिभ्या द्ाम्या शब्दाभ्या विशेषिता सन्ति। 

वरिष्ठ इति सप्तंते मनसा निमिता हि तै। (आ०्प० ६५।१० ) 
२ बून्यागारनिकेत स्याद्‌ यत्र सायं गृहो सुनि । (गद्खस्मतौ ६।७) 
३. अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । 

ग्रामे वा वमततोऽरण्पे स मनिः स्याज्जनाधिप । ( आ० प° ६१।६ ) 


हितीयः परिष््छेदः दे 


ऋग्वेदे मुनीना शक्तराचरणस्य च यद्‌ वणनभूपलभ्यते तदनुसारं 
मनय. पस्त्राजका योगिनो वा वक्तुं शक्यन्ते ! एकत्र वेदे इन्द्रो मुनीना 
मित्रं प्रोक्तोऽस्ति। जेन-वौद्धवाङमयेऽपि मुनीना चरित्रचित्ररं प्राप्यते, तत्र 
तेषामाददोमयश्रे्ठपुरूषरूपेण दशनं जायत । जातकसाहित्येन गृहविहीनौ 
यतिसुनी श्रमणनाम्ना ब्रभिहितौ स्त । ब्रद्धोऽपि मूनिरभिमतो विद्यते, 
यतस्तस्याष्टदशसु नामसु एको मुनिशब्दोऽपि वतंते^ । 

गीताया दु.खेषूपस्थितेषु अनुद्विग्नमनाः सूखेषु प्राप्तेषु विगता- 
भिलाषो सशद्रेपभयक्रोधा दिरहितस्च मनि स्थिरबरद्धि. प्रोक्तोऽस्ति २ 1 

भारटाजसंहितायान्तु मन्त्रदरष्टुत्वं संलीनमानसत्वं च ऋषि-मुन्यो- 
वेशिष्टयं व्यक्तीकृतमास्ते3 ! एवमूपिषु मूनिषु च विभिन्ना विशेषता 
विद्यते! अत ऋषिभि. वेदपरस्पराया मुनिभिद्व पुराणपरस्परायाः 
भ्रचालने न कापि भवितुमहति विप्रतिपत्तिः । 


पुरास्छानाश्ुपकरशानि 


पुराणएना कानि सन्ति खोतासि येषामाधारेण भगवता व्यासदेवेन 
तेषा प्रणयनं कृतमिति जिज्ञासायामिदमुच्यते यत्‌ पुराणतत्ववेत्ता 
महषिर्व्यासश्चतुरणमाख्यानानासरपाख्यानाना गाथाना कल्पञ्चुद्धीनां 
चोपकरणानामाञयमादायाष्टादक महापुराणानि विरचयाच्चकार। 

ञास्यानोपाख्यानै--तत्र स्वयं दृष्टाथेकथानकमाख्यानसुच्यते, परम्परया 
शरुतं कथानकमुपाख्यानमाख्यायते" । 

म्रथात्‌--यस्याथेस्य साक्षात्कार. स्वयं वक्त्रा कृतोऽस्ति तदाख्यानं 
निगचते, यस्य चार्थस्य कथनं वक्ता भ्रन्यव्यक्तिद्टारा श्रतं विद्ते 
तदुपाख्यानं कथ्यते 1 एतदनुसारं मर्यादापुरुषोत्तमस्य श्री रामचन्द्रस्य, 
सत्यव्रतस्य राज्ञो हरिड्चन्द्रस्य, धमिष्ठस्य राज्ञो ययातेडच कथानकं 


१. वि० पु० काभा० पृ० ६१५ तथा पु० विण पृ० ४०-४४ | 
२. दुखेष्वनुद्धिगनमनाः सुखेषु विगतस्पृहः । 
वीतरागभयक्रोधः स्थिरधीमंनिरुच्यते ॥ ( गीता २।५६ ) 
३. ऋषयो  मन्तरष्टारो गुनि: संरीनमानस । ( भार० स० २।११ ) 
४. आस्यानेश्चाप्युपाख्यनेर्गाथामिः कल्पशुद्धिभिः । 
पुराण-संहिता चक्रे पुराणाथंविशारदः ॥ ( विष्णुपुराणे ३।६।१५ ) 
५. स्वयं हष्टार्थकथनं प्राहुराख्यानकं बुधाः । 
भुतस्यार्थस्य  कथनमपाख्याने प्रचक्षते ।॥ (अष्टादशपु राणदर्पणे २५) 


६४ पु राणपर्यालोचनेः 


यस्य केवल परस्परा श्रुताऽस्ति तद्‌ रामोपाख्यान ह्रिक्चन्द्रोपाख्यानं 
ययाल्युपाख्यानसुच्यते । 
केपाश्चिद्‌ विदुषा मतं भदोऽयं न दृष्टश्रुतकारणको विद्यते, अपितु 
मह्दल्पाकारको वतन । आक्रारे यत्‌ कथानकं महदस्ति तदाख्यानं 
निगयते, अपक्षाकत स्वल्माकारकं कथानकमृपाख्याननास्ना प्रसिद्ध- 
सस्ति! यथा रासायण, रासस्य कथाचकं व्यापित्वादा रख्यानमच्यत्‌ । 
तदकदगवतित्वात्‌ सुग्रीवस्य कथानकमृपाख्यानं कथ्यते । 
गाथा--ग्रज्ञातकदृकाणध लोकप्रख्याताना केषाच्िन्मह्‌पुरुषाणा 
वेशिष्ट्यबोधकाना इनोकाना संजा माथाऽस्ति) प्राचोनसाहिव्येषु 
अनेकानि एवंविधानि प्राचीनानि पद्यानि समुपलभ्यन्ते येषा कतृ ण 
नामानि नोपलभ्यन्ते, यानि केषाच्िन्मान्यमहीपतीना प्रशंसायाम- 
सामन्येशौय दानमहिस्ति च प्रतिपादितानि सन्ति) ईदश भ्रज्ञातकवृका 
परम्परया प्रचलिता लोकप्रख्याता श्नोका गाथापदेनोच्यस्ते । पुराण- 
गाथासु केपाच्छिग्महापुरूषाणा सावेमौमं जोवनद्ंनं संक्षेपत. एकस्मिन्‌ 
दोर्वा स्नोकयो रभिव्यक्तीकृतमस्ति । ग्रधिकाशात इमा गाथा भारतीय- 
साहित्येष्वतीतकालत सम्बद्धा सन्ति, तथेतिहामिकव्यक्छीना दान- 
ह्च्वाभिपेकादीना वणनं कूवेन्ति । यथा सहाभारते^ ययातिगाथा-- 
त जातुकाम कासानामुपभेष्नेन चास्यति । 
हवपा कृर्णवर्मेव भ्रूय एवाभिवर्धते ॥ 
यत्‌ पृथीव्या ब्रीहिजव हिरण्य पयव स्तरिय: । 
एकस्यापि न पर्याप्तं तस्मानुप्णा परित्यजेत्‌ ॥ 
वाघ्रुपुराणेर पिद्गाथा यथा-- 
एष्टव्या बहवः पुत्रा यद्येकोऽपि गया ब्रजेत्‌ ) 
यजेत॒ वाद्वमयैन नील वा वुपमन्सुजेत्‌ 
गया यास्यत्ति यः पुः म नस्वाता भविप्यति । 
गयाप्राप्तं सूनं दृष्ट पितरृणामुलवो भवेत्‌ ॥ 
मत्स्यपुराणे मनुमल्स्यसंवादप्रसङ् पिद्गाथायायक्तमस्ति, यत्‌ 
पिदृणा निरन्तरभियमिच्छा जायते यदस्माकं कुने एवं सत्पात्रवंगजो 
१ म० भा० आ० पर ८५।१२-१३। २. वाण्पु० १०५।६-१० | 
३. अपि म्प्रात्‌ स कुचेऽम्माक्‌ योनो दद्ाज्जलाङ्कनिम्‌ | 


नदी वहूतोयासु चीतकादु विगेषत. | ( मण्पु० २०३।३ } 





द्वितीयः परिच्छेदः ६५ 


भवेद्‌ योऽस्मभ्यं जलपरिपूर्णाघु नदीषु जलाञ्जलीदै्याच्‌ नि्यं श्रादं 
वा कुर्यात्‌- 
विष्णुपुराणे सप्तिगाथा कातैवीगाथा च -- 
तत्रापि श्रुयते शोको गीतः सप्तषिभि. पुरा । 
खट्वा द्धन समो नान्यः करचिदु्यं भविष्यति || 
येन॒स्वर्गादिहागस्य महतं प्राप्य जीवितम्‌ । 
त्रयोऽसिसंहिता रोका बुद्धया दानेन चैव हि| 
तूने न कातंवीर्य॑स्य गति यास्यन्ति पाथिवाः । 
यज्ञैदनिंस्तपोभिर्वां प्रश्येण दमेन च|| 
कत्पशुद्धिः 
कत्पश्ुद्धिशब्दस्य तात्पयनिणोये विदुषामस्ति परस्परं मतभेदः । 
केचन कल्पशुद्धिशब्दस्थाने कल्पजोक्िरिति पाठं मत्वा विभिन्नेषु कल्पेषू- 
त्पद्यमानाना पदार्थाना विवरणमित्यर्थं कुवन्ति । श्रीधरस्वामिना तु 
कलत्पशुद्धिरित्यस्याथं. श्राद्धकल्प इति कृतोऽस्ति। समीक्षाचक्रवत्िनः 
पं० मघुसुदनौभा "महोदयस्य तथा म०्म० पं० गिरिधर चतुर्वेदस्य च मते 
कल्पदुद्धिशब्देन धमंशास्त्रस्य सर्वे विषया ग्रभीष्ट. सन्ति। कल्पस्य 
तात्पर्य तौ वेदाङ्गं मन्येते, यत्र श्रौत-गृह्य-धरमेसुत्र-सदाचार-संस्कारा 
ग्रन्तभेवन्ति । शुद्धिपदेन तौ षड्विधा शुद्धि मन्येते । तथाहि-मलशुद्धि., 
स्परोशुद्धि , अघशुद्धि , एन शुद्धि , भ्रात्मशुद्धि तथा मन.शुद्धिः । 
तथा च भगवता व्यासदेवेन पुराणनिर्माणावसरप्रतिसञ्ञे एषा 
चतुखामाख्यानोपाख्यानगाथाकल्पदयुद्धीना सम्यगुपयोग, कृतोऽस्ति । 
ग्रत इमानि सन्ति पुराणाना स्रोतासि उपकरणानि उपादानानि वेत्यत्र 
नास्ति काचित्‌ संशीति, । 
स्वन्दपुराणानुसारं पुराणेषु पच्चलक्षणातिरिक्तो यावान्‌ विकेच्यो 
विषयो विद्यते तावान्‌ भ्राख्यानपदेन प्रसिद्धोऽस्ति 
पञ्चाङ्घानि पुराणस्य चाख्यानमितरत्‌ स्मृतम्‌ ।४ 
किन्तु मल्स्यपुराणानुसारं पञ्चलक्षणमेवाख्यानकमुच्यते-- 
पञ्चाद्घानि पुराणेषु आस्थानकमिति स्पृतम्‌ ॥५ 
- वि° पु० ४।४।३०८-२३६, १०।४ 1 २ पुराणोत्प्तिप्रसङ्खे पृ ३१। 
द्र्न्यः-- ठस्य सुचिन्तितो लेखः पुराणपत्रिकाया हि9 व° पु० १०६-१११। 
स्क० पु० प्रण खर ७७५। ५. मण पुण ( ५३।६४ ) 


1 


^ 


६९ पुराणपर्यालोचने 
पुराणमितिहासश 


पुराणसाहित्यस्येतिहासेन सहास्ति घनिष्ठः सम्बन्ध. ! प्राचीनग्रन्थेषु 
दयो्नामि सम्मिलितरूपेणोपलभ्यते । अन्दोग्योपनिषदि इयं कथास्ति 
यत्‌-एकदा यदा देवर्षिर्नारदो ब्रह्मविद्यामध्येतुं सनत्कुमारपाशवं 
उपस्थितस्तदा तेन पृष्टो यद्‌ भवता इत पूवं कि किमधीतमस्ति ? तदुत्तरे स 
स्वाधीतविदासु इतिहासपूराणयोर्नामि गृहीत्वा तत्‌ प्रमं वेदं प्रावोचद्‌- 
क्म्रेदं भगवोऽध्येमि यजुर्वेदं सामवेदमप्यथर्वाणमितिहासपुराणं पञ्चम वेदानां वेदम्‌ 1" 
४।१।६१ 
न्यायभाष्ये वात्स्यायनेनापि विषयभेदात्‌ साहित्यस्य त्रयो भेदा 
स्वीकृता सन्ति! (१) यज्ञः, (२) लोकचरितम्‌, (३) व्यवहारब्यव- 
स्थापनं च। एषु यज्ञो मन्त्रत्राह्मणात्मकस्य वेदस्य विपय. । लोक- 
चरितमितिहास्षपुराणस्य विपय. । तथा व्यवहा रव्यवस्थापनम्‌, मान- 
वाना पुण्य-पापादीना निर्घारगाच्छ धरममशास्लस्यास्ति विपय । 
वस्तुतो द्रष्टु प्रवक्तुश्च दृष्टया एषु भेदो नास्ति, यतो हि ये ऋषयो 
मन्त्राणा द्रष्टार सन्ति, त एव इतिहामपुराणस्य धमंराखस्य द्रष्टारो 
वक्तारद्च सन्ति । किन्तु एषु विपयविवेचनदृटवा पाथंक्यं स्वीक्रियते । 


यास्काचायंण स्वनिरक्ते पुरारोतिहासयो्निरक्ति कृताऽस्ति यत्‌ 
पुरा नवं भवति प्राणम्‌ तथा इतिहासस्य व्युतत्ति इति + ह + आस=इति- 
हासः ( इति=एवं प्रकारम्‌, ह=निश्चयरूपेण प्रास=वतंमानमासीत्‌ ) 
एवं पुराणशब्दस्यार्थो भवति यत्‌ प्राचीनं सदपि नवीनं स्यात्‌ तत्‌ 
पुराणम्‌ तथा इतिहासस्यार्थो भवति य प्राचीने काले वास्तविकरूपेण 
घटितघटनाया. सद्धेतं करोति स भवतीतिहास । दुर्गाचार्योऽपि निरुक्त- 
वृत्तौ निदानभूतः “इति ह एवमासीत्‌" इति य उच्यते स इतिहासः (२।३।१) । 

स्वामिशङ्कराचा्येण स्वकीये छान्दोग्योपनिषद्‌भाष्ये-- वंशी 
हाप्सयाः पुररवसं चकमे (११।५।१।१) ! इति शतपथब्राह्मणाधारेण उवंशी- 
पुरुरवसो. संवादसूचकोऽश इतिहासो मन्यते--असद्रा इदमग्र आसीत्‌, 
इत्यनुसारं ष्टिप्रक्रियाघटितविवरणं पुराणं प्रोच्यते । इतिहासः, इत्यु्वशी- 
पुरुरवसोः संवादादिः, उवी हाप्सरा इत्यादि ब्राह्मणमेव । पुराणम्‌ असद्धा इदमग्र 
आसीत्‌, इत्यादि । (० उ० शा० भा० ७१) एवं शद्कुराचायंमते प्राचीना- 


१, छा० उ० ७।१।१४ । ( त्रु° आ० उ० २।४।१० } 


द्वितीयः परिच्छेदः ९७ 


स्यानोपाख्यानसूचको भाग इतिहासोऽस्ति तथा सृष्टपरक्रियाया वेनं 
पुराणं विद्यते, किन्तु सायणाचार्येण स्वकीये शततपथब्राह्मणमाष्ये 
एतद्िपरीतं सृष्टपरक्रियाप्रतिपादको ब्राह्मणभाग इतिहास, तथा उवंशी- 
पुरुरवसोराख्यानं पुराणं प्रोक्तं वतंते- आपो ह वा इदमग्रे सलिलमेवास-- 
इत्यदि सष्टपरतिपादक त्राह्यणमितिहासः । उर्वशीहाप्सरा पुरुरवसमैड चक्मे- 
इत्यादीनि पुरातनपुरपवृत्तान्त प्रतिपादकानि पुराणम्‌ । (सा० भा० ११।५।६।८) 
रक्रनीत्यादावितिहास-पुराणयोलंक्षणमित्थं कृतं विद्यते- 
प्राृत्तकथनं चकराज्यङृत्यमिषादितः । 
यस्मिच्‌ स इतिहासः स्यान्‌ पुरावृत्तं स एव हि ॥ 
मगंर्व॒प्रत्िसर्गंस्च वगो मन्वन्तराणि च । 
वशानुचरिते यस्मिनु पुराणं तद्धि कौतितम्‌ | (शुनी ० ४।९२-३)} 
धर्मर्थिकामसोक्नाणामूपदेशसमन्वितम्‌ । 
पूवंवृत्तं कयायुक्तमितिहासं प्रचक्षते ॥ ( सं० वा० रा० १२) 
सर्गर्च प्रतिसर्गश्च वो मन्वन्तराणि च । 
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्‌ ।। ( म० प° ५३।६४ ) 
स्कन्दपुराणे लिखितमस्ति यलूलोकगौरवादितिहासपुराणं भिन्नं 
भिन्नं वतंते-इतिहासपुराणानि भिन्ते लोकगौरवात्‌ 1 (कु° ख० ४०१९८) 


यद्यपि श्रालोचका. केवलं महाभारतमेवेतिहासं ब्रुवन्ति तथा रामायणं 
महाकाव्यं कथयन्ति, यतो हि स्वयं महाभारत महाभारतमितिहास- 
नाम्नामिहितमस्ति । देवीभागवतेऽपि कर्तृ. श्लोकसंख्यायाश्चोट्लेख- 
पूवैक महाभा रतमितिहास. प्रोक्तोऽस्ति । 


तथा वाल्मीकीये रामायणे प्रतिसर्ग पुष्पिकासु--इत्याष वाल्मीकीये 
महाकाव्यं" "" "““ ्रमुकः सगं इत्युत्लिखितोऽस्ति । तथा ब्रह्मवेवतंपुराण- 


१ तपसा ब्रहच्येण व्यस्य वेदं सनातनम्‌ । 
इतिहासमिमं चक्रं ॒पुण्यं सत्यवतीसुतः ॥ ( आ० प० १।५४ } 
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । ( स्व० प० ५।५१ } 
इतिहासोत्तमादस्माज्‌ जायन्ते कविबुद्धयः । ( आ० प० २३८५ } 
भारतस्येतिहासस्य घ्रूयता पक्संग्रहः । ( आ० १० २।४१ ) 

२ सपादलक्षं च तथां भारतं मुनिना कृतम्‌ } 
दतिहीस इति प्रोक्तं पञ्चमं वेदसम्मितम्‌ ॥ ( दे° भा० १।२।२६ 1.) 


६०८ प राणपर्यालोचने 


मपि श्रस्य समथनं कुवेत्‌ सिद्धान्तयति यदुं महाभारतमितिहासोऽस्ति 
वाल्मीकीयरामायणच्ं महाकाव्यमस्ति 1* 

तथापि संस्कृतसाहित्यपरम्पयाया रामायण-महाभारतयोरुभयो- 
रेवेतिहासनाम्ना ख्यातिरस्ति । श्रत एव राजशेखरेण रयोः सग्रहद््टया 
स्वकाव्यमीमासायामितिहासो द्विप्रकारकोऽभिमतोऽस्ति ।! (१) एकः 
नायिका कथा-यथा रामायणम्‌, (२) पुराकल्पः बहुनायिका कथा 
यथा महाभारतम्‌ । 

अतो रामायणमितिहासान्तगैतमिति स्वीकार., प्राचीनलाक्लीय- 
मर्यादानक्रलमेवास्ति । तथा च वात्मीकीयं रामाया वेयासिक महा- 
भारतस्चेति दरं रपि इतिहासाख्यया प्रसिद्ध स्त इति निविवादम्‌ । यथा - 
पुराणं स्ै-परतिसग-वंश-मन्वन्तर वंशानुचरितैरेभि. पच्चभि. विषयः 
सह॒ दान-बरत-तीथं-धर्मे-भक्त्यवतारादीनामपि पर्याप्तं वर्णनं करोति 
तयैव इतिहासोऽपि न केवलं प्राचीनाना घटनानामेव वर्णनं करोति, 
रतयुत विभिन्नव्यावहारिकविषयाणामपि शिक्षा प्रदाय मानवहदयेभ्यो 
मोहान्धकारमपि निवारयति, यस्य सद्खतो महाभारते कृतमस्ति । 

एवं संस्कृतसाहित्यस्येतिहासो यद्यपि प्राचीनानामास्यानाना वैनं 
करोति तथापि आधुनिकेतिहासवत्‌ तस्य क्षेत्रं सीमितं नास्ति, किन्तु 
विविधविषयकलोकव्यवहारदिक्षा प्रदाय मानवहदयेभ्योऽन्नानावरण- 
भपसायै एकस्या ग्रभिनवचेतनाया श्रपि प्रकाशं प्रददाति । एवमितिहास- 
पुराणयोविषयभेदेऽपि वायुपुराणएमात्मानं पुरातनमितिहासं कथयति 
तथा महामारतमितिहासः सन्नपि आत्मानं पुराणं प्रख्यापयति ।* 


१. इतिहासो भारतं च वास्मीकं काव्यमेव च । ब्र° व° १३१।२३ । 
२. परिक्रिया पुराकत्पः इतिहासगतिद्िधा । 
स्यादेकनायिका पूर्वा द्वितीया वहुनायिका ॥ का० सी०२) 
३. इतिहासप्रदीपेन मोहवारणघातिना । 
लोकगर्भगृहं कृत्स्नं यथावत्‌ सस्प्रकारितम्‌ || अनूक्र० प० १।८७ । 
४. इमं यो ब्राह्यणो विद्वान्‌ इतिहासं पुरातनम्‌ । 
श्ुणुयाच्छावयेद्रापि तथाघ्यापयतेऽपि च ॥ 
स्थानेषु स महेन्द्रस्य मोदते शवाखवतीः समाः । वायुपुराण ४।१०३।४८२ । 
दैपायतेन यत्‌ प्रोक्तं पुराणे परमषिणा । 
सुशत्र्याषिभिश्चैव शरुत्वा यदभिपूजितम्‌ | आ० प० १।१७ ॥ 


द्वितीय परिच्छेदः ६& 


अपि च पराश्ञरनन्दनो भगवान्‌ वेदव्यासो मनसि महाभारतं निर्माय 
तत्प्रचारोपायं चिन्तयन्‌ सहसोपस्थितं ब्रह्याणं यदा निवेदयामास-- 
भगवन्‌ ! लोककल्याणार्थं मयेकं महाकाव्यं विरचितं, परन्तु भ्रस्य लेखकः 
पुथिव्या न कोऽप्युपलभ्यते। तदा तन्निशम्य विधिरािष्टवान्‌-- वत्स । 
त्वयाऽत्मीया रचन] काव्यमक्तम्‌ । ग्राजीवनं ते ब्रह्मवादिनी वाणी मिथ्या 
नाभवदत इत. परमिदं काव्यनाम्ना प्रसिद्धि यास्यति। सुनिवर। 
एतस्य लेखनाय गरोशस्य स्मरणं कुरुष्व स एवास्य लेखको भविष्यति । 


इदमस्य तात्पर्यं यद्‌ ब्रह्मणा व्यासदेवेन च महाभारतं काव्य- 
मप्युक्तम्‌ 1 एवमितिहासपुराणशब्दौ परस्परं प्रथुक्तौ भवत स्म । श्रत एव 
विद्रभिरेकं द्वितीयस्य पुरक मन्यते । पूराणेतिहासशब्दौ कदा चिद्‌ भिन्नेषु- 
भिन्नेषु म्र्थेषु प्रयुज्येतेस्म, कदाचिच्चेकस्मिन्नेवार्थं उभयो. प्रयोगो 
भवतिस्म । अतो द्यो परिभाषाया न कञ्चन भेदो लक्षयते । ्रमरसिहेन 
ग्रमरकोशे इतिहासस्य यत्लक्षण कृतं वतते तदेव लक्षण नीलकण्ठेन 
स्वकीयाया महाभारतटीकाया पुराणस्य कृते कृतो विद्यते । इतिहास. 
पुरावृत्तम्‌ ( अ० को० १।५ ) पराण पुरावृत्तम्‌ (म० भा०दी० नी° 
क० १।५।१ ) एवं पुराणशब्द द्यो पुराणेतिहासयो कृतेऽपि प्रयुक्त. 
प्राप्यते । किचिदपि आख्यानं रूपात्मकं भवेत्‌ तथ्यात्मक वा स्यात्‌ 
परं पुराण प्रोच्यते। अत. पुराणान्तगेतं पुराणमितिहासाश्चौभौ 


१ उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्‌ । 
कतं मयेदं भगवन काव्यं परमपूजितम्‌ | 
प्रं न लेखकः कश्चिदेतस्य भुवि विद्यते । 
जन्मप्रभृति सस्या ते वेदिम गा ब्रह्मवादिनीम्‌ । 
त्वया च कान्यमिव्युक्तं तस्मात्‌ काम्यं भविष्यति || 
अस्य काव्यस्य कवयो न समर्था विरेषणे । 
काव्यस्य लेखनार्थाय गणैर: स्मय॑ता मने 1 अनुक्र° प० १।६१-७३ । 


७० पुराणपर्यालोचने 


मन्येते । याज्ञवक्यर्मृतौ विध्याना स्थाननिवंशप्रसन्े केवलं पुराणस्य 
गणनाऽस्ति, यत्रेतिहासस्याप्यन्त्भवो मन्यते विद्रद्धिः ^ । 


गगसंहितायाच्च महाभारते पुराणान्तगंतमभिमतमस्ति-यथा 
तिथिनामेकादरी, नागेषु शेपनागः, पक्षिणा गरुड, श्रेष्ठो गण्यते 
तथेव पुराणेषु महाभारतं श्रेष्ठमस्तिर । नारदीयपुराणानुसारं 
तु पुराणशब्दस्याथं, वहव्यापकोऽस्ति । पुराण न केवलमितिहास- 
मेवास्ति, अ्रपितु तत्‌ मानवकल्याणकारकं समस्तं संस्कृतवाडमय- 
मात्मसातुकरर्वाण सवेहितसाधनं साहित्यं वतंते3 । 


एवं पुराणस्य विशाले वाड्मये त्रयाणा पुराण-रामायण-महाभार- 
ताना समन्वयो जायते । महाभारतस्य र्लोकसंख्या एकं लक्षमू, पुराणाना 
दलोकसंख्या चत्वारि लक्षाणि, रामायणस्य च रलोफसंख्या पच्चविशति; 
सहस्राणि, संकलनया सपादपच्चलक्षस्लोकानामिदं विशालं साहित्यं 
पुराणनाम्ना प्रसिद्धमस्ति*। 

एतदतिरिक्तानामष्टादलानायपपुराणौपपुराणादीना यानि महा- 
पुराणाना परिदिष्टानि सन्ति तेषा संख्या सपादपच्वलक्षात्‌ पृथगस्ति । 
एवं पुराण वाङ्मयं विपय-विस्ता रदृष्टया विश्वस्मिन्नस्मिन्नद्वितीयं 
वतेते । परन्तु कौटिल्येन स्वकोयेऽ्थेशास्तरे पुराणाना गणना, इतिहा- 
सस्याभ्यन्तरे कृताऽस्ति ! तस्यदृष्टौ इतिहासस्य कषेत्रं पुराणक्ेत्रपिश्नयाति- 
विस्ठृतमस्ति । भ्रत एव तेन पुराणेतिवृत्ताख्यानोदाहरणधरममशाल्लाथ- 
शाख्राणि इतिहासस्याभ्यन्तरेऽभिमतानि- 
पुराणमित्तिवृत्तमाख्यानिकोदाहरणं धर्मशास्रमर्थगासरञ्ेतिहासः 1 { ५।१४ ) 


१, पुराण-त्याय-मीमासा-धर्मराखराद्घमिक्चिताः । 

वेदाः स्थानानि विद्याना धम॑स्य च चतुर्दश ॥ या० स्मृ° १।१३ 1 
२. यथा तिथीना हरिवामरो हि यथाहि शेष. फणिना फणीनद्धः | 

यथा गरुत्मान्‌ दिवि पक्षिणा च तथा पुराणेष्विह भारतं च | 

ग० सं° गो० ख ६।२१।२६ । 

३, श्यणु वत्स ] प्रवक्ष्यामि पुराणाना समुच्चयम्‌ । 

यस्मिन्‌ ज्ञाते भवेज्ज्ातं वाडमयं सचराचरम्‌ ॥ ना० प° १।६२।२१। 
४, एवं सपादाः पञ्चैते लक्षा मर्ये प्रकीर्तिता. । 

पुरातनस्य कल्पस्य पुराणानि विदुकुधाः | महस्यपुराणे ५३७ । 


हितीयः परिच्छेद. ७१ 


वस्तुतो मानवसमाजस्य स एवेतिहासः पुणः मन्तुं रक्यो यस्मिन्‌ 
खष्टेरारम्भकालत एव दस्वषटिविकासस्य क्रमबद्धं विवरणमूपस्थापितं 
स्यात्‌, किन्तु श्राधरुनिकैरितिहासलेखके, प्रणालीयं सवेथोपेक्षिताऽस्ति । 
परं महतो हस्य व्रिषयोऽस्ति यद्‌ दइग्लेण्डस्थेन प्रसिद्धेन विदूषा एचण्जी° 
विल्सनमहोदयेन स्वकीये ग्रन्थे, इतिहासस्वरूपस्य व्यवस्थापने पौरा- 
रिक्या- शल्या एवानुमरणं कृतम्‌ । तेन स्वकीये इतिहासे मानव- 
समाजस्येतिहासलेखनात्‌ पूर्वं ष्टे राम्भकालत. एवे मानवविकासस्ये- 
तिहासो लिखितो वतेते । वास्तविकरूपेण इतिहासलेखनस्यायमेव 
पौराणिकः प्रका रोऽस्ति। 


पौराखिक-स्‌त-परिचयः' 


पाश्चात््येषु विद्वत्सु सुप्रसिद्धस्य विदुष पाजिटरमहोदयस्य मतमस्ति 
यत्‌ प्राचीनभारते एेतिहासिकपरसम्परा यी प्रचलिताऽऽपीत्‌ । एका वेद- 
संबद्धा द्वितीया च पुराणे. संवद्धाऽऽसीत्‌ । तत्रा्याया. परम्पराया. 
प्रचारक ब्राह्यणा विदा आयन्‌,किन्तु द्वितीयस्या परम्पराया प्रचारस्य 
शरेयोजब्राह्मणाना प्राप्त आसीत्‌ । भ्रस्या. कल्पनाया ्राधारस्तेनाभिमतो- 
यतु पुराणाना प्रचारक. तथा व्याख्याता लोमहषंणसुतः सुतजात्तौ 
सखुत्पन्न आसीत्‌ । २ 


एतदनुसारं प्रतिलोमविवाह्रारा क्षत्रियाद्‌ ब्राह्मणकन्याया समु 
त्पच्चा सन्तति सूत इति नाम्ना व्यवद्ियते, यस्या कार्यं रथसञ्चा- 
लनादिक वतते । सूतस्यान्यका्य॑घु पुराणप्रवचनमपि एकं का्वमासीत । 
प्रस्थ मतस्यानुयायिनो जना सूतोपाधिधारिणं होमहषणमेतचिकृष्ट- 
वणंसञ्गरजातिकं मन्यन्ते । यदि स एव पुराणाना प्रथम. प्रचारकोऽस्ति 
ताहि एतत्स्वीकारणमनुचितं न स्याद्‌ यत्‌ पुराणाना प्रचारकार्येऽ- 
बरहमणानामधिकार आसीत्‌ । 


किन्तु सावधानतया समीक्षायां क्रियमाणाना पाजिटरमहोदयस्येयं 
कल्पना नितान्तं निराधारा निग्रूला श्रप्रामाणिकी च सिध्यति) येन 


१. आउट सादन आफ हिस्टरी पृ १। 
२, क्षत्रियाद्धिप्रकन्याया सूतो भवति जातित । मनु्मृति. १०।११ । 





७२ पुराणपर्यालोचने , 


लोमहूषंणेन नैमिषारण्यक्षेत्रे समवेताना ८८००० सहस्राणासृषीणा 
जिज्ञासापूति. कृता, स सूतोऽवद्यं कथ्यतेस्म, किन्तु स उच्चकुलोत्पन्नो 
ब्राह्मणो ज्ञानी महाविद्वान्‌ समादरणीयद्चासीत्‌ । सूतनामकरणस्य 
कारणमिदमासीद यत्‌ स ॒वेनपृत्रस्य महाराजस्य पृथो यंज्ञेऽगनिकुण्डा- 
दृत्पन्न प्रासीत्‌ । ्रग्निकण्डे प्रसूतात्‌ स संक्षेपतो जने सूत इति 
व्यवह्ियतेस्म । ग्रत. सूतस्तस्योपाधिरासीन्नतु स॒ सनुस्मृत्याारेण 
क्षत्रियाद्‌ ब्राह्यणकन्यायामृत्पन्नो सृतजातीयो नासीत्‌ । 


वायुपुराणे सुतस्य प्रामाणिकोत्पत्तिवर्णनप्रसङ्े प्रोक्तमस्ति । यद्‌ 
वेनपुत्रस्य महाराजस्य पृथो यज्ञावसरेऽग्तिकुण्डात्सूत समुत्पन्न. । 
देवताना राजत्वादिन्द्रस्य संज्ञा क्षत्रिय इत्यस्ति तथा देवाना गुरुत्वाद्‌ 
बृहस्पतिर्ब्राह्मणोऽभिमन्यन्ते । होतु प्रमादादि्धाय दीयमानेन हविषा 
सह॒ वब्ृहस्पतेहंविपो मिश्रणा ज्ञातम्‌, तस्याहुतै सूतोऽभ्निकुण्डात्‌ 
समूत्पञ्च । एवं व्यत्ययेन उत्पन्नत्वात्‌ सूतो वणैषद्धुर. प्रोक्तोऽस्ति । 
स मनुस्मृत्याधारेख वणंसंकरजातौ नोत्पनन आसीत्‌ 1 


ब्रहापुराणोऽ््युक्तमस्ति य्दा पृथोयंन्ञावसरे सूतमागधौ यज्ञकुण्डात्‌ 
समुत्पन्नौ । तदा ऋषिभि स्वसमीपे समाहूय तावृक्तौ यनु महाराजस्य 
पृथो स्तुति युवा कुरुतम्‌ । इदं स्तुतिकायं युवयो रनुरूपमस्ति, श्रयञ्च 
सवैथा स्तुतियोग्योऽस्ति । ततस्ताभ्याशुक्तं यदावा देवरष्यादीनमवद्यं 
स्वकतव्यै- सन्तोषयितुग्यतौ स्वः, परमस्य तेजस्विनो राज्ञ गणस्वरूप- 
मवा न जानीवहे । ततः ऋषिभिस्तावाज्ञप्तौ यद्‌ अस्य भविष्यस्य स्तुति 
कुरुतं युवाम्‌, यानि कर्माणि स पञ्चात्‌ पूरयिष्यति । तदनुसारं तावुभौ 
तेषा महूर्षीणामा्ञां शिरोधायं राज्ञ. पृथोः भविष्यस्य स्तुति चक्रतुः। 
तत्कालादेव सूतमागधवन्दिभिः स्तुतिरूपेणाशीर्वादा. प्रदीयन्ते । तत. 


पननम 


१. वैन्यस्य तु पृथोर्थज्ञे वतमाने महात्मनः । 
सुत्यायामभवत्‌ सूतः प्रथमं वण॑वतम्‌ । 
इन्द्रेण हविषा तत्र हतिः प्रक्तं बृहस्पतेः । 
जुहावेन्द्राय दैवेन ततः सूतो व्यजायत ॥ 
प्रमादात्तत्र संजज्ञे प्रायरिचित्त च कर्मसु । 
रिष्यहव्येन यत्यक्तमभिभूतं गुरोहंविः । 
अधरोत्तरचारेण जज्ञे तद्रणंवेकृत' ॥ वायुपुराणे ६२।४२-४३ । 





द्ितीयः परिच्छेदः ७३ 


यास्वस्तुत्या प्रसन्नो भूत्वा महाराजः पृथुः सूतायाद्रूपदेक्ं॒मागध 
च मगधदेशं प्रादात्‌ ।^ 

एवमेवाक्षरशो वणेनं वायुपूराणस्योपोद्घातपादे ६२ भ्रध्याये 
१३९-१५२ इलोकेरपलभ्यते ! विष्णुपुराणस्य प्रथमेऽशे १३ अध्याये 
पृथुचरित्रावसरेऽग्निकुण्डात्सूतस्योत्पत्ति निद॑शता भगवता व्यासेनोक्तं 
यत्‌ ऋषिभिर्दत्तं सूत्तमागधाभ्या स्वभविष्यस्य स्तवादेदा श्रुत्वा पृथुना 
चिन्तितम्‌ यत्‌ मनुष्य. सद्गुणैरेव प्ररंसापत्रं भवति । भ्रतो मयाऽपि 
सद्गुणा श्रजंनीया; । श्राभ्या स्तुतिद्वारा येषां कमणां वर्णनं करिष्यते 
ग्रहमपि सावधानतया तथेव करिष्यामि । तदनन्तरं ताभ्यां तस्य 
भाविकार्याणामाश्रयणात्‌ सम्यक्‌ स्तुवद्भ्यामुक्तं यदयं महाराजः 
सत्यवादी दानशीलो मर्यादापालको लज्जाशील. क्षमावान्‌ पराक्रमी दुष्ट- 


दलनकर्ता चास्ति । तथा चायं धर्मज्ञ. कृतज्ञो. दयावान्‌ मितभाषी गुनी- 
तामानक. यज्ञपरायणः ब्रह्मण्य साघरुसमाजसम्मानित. तथा व्यवहारिक- 





१, तस्मिन्नेव काले तु यज्ञे पैतामहे शुभे 1 
सूत.सूत्यां समुत्पन्नः सौतेऽहनि महामतिः ॥ 
तस्मिन्नेव महायज्ञे यज्ञे प्राज्ञोऽथ सागधः । 
पृयोस्तवार्थं तौ तत समाहूतौ महर्षिभिः ॥ 
तावुचु ऋषयः सर्वँ स्तुधतामेष पाथिव. । 
कर्मतदनुरूपं वा पात्रं चैव नराधिपः॥ 
तावुचतुस्तदा सर्वास्तानृषीनु सूतमागधौ । 
आवा देवानृषीश्चैव प्रीणयामः स्वकर्मभिः ॥ 

न चास्य विद्मो वँ कमं नाम वा लक्षणं यशः । 
स्तोत्रे येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः ॥ 
ऋषिभिस्तौ नियुक्तौ तु भविष्यै. स्तूयतामिति । 
यानि कर्माणि कृतवाचु पृथुः प्वान्महायदाः ॥ 
ततः प्रभृति वै रोके स्तवेषु मुनिसत्तमाः । 
आशीर्वादाः प्रयुज्यन्ते सूतमागधवन्दिभिः ॥ 
तयोः स्तवान्ते सुप्रीतः पृथु; प्रादात्‌ प्रजेश्वरः ) 
अनुपदेश सूताय मागधं मागधाय च ॥ ब्रह्मपुराणे ४।६०-६७ । 


७४ पुराणपर्यालोचने 


दृष्टया साधृषु मित्रेषु च समस्वभावो वतते । एवं प्रकारं सूतमागधदारा 
वणिता गरणा राज्ञा पृथुना धृताः ,तदनुसारं काय च कृतम्‌ ।* 


ग्रन्यच्च भविष्यपुराण हि ब्राह्मणद्वारा पठितस्य पुराणश्रवणस्या- 
धिकारं प्रददाति, किन्तु न स्वयं शूद्रस्य पठनाधिकारं ददाति । अत 
पाजिटरमहोदयस्यानगैलप्रलापं को वा विद्वान्‌ स्वीकर्तुं गक्नोति ? नच 
तस्यास्ति विद्रत्यमाजे किमपि मूल्यम्‌ 1 


ग्रमिपुराणमपि पृथोः यज्ञेग्नकृण्डादेव सूतमागधयोशुत्पत्तः स्पष्ट 
रूपतया समथेनं करोति !3 करमेपुराणे ब्रह्मणः प्रेरणया पृथुह्ठा राऽनु- 
ष्ठीयमाने यज्ञे मायाश्रयं कृत्वा श्रीहरिः धमेजञ-सवेशाख-प्रवकव्‌-गुरुभक्त 
पौराणिकमूतल्पेगएा विर्वैभूवेति चर्वास्ति ।* नैमिषारण्ये महषिभि. कम॑ 
पुराणस्य प्रवचनं कर्त प्रार्थनां कुवंद्धि. सूतस्य परिचयमेवं प्रदत्तम्‌ ।“ 
एवं स्वयं नारायण करमेपुराणप्रवचनाय सूतरूपेणावतीखं श्रासीत्‌ । 


लोमहषणस्य सूतस्य सूनुरुगरश्रवा ्रपिपूराणाना व्याख्याता वद्वाना- 
सीत्‌ । यः सौतिस्क्तो महाभारते--लोमहर्ष॑णपुत्र उग्र्वाः सौति; पौराणिको 
नैमिषारण्ये शौनकस्य कुलपतेर्ढदशवापिके सत्रे ऋषीनम्यागतानुपतस्थे ( आ० प° 





१. सूतः सूत्या समत्पन्नः सौतेऽहनि महामतिः । 

तस्मिन्नेव महायज्ञे यज्ञे प्राज्ञोऽथ मागधः॥ 

सूतेनोक्ताच गुणानित्थं स तदा मागधेन च। 

चकार हदि ताहक्‌ च कर्म॑णा कृतवान्‌ स वै ॥ वायुपुराणे १।१३।५१-६४। 
२. अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । 

श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥ ( प्र स° प० &।५} 
३. तस्माच्च समतपन्नौ निपुणौ सूतमागधौ । 

तत्स्तोत्रं चक्रतुर्वीरौ राजाभन्नररङ्लनात्‌ ॥ अग्निपुराणे १८।१५ । 
४. नियोगाद्‌ ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा । 

वेनपूत्रस्य वितते पुरा पैतामहे मखे ॥ 

सूतः पौराणिको यज्ञे मायारूपः स्वय हरिः । 

प्रवक्ता स्वंलास्नाणा घर्म॑ज्ञो गुर्वत्सलः ॥ कू° प° १५।१२-१३ । 
४५. त्वं हि स्वायम्भुवे यज्ञे सूत्याहे वितते सति । 

सम्भूतः संहिता वक्तुः स्वारेन पुरुषोत्तमः || कु° पु° प° १।६। 





द्वितीय परिच्छेदः ७ 


४।१) स च राज्ञः परीक्षित. पुत्रं जनमेयं हरिवंजं श्रावयामास । यथा 
द्रोणस्यापत्यं पुमान्‌ द्रौणिदैश रथस्यापव्यं दाशरथि कथ्यते तथेव सूत- 
स्यापत्यं पुमात्‌ सौतिरूच्यते । अतो लोमहषंणसूतस्य पुत्रत्वादुग्रश्रवा श्रपि 
सौ तिरुूक्तोऽस्ति। सौतिशब्दस्य व्याकरणब्युत्पत्तौ ध्याने दीयमाने स्पष्ट 
प्रतीयते यदत्र सुतो व्यक्तिवाचक. दाब्दोऽस्ति न चास्ति स जातिवाचक- 
राब्दः, यतो हि अत इन्‌ ४।१)९४ इति पाणिनीयसूव्रह्मारा व्यक्ति 
वाचकात्‌ शब्दादेव इ प्रत्ययो जायते, न तु जात्तिवाचकात्‌ शब्दादपि 
इत्र. प्रत्ययो भवति । अतो ब्राह्मणजातौ उत्पन्ना च्यक्तिर्ब्राह्मणएण एव 
कथ्यते न तु ब्राह्मणि. । अतो लोमहृषंणसुतव्यक्तेरत्पन्नत्वात्‌, उग्रश्रवाः 
सौतिरुच्यते इति हरिवंशटीकाया स्पष्टमुक्तमस्ति--अग्िजो लोमहर्षणः 1 
तस्य पुत्रः सौतिरगश्रवा., न तु ब्राह्मण्या क्षत्रियात्‌ सतः इति स्मृतयुक्तः 1 तद्धितानरथं- 
क्यापत्तेः ॥१।४॥ अन एव पौराणिकाना डण्डि मघोषोऽस्ति-अग्नि- 
कण्डसम्रदुभूतः सूतो निम॑नमानस. ! महाभारतस्य प्रसिदधटीकाकतुर्नीलकण्ठस्य 
तथा श्रीमद्भागवतस्य व्याख्यातु. श्रीधरस्वामिनस्चापि स्पष्टं मतमस्ति 
यत्‌ पुराणप्रवक्ता सूतो ब्राह्मण एवासीत्‌ । 


कौटिल्येन स्वकीयेऽथंशास्त्रे शङ रजातीनामरुत्पत्तिवणंनप्रसंगे 
लिखितमस्ति, यद्‌ वश्यान्मागयरवदेहकौ (क्षत्रियात्राह्यप्योः) क्षत्रियात्‌ (ब्राह्मण्या) 
सूत; } पौराणिकस्तु अन्यः सूतो मागघस्च । ब्राह्मणात्‌ क्षत्राद्रा विशेषः । 
( ३।७।२६-३१ ) 
अस्यायं निकर्षोऽस्ति यत्‌ कौटित्यदृष्टौ वेश्यजातिपुरुषात्‌ क्षत्रियजाति- 
स्त्रियामुत्पन्चा प्रतिलोमजवणौशङ्धरसन्ततिः मागध उच्यते तथा वेदयाद्‌ 
ब्राह्यण्यामतन्नो वेदेहकः प्रोच्यते, पौराग्णिकौ सूतमागधौ तु इतो भिन्नौ 
ब्राह्मणक्षत्रियाभ्या श्रेष्ठौ स्तः । अनयो. सूतजातितो न कोऽप्यस्ति 
सम्बन्धः । श्रत एव भ्रमवज्ञाच्‌ नेमिषारण्ये व्यासासने कथा कथयति 
लोमहषंणे सूते हते बलरामस्य ब्रह्महत्या जाता यन्निवारणार्थं तेन 
प्रायस्चित्तस्वरूपं भारतस्य सम्पुरणेषु तीर्थेषु यात्रा कृता । तदुक्तं 
तत्रत्यैः ऋषिभिः- 
अजानता वाचरितस्त्वया ब्रहमवधो यथा । 
योगेखवरस्य भवतो नाम्ना योऽपि नियामकः ।1 


ममतम 


१. श्रीमद्भागवते १०।७।३१। 


७६ पूराणपर्यालोचने 


परराशेषु क्वचित्‌ क्वचित्‌ सूतस्य प्रतिलोमजकथनरहस्यमिदमस्ति 
यद्‌ महायजस्य पथोः यक्षे इनद्राहूत्या वृहस्पतेराहुतेरभिभूततया 
लोमहषैणस्थ सूतस्योत्पत्या वणेवेजात्यं जातम्‌ । यज्ञीयपरिभाषानुसारं 
वृहुस्पतिरस्ति ब्राह्मण, इन्द्रस्च क्षत्रिय उच्यते । एतदभिप्रायेरव 
बरहुन्नारदीये पुराणे स्वयं सूत ग्रात्मानं विलोमजमुक्तवान्‌ ।१ 


वस्तुतो लोमहषणः सूतस्तु योनिजो नासीत्‌ तथापि तस्मिन्‌ प्रति- 
लोमजो लाक्षिणक, प्रयोगोऽस्ति । वास्तविकरूपेणोदमस्ति तक्तवमव्र 
यद्‌ भगवान्‌ व्यासो लोमहषणं सूतमितिहासपुराणमध्याप्य तत्परचाराय 
प्रसाराय च तमेव निगुक्तवानासीत्‌, यतो हि स ज्ञानी महाविद्रानभ्नि- 
कुण्डात्‌ प्रसूतो त्राह्मणजातीय एवासीत्‌ । ब्राह्मण एव पौराणिको 
भवितुमहैतीत्यस्य स्पष्टमल्लेखोऽग्निपुराणे वतते । २ 


एभि, प्रमाणेः यदि सूत उच्चकोटिको विद्वान्‌ तथा ब्राह्मण सिध्यति 
तहि पाटिजरसाहबस्ये दं कथनं कथंकारं स्वीकर्तृ शक्यते यदत्राह्यणद्वारा 
पुराणानां प्रचारो जात इति । 


वस्तुत. पुराणेषु सुताना कायस्य तथा क्षेत्रस्य मिश्रणं जातमस्ति 
प्राचीने भारते सूत. प्रतिलोमजा जातिरासीद्‌ । या मनुस्मृत्यनुसार प्रति- 
लोमविवाहका रणात्‌ क्षत्रियाद्‌ ब्राह्मणकन्यायामुत्पन्तना ग्यकितिरासीत्‌। 
इतो भिन्नः सुतशब्दस्य प्रयोगो रथचालकायापि मवतिस्म । वायुपुराणे 
च सूतो देवषिराजर्षीणाच्च वंशज्ञाता प्रोक्तोऽस्ति 13 


गग॑संहितायान्तु पौराणिकः सूत. वंशप्रशंसको मागध तथा प्रसङ्ग! 
नुसारं वक्ता विञ्युदब्द्धिवेन्दी प्रोक्तोऽस्ति !* 


१. विलोमजोऽपि धन्योऽस्मि यन्मा पृच्छथ सत्तमाः | ( वृ० ना० २।५ ) 
२, पएषदाज्यात्समसन्न. सूतः पौराणिको द्विजः] 
वक्ता वेदादिशास््राणा त्रिकालानल धर्मवित्‌ ॥ ( १५७७६ } 
स्वधमं एव सूतस्य सद्भि दष्टः पुरातनं । 
देवाना च ऋषीणा च राजा चामिततेजसाप ॥ 
कंशाना वारणं कार्यं श्रुताना च महात्मनाम्‌ । ( वायुपुराणे १।१।३२ ) 
४. सूताः पौराणिकाः प्रोक्ताः मागधा वंशशंसकाः। 
बन्दिनस्त्वम्रज्ञा,  प्रस्तावसदशोक्तय, ॥ (ग०से°गो° सण्ड १२।३६) 


डे 


॥ 


द्वितीयः. परिच्छेदः ७७ 


राज्ञामृषीणाच्च वंशावल्या सुरक्षाया उत्तरदायित्वं न केवलं सुते 
एव सीमितमासीत्‌, ग्रपितु हरिवंशस्यारम्भे विस्तरतो वृष्णिकंशं कथयितुं 
प्राथेयन्‌ जनमेजय. सिद्धवक्तारं वेशम्पायनं वंशकुल्ललं राज्ञा वशाप्रत्यक्ष- 
दशिनसपि केथयति 1 

आत्मनोऽव्ययनस्य परस्परा व्यञ्चयता उग्रश्रवसा सूतेनोक्तं यद्‌ 
गरदुयुतक्र्मशीलेन महपिणा वेदव्यासेन चतुलंक्षशलोकेषु निबद्धानि 
ग्र्टादश महापुराणानि मत्यैलोकस्य प्राणिना कल्याणाय मम पितरं 
लोमहषणसूतं प्रति कथितानि आसन्‌ मम पिता च तान्येव पुराणानि 
मामध्यापयामास । साम्प्रतमहं तानि पुराणानि युष्मान्‌ श्रावयामि, 
यानि भवद्भि. मम पितु मंखाच्छ.तानि ग्रसन्‌ । 

एतेन स्पष्टं प्रतोयते यद्‌ राजगृहसम्पकं स्थितेषु विद्वत्सु ब्राह्मणेष्वपि 
देवर्पिराजवंशाना क्रमन्ञानस्योत्तरदायित्वमासीत्‌ । 
उपकुलपतेः शोनकस्थं परिचयः 

लोमहषणसूतस्य पुत्रः उग्रश्रवा सौति पुराणाना ज्ञाता वक्ता तथा 
महान्‌ कथाकुशलो विद्वानासीत्‌ । तेन पूराणविद्याया महान्‌ परिश्रमः कृत 
ग्रासीत्‌ तथा तेन स्वपितुरेव पूराणानामध्ययनं कृतमासीत्‌ । एकस्मिन्च- 
हनि स नैमिषारण्ये द्वादशवषेः सम्पद्यमाने सत्रे यदा महषय. देनिकं कृत्यं 
समाप्य विश्रामं कर्वाणा ग्रासन्‌ तदा विनीतभावेनोपस्थायाञ्जलि बद्धवा 
तान्‌ नैमिषारण्यवासिनो युनीन्‌ प्रभिवाद्य कुशलप्रश्नानन्तरं प्रोवाच-- 
महुप्य. । भवन्तः कि श्रोतुमिच्छन्ति ! अ्रहुं कस्मिन्‌ प्रसंगे प्रवच्मि । 
तच्छत्वा तेरुक्तम्‌-लोमहषंणकूमार । पूज्यपाद कुलपति शौनक 
साम्प्रतम्न्युपासनाया संलग्नो वतेते। स हि देवासुरसम्बन्धिनीवेह्ली 
कथा जानाति । मनुष्य-नाग-गन्धर्वाप्सरसा कथाभिः स पूणंपारितो- 
ऽस्ति । स श्रुति-स्मृति-पुराणेतिहासनामाचायं एवास्ति । स हि 
सवेषामस्माकं सम्माननीयो विदयते । अ्रतो यावत्‌ सर नायाति तावद्‌ 
भवता विश्रामो विधेयः । तस्मिन्‌ समागते स॒ यत्‌ प्रक्ष्यति तमेव प्रसंग- 


१ भवाश्च व्कूराटस्तेषा प्रत्यक्षदरशिवान्‌ | 

कथयस्व कूले तेषा विस्तरेण तपोधन । ( हरिव पर्वणि १।१६ 
२ चतुलश्षमिदं प्रोक्तं व्यासेनादुभुतकर्मणा । 

मम पितु मंम पित्रा च मया तुभ्यं निवेदितम्‌ | 

इटरोके दितार्थाय सभ्निसं परममषिणाम्‌ । ( वा० पु० ५१।७३ ) 


७८ पुराणपर्यालोचने 


मादाय भवता स्वं प्रवचनं प्रारन्धव्यम्‌ । तत एवमस्तु--इत्युक्त्वा 
स सौति विश्रामं कतुंमा रब्धवान्‌ । 


तदनन्तरं मूनिकुलमणिविप्रलिरोमणि महामुनि सौनकः क्रमश. 
समस्तानि यज्ञकर्माणि विधिवत्‌ सम्पाद्य तत्र स्थाने समागतो यत्रोत्तम- 
व्रतधारी महपिगणो यज्ञमण्डपे उग्रश्रवस सौते समीपे विराजमान 
ग्रासीत्‌ । तर्मन्‌ समागते ते छषिमि तध्याभ्युत्थानं कृत्वा तस्मिन्तु- 
पविष्टे स्वस्वासने समुपविष्ठम्‌ । तदनन्तरं शौनकोऽत्रवीत्‌ - तात । 
पुरा भवत. पिव्पादे सव॑षा पुराणाना विधिवदध्ययनं कृतमासीत्‌, कि 
भवताऽपि तेपा समेषा विधिवदध्ययनं कृतं वतेते ? पुराणेषु विपुला 
दिव्या कथाः कथिता वियन्ते, धामिकाणा राजर्षीणा तथा तप पूताना 
महर्षीणा च वंशा अपि वशिता सन्ति, ये चास्माभि भवतः पितु 
श्रीमुखच्छर ता. सन्ति। इदानी तेषु भवतो मुखारविन्दात्‌ सवंप्रथमं विश्च- 
विख्यातं मृगुवंदवर्णनं श्रोतुमिच्छामो वयम्‌ । म्रत कृपया भवता साम्प्रतं 
तत्सम्बद्धा एव कथा कथनीया । वयं स्वँ भवत कथा श्रोतुञुयताः स्मः । 
इदं सवं निशम्य उग्रश्नवसा सौतिना वियुद्धान्त.करणाना तेषा सरुनीना 
तस्या विक्ालाया सभायामित्थं प्रोक्तम्‌ - भृगुनन्दन ! वेदवम्पायनादिभिः 
श्रेष्ठे ज्राह्मणैः यानि पुराणानि सम्यक्‌ पठितानि तथा तैः यादृश 
तषा पुराणाना वर्णन कृतमस्ति तत्सवं मया ज्ञातमस्ति) मम पित्रा 
च यस्याः पुराणविद्याया ्रध्ययनं कृतमासीत्‌, सा मयाऽपि तत एव 
पठिता, तथा श्रुता चास्ति ! भवद्धिरादौ तस्य भृगुवंशस्य वर्णनं श्रोतव्यं 
यो हि देवषिभी राज्षिभि मैरुद्रणैश्च प्रशंसितोऽस्ति, तथा पुराणाश्रयेण 
संग्रक्तोऽस्ति । मया श्रुतमस्ति यत्‌ स्वयम्भुवा ब्रह्मणा वरुणस्य यज्ञे 
महषि भृगुरग्नितः समुत्पादित श्रासोदतो महषि. भृगुर्महान्‌ तेजस्वी 
मर्हषिजातो + । 


महषभृगो राश्रमः तस्य पर्चिमसमद्रस्य तटे वतमान आसीद्‌ यत्र 
नमेदानदी समुद्रण मिलति, यस्य प्राचीनं नाम भृगुकच्छ आधुनिकं च 
नाम भडौच इति विद्यते, योहि गजंरप्रान्ते सूरतेनगरसमीपेऽस्ति । महषं 
भृगो दे भाय श्रास्तामू-एका दिव्या द्वितीया च पलोमा । तत्र दिव्यायां 


१. भूगमंहषि भगवानु ब्रह्मणा वे स्वयम्भुवा । 
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्‌ ॥ मा० भाञ आ० प० ५।७। 


द्वितीयः परिच्छेद ७९ 


पत्र भ्रासीत्‌ चुक्राचायंस्तथा पलोमाया पत्र श्रासीत्‌ महषि्च्यवनः । 
इक्ष्वाकुपत्रेणसार्यातिना स्वकीयायाःसुलीलाया कन्यायाःसुकन्याया विवाह 
दच्यवनेन मुनिना सह्‌ कृतः, या हि स्ववेयावर्विनीकूमारौ स्वपातिन्रत्येन 
सन्तोष्य तयो रनुकम्पातद्च्यवनंमूनि यौवनं प्रापितवती । च्यवनात्‌ 
सुकन्याया प्रमतिः प्रादभ तः, येन घृताच्या अप्सरसा सह्‌ विवाहं कृत्वा 
ररुनामकः पुत्र उत्पादितः । रूरोः पत्नी जाता प्रमहरा, यस्या गभेतः 
शुनकः ससत्पन्न- । श्रस्यैव ज्ुनकस्य पत्रो जातो महर्षि शौनक-, येन 
महाभारतकथा कथयितुमुग्रश्रवसं सौति प्राथंयामास ¦ तदनुसारं तेन 
महत्या प्रसन्नतया तदुत्तमतमं महूाभारताष्यं महाख्यानम्‌ ( इतिहासम्‌ ) 
प्रादित एव उपक्रम्य कथितं यत्‌ कृष्णद्रपायनस्य महषं रव्यासिस्य परम- 
मभिप्रतमस्ति+ | 


रौनकमनि वंश-परम्परा 





ब्रह्मा 
| 
भृगु 
ए 
| | 
शुक्राचायंः (दिव्यापृतर ) च्पवन (पलोमापूत्र ) 
त | 
| . प्रमतिः 
त्वष्टा देवयानी | 
वस्त्री 2 3 रुरः 
शण्डः | | 
अमर्कः यदुः तुर्वसुः शुनकः 
यादवाः यवनाः सौली मुनिः 





१. हन्त ते कथयिष्यामि महदाश्यानमुत्तमम्‌ । 
कृष्णद्वैपायनमतं महामारतमादित. ॥ म० भा० आ० प्र ५६।६। 


८० पुराणपर्यालोचने 


व्यास वक्ञ-परम्परया 


विभज्य वेदं च तदर्थजातं चक्रे परामृश्य पुनः पुराणम्‌ । 
तदोयमर्थञ्च विकृष्य चक्रं यो भारतं तत्र मनो ममास्ताम्‌ ॥ 


दवापरे युगे महपि व्यान पराज्ञरमुनिद्ारा निषादराजस्य पोष्पपृन्या 
राज्ञ उपची रवमोवीये जाया सत्स्यगन्धाया नास्ता च सत्यवत्या भगवतो 
विष्णोरंशेन समूत्पन्न श्रासीत्‌ । तस्य जन्म यमूनानद्यया वरदरीप्राये द्वीपे 
जातत्वाद्‌ द्वेपायनो वादरायणो वेदाना विस्तारकरणाद्‌ वेदव्यास 
कृ ष्णवर्णत्वाच्च कुष्णद्रं पायनोऽभवत्‌-- 


द्वापरे समनुप्राप्ते तृतीये युगपर्यये । 

जात पराज्ञराद्‌ योगी व्यासन्या कर्या ह्रे.^ | 

पराशस्य वीर्येण पुत्रमेकमवाप्यसि । 
दोपे तु बवदरोप्राये वादरायणसच्युतम्‌" | 
द्वीपे जातो यतो वालस्तेन द्रंपायनोऽभवत्‌ | 

वेदलाष्ाविमजनाद्र दन्यासः प्रकोतितः3 ॥ 
दापसन्तेषु विद्वात्मा विप्णुविश्वम्मर प्रभु । 
व्यामनास्ना चरस्यस्मिन्नवतीयं महीतले ॥ 
स॒ पुनरपरे चास्मित्‌ दृप्णद्रंपानाख्यया। 
अरण्यामिव हव्याद्ी सत्यवत्यामजायत ॥ 
संक्षिप्य स पुरन्वेदास्चतुर्घा कृतवान मनिः | 
वेदव्यस्ततया लोके वेदव्यास इति श्रुत.* | 

( चि० पु० वाण सं० १।३४-३६ ) 


वोर्यं तेजो वलं चाल्यं मनुष्याणामवेकष्य च । 
हिताय सवंखोकाना वेदमागान्‌ करोति स.“ | 
पराशरात्‌ शतवत्यामंञा्चकलया विभुः । 
अवतीर्णो महाभागौ वेद चक्रं चतुविषम्‌९ || 
विःण्वशसम्भवो ग्यास इति पौराणिका जगू । 





१, श्री° भा० १।४।१४ । २. म० पु० १४१५ । 
३. दे° भा० २।३।४१ ४ शिण पु० उ० सं०° ४४।४४ | 


५. वि° पु० ३।३।६। ६. श्री० भा० १२।६।४६ । 


दवितीय. परिच्छेद. ८१ 


दवापरे द्वापरे विष्णुर्व्यासिख्पेण सर्वदा । 
वेदमेक तु बहुधा कुरुते हितकाम्यया ॥ 
अल्पायुषोऽत्पवृद्धीश्च विप्रान्‌ ज्ञात्वा कलावथ । 
पुराणसंहिता पुण्या कृस्तेऽपौ युगे युगे | 
दीपे न्यस्ततया वालस्तस्माटंपायनोऽभवत्‌ । 
जातमाचो जगामाशु वृद्धि विष््वेशयोगत, ॥ 
एवं दपायनो यज्ञं सत्यवत्या पराशरात्‌ । 
चकार वेदगाखास्च प्रासं ज्ञात्वा कलेयुंगम्‌ ॥ 
वेदविस्तारकरणाद्‌ व्यासनामाऽभवन्सुनिः । 
पुराणसंहिता चक्र महाभारतमूत्तमम्‌~ ॥ 
अष्टाददापुराणानि कृत्वा मन्यवतीमुतः | 
भारताख्यानममनें चक्रे तदुपवृंहितम्‌ उ ॥ 
पुराणकता पुत्रस्ते भविप्यति वरानने) 


वेदविद्‌ भागकर्ता च ख्यातश्च भुवनत्रये" ॥ 
तपसा ब्रह्माचयंण व्यस्य वेदं सनातनम्‌ । 


इतिहासमिम चक्र पुण्यं सत्यवतीसुतः“ || 
तिभिरवर्षः सदोत्थायी कृष्णद्वैपायनो मुनि । 
महाभारतमाख्यानं  कतवानिदमूत्तमम्‌ ९ ॥ 
करमपुराणो कृष्णद्वेपायनो व्यास. साक्नाद्‌ विष्णुः प्रोक्तोऽस्ति 19 
कौरवपाण्डवाभ्या सह्‌ मगवतो व्यासस्य निकटतम. सम्बन्ध आसीत्‌ । 
अस्यैव कृपया धतराष्टस्य पाण्डो. ज्ञानिनो विदुरस्य चोत्पत्तिरजनि । ख 
समये समयं स्वयं समुपस्थाय पाण्डवेभ्य सद्पदेडां प्रदाय धेय वत्तं रिक्- 
यतिस्म । स हि महाभारताद्‌ युद्धाद्‌ विरतये कौरवान्‌ बहुशो बोधितवान्‌, 
किन्तु तेदुबुचा तदुपदेशो नाभिमतः ! जन्मान्तरीयकथाप्रबोघनद्वारा 
तस्य प्रयत्नेन दरौपद्या पञ्चभि. पाण्डवे सह्‌ पञ्चसु दिनेषु विवाहो 
जात । एव भगवान्‌ व्यास एक सत्पक्षपाती महान्‌ व्यक्तिरासीत्‌ । 


१. देवी° भा० १।३।१६-२० । २ दवीऽ भा० २।२।४१-४४ । 
२. म० पु० ५३६६ । ४ देवी० भाग०२।३।२४। 
५. मण भा० जा० पण १५४} द मः मना० जार १० ^२।५२। 
७ छइष्णद्रौपायनः साक्षाद्‌ विष्णुरेव न संनयः । 

को श्यन्यस्नसवतो स्रं वेत्ति तं परमेख्वरम्‌ ।। पु० ३०।६७ । 


५ 


8 


८२ पुराणपर्यालोचने 


मगवतो व्यासस्य जनकः पराशरो मुनिस्तथा पुत्रोऽमलात्मा 
श्रीञ्ुकदेवसूनिरपि पुराणाना प्रचारे प्रसारे च महान्तं सहयोगं दत्तवन्तौ । 
मेत्रेयमुनेः प्रठ्नानन्तरं पराशरेण मुनिना तमृहिदयं विष्णुपुराणस्य 
प्रवचनं कृतम्‌ 1* ग्रमलात्मना महायूनिना श्री्चुकाचार्यणापि ब्रह्म 
शापसन्तप्रं॒समुद्धिग्नमनसं राजानं परीक्षितं श्रीमद्धागवनसप्ताहं 
श्रावयित्वा तदज्ञानं दूरीकृतम्‌, यनोपकृत स स्वयं राजा परीक्षित्‌ 
सञ्चातज्ञान. मन्‌ साञ्जलिरूक्तवान्‌- 
एतन्निशम्य मूनिनाऽभिदहितं परीक्षिद्‌ न्यासात्मजेन निखिलान्महशा समेन । 
तत्पादमुतमुपसत्य नतेन मूर्ध्ना व॑द्धाज्ञलिस्तमिदमाह स विप्णुरातः ॥। 


मिद्धोऽप्म्यनुग्रहीतोऽस्मि भवता करुणात्मना । 
श्रावितो य्व मे साक्षादनादिनिधनो हरिः ॥ 
अज्ञानञ्च निरस्तं मे ज्ञानविज्ञाननिष्टया | 
भवता दितं क्षेमं परं भगवतः पदम्‌ | 


वन्तूत पुराणाना प्रणयनस्य श्रेय स्वयं भगवतो व्यामम्यास्ति, 
प्रवचन-प्रचार-प्रसाराणाश्वेयस्तत्पितु पराशरमुनेस्तथा पुत्रस्य श्वीलुकदव- 
स्यास्ति । अतो व्याकरणस्य त्रिमुनिवत्‌ पुराणस्यापि व्रिशुनित्वमिनि 
कथनमनुचितं नास्ति। श्रीव्यामस्य वल इयान्‌ निर्मल परोपकारी 
वि्यावदातो ज्ञानविज्ञानसम्पन्नश्च विद्यते, यस्य चर्चा मंस्कृतवादम- 
यस्य प्रतिराखं जाताऽस्ति। महपिवेसिष्ठस्तु स्वयं लोकपिता महस्य 
ठहयाणो मानस पुत्रएवास्ति । भ्रस्मात्‌ सत्यामरन्धत्या श्रं शक्तिमुनि- 
जति. शक्तेरद्ग्यन्त्या परान रमुनिजन्म लेभे । पराडराद्‌ योजनगन्धाया 
नाम्ना काल्या ( सत्यवत्या ) भगवान्‌ व्यासदव. समुत्पन्न. । व्याससुनेर- 
रण्या महाज्ञानी ्रमलात्मा श्रीशकदेवसूनिर्जात. - 


अरुन्धत्या वशविष्टस्तु सूतानुस्ादयनच्छंतम्‌ } 
ज्यायमोऽजनयच्छक्तैरहभ्यन्ती परादारम्‌ | 
काटी पराचराज्जजं ङृष्णं द्वैपायनं प्रभम्‌ | 
टरपायनो ह्यरण्याञ्च ग्रुकगत्मादयत्‌ सुनम्‌‡ | 


नि ता 8 त 7 7 त ` श 


१ सोश् वदाम्यशेषं ते मैत्रेय परिपृच्छने) 
पुराणमंहिता सम्यक्‌ ता निबोध यथानथम्‌ ।॥ वि° पु० १।१।३० । 
२ श्री० माऽ १२६} १-७ } ३ लिर पु० पुऽ ६३।८३-८४ | 


तीय परिच्छद. <3 


एवं महपिर्वेदव्यासो वसिष्ठस्य प्रपौचः रक्ते पौत्र परादारयुनेः 
पत्र. श्रीशकदेवस्य च जनकोऽस्ति, यम्य वन्दनायामधस्तन. इलोक एव 
पर्याप्नोऽस्ति, महा भारतस्त शान्तिपवंणो मोक्षधर्मऽपि- 
वमिष्म्य सुत बक्ति. गक्तेः पुत्रः परार । 
पराद्यरम्य दायादः कृष्णदेयायनो मुनि. ।। ३४६1७ 
व्यासं वसिष्ठनप्तारं यन्तः पुत्रमकल्मषम्‌ । 
परानरात्मजं बन्दे शुकेतात तपोनिधिम्‌ ॥ 
एवम्भूनस्य परमपवित्रस्यापुवंप्रतिमासम्पन्नस्य सहात्मनो ज्ञानान्धि- 
रतननिरोमणेविद््ुलमणो महाज्ञानिनोऽवतारिएणो मह्षर्भवतो 
व्यासदेवस्य परिचयदानं मानवबुद्धे पर विद्यते । भगवान्‌ सूतोऽप्यस्य 
परिचयमेवं दत्तवानिति 1 
महपिर्व्यासो हि चतुलक्नात्मकमष्टादनमभागेषु विभक्तमतिविनानं 
पुराणसादित्यं निर्माय ज्ञानवेराग्यमस्पन्नमरण्यायत्पन्नं महाप्रमाव- 
मान्मजं श्रीद्युकदेवाचायमध्यापयामाम । प्रदुभुतन्चुदधिनाऽ्योनिजन तन 
सूतेन सादरं पृष्ट स समस्तं पूरागगह्यसुवतवानिति मया साक्षाच तम्‌-- 
व्यान कृत्वातिशुमे पुराण शुकाय पुत्राय महात्मने यत्‌ । 
वेराग्यगक्ताय च पात्ति वें विज्ञाय चैवार्णिसम्भवाय ॥ 
सनन वष्र सकल जयद्‌ दहपायनस्तत्र धुराणयुह्यम्‌ । 
अयोनिजनादमुनवृद्धिना वं श्रुत मया तत्र सदप्रमावम्‌> ॥ 
पद्यपुराण यथा म्बनंकि देवाना मध्ये इनद्रस्तस्माच्च देवगुरवरंहस्पतिः 
सवेश्रष्ठोऽम्ति तथेव भगवान्‌ वेदव्यास समस्तेषु सुनिपु श्रेष्ठतमो 
ब्रह्य वित्तमश्च प्रोक्तोऽस्ति ।3 
महाभारतस्य शान्तिपवेणि तु वेशम्पायनेन भगवान्‌ व्यास आदि- 
पुरुपाच्चारायणात्‌ पष्ठ उक्तोऽस्ति- 
पितामहाद्‌ यं प्रवदन्ति षष्ठ सहपिमपेंयविभूतियुक्तम्‌ । 
नाराणस्थालजमेकपूत्रं दैपाय वेढमहाविभूतिम्‌ 1 ३४६।५४ 





विम्णोरेगो मूनिर्जातः सत्यवत्या पररालरात्‌ । 

विभज्य वेदाज्चतुरः विप्यानघ्यापयत्‌ पुरा| 

अष्टादन पुराणानि स करत्वा मगवातु मनि 1 

मामसवाध्यापयामास भारतास्यानमेव च| दे० भा० ११४१७} 
२. द° भा० १।३।३६, उष 
2 यथा व्यासो मुनीन्द्रेषु व्यापेपु ब्रह्मवित्तमः । 

यथा दिवौकसा लक्रो गुरूः जक्राद्‌ यथा वरः [| उ० ख० १६२।६ \ 


[+ >, 
,। 


द पुराणपर्यालोचन्छ 
व्यासवंडापरम्परा 


तारा्चणः | 
व्रह्मा 
विघ्रः 
सक्तिः 
परार: 
व्यासः 

| शुकदेव ध 
व्यासनिवारभूमि 


आसाधारणग्रतिभस्य युगविधायकस्य भगवतो व्यासस्य निवासभूमि- 
विपये न कोऽपि प्रमारणिकः सङ्खत उपलभ्यते । महामनस्विमिमनोषिः 
भिस्तस्य विषये य उल्लेखः कृतोऽस्ति, न तेनापि तस्य सवाज्गाणजाव- 
नस्याभासो भवति ! तथापि सूत्रात्मकसङ्कुतेन प्रतीयते यत्तस्यात्तरा- 
खण्डस्य तपःपूतेन भूभागेनासीद घनिषटतमः सम्बन्धः 1* महाभारतस्य 
सभापर्वणि धर्मराजाय यधिष्ठिराय स्वेद्धियजयपूवक सावधानतया 
सुखम्यक्‌ प्रजापालनस्य सदुपदेलं प्रदाय वेदमार्गानुयायिभिः शिष्यं 
साकं केलासममनस्यास्ति निर्देलः।* श्रपि च लान्तिपवेणि मोक्न- 
घर्मे व्यास्रविषये जनमजयेन पृष्टो वेदम्पायनः प्रोवाच--यत्तपोनिधि- 
वहानिष्ठो मे गुरुभंगवान्‌ व्यासदेवो वेदाथन्ञानोपवृहणकामनया 
दिमालयशरिखरे निवसन्‌ महाभारतं विरचितवान्‌ । तपसि श्रान्तस्य तस्य 
सेवायां तत्परा वयं पञ्च ( ञुक-पैल-जैमिनि-सुमन्तु-वेदाम्पायनाः ) तेन 
सहेव तत्र स्थिता आस्स } श्रस्माभिः परिवृतो गुरुदेवस्तस्मिन्‌ हिमवत 
लिखरे भूतगणेः परिवरतो भूतनाथ दव ल्ोभमानस्तत्र साङ्गस्य वदस्य 
महाभारतस्य चार्थानावर्तयन्तस्मानध्यापयतिस्म । वयच्च सतततदुद्यता 


१, पुण्ये हिमवतः पादे मध्य गिरिगुदष्य्ये । 

गुचिः सनियमो व्यासः यान्तात्मा तपसि स्थितः ।॥ जा० १० ५।९८ । 
२, स्वस्ति तेऽस्तु मभिष्यामि कटासं पर्व॑तं प्रति। 

अप्रमत्तः स्थिते दान्तः पृथिवीं परिपालय 

एवमुक्त्वा स भगवद्‌ कल्यं पततं ययो 

यष्ण्रैपायनो व्यासः सह चिप्यैः भ्रुतानुमैः॥ २३४६।१७, ८१ 


दवितीय परिच्छेद दभ्र 


तमूपासमाना अध्ययनकाप्मं }^ तस्मात्तस्य निवासभूमिरूतरापथो 
हिमालय एवासीत्तथा तस्याश्रसोऽपि भारतस्य पवित्रे वदरिकाश्चम 
प्रामोदिति निच्चेनु' शक्यते! यन. समये समयं नमायत्य स ध्मत्मिनः 
पाण्डवानुपदिशतिस्म । 
वनपवेण =३े प्रध्याये कुरंक्षेत्रस्य सीस्ति व्यामस्थली-व्यासवनयो- 
व्चर्चाऽस्ति यत्र पुत्रगौकसन्तप्तो हि व्यामो देहत्यागायोद्यतो जातः, परं 
देवन्निवारिन । श्रीमद्धागवनानुसार तु मरस्वतीनदो पर्चिमतटे वदरी- 
वृक्षमण्डिते वदरिकाश्रमनाम्नाऽपि प्रसिद्धे शम्याप्रासे तस्याश्रम श्रामीद्‌ 
यत्र नारदे निगेते मन प्रणिधाय साया-पुरूपयोदंशेनानन्तरं सर्वानर्थः 
निवत॑क भक्तिप्रिधानं श्रौमद्धागवतं विज्च्य जुकमध्यापयत्‌ | 
बरहमनद्या सरस्वत्या आश्रमः प्चिमे तटे । 
शम्याप्रास इति प्रोक्त ऋषीणा सत्रवर्धनः ॥ 
तस्मिन स्व आश्रमे व्यासो वदरीखण्डमण्डितते । 
आसीनोऽप उपम्प्द्य प्रणिदध्यौ मन स्वयम्‌ 1 
व्यासस्य बादरायण इति नाम महत्त्वप रंस्येतिहासिकतथ्यस्य परि- 
चायकमरिति । अनेन स्वकीयनज्ञानस्यो द्धावंना हिमालयस्याङ्के बदरिका- 
श्रमे एव स्थित्वा कृता । तस्य वादरायणनामकरण बदरिकाश्रमस्य 
पवित्रमूमो चिरन्तन सहवास स्मारकमस्तीति वाचस्पतिगौरला ।3 
अदिङवध्न्यसंह्ताया भगवतो व्यासस्य नामान्तरमपान्तरतमा 
इत्युक्तोऽस्ति, यो वेदव्याख्यादृरूपेण स्मृत..कपिलदहिरण्यगर्भयो समकालि- 
कञ्च प्रोक्तो विद्यते । एमिखिभिभंगवनो विष्णोराज्ञया ऋमश. चय्याः, 
साख्यराश्चस्य, योगदरोनस्य च विभागो विहित { ११।५०-६० ) । 
एवं मारतीयवाडमये भगवान्‌ व्यासो विश्ालसाहित्यकार- 
रूपेणेकोऽवतारी महापुरूपोऽभिमत , परन्तु वैदिककालत. पूराणकाल- 
पयन्तमेकस्येतादशस्य दीघंजीविनो मनुष्यस्यासम्मवं मान्यमाना. 





१. वेदार्थान वेत्तुकामस्य घर्मिषठस्य नपोनिधे । 
गुरोमं ज्ञाननिष्ठस्य हिमवन्पाद आसतः ॥ 
वेदानावंतयन्‌ माङ्खानु भारतार्थाञ्च चिन्तयन्‌ । 
तमेकमनसं दान्तं युक्ता वयमुपास्महे ।३५६।६-१३ 
२. श्री भा० १।७।२३ 3 संसृत माहित्य का इतिहास प० २३३-२३४ 


पद्‌ पुराणपर्यालोचने 


क निपयेऽनुसन्धित्सवो विदशौया विद्धासो व्याप्त इत्यभिधानमस्वोकृत्य 
प्रीतकात्मकं भावात्मकं कन्पनात्पक वा नाम कथयन्ति}, मैक्डोनल- 
स्याप्यंतदेव मतमस्ति ।< ग्रत एतपा मतानुसारं व्यासकशब्दयो जाति- 
परम्पराया शिष्यपरम्पराया वंलपरम्पराया. सम्प्रदायपरम्पराया 
उपाधिपरम्पराया वा पर्यायवाची चब्दोऽस्ति, न संन्ञावाचक. । एवमल्‌- 
वरणिना व्यास पराश्ञरसने. पुत्र. प्रोक्तञस्तथा कीथ-मैक्डोनलाभ्याच्च 
पाराार्यो व्यास एक पौराणिको महापुरुप स्वीकृतोऽस्ति ।४ 
विष्णुप्राणानुसारमिदं समस्तं जगद्‌ भगवतो विष्णोरेवोत्पचते 
नव तिष्ठति, अन्ते च तत्रेव प्रविलीयते। ग्रत एतदतिरिक्तमन्यत 
किमपि न वास्तविकं विद्यते । प्रतिद्धापरं भगवान्‌ विप्णुव्यासरूपणा- 
दनी मनुप्याणा वलं वीर्य तेजस्चाल्पं जात्वा सवेणा जनाना हिताय 
वदविभाजनं कुरुते, श्रष्टादशाना पुराणाना च निर्माण विधत्ते । ग्रस्य 
वेवस्वतमन्वन्तरस्य प्रतिद्रापरम्‌ एकेको व्यास उत्पद्यते । इदानी यावत्‌ 
२८ व्यासा. सञ्जाता सन्ति। तत्र प्रथमे द्रापरे स्वयं ब्रह्मा व्यासो जात. । 
द्वितीये द्वापरे प्रजापतिर्व्यासा जात । वृतीयद्रापरस्य व्यास शुक्राचार्य 
जातः । एव चतुर्थ व॒हुस्पति , पच्चम सूयं , पष्ट मृत्युः, सप्तमे इन्द्र., श्रष्टमे 
वसिष्ट , नवमे सारस्वत , दमे वरिधामा, एकादगे विलिख , द्वादशे 
भरद्वाज , त्रयोदगऽन्तरिक्ष, चनुदशे वर्णी, पञ्चदणे त्रय्यारुण , षोडशं 
ननञ्य., सप्तदश कृतञ्चय , अष्टदल जय उनविशतौ भरद्वाज , विशत 
गोतम , एकविशे ह्यात्मा, दइाविन्ञे वाजश्रवा, त्रयोविशे सोम- 
युप्कवंी दृराविन्दु , चतुविशे भृगुवंशी ऋक्नो व्यासो भवति, यो 
वान्मीकिरपि प्रोच्यत स्म। पच्चविले बक्ति, षडविशे पराशर 
सषप्तविशं जादुकणः, अस्मिच्रष्टाविशे द्वापरे सत्यवतीपुत्र कृष्णद्र- 
पायनो व्यासो जातोऽस्ति--विव्याम वेदान्‌ यस्मात स तस्माद्‌ व्यास इति 
स्मृत ( मन्माश्ञाऽ्प० ६१।८८ } एवमिदानी यावत्‌ २८ व्यास्रा जाताः 
सन्ति, ये प्रतिद्रापर वेदविभागं पुराणएनिर्माणं च कृतवन्तः । इत परं 
द्रोणाचायंपृत्रोऽदवत्थामा व्यामो भविष्यति ( विण्पु° ३।३।५-१७ ) 1 


१. उन्ल्यु हापकिन्मः इन्टिया ओंल्ड णण्ड न्यु, पर ६& 
२ एण ए० सैक्डोनल ---इण्टिया पास्ट पु° १४६९ 
३. अन्वेषूनो का भारत भा० २ प° ३७ 

४ मकडोनन एण्ड काथ. वेद्कि इन्डंक्न पृ ३३ 





द्वितीयः परिच्दद ~+ 


अरिमिव्रष्टाविशतितमे द्वापरे समुत्पन्न कृष्णद्रेपायनो व्यास.., ग्रष्टाद 
महापुराणानि, महाभारतम्‌, वेदविभागम्‌, ब्रह्मसूत्रनिर्माएम्‌, योगभाष्यं 
च कृत्वाऽस्माकं महान्तसुपकारं कृतवान्‌ । भगवान्‌ कृष्ण्र पायनः 
साक्षान्नारायणो ज्ञेय , यतो हि एतदतिरिक्त क. पुमान्‌ इयद्‌ विशालं 
दिव्यं सादित्य निमानं शकुयात्‌ ? 
कृष्णं पायनं व्यासं विद्धि नारायण प्रभुम्‌ । 
कोऽन्यो हि भुवि मैत्रेय । महामारतक्रद्‌ भवेत्‌ ।! (विण्पु० ३।४।५) 


पुरारानां कर्ता वक्ता श्रोता च 
१ अष्टादगाना महापुराणानामादिकर्ता ईख्वरावतारः सत्यवतीगरभभसम्भवः 
परादरमूनिपृत्रो भगवानु कृष्णद्रपायनो महषिर्व्यासोऽस्ति । 
२ पुराणानामादिवक्ता खोमहूर्षण. सूतः तथा तत्पुत्र उग्रश्रवा- सुतद्चास्ति । 
पुराणानामादिश्ोतारो नैमिपारण्यनिवासिनोा निर्मलमानसा परोपकारिणः 
शौनकप्रभृतयोऽप्टालीतिसटस्लाणि ( ८८००० ) ऋपय मन्ति । 
पुराण-ब्राह्मणयोः पाथंक्यम्‌ 

यद्धा-स्वामिनो दयानन्दस्षरस्वतोमहोदयस्य कथनमस्ति यद्‌ ब्राह्मण- 
ग्रन्थातिरिक्त पुराणं नास्ति, यतो हि त्राह्मणग्रन्थेषु य इतिहासो वतेते 
स॒ एव पुराणं भवितुमहति। एतदतिरिक्तानि व्यासदेवकृतानि 
महापुराणानि पुराणानि न सन्ति । 

ममावानम्‌-त्राह्मसाग्रन्थाः पुराणं नास्ति, किन्तु व्यासकृतानि ग्रष्टादश 
महापुराणान्येव पुराणानि सन्ति, यतो हि ब्राह्मणग्रन्य-पुराणयोमंह्‌- 
दन्तरमस्ति, यचिम्नाद्धितिविचारधाराभिव्यंक्तोभवति । 

(१) यथाञ्टादलसु पुराणेषु श्रारम्भे--ग्रथ भ्रसुकपुराणम्‌, एवमन्ते 
चति अञ्ुकपुराणं समाप्तम्‌, प्रत्यध्यायं पुष्पिकासु च, श्रसुकपुराणे 
अगुकोऽध्याय , इत्यादि लिखितं वर्तेते, न तथा ब्राहमणागरन्थेषु श्रादौ मध्ये 
अन्त काण्डसमाप्तौ वा पुराणकब्दस्य प्रयोगो द्द्यत । यदि 
ब्रह्मणग्रन्या पुराणानि स्युस्तटि तत्रापि पुराणशब्दस्योल्लेखोऽवश्यं 
स्यात्‌ । 

(२) ब्राह्मणग्रन्थेषु प्रायो याज्ञिककमेगा विधानमस्ति तथा याज्िक- 
कर्माणि च वेदस्य प्रघानमह्ग वर्तन्ते । म्रतो ब्राह्मणग्रन्था वेद एव भवितु- 
हन्ति न पुराणम्‌ । 


8१. 


खय पु राणपर्यालोचनं 


(३) ब्राह्मणग्रन्थाः केपाञ्िद्‌ वेदाना शाखा भवन्ति-यथा यनुर्वदस्य 
माध्यन्दिन्याः गाखाया ब्राह्मणमस्ति गतपथत्राह्यणम्‌ ! यदि ब्राह्मण- 
ग्रन्था वेदस्य शाखाः सन्ति तहि पुराणानि कथं भविष्यन्ति ? 

(४) ब्राह्मणग्रन्था ब्राह्मणभागा कथ्यन्ते । भागो नामावयवः | 
यत्रावयवो भवति तत्र म्रवयवी अपि कश्चिद्‌ भवत्येव । तहि को ग्रन्थोऽस्ति, 
यस्य मागो ब्राह्यणम्रन्योऽस्ति । मन्तरव्राह्मणयोःर्वेदनामघेयम्‌ (४1१1३ १)इत्याप- 
स्तम्वश्रौतसूत्रानुसारं वेदस्य भागद्वयमस्ति (१) मन्त्रभाग. (२) ब्राह्मण- 
भागश्च । श्रनो ब्राह्मणग्रन्था पुराणाना भागो भवतु नाहंन्ति, किन्तु 
वेदस्यैव भागा. सन्ति! श्रतो ब्राह्मणग्रन्था पुराण भवनु नाहंन्ति । 

(५) हिन्दुशाख्नानुसारं कमं द्विविधं मवति-श्रौतं कम॑, स्मान कमे च | 
यस्मिन्‌ कर्मणि वेदमन्त्रा प्रयुज्येरन्‌, वेदेष्वव यस्य॒ विधि प्रोक्त स्यात्‌ 
तत्‌ श्रौतं कमं कथ्यते । कमं कतु मन्त्रा संहितामागतो गृह्यन्ते विधिश्च 
बराह्मणमागत श्रौतसूत्रेभ्यङ्च गृह्यन्ते । मन्त्र-बराह्यगणयोभागयो- 
नामास्ति श्रुति । श्रुतिप्रतिपादितं च कमं श्रौतं कमे कथ्यते । श्रौतं कमं च 
वेदिकं कथ्यते । श्रतो ब्राह्मणग्रन्था पुराणं मवतुं नाहेन्ति । 

(६) कल्चिदप्यपिभिमेहपिभिर्च ब्राह्मणग्रन्याना पुराणकथनाय 
कुतव्रात्रि काऽपि सम्मतिनं प्रदत्ताऽस्ति। ्रतो ब्राह्मणग्रन्था पुराणं भवितं 
नाहंन्ति, किन्तु, व्यासकृतान्येव पुराणानि पुराणानि सन्ति । ॥ 

(७) यत्र कुत्रापि पुराणाना पाठ उदुधृतोऽस्ति तत्र लिखितं वतेते 
यदसुकपुराणे, यत्र च ब्राह्यणग्रन्थेभ्यो वचनान्युदुधृतानि सन्ति तत्र 
शरुतिनाम्ना उदुघृतानि सन्ति! यदि ब्राह्मणग्रन्था पुराणानि स्युस्तहि 
रातपथत्राह्यण इति गतपथपुराणो लिखितं स्यात्‌, किन्तु एतां न 
कुत्राप्युपलम्यते । ब्रतो ब्राह्यणग्रन्थो न पुराणं भवितुमहति । 

(८) ब्राह्मण-पुराखयो विषयेमहदन्तरमस्ति । महपिणा वात्स्यायनेन 
न्यायदडंनस्य समारोपणादात्मन्यप्रतिषेष. इति न्यायसूत्रे भाष्य कुर्वैता 
लिखितमस्ति यत्‌-यज्ञो मन्त्रब्राह्मणस्य लोकवृत्तमितिहासपुराणस्य । 
परस्येद तात्प यद्‌ यजो मन्त्रस्य ब्राह्मणस्य च विषयोऽस्ति । पुगर- 
तिहासयोविषयोऽस्ति लोकवृत्तम्‌ । वस्तुत पुराणघु लोकवृत्तमधिक- 
मस्ति ब्राह्यणग्रन्येषु च कचित्‌ प्रसंगात्‌ लोकवृत्तमागतमस्ति ! 

(६) पुराणाना लक्षणं ब्राह्मणग्रन्थेषु न संघटते । अतो ब्राह्मणग्रन्था. 
पराण भवतु नाहैन्ति । यदा पुराणाना पच्च लक्षणानि ब्राह्मणग्रन्ेषु न 
सथटन्त तहि ब्राह्मणग्रन्था पुराणानि कथंकार स्वीकतु शक्यानि । 


ह्ितीय. परिच्छेदः ८६ 


(१०) न्यायदर्ननस्य प्रवतंक श्राचार्यो सहषिर्गोतम , वेशेपिकददना- 
चर्योऽस्ति कगादमुनि , वेदान्तदवंनस्य रचयिता भगवान्‌ वेदव्यास, 
मीमासादरंननिर्माना जेमिनिमनि-, साख्यददोनप्रणेता महासुनिकमिलो 
योगददौनप्रद्ंको भगवान्‌ पतञ्जलिङ्व “मन्वत्राह्मणयोवेंदनामधेयम्‌ ( आप- 
स्तम्बश्रौतमूत्रम्‌ (५।१।३ १) मन्तरत्राह्मण वेद इत्याचक्षते (वौवायनग्ृह्यसुत्रम्‌ २।१।१) 
इत्यनुमारं मन्त्रब्राह्यणात्मसमुदायं वेदं स्वीकुवेन्त पुराणात्राह्यणम्रन्थौ 
च भिन्नौ सिच्चावङ्खाकृतवन्त सन्ति। 


(१९१) ल्व पाणिनीयव्याकरणस्य भाष्यकारो भगवान्‌ पतञ्जलि , 
मीमासादजनस्य भाष्यकार गवरस्वामी, न्यायादनंनस्य भाष्यकारो 
वात्स्यायनसूनि तथा प्रस्थानत्रयीभाष्यकारा श्रीस्वासिवर्या शङ्धरा- 
चायंपादा-, श्रीस्वामिनो रामानुजाचार्या , श्रीमध्वाचार्या , श्रीनिम्बाका- 
चार्या तथा श्रीवल्लभाचार्याडिच एकेन स्वरेण स्वीकृतवन्तौ यद्‌ ब्राह्यण- 
ग्रन्था न सन्ति पुराणानि, किन्तु इतो भिन्नानि व्यासक्रतानि अष्टादश 
महापुराणान्येव सन्ति पूराणानि। 


(१२) राज्ञा शिवप्रसादन सह॒ ब्राह्मणे च्राख्यायिकाभाग एव 
पुराणमिति मन्यमानस्य स्वामिनो दयानन्दस्य लेखवद्धः शाघ्ार्थो 
निणेयाथेम्‌ प्रेग्रेजी-संस्कृतमापयोर्महाविद्षो योरपनिवामिनः 
डा० थिवोसाहवस्य ( तात्कालिक प्रिसिपल गवनंमेन्ट संस्कृत कालज 
वाराणसी ) समीपे समुपस्थापितो जात. तस्मित्‌ विचारविमर्शा- 
नन्तरं तेनात्मनो निणेय. प्रदत्त यद्‌ स्वामी दयानन्द ब्राह्मणभाग- 
स्योपनिद्पभागस्य च वेदत्वं न स्वीकरोति, केवलं महितामागमेव म 
वेदं मनुते । तत्कथनमस्ति यत्‌ संहिताभाग ईड रोक्तोऽस्ति तथोपनिपद्‌- 
भागो जीवोक्तो विद्यते । किन्तु स इमा स्वोक्ति कथं प्रमाणयिष्यति 
यत्‌ संहिताभाग स्वत प्रमाणमस्ति तथा ब्राह्यणभाग उपनिषद्‌ 
भागङ्च परतः प्रमाणो विद्येते ? दयानन्देन एनयो पर्त प्रामाण्ये 
यावन्ति प्रमाणान्युपस्थापितानि सस्ति, तेभ्य पुष्टतरे प्रमाणे दास्यमान 
एव तदुक्तिमन्या भवितुमहति । राज्ञः हिवप्रसादस्यायं प्रहन समुचित 
एव प्रतिभाति यदेकस्य भागस्य भवान्‌ (दयानन्द } स्वत प्रमाणम्‌ मनुते 
तहि उभयोः कथन्न मन्यते? यथा यद्येकस्य परत प्रामाण्यं स्वीक्रियते तहि 
हयो. परत प्रामाण्य कथं न, ग्रङ्गीन्ियते ? वेदं विहाय स्वतः प्रामाण्यं 
न कस्यापि ग्रन्थस्य मन्तु शक्यते, यतौ हि अनादिकालतो हिन्ववौ 


६० पुरा पर्यालोचने, 


ब्राह्यणोपनिपद्भागसहितं वदं नित्यं मन्यन्ते । स्वामी दयानन्दो यानि 
सतपथेब्राहयणस्य ब्ृहदारण्यकोपनिषदश्चौद्धरणानि दत्तवान्‌, ते. राज्ञः 
सिवप्रसादस्येव पक्षः मुदो जायते । यदि कस्यचिद्‌ ग्रन्थस्यकभागः 
प्रामाणिको व्रियते तहि श्रपरभागोऽपि प्रामारिको भवितुमरहैत्येव + 
( मन्तरब्राह्मणयोर्वेदनामधेयम्‌ ) इत्येत्‌ प्रक्षिप्तं वक्तुः नास्ति दयानन्द 
स्याधिकार । एवन्तु कञ्चिदपि पुमान्‌ किमपि वस्तु पुरातनरुडि- 
विपरीतमुक््वा प्रक्षिप्रं कथयितुं गक्नोति। यदा दयानन्दमरस्दती 
ब्राह्मणभागन्य तामाणिकता न स्वीकरोति तदा तनन्नमयसहिताया 
व्राह्भागस्य का गतिभेविप्यति, य॒ प्च्चविनदनण्यात्‌ कथमपि 
सिन्त त विद्यत, किम्वा म तैत्तिरीयन्राह्यणमागस्य सर्वान्‌ मन्त्रान्‌ 
प्रकषिप्तान्‌ मन्यते ? तस्माद्‌ ब्राद्यणमागस्य वेदाहइत्वान्न तत्‌ पुराणं 
वक्न॒ गक्यने । ( पूराणवर्मणि पृ ८७-८८ ) 


धमसीमांसायां पुराणानां प्रामाण्यम्‌ 


टिन्दुजाने सुदृढो विश्वासोऽस्ति, यद्‌ ध्मधिरमयोनिणये वद एव सर्वा- 
धिको मान्य प्रामाणिकव्च ग्रन्थो-स्ति, यतो हि वदः माक्ादोश्वरस्या- 
नादिर्वाणी ज्ञानोपदेशस्यागार रेहनौकिकी पारलौकिकी च समस्या 
समाधातुमावारोऽस्ति । ग्रत एव दशौयेविदनोयेव्च विद्धद्धिरेक- 
स्वरंण वदाय मान्यता प्रदत्ताऽस्ति) ये हि सिद्धान्ता वेदषु निर्दिष्ट 
विद्यन्ते एव स्मृतिद्वारा समथिता सन्ति तथा तेषामेव गणगान- 
मुदाह रण-प्रलयुदाहरणद्वारा पुराख्पु कृतं विद्यत ।" अ्रपि च सवलाखाथ- 
निर्णये तिखो विद्या प्रमुखा. प्रोक्ता = । 

वेदाना दुरूहाथंस्य ज्ञानं साधारणाबुद्धिगम्य नास्ति । ब्रत्पन्ञानप 
जीवाना तदसम्भवं मत्वा मन्वादिमि महषिभि. समाविद्ारा 
प्राप्या निमंलब्ुदधचा वेदाथान्‌ स्मारं स्मारं तत्तस्स्मृतीना निर्माणं 
कृतम्‌ । ततो भगवाच्‌ व्यास वकेदप्रतिपादितानि स्मृव्यनुमोदितानि च 


१, यच दष्टं हि वेदेषु तद्‌ हृष्टं स्मृतिभिः किन । 

उभाभ्या यत्त, हृष्टं हि तत्‌ पुराणे मीयते ॥ ( स्क० पु° २० १।२३ ) 
२. आत्मनो वेदविद्या च ईश्वरेण विनिमिता ॥ 

श्लौनकोया च पौराणी धमंशाख्रात्मिका च या! 

तिस्रो विद्या इमा मृख्या- सवंशाल्रविनिणंये ।॥ ( तवैव १।१७ )} 


टितोयः परिच्छेद ६१ 


विविधानि धामिकतत्तवानि सरलतया अ्रवबोधयितु' प्राञ्जलया भाषया 
पुराणानि रचयाच्रकार । श्रतो धमेनिणये एपा चरयाणमेव मुख्यता 
विद्यते । रेपु त्रिषु सर्वोच्िस्थानं वेदस्थेवास्ति, ततः स्मृते , तदनन्तरम्‌ 
पराणाना प्रामरुख्यमस्ति। व्यासस्मृतौ स्पष्टमुतल्ल खितं वतंते यद्‌ यत्रचः 
त्रिषु श्रुति-स्मृति-पुराणेषु परस्परं विरोध उपलभ्येत तत्र श्रुतेव॑चनमेव 
प्रामाण्य मन्तव्यम्‌, यदि च स्मृतिपुराणयोविरुदध किच्िद्वचनं प्राप्यत 
तदा तत्र स्मृतिरेव प्रमाणरूपेण ग्राह्या भवति । 


धम॑निणंयसम्बन्धे पूवंमीमासाप्ररोत्रा महषिणा जेमिनिना स्पष्ट 
मुल्निखितमस्ति यत्‌ स्म्रृतौ पूराणपु च यदि किच्िद्रचनं वेदविरुदध 
प्रतोयत तहि तदुपेक्षणीयमस्ति, किन्तु वेदे स्मृतौ पुराण चानुकरलं 
वचनं यदि मिलेत्‌ तहि तद्वचनमनुमितश्रतिभूलकं मत्वा प्रमाणकोटो 
समानेयम्‌--विरोषे त्वनपेन्च स्यादसति घ्यनुमाने ( पू्मीण्यु १।३।३ \ ! 


स्कन्दपुराणे चिखितमस्ति यत्‌--श्रति-स्मृति-प्राणानि इमानि बीणि 
विदुषा नेत्राणि सन्ति! य एभिस्तरिमिषिचारयति स माहेदवराशो 
मन्यतं । ~ द॑वीभागवतेऽयं प्रसंगः समायाति यदेकदा लोककल्याण- 
भावनया दवपिर्नारदो नारायणं पप्रच्छ - भगवन्‌ ? गाल्लाणा बहुत्वाद्‌ 
घमनिणये कि प्रमाणं मन्तव्यम्‌ ? तदाकण्यं नारायणन स्पष्टमुक्तम्‌ - 
दवष ? धमेनिणेये श्रति-स्मृती नेत्र मन्तव्ये तथा पुराणं हृदयमव- 
गन्तव्यम्‌ । अत एषु त्रिषु यत्‌ किमप्युक्त विद्यते तत्‌ धर्मोऽवगन्तव्यः 13 


पुराणानां सुहूत्सम्मितता 


अलद्धा रशाखसरण्यनुसारगरपदेशात्मको ग्रन्थ. त्रिएु भागेषु 
विभक्तो विद्यते (१) प्रभुसम्मिति (२) सुहतूसम्मित (३) कान्ता- 


१. श्रुति-स्मृति-पुराणाना विरोधो यदि दृश्यते | 
तत्र श्रौतं प्रमाणं तु तथोद्॑वे स्मृतिव॑रा | ( व्या० म्मू० १।४) 
श्रुति स्मृतिः पुराणानि विदुषा लोचलत्रयम्‌ । 
यस्विभिनंयरनः पच्येत्‌ सोऽलो माहेश्वरो मतः || ( रे° ख० १।१५ 
३ वहृत्वादिटं शाल्राणा निरचयः स्यात्‌ कथ मने | 
श्रुति-स्मृती उभे नेत्रे पुराणे हृदयं स्मृतम्‌ ॥ 
एततुच्योक्तं एव स्याद्धर्मो नान्यवर कृतचित्‌ । ( दे०भा० ११।१।२१ } 


१, 


"६२ पु राणपर्यालोचने 


सस्मिनञ्च ! तत्र धर्मकर्मण्यारुक्यथं स्वामिसद्न श्राजञाप्रदायको वेद 
प्रभुममित स्वीकृनोऽस्नि, स्मृनतिगाख्रमपि तथव स्वीकृतं भवेति | 
ग्रत. श्रनि-स्मृनि-शाखस्‌ प्रमुमसित जयम्‌ ! मित्रमिव हानिनाभौ 
उपदिव्यि धमक्रमणि सदा तत्पराथ प्ररणाप्रदायक पुराणतिहासम्रन्थ 
सुहत्सम्मितोऽस्ति। स्रीवद्धाव-भाव-कटाक्षामिनयाद्द्रिरा मन्मागं 
ग्राकपेका- काव्यनादकग्रन्था सन्ति कान्तासम्मिताः । अस्यदें 
रहस्यं यद्‌ श्राख्यानोपाख्यानकथानकादिद्रारा भ्रनुकृलानि प्रतिकृलानि 
वोदाहरणानि प्रदाय धमकम॑णि प्रवृत्तयेऽवमकमरो निवृत्तये च तत्परता- 
प्रदगनाय सुहत्मम्मिनाना पूराणाना प्रमुखं कार्यं वतेते । 


वात्स्यायनेन कऋपिणा न्यायदलंनभाष्यं लिखितमस्ति यत्‌ श्वुति- 
पुराणानि विपयव्यवस्थानुसारमिन्द्रियवत्‌ स्वस्वविषयेपु निरपेक्षाणि 
प्रमाणानि सन्ति। वेदस्य विषयो भिन्नोऽस्ति। इतिहासपुराणस्य 
विपय. पृथगस्ति । तथा धरमेगाखस्य सिन्नो विषयोऽस्ति लोकव्यवहार- 
व्यवस्थापनम्‌-तथाहि समारोपणादात्मन्यप्रतिपेषः ( ४।१।६२ } इति 
मूत्रमाप्ये-यथाविपयं प्रामाण्यमिन्दियवत्‌ । अन्यो मन्तरब्राह्मणस्य विपयोन््य- 
श्चतिहासपुराणलाख्राणामिति । यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तमितिहासपुराणस्य 
लाकन्यवस्थापना च धर्मशाखस्य विषय. । ग्रस्यायमभिप्राय -यथेद्धियाणि 
स्वस्वविपयग्रहणे स्वतन्त्राणि मन्ति प्रमाणानि | एकमिन्दरिय- 
मन्यस्येद्धियस्य विषय न गृह्भ्यति । ददौने नैवमेव स्वतन्त्र 
प्रमाणमस्ति) श्रवणे कर्णौ एव प्रमाणे स्त. 1! गन्धम्रहणे नासिकैव 
प्रमाणम्‌ । स्प त्वगेव प्रमाणम्‌ तथा रसास्वादने जिह्व प्रमाणमस्ति 
तथव वेदस्मृतिपूराणानि रपि स्वस्वविषयग्रहण एव स्वतन्त्राणि 
सन्ति प्रमाणानि) सगे-प्रतिस्गे-मन्वन्तर-वंश-वशानुचरितादीना 
क्रमवद्धवणेनं तथा लोकवृत्तस्य संग्रहुर्च पुराणानामेवास्ति विपय । 
अतोऽत्र विषये पुराणानामेव प्रामाण्यं न्यायसङ्तं विद्यते । 


अपि च लोकन्यवहाराथंमपि पुराणानामनुशीलनमत्यावस्यकमस्ति । 
ग्र्त्वे न्याय्ालयेषु नियमाधारेण श्रभियुक्ता ग्रपराधिनो निर्दोपा वा 
साध्यन्ते । कस्मिन्नपि म्रभियोगे प्राय त्रयो मागा भवन्ति- 
(१) प्रभियोगोपस्थितिः (२) वादप्रतिवादौ (३) उदाहुरण-परद्युदा- 
हरणदानच्र  सवेप्रथमं वाक्कीलो न्यायालये स्वाभियोगसुपस्थापयति । 
“ततस्तस्य वास्तविकतासिद्धये वादम्‌ प्रतिवादं च कुरुते । तदनन्तरं 


द्वितीयः परिच्छेदः ६३" 


पुरातनं निणंयं दृष्टान्ततया समुपस्थाप्य सिद्धान्तः निण॑तुः न्यायाधीशं 
संकेतयति । यथा त्रयाणामप्येषामेकस्य न्यूनताया स्वपक्षसमथंन न 
सम्भवति तथेव धर्माधमनिरंये वेदस्मृतिविधिनिपेधात्मकानि 
वाक्यानि प्रभियोगोपस्थापनमस्ति, तद्य स्यागसंग्रहयोविवचकं 
ददोनशाख वाद-प्रतिवादौ स्तः, तथा वेदविदहितविषेरुकलाचरण- 
कृ रा राम-नल-युधिष्टिरादीना समादरदष्टान्त तथा वेदप्रतिपादित- 
निपघप्रतिकूलकवृ णा रावणदुर्योधनादीनामनादरदृष्टान्त उदाहुरण- 
त्युदारणं स्नः! अतः उदाहर्ण-परत्युदाहुरणादिद्वारा आत्मोन्नेतये 
तथा मवेविधपतनान्निवृत्तये पुराणेतिह्‌!सादीनामनुशीलनं नितान्त- 
मूुपकारि हिनप्रदं च विद्यते | 


विनियोगन्नानाय पुरारानामावह्यकता 


वेदिकवाड्मयस्य कम॑काण्डविधीना सफलाताये ऋषि-छन्दये- 
देवता-विनियोगाना ज्ञानं नितान्तमावश्यकं विद्यते । एताननज्ञात्वा यो 
यजति अधीते जपति, जुहोति च, न तस्यानुष्ठानं सफलं भवति 
न वा पूण फलं जायतं 1 अत एतेपा ज्ञानमत्यावश्यकं प्रोक्तमस्ति हेमाद्रौ 
दानखण्डे-- 
आपं छन्दश्च दैव्यं विनियोगस्तथैव च । 
वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥ 
अविदित्वा तु य. कुर्याद्‌ यजनाध्यापन जपम्‌ । 
होममन्तजंलानीति तस्य चान्पं फलं भवेत्‌ ।। 


यस्य पुम्‌ ऋपं छन्दसा देवताया विनियोगस्य ब्राह्यणस्य मन्त्रस्य चं 
यथाथ जान विद्यते सोऽतिथिवत्‌ सवपामृपीणा वन्दनीय पूज्य्चास्ति 19 
ग्रत एषा ज्ञानसत्यावदेयकम 1 भारतीयेऽध्ययनक्रमे स्वाध्यायोऽध्येतन्य 
इत्यादिना सवेप्रथमं वेदस्याध्ययनं नितान्तमावद्यकमनिवार्यं च 
प्रोक्तमस्ति । वेदविद्याया भ्रध्ययनेन देवीगक्तेविकासान्मानव. सर्वेषु 


2 यञ्च जानानि तच्येन आपं छन्दश्च देवनम्‌ ¦ 
विनियोगं बाह्यणं च मन्वरार्थज्ञानमेव च॥। 
पककर जपे सोऽपि वन्यो ह्यतिथिवद्‌ भवेत । ( तवैव ) 


-&४ पुराणपर्यालोचने 


कार्यषु क्षमो जायते । श्रत एव भगवता मनुना वेदमनधीत्यान्यशाखेषु 
[न वेदि ४ 
श्र मशीनाय शुद्रसदनाय पुरुषाय .वेदविदितिकर्मणोऽधिकारो निषिद्धः 1* 


ऋपि-छन्दोदेवना-म्वरादीनामजानवान्‌ मन्त्रकण्टक. कथितोऽस्ति। 
मन्त्रप्रयोक्तु प्रतिपदं स्वर-वर्णाश्रक्षर-मात्रा-विनियोगार्थाना सम्यग््ान- 
मपेक्षितमल्यावद्यकच्चास्ति !3 कात्यायनानुक्रमणिकानुसारं वैदिकाना 
सिद्धान्तोऽस्ति, यद्‌ विनियोगं विना केवलं मन्त्राणा पाठो निरथैकोऽस्ति। 
" तादृशेन पाठेन पाठकस्य किमपि फलं न जायत । 

कस्मैचित्‌ का्यानुष्ठानायेव मन्त्राणामाविभावो जात । ग्रनेन 
मन्त्रणदं कार्यं करनैव्यमित्येवं मन्त्रस्य कार्येषु प्रयोगविधानमेव विनियोग 
उच्यते ।* विनियोगस्य चत्वारि स्रद्नानि भवन्ति (१) ऋपि , (२) देवता, 
(३) छल्द , (८) मन्त्रानुष्टानं च । 

(क) तव॒ येनपिणा यो मन्त्र ममाधिद्रारा प्राप्तोऽस्ति, स 
ऋपिस्तम्य मन्त्रस्य द्रष्टा ऋपिरभिमनोऽस्ति। एवं प्रन्येकमन्तरै. सह 
केपाञ्िदपि ऋपाणामर्ति ग्रवध्यं सस्वन्ध. ।* 

(ख) यस्मिन्‌ मन्त्रे यस्या देवताया चिज्खं वतेते, श्रथवा सर्वात्मकस्य 
वरमाल्मनो यस्या जवने वनमस्ति, म एव तस्य मन्त्रस्य देवताऽस्ति*। 
तथा च यस्य च प्रयोजनस्य सिद्धये येन मन्त्रेण यस्या देवतायाः 
प्राथनं क्रियते, तस्य मन्स्य सा देवता भवनि ।: देवताया प्रसादादेव 





१ योऽनवीत्यं द्विजो वेदमन्यत्र कुस्ते श्रमम्‌ । 

स॒ जीवन्नेव दुद्रन्वमायु गच्छति माच्वय ।॥ (मन म्मू० २।१६८ | 
२ ऋपिन्छन्दो देवतानि ब्राह्मणार्थं स्वराद्यपि ) 

अविदित्वा प्रयुञ्चानो मन्वकण्टक उच्यते | 
३ स्वरो वर्णोऽश्नर मात्रा वि्नियोगोत्थ ण्व च। 

मन्त्र जिज्ञाममानेन देदितव्य प्रद पदे। (मदो.पृं १७) 
छ पृराङन्पे ममृन्पच्चा यन्त्रा कार्पार्थमेव च। 

अनेन तेद कर्तव्य विनियोर प्रीतिः 1 ( मदनरत्ने ५) 
प. येन यहपिणा हट सिद्धा प्राप्ताचयेन वा) 

मन्वेण तस्य॒ न्परोक्तमरपेमविस्नदर्थकम्‌ ।} ( मं दी. प १४) 
३ यस्य यस्यतु मन्त्रस्य उद्ष्टा देवतातुया 

तदाकारं भवनस्य देवत्व देवनोच्यते। (से.दी पु १४) 


द्वितीयः परिच्छेदः ६५ 


प्रत्येकं प्रयोजनं सिद्धयति, न केवलं मानवीयेनाधिभौतिकेन पुरुषा्थंण 
कार्थं मफलं मविनुमहेति । श्रत एवोक्तं गीताया भगवता श्रीकृष्णेन- 
इष्टान्‌ भोगान्‌ टि वो देवा दास्यन्ते यज्ञभाविताः । ( ३।१२ ) 
निरक्तस्य दैवतक्राण्डे यास्काचार्योऽपि-तद्‌ यानि नामानि प्राघान्यस्तु- 
तीना देवनाना तहैवतमिन्युपाक्रम्य । येषु मन्त्रेषु देवतानिदंशो नास्ति, ते 
मन्त्रा यस्मिन्‌ यज्ञे विनियुज्यन्ते तस्य यज्ञस्य देवतात्मकास्ते मन्वा 
भवन्तील्युक्नवाच्‌ू--यदेवतः मयजो वा यन्ञाङ्धं वा तदवता मवन्ति । 

(ग , वेदस्य प्रतिमन्तव्रमक्षरसंख्या निर्धारिताऽस्ति । संख्यातव्णानामा- 
चारेण मन्त्राणामाधारेण वा वेदे गयत्री-जगती-वृहती अनुष्ट्बादीनि सप्न 
छन्दासि श्रभिमनानि सन्ति) 

(घ) यज्ञादिकमेसु को मन्त्र. कस्मिन्‌ समये कथं पठनीय इति रहस्य- 
ज्ञानं मन्त्रानुष्टानमस्ति । 

ग्रयमस्ति एतस्य सारारो यदेपा चतुणासङ्गाना नाम विनियोगो 
विद्यते । वेदपाठमन्रजपादिकरणा्थ॑मेपा ( विनियोगस्य } जानं भवति 
ग्रत्यावव्यकम्‌ । 
विनियोगपु्वक वेदाध्ययनस्य साधकता 

कात्यायनानुक्रमणिकायाम्‌, ऋषि-देवत-च्छन्दासि उपक्रमिष्याम 
इत्येवमुपक्रम्य कथितमस्ति यद्‌ य ऋपिदेवतादि ज्ञात्वा वेदमन्त्रा 
पठति, तम्य वेद तेजस्वी भवतति, यस्चाथेज्ञानपुव॑कं पठति तस्य पठनं 
महातेजस्वि जायते ! एवं मन्त्रणा जपेन हवनेन यज्ञेन वेदपाटेन च 
सम्पुरस्य पाठस्य कनं नून जायतं-- अथ विज्ञायेतानि योऽधीते तस्य वीर्य- 
वदथ योऽ्थवित्तस्य वीय त्तरं भवति । जपित्वा हुत्वेषटुवा तत्फनेन युज्यते ।१ 
विनियोगं विना वेदपाठो निरथंकः 

ऋषि-देवता-छन्दो-विनियोगानजानानो यो वेदं पठति, पास्यति 
जपति जुहोति वा तस्यस वदः तेजोरहित यातयामश्व भवति तथा 
स शाखविहानमिन्धनमिव पतति पापीयाल्च जायते-- एतानि अवि- 
दित्वा यो अवीने अनृत्रने जपति जुहोत्ति यजति याजयते वा, तस्य ब्रह्म निकी 
यातयामं भवति । अथनतराइ्वगतं वा पद्यते स्थाणू, वरच्छति प्रवामीयते 

भवति !* श्रीमता लोकमास्यैन तिलकेनापि मीतारहस्ये ऋपि-देवता- 


१-२. कात्याथनानक्रमणिकायाम्‌ । ( ११ ) 


९९६ पुराणपर्यालोचने 


छन्दो विनियोगानज्ञात्वा यो वेदं पठति पाठयति जपति जुहोति 
यजते वा स पापीयान्‌ भवतीति प्रोक्तम्‌ 1 ° 


एभिव॑चनेववेदाध्ययने विनियोगस्य परमावश्यकता प्रदशिताऽस्ति । 
अतो विनियोगं विना वेदाना पठनं पाठनं वा व्यथं तथा पापग्रदं कथितम्‌ 
पुराणानामध्ययनाभावे ऋपि-देवता-चरितवात्मकस्य विनियोगस्य 
पूणं जानं न भवितुमहंति तथा विनियोगं विना वेदाना स्वाध्यायस्य 
सवेथा सम्भवति फलाभाव ।* अतो विनियोगाना सम्यग्‌ ज्ञानाय 
पुराणानामनुशीलनं नितान्तमावद्यकमस्ति | 


भारतस्य शिक्नाप्रणाली वदाध्ययनेना रभ्यते । वेदाथज्ञानस्यातिगभीर 
तया िक्षा-कल्प-व्याकरण-निरुक्त-च्छन्दो-ज्यौतिषाणा पण्णामङ्ञानं 
प्रथमं ज्ञानमत्यावन्यकं विद्यते! निरूक्तमन्तरेण वेदाथेस्य ज्ञानं न सम्यक्‌ 
सम्भवति! अतो वेदिकशाब्दनिवंचनार्थं निरुक्तमत्यावश्यकमस्ति- 
““नानिरूकविद्‌ व्याकर्यात्‌” । सहेव शब्दपरिज्ञानस्यापि सलं व्याकरण- 
मेवास्ति। तत्‌ शब्दाथपरिज्ञानमाध्यात्मिकाधिदेविकाधिभौतिकधमथि 
काममोक्षरूपा पृरूपार्था. निरुक्तमन्तरा न सम्भवन्ति । अतोऽथैज्ञानाय 
निरुक्तमेवास्ति प्रधानम्‌ । तस्माद्र दाथपरिज्ञानं न निस्क्त विना सम्भ 
वितुमहेति । वेदाथ चासनात्मकत्वान्तिरुक्तस्य म॒ख्यं प्रयोजनं वेदाथेस्य 
स्पष्टीकरणमस्ति। अतो यास्काचायण वेदिकरल्लब्दनिवंचनाथं काण्ड 
यात्मकस्य निरुक्तस्य पच्चाघ्यायात्मकस्य च निघन्टो. ग्रथन कृतम्‌ 
एव निघन्टु-निरूक्तयोद्रयोवदाद्बत्वं स्पष्टम्‌ । पदाना निवचनं निरूक् 
निषघन्टुस्तु शब्दसमास्नायविपयकः नबव्दकोश इति संक्षेपः । 


वाल्दविमश्शः 


संम्कृतवाडमयस्य सवं जब्दा भागद्वये विमक्ता- सन्ति । एवे 
वेदिका शब्दा, द्वितीये च लौकिका ब्दा. } तत्र वेदिका दाब्दं 
लौकिकव्याकरणनियमेरावद्धा न भवन्ति, ते स्वयं निष्पन्ना शुद्धाः 
मन्यन्ते, तथा तेपा निरूक्तानुसारं विभिन्नप्रकारको व्यत्यय शिरोधायं 
भवति । अत एव मह्ावेयाकरणोन महरपिणा पाणिनिना वेदिकप्रक्रियाय 


१. अविदित्वा चपि छन्दा दैवत योगमेव च। 


याऽव्यापयेद्‌ यजछयापि पापीयाञ्जञायते हि सः॥ (गी र भूमिका) 
२ यगन द्रष्टव्य -- पऽ ।नन्यान्न्दपवेनायस्य सस्कारदापिकं १-११ । 


दितीयः परिच्छेदः ९७ 


निर्माय बहुलं छन्दसीत्यादिसुत्राणा निर्माण कृतम्‌ । लौकिकाः शब्दाश्च 
लौकिकं. व्याकरणेः निप्पादयन्ते लोके प्रयुज्यन्ते च 


पुराणेषु वेदिकलौकिकोभयविधानां शब्दानां मिश्रणं वतेते । 
अथापि अविकांशाः शब्दा हि लौकिकव्याकरणनियमानुसार प्रयुक्ता 
सन्ति। कियन्तः शब्दा लौकिकव्याकरणानयमविरुद्धा अपि स्वतन्त्रा 
परयुक्ता सन्ति, ये आर्षां इति कथयित्वा समाधीयते पौराणिकेः | 


सर्णशब्द दिग्दशंनम्‌ 

(१) सत्यं परं धीमहि श्रीमद्भागवते १।१।१ 
(२) पृत्रेतितन्मयतया तरवोऽभिनेदु | + १।२।२ 
{३} गावो बहगुणा ददुः न ३।३।२६ 
(४) यथा दारे प्रजावती > ३१।१४। ३८ 
(५) न याचतोऽदात्‌ समयेन दायम्‌ ३।१।८ 
(६) तयोः निपतमानयो. ४ ३।१६।३४ 
(७) कुतोऽन्यथा स्मद्रमत स्व श्रात्मनः + ५।६।१्‌ 
(८) निवेशयित्वा निजराज्य ईश्वरः ह १।१०।२ 
(€) स्वराज्ये स्थाप्य घम॑जम्‌ „„ ३।३।१६ 
(१०) भस्मन्‌ हृतं कुदृकराद्म्‌ ४, २।१५।२१ 
(११) सत्राजित. स्वतनयाम्‌ ॥ १०।५६।१ 
{१२) नन्दालये सवलया वजृती विरेजुः ४ १०।५।११ 
(१३) निशामय तदुत्पत्तिम्‌ माकंण्डेयपुराणे ८१।१ 
(१४) विशन्त्यो मद्िमूतयः ४ ६.०।३ 
(१५) श्रायान्तं चण्डिका हष्ट्वा ५ ८८1३ 
(१६) भ्राट्मनो वेदविद्या च ईश्वरेण स्कन्दपुराणे ५१।१७ 
(१७) सर्वानिन्तफलाः प्रोक्ताः मत्स्यपुराणे ७४।४ 
(१८) मूर्वागमेन रहितःनि {5 १५८।७४ 
(१६) ॐ कारमय गृह्य ५ १३८४८ 
(२०) पुवंवद्‌ गुर्‌ ऋत्विग्भ्यः ४, ६०।३ 
(२१) देवाना मातरो हष्ट्वा ॥ ६४1७ 
(२२) विशेषातु शुद्रराज्ञस्तु ४७।२।४६ 


{२३) तस्याग्रतो नृपः स्नायात्‌ अग्निपुराणे १८५।१३ 


६८ पुराणपर्यालोचने 


(२४) पूज्य देव चतुमू खम्‌ वामनपुराणं ४६३६ 
(२५) महान्ति पापन्यपि नारदान्‌ ~ ६६।११ 
(२६) कुण्डिनं न प्रवेक्ष्यामि अहत्वा बरहापुराणोे १६६।९ 
(२७) श्रागता पतिना विना चिवपुराणे ३।२४ ४४ 
(२८) मारतेषु चिय. पुंसः कु्मपुराणे ४७२१ 
(२&) लोकान्‌ प्रकल्पयित्वा तु वायुपुराणे ६३४ 


(३०) सद्भाव एषो भवते सयोः विष्युपुराखे २।१३।४४ 

एवं पराणेषु कुत्रापि कंन्दोमरधाभिया सन्धिः, कुत्र च सन्घ्यभावः 
कुज चिद्‌ विभक्तिपरिवतं नं कचन लिड्व्यत्यय , आत्मनेपदस्थाने परस्मै. 
पदप्रयोगः, परस्मेपदस्थाने चात्मनेपदप्रयोग कुहचिच्च परस्मेपदिभ्यो 
चातुम्य. शानच्‌प्रत्ययः आत्मनेपदिभ्यः वातुम्य॒रतुप्रत्यय- । कचन्‌- 
स्वरादिभ्य धातुभ्यो भूतकाले अडागमामाव , कचन व्यञजनादिन्यो 
घातुम्योऽडागमः, निरूपसगेकधातुम्थो _ ल्यपूप्रत्ययः । कुत्रचित्‌ 
सोपसजंकजातुभ्यो ल्यवभावः। एवं वहवोऽपाणिनीयाः प्रयोगा दृष्टि- 
मोचरी भवन्ति! यान्‌ कियन्तो लिपिकाराः च. ठु हि -आदिपदानि 
प्रयुज्य शधं करु प्रयतन्ते, किन्तु नेदमुचित ध्रतिभाति, यतो हि व्याव- 
हारिकसस्कुतशब्दाना प्रयोगकवृणां पुराणाना कते एते जपाणिनीयाः 
प्रयोगा भृषणमेवास्ति न द्षणय्‌ । विशेषत. ११२ पृष्ठे द्रष्टव्यः! 
पाःरभाषिकूशब्दप्रयोगः 

सर्वै शास्तरैषु पारिभाषिकशब्दानां सन्निवेशो विद्यत, यो हि ठस्य 
शाखस्य नंजी विशेषता 1 तदनुसारमेव पुराणेष्वपि पारिभाषिकशब्दानां 
्रचुरमात्रायां प्रयोगोऽस्ति \ यथ-सर्ग-प्रलय-मन्वन्तर-युग-कल्प-पराद्ध - 
सन्धि-सन्ध्यशाटयः शब्दा । व्याकरणनियमव्य्पत्यनुसारं ` लोकव्यवहारे 
सामान्यरूपेण योऽपि अर्थ-सम्भवेत्‌, परन्तु पुराणोषु प्रयुक्तः नामेषां 
शब्दाना स एवार्थोऽभिमतो भविष्यति, यो हि व्यासपरिभाषंया निश्चितो 
भवेत्‌ ! अत. पुराणानामनुशीलनसमये तेषा यथार्थेषवर्थषु अव्रश्य ऽयान 
प्रदेयमन्यथा वंपरिव्यश्चमोऽनिवायंतया सम्भवेत्‌ । 


वाक्यमेदः 

यथां प्रकाशतेजसोरगनेः स्वाभाविकः रूपं विद्यते तथेव ब्रह्मण शक्तेः 
मायाया अपि स्वरूपं सर्वरजस्तमोमयं त्रिगुणात्मकं वतंते, यस्य संकेतः 
इवेताश्वतरोपनिषदि दश्यते-भजमेक्ा लोहितद्ृष्णशु्लाम्‌ ( ४।५ ) ! एवं 


द्वितीयः परिच्छेद. ६९ 


जगत कऋारणभृतायाः प्रकृतेः त्रिगुणात्माकत्वात्‌ प्रकृतिजन्यं समस्तं 
विश्वमपि श्निगुणात्मकं स्वीकृतमस्ति । एवं विगुणस्य व्यापकता वेदेषु 
वेदसम्मतनमस्तशास्वेषु च समानख्पेण विद्यशानाऽस्ति । अत एव 
भगवतः श्रीकृप्णेनापि गीताया वेदस्य वरेगुण्यविषयकत्व स्पष्टमुक्तमस्ति- 
चगुष्यदि य" > नस्तरगुण्यो भवादुन । (२४१) एतदनुभ्नारमेव वेदशास्- 
मर्मज्ञे म॒निभ्िवेदे पुराणे श्ुत्तिसम्मतशास्तेु च (क) भयानकः 
(व, रोचक्- (ग) यथा्थ॑भेदत  चिप्रकारकाणि वाक्यानि कथि- 
उानि सन्तिः। 


(क) चयानर्क्‌ वाक्यप 


तत्त्वदशिभि विद्रधि पपजनकेम्योऽघर्मकार्येभ्यो निवृत्तये यानि 
सयप्रदानि वचनानि वेदेषृक्तालि सन्ति तानि भमयानकानील्युच्यन्ते-- 


यथा यनुरवेदे--्रन्धं दमः प्रिशन्ति येऽमम्भूतिमुपारते । ( ४०९ ) 


अस्मिन्नीशाचास्यमन्तेऽक्षरार्थमगृहीत्वा तात्पर्यमेव गृह्यते । 
मायोपासना महापापमस्ति ! ततो निवृतये जीवानामन्धकारप्रवेश्चमय 
प्रदशित्तमस्ति। यतो मापानिवृत्ति जीवानां प्रमुखं लक्ष्यमस्ति। एव 
पुराणोप्वपि पापकर्मगो निवृतये भयानकशब्दानामस्ति प्रयोगो यथा- 


आभस्ितस्तुं य. श्राद्धे योषितं सेवते द्विजः | 
पितरस्तस्य तं मासं तस्यं रेतसि शेरे |} वाण पृऽ ९८६७ 


गत्वा च योषित श्राद्धे यो मडक्ते यश्च गच्छति । 
रतोम्‌त्रछृताहारास्तं मासं पितरस्तयो || ब्र° प° २१३।१०८ 


१. वेदेष्वय पुराणेषु तन्वेऽपि श्ुत्तिसम्मते । 
भयानकं रोचकं च यथाथेमिति भेदत. | 
वाक्यानि त्रिविघान्याहुस्तद्विदो मुनय. पुरा । घ० कण द्रु० खर ६प्‌० ५२ 
२. पापादन्ञानसम्भूताद्विषयाद्‌ भीतिङृढचः। 
भयानकमित्ि प्राहर्लानिनस्तत्वदशिनः || ध० क० द° पुऽ ५३ 
मुक्तोऽ्यास्मलक्षये च रचिृढचनं सुरा. । ॥ 
रोचक तद्धि निज्ञेये श्रुतौ तन्त्रपुराणयोः ॥ (वर कर द्रु० पु० १४) 


॥ 


१०० ` | | पुरागपयलिोचने 


(ख) सेकं उयन्‌ 
स्त्रीपुरुषयोः धा्सिककृव्येषु प्रवृत्तये वेदपु राणततत्रशास्तेषु यत्‌ प्रशंसा- 
ष्मक रुचिकरं च वाक्यमृक्तमस्ति तद्रेदिकप्रक्रियानरुसारम्थंवादवाक्यं 
रोचक च कथ्यते-- 
यथा--(क) गावा मण्डूका ददत्र तानि ( पे०्संर) 
(ख) सर्पाः यद्रमामत । { श्चा० दोर जे० बुर, गा मा०) 
इत्यनयोद्रेयो्वाक्योरे्ावरेव तातयंमस्ति यत्‌ (क) मण्डकसदशाः 
 पुच्छजन्तवोऽपि यदा गोदानं कतुं प्रमवन्ति, तहि सवंसाधनसम्पन्नेः 
सवेश्रेष्ठमंतुष्येरवश्य गोदान कर्तव्यम्‌ (ख) एवं विषधरा सर्पा 
अपि यज्ञं कतुं क्षमन्ते, तहि सकलको्यक्षमेमेनुष्यस्तु यज्ञानुष्ठनिसवस्यमेव 
विधेयम्‌ । यदि कर्चित्‌ संमालोचकोऽ्थवादे ध्यानमदत्वा मण्ड्कसपंद्रारा 
क्रियमाणयोदान-यज्ञानष्ठने अवास्तविके मत्वा लोकव्यवहारे एवं 
 कायमसम्भवं मत्वा वेदमाक्ञेप्मुखतो भवेत्रहि तस्य शास्त्रतात्पर्यान- 
 भिज्ञतव स्यात्‌) ( शावरमाष्य तकं पा० १।१।३५ ) वेदवत्पुराणेष्वपि 
विविशुभकमेयु सन्मागं च उचिवद्धेनाय रोचकपद्धतरेनुरणं . कृत 
विद्यते । यथा-- (9 
यावत्‌ पादं नरो मक्तया गच्छेद्‌ विष्णुप्रदक्षिणे । 


ताचद्‌ कल्पसहस्राणि विष्डुना सह मोहते । ` | 
( प० पु० ७११।५२ ) 


प्रतिष्ठया सावभौमं सदृमना भरुवनक्रयम्‌ । _ 

पूजादिना ब्रह्मलोकं त्रिभिमत्साम्यतामियात्‌ ¶॥ = . | 

॥ 4 (श्वौ० मा० ११९१।२७।५२}; 
(गं) यथाथ दाक्यम्‌ | 
 अक्षसार्थाचरसारि तत्तवज्ञानोपदशक विधिनिषेघात्मकं वाक्यं 
यथाथेमृच्यतेः-- _ ॥ | 

यथा ऋरवेद--परकषैर्मादिव्य, इषिमित्‌ कृपभ्व (१०।३४।१३) यजुवद च 

 मागृधाः कस्य स्विद्धनम्‌ (*०।१) अनयोर्वेदवाक्ययोदू तं न कतव्यमनसा 

कृषिः कार्या, कृषिकर्म परमो धर्मोऽस्ति, परधने मनो न नेयम्‌ । इति 

आदेशा दत्ताः सन्ति ते वस्तुतः तथेव सन्ति दयूतन्यसनहीनस्य कृषिकतुंः 
 परधनाकाडक्षिणश्च घनोभवनं यशस्विभवनच् प्रत्यक्ञसिद्धमस्ति। 


२. श्रष्यास्मतच्व-सं िलष्टं तसवज्ञानोपदेशकम्‌ । 
वचो यथां संभ्राक्तं सूयं जानीय निजंराः॥ 





हितीयः परिच्छेदः ४ ` १०९१ 


अस्या एव पद्धतेः पुराणेष्वपि अन्रुकरणं कृतमस्ति । यथा तौथ- 
सेवनप्रसङ्क पच्चपुराण-- | 
यस्य हृस्टौ च पादौ च मनक््च॑व सुसंयतम्‌) क: 
विद्या तवण्य श्ीचिश्च.स तीर्थंफलभारमवेत्‌ || {८०प्‌ ०८०ख २५७३२) 
गेऽस्मिन्‌ संयम-ज्ञान-तपश्चयदिभिः तीथेषेवनफवलाभस्य ` 
यत्‌ समथंनं कृतमस्ति, तद्‌ वास्तर्विकल्पेण तथंवास्ति ! छ 
एवं वेदवःक्यवत्‌ पुरागवाक्येष्वपि भमयानक-रोचक-यथायवादः 
संगति कत्वाञ्थंकरणं श्रेयस्करं बुद्धिमत्ता शाल्ररहस्यक्घता तथा 
 शाखप्रियता चास्ति! अत्र विषये विस्ताराय द्रष्टव्यो ध्मकल्पदुमस्य 
तृतीयो भगः पुराणदिग्दशंनच्च | 
देदप "< थवद्धत्िः 
यथा सवषां शखरणां स्वे स्वे विशेषविषया भवन्ति, येषां मुख्यतया 
प्रतिपादनं तेषु तेषु शास्त्रेषु कृतमस्ति तथेव पुयाणानासपि द्रौ विशेष- 
विषयौ स्तः (?) सुष्टप्रक्रियादा विवेचनम्‌ (२) आख्यानानां कथनच्च । . 
यथा पुराणानां सुष्टिविषयकसिद्धान्तज्ञानाय विभिन्नदाशंनिक- 
 सिद्धान्तानं ज्ञानमस्ति नितान्तमावश्यकम्‌ तथैव येषां प्रतिपादनं 
 दशंनश्ास्वषु विशेबरूपेण कृतं विद्यते । एवमेव पौराणिकारामास्यानानां 
` रहस्यस्य यथाथंज्ञानाय तत्तदाख्यानानां मूलस्य वेदवाडमयस्य 
 ज्ञानमःवश्यक्‌ं वतते, यत्राख्यानानां बीजं निहितमस्ति! -अतो 
वेदिकापमाख्यानानामाघारेग ` पौराणिकाख्यारादीनापर्थकरणं 
नितान्तमावश्यकमस्ति अद्यत्वे वेदाथःनणंये यास्काचयंप्रमीतस्य 
निरुक्तस्यवं प्राधान्यं मन्यते, यतोहि कवदिकसाहित्यक्चागरस्यैकसिदमेव 
` अ्रन्थरत्नमत्याचाररिणां यवनरसंखाजाममानुखिकेः करत्यंरञ्निस्ादवशिष्टं 
चतंते, यत्‌ पूववत्‌ सुरक्षितं सदस्माकं कृते गुरोः कायं करोत्ति। 


` - वथा निरक्तं एकस्येव वेदमन्तरस्यान्यात्मिकाधिदविकोधिभौतिका, 
 -अर्थाः क्रियन्ते तथेव पुराणनां कियत्यु स्थलेष्वपि अधष्यात्मिकाऽधि- ` 
 भौतिकाधिदंविकाश्चार्था संघटन्ते ! यदि कस्मिरिचत्‌ पुराणे आघ्यात्मि- ` 
कस्याथंस्य सुख्यताऽस्ति, तहि द्वितीयस्मिन्‌ पुरे आधिभौत्तिकव्याथंस्य 
भ्राघास्यमस्ति तथा तृतोयस्मिन्‌ वुराणे गाघ्यात्मिकस्याथंस्य मान्यताऽस्ति 
यथा ब्रह्यदुहित्‌विषयककथायाःसंकेतःश्रीमनछागवते ब्रह्यवैदर्तदेवी भागवते 
च वतेते परं त्रिषु पुराणेषु इयं कथा सिन्नमिन्नस्पेण कथिताऽस्ति । श्री 





१०२ _ ५.५ पुराणपयलिोचनें 


मद्धागवत्तव्य तुत्तीये स्कन्धे कथेयमाधिमौतिकस्याथंस्याभिप्रायेणोक्ताऽ= 
स्ति! दरह्यघैवतं आषध्यात्मिकस्याथंस्य निर्देशोऽस्ति ¦ तथा देवी भागवते 
आधिदंविकस्थारथंस्यास्ति संकेतः! अतोऽधिकारिभेडाद्‌ यथा वेदेषु एक ` 
एव म॑त्रः भसंगानुसारमयंभेदादनेकेषु काययु प्रयुज्यन्ते तथेव पुराणेष्वपि ` 
प्रसंगानु्ारमविकारिभेदाद्‌ विभिन्ता्थेकरणे न काप्यऽस्ति विप्रतिपत्ति 
नेवा किमप्यनूचितम्‌ । पुराणेषु यत्र यत्र वेदविज्ञाने मनो रञ्चनोपाख्याने 
वक्तुं यत्नः कृतोऽस्ति, ठव त्र पुराणानां वणेनशंलौ इयती गभीरा 
रहस्यमथी च जातताऽस्ति, यस्या अनेकेऽर्था भवन्ति, या न साधारणवद्धि- ` 
गम्या भवति ` यथेन्द्रवुत्रायूरयोः प्रसिद्धयुद्धकथा ¦! कथेयं श्रौमद्धागवते 
 विष्णुपुराशे च महता विस्ते<ण लिद्ताऽस्ति ¦ मक्छिमर्गानुसारं वृ्ो 
सगवदनुमृहौत आसोत्‌ । शापादघुरयौनो सपर्यन्तः! अत दएवैन््रंण चह ` 
 युष्यतऽस्य साह्यत्‌ उदारवापूर्णो व्यवहारो दृश्यते : इन्धस्य हंस्वाद्‌ 
वख निपतिते तस्मिन्‌ प्रहःरकरणं बु वरम सीत्‌ःबन्तु महुव्या उदारतया 


५५ 


तसमूत्यापथितु कथयता तेन यस्या नीतैः उपरी दचचस्वच्छत्वा मर्ह 


लज्जितो जातः? ! वुत्राघुरसयोक्तौ भक्तिमागंस्य तद्रहध्यं निह्ितमस्ति ` 
यच्छुत्वा सक्त्य गद्गदं भवति ¦ अत्रेकत्र भक्तिरस्य प्रवाहो वहति, ` 


तहि अपरत्र विज्ञाननिभेरणी निःसरन्तीं दश्यते । वंज्ञानिक्रा दीद्धवृत्रा- 


सूरथुद्धं वर्षाविज्ञानं कथयन्ति, यततो हिते वृच्रोपाख्याने रूपकेण वर्षा _ 
विज्ञानं मन्यन्ते । यास्कमुननाऽपि स्वकौये निरुक्ते वृत्रोपाद्यात्तं वर्षा- 
विज्ञानम भिमतमस्ति--दव्र को त्रः? मेव इति नैरुक्ताः । स्वाष्रोऽनुर इद्यंतिहा- 
सिकाः । अणं च ज्यात्िषस्च सिश्नोमाव कमणो वषंकमं जायते (निरुक्त २।५।२) 

अस्य व्याख्यां कुवंत्ता दुर्गाचायेग लिखितं यत्‌--उस्मिन्‌ हते 
 वुत्राख्ये मेषे हंत -श्रस्यल्दिरे भ्रापः। तदमिप्रानिनी एषा! एवं ब्रह्मण 
स्वपुञ्याः सरस्वत्यः परचात्‌ कामातुरत्वेन गमनमपि साच्घ्या- 
विज्ञानमस्ति, सन्या सूयंस्याग्रं गच्छंति सूर्यात्‌ सच्घ्योत्पत्तिरपि 
जायते । अतः सन्या सूयेस्थं पुत्रौ कथ्यते । पुराणममज्ञा विद्रसि 
वदन्ति, यत्‌ पुराणानामथेषएु महत्या सावधानतया सृक्ष्मदष्ट्या चोहापोहो 
-विक्षेयः। पुराणेषु करुत्रचिदियाच्‌ सक्ष्मो विषयोऽस्ति, य उपरिद्ष्ट्या 


१.. इद्द्रो न वज्र जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधो पूनः | 
तमाह वृ्रौ हर श्रात्तवच्यो जहि स्वश्रं नत विषादकारः ॥ 
(श्रीऽ मा० द १२।६) 


द्वितीयः परिच्छेद) १७३ 


परस्परमसंगंतं विरुद्धं ॑च प्रतीयते, किन्तु प्रकरणोपक्रमोपसंहा रपूर्वंकं 
विचारे क्रियमाणे न कोऽपि दोषनेशो भवति । 


पुराणेषु कियन्ति एवविघानि अस्पष्टानि वचनानि सन्ति, येषां 
वाह्योऽर्थो न मनसि रोचते अतस्तेषां वास्तविके व्याख्याने तेषां 
प्रामाणिकोना टीकानासवलोकनमपि नितान्तमावश्यकं भवतिं । यथा- 


चतुमिश्चतुमिर्व द्वाभ्यां पञ्चभिरेव च 
हुते च पृनर्ढाम्ा तस्मं हौत्रादमते नम. | 


अस्य रनोकस्य व्याख्या नोलकर्ठेन महाभारते एवं कृताऽस्ति, 
ययाऽस्य श्लोकस्य वान्ट्विक रहस्यं व्यक्तीभवति । आश्चावय-इति 
चतुरभ्रम । अस्नु श्रौपट-इति चदुरह्नरम्‌ । यज-इति इय्नरम्‌ । ये 
यजामद-उति पञचात्तरम्‌ ¦ द्रयक्नसयो वषट्कार इति (गणनया) सक्षदश- 
भिरेशिरक्षरर्यो हूयते तस्म होत्रात्मने नमः 1 श्लोकोऽयं वामनपुरारो 
साराद्वारमाहान्म्यप्रकरसे कषश्यपद्वारा कृतायां विष्णुस्तुतौ वायुपुराणे 
तथा महाभारते शास्तिपवंणि भौष्मस्नवराजे चा।दङतोऽस्ति। अतं 
युराणानामथकरणे महत्या. सावधानताया जावश्यकतएऽस्ति । 


मापायास्चदिध्यस 


अखिललोकनायकस्य भगवतो महापरूषस्य विष्णेर्महामायायाः 
भकतेस्त्रियुणत्वात्‌ मवं वस्तु त्रिगुणं भवितुमर्हति, तथा च वाक्यस्यापि 
त्रिगुणवद्‌ वेदे परणे तन्त्रथास्तरे च भाषाया अपि केविध्यं विलोक्यते । 
तत्राचा (१) समाधिशषा (२) द्वितीया लौकिकौभाषा {३` तुतीयाच 
परकोयाभाषाः | 


(१) सम्याधिभाषा + 


समाधिभाषा सा प्रोच्यते, यया षिभिः वेदस्यातिगभीरं 
समाधिगम्यं तत्त्वं ज्ञात्वा तथेव कठिनथब्दद्रारा पुराणेषु प्रयोगः 


१. श्रुतो पूया तन्त्रे च तव्रिा वर्णनरोतयः । 
दृश्यन्ते क्रमशः सर्वास्ता वच्मि भवता पुर |] 
समाधिभाषा प्रथमा लौकिको च तथाऽपरा । 
तृतोया परकोयेति श्ाखभाषा विषा मता ॥ (घ० क० ख० ६ पु० ५६) 





१०४ पुराणपर्यालोचने 


कतोऽस्ति । सात्विकानामधिकारिणां कृते इय समाधिभाषा सर्वाधिका 
उपयुक्ता भवतिः । 

वेदेषु समाधिभाषाया अधिकः समावेशो लम्यते) समाधिभाषा- 
द्वारा कृतस्य वर्णेनस्याक्षरा्थेस्तु सरल प्रतीयते, परन्तु नास्य भाव. 
शौघ्नं हदय ङ्खमं भवति । यथा च्वेदे-- 

नासदासीन्नो सदामोत्तदानी नासीद्रजो नो व्योमापरो यत्‌ (१०।१२६।१) 


तथेव विष्णुपुराणोऽपि समाधिभाषादवारा ब्रह्मणोऽरतिरिक्तस्य सर्व॑स्य 
वस्तुनोऽभाव वणेयित्वा सृष्टेः पर्वावस्था प्रदशिताऽस्ति-- 


नाहो न रात्रिनं नमो भूमिर्नासीत्तमो ज्योतिरभृच्च नान्यत्‌ । 
श्रोतरादिवृद्धचानुपलम्यमेक प्राधानिकं नद्य पूमास्तदासंत्‌ । (१।२।२३) 


(२) लौकफिकोभाषा 


लौकिकीभाषा सा प्रोच्यते, यद्वारा ऋषिभि समाधिगम्यस्य 
तत्त्वस्य लौकिक रीत्यनुसारं लौकिकभावस्तहायतया ज्ञानाय कियद 
रूपकं सरललोकभाषया प्रयासः कृतोऽस्ति । इय भाषा राजसायाचि- 
कारिणेऽधिका उपयुक्ताऽस्तिः । 
ढा सूपर्णा सयुजा सखाया समानं वृक्ल' परिषस्वजाते । 
तयोरन्य पिप्पल स्वाहृत्यनश्नन्नन्यो श्राभचाकशीति ।। (वे ०उ० ४।६) 


तथा ऋग्वेदे ( १।१६४।२ ) मृण्डकोपनिषदि ( ३।१ ) च । 


अस्मिन्‌ मन्त्रे जीवब्रह्मणो पक्िद्रयरूपेण प्रतिपादनं विद्यते । 
यथा लोके द्वौ पक्षिणौ एकस्सिचु वृक्ते उपविष्टौ फल भुञ्जाते तथेव 


१. प्रकाशयति या ज्ञानं कायंकारणत्रह्यणः। 
समाधिसिद्धमावर्या सम्पूर्णा सवंतस्तथा | 
तसनज्ञानमयी वद्‌ या हि वर्ण॑नपद्धत्तिः। 
ज्ञे समाधिमाषा स्रा सात्विकायोपकारिका || (तत्रैव पृ० १५७) 
२, कौकिको रोत्िमाश्चित्य वणंयेद्‌ याऽतिसंस्पफुटम्‌ । 
तथा समाधिगम्याना भावाना प्रतिपादिका | 
सम्पूर्णा लौकिकंस्तदद्‌ रसंर्माषाऽस्ति लौकिकी । 
इयं राजसिकायैव पुरुषायाधिकारिणे ॥ (तत्रैव ख० ६ पूण ५८) 


द्धितायः परिच्छेद १०५ 


शरी -ख्पे वृक्ते अश्रितो जीवरूपः पक्षी स्वकृतस्य कर्मणः फलं भृडक्ते, परन्तु 
बरह्म कवृंत्व-मोक्तुत्व रहितं केवल साल्िमात्र तिष्ठति । एव छान्दोग्ये प्रजा- 
पतिप्राखेद्धियाणा परस्पर विरोघपरिहारोऽपि लौकिकभाषोदाहरण 
ज्ञेयम्‌ । अस्या एव वेदिकश्चेल्या अनुकरणं कु्वंता भगवता वेदन्यासेन 
श्रीमद्धागवतस्य चतुर्थस्कन्धे पुरञजनपूरञ्जन्योरुपाख्यानं लौकिकभाषा- 
दारा व्यक्तीक्रृतं विद्यते ! अस्मिन्‌ पुरञ्जनोपाख्याने एकस्य विलासिनो 
राज्ञ॒ जीवनस्य चित्रणं कृतं विद्यते, यत्‌ पटित्वा कश्चिदपि सहूदयो 
दु.खानुभव विना न स्थातुमहंति । यदा ईदृक्‌ प्रभुत्वशलौ सवंसाघन- 
सम्पन्नो राजा विलासिताचक्र पतित्वा स्वस्वरूपं विस्मरति, यस्य 
परिणामो भवति अपमानपृवंकं सवंनाश., तहि का दशा भविष्यति 
साधारणस्य जनस्य! अत्र भगवता व्यासेन जीवनस्य सत्यं स्वरूप- 
मुपस्थापतमस्ति । एवमस्मिन्‌ प्रसंगे लौकिकभाषाद्रारा जीवस्य इति 
कतं -यताया निरशो महता कौशलेन कृनोऽस्ति । 

समाधिभाषा सा स्वगस्य मन्दाकिनो अस्ति, यया केवलं देवताि- 
रेवानन्दोऽनुभृयते, किन्तु लौकिकोभाषा मृत्युलोके प्रवहनशीलाया 
भागोरथ्या सखा घाराऽस्ति, यया मन्दमतयोऽपि जीवा लाभान्विताः 
भवन्ति । महाभारते गृध्र गोमायुसम्वादोऽप्येतत्कोटिक एवास्ते । 


(३) यरशेया मष 


परकीया भाषा खा प्रोच्यते यध्यामितिहाघद्वारा धर्मस्य तत्त्वं 
प्रवो घतमस्ति, तथा तत्र प्रत्यत्तरू्पेणासम्भवं प्रतीयमानानां वज्ञानिक- 
सिडःन्यना निरूपणं कृतं विद्यते ॥ 

यथा क्रूरवदे कथितमस्ति यदेको वृषभोऽस्ति, यस्य चत्वारि श्युगाणि 
च्य पादा ढे शरिसी हस्तास्तु सप्त सन्ति। सः तरिषु स्थानेषु बद्धो 
भूयो भूयो रावं कुर्वन्‌ मनष्येषु प्रविष्टोऽस्ति- 


१. इतिहासमयी शश्वत्‌ कणंयो मधुराऽमला । 
मनामृम्यकररो तद्वत्‌ वित्ताहुलादविवद्धिती । 
धमसिद्धान्तसयुक्ता . समासबहुला नहि । 
ज्या सा परकीयेति लाखरत्रणनपद्धति ॥ 
इमामज्ञानिने तदत्तामसा गधिकारिणे । 
{विशेषतो हित करीमाहुस्तत्वदशिनः । (ध०क० द° पृण ५६) 


१०६ पूराणपर्यालोचने 


चत्वारि श्वृङ्का त्रयो ग्रस्य पादा दे श्चोप सत्न हस्वासो श्रस्य | 
त्रिधा वद्धा वृपभो रोरवीति महदेवो मर्त्या आविवेश ।। (४५८1३) 


अत्र मन्त्रे यादृशस्य वृषभस्य वणंनमस्ति, न तादृग्‌ वृषभोऽद्यावधि 
केनचित्‌ कुवापि दष्टः श्रुतो वा । अत्र वणैनातुसारं चतु्डंगौ त्रिपाद्‌ 
दिशिराः सप्रहस्तो वृषमोऽमम्भव प्रतीयते ! अस्य रहस्ये न सभ्यगव- 
वुष्यते । स्वस्वसिद्धान्तानुमारमस्य मच्तस्याथं वैदिका यज्ञपरं शाब्दिक 
व्याकरणपरं घा्िकाश्च धमंपरं कुर्वन्ति । एवं पुरुषसुक्तंऽपि सहख- 
पादाक्षिशिरा पुरुष परकीयाया भापाया उदादस्ममस्ति । 

परकीयाया भापाया उदाहरणं पुराणपु प्रचुरमात्7थामुपलम्यते 1 
पद्मपुराणस्य श्रीमद्धामवतमाहात्म्ये लिखितसस्ति यत्‌-क्दा 
देवपिर्नास्द. कलियुगस्य दोषान द्रष्टुं भृत्ये भ्रमत्‌ यमुनातीरे 
दष्टजानु यद्‌ अतिद्कुःखिता एफ युवती उपःदष्टाऽस्ति तथा नस्या 
पाश्वं द्रौ अचेतन दीर्घ निःश्वमन्तौ वृद्धौ स्थितौ स्त ¦ तेन सास्चय 
पृष्टा णा उक्तवती गगवनु ! मम नाय भक्तिरस्ति, इमौ च ज्ञ न्यरग्यौ 
मे तनयौ स्त । अह द्रविणदेशे उत्पस्ना कर्नाटक वद्धिता, गुजर जीर्णा 
जाता, पूनः वृन्दावनप्रमावेण युवती समभवम्‌ । क्रपथा कथय यदहं 
कथं युवती अग्मि तथेमौ मे तनयो कृथ वदी जातौ स्त} वस्तुतः 
ससार मातुवृ्रत्वं पुत्रयोयुंवत्वमेव घटते! तत्कथं वैपरीत्यं 
जातम्‌ ? ।९ 

अस्मिन प्रसंगे मातुर्ंवतीत्वं पुत्रयोवुद्रत्वमस्रम्मवमिव प्रति 
भाति, परन्तु वस्तुतः सन्दभऽस्मिन्‌ भक्तिर्माता, ज्ञानवेराग्यौ तनयो 
प्रोक्तौ स्तः। कलियुगस्य कुप्रमावेण ज्ञानवेराग्ययं५, छासात्‌ तयोः 
मृतप्रायोवृद्धरूपेण व्णंनं विद्यते, परन्तु सर्वसुलभत्वाद्‌ भक्ते- 
रपासका अधिकाः सन्ति, तस्य प्रचारोऽपि सवंताऽस्ति ¦! अतः सा युवती 
उक्ताऽस्ति; एवं राजा परीच्िता कलिनिग्रहसमये एकस्य वृषभस्य 
पादत्रये मङ्ग एकेन पदा स्थितिः, गवा सह्‌ राज्ञो मनुष्यवद्‌ वातोलापः 


१, एकातु तरुणी तत्र निषण्णा खिन्नमानसा । 
वद्धौ द्वौ पतिौ पाश्वे नि इवसन्तावचेत्तनौ ॥ 
साऽह तु तरुणी कस्मात्‌ सूतौ वृद्धाविमौ कुत. । 
घटते जरठा माता वरुणौ तनयाविति +! (१।३८) ५३) 


द्वितीयः परिच्छदः १०७ 


राजद्वारा पादसंयोजनभित्यादीनि असम्भवकार्याणिः परकौयाया 
भाषाया उदाहरणानि सन्ति! परकौयायां भाषायां घर्मस्य कस्थाप्यद्घस्य 
वर्णनं दष्टान्तद्राया कृतमस्ति ¦ यथा सत्यस्य महिमानं बोधयितुं 
महाराजस्य हरिश्चन्द्रस्य चरित्रचित्रणम्‌ । भक्तेः समानं बोधयितुं 
भक्तराजयोः ध्रुवप्रह्वादणणो कथाव्ण॑नम्‌ ; सतीधमंस्य प्रभावं 
प्रकटयतु सती-सी ता-सावित्री-पार्वती-अरन्धती-अनसुया-दमयन्ती- 
प्रभृनीनामृच्छृष्टचरित्रव्णंनम्‌ । पित॒भक्तः महिमानं दचयोतयितु 
श्रवणकुमारस्य कथानकम्‌ । धमंपालनाय युधिष्ठिरस्य क्था । 
अतिधिमहत्वं दरशंयितुं राज्ञो रन्तिदेवस्य मोरध्वजस्य च क्था ¦ खरणा- 
रतश्य रक्षाये राज्ञः शिवेरुपाख्यानम्‌ । एवविधानामुपाख्यानानां 
श्रवणेन निरसेऽपि हृदये रसस्य भावस्य मनच्वारो बोभूयते । 


एवं वेदवदेव पुराणेप्ठःप स्थने स्थने च्रिपकारा भापा गिचति 
या त्रह्मं विचित्राय विश्वस्मे स्वराभायकवास्ति ¦ संसार उवेऽधिक्ारिणं 
सपराना न भवन्ति, नापि सर्वंदा एकटकाररो भावौ दचिकये भवदि। 
अत पुराणेषु वेदे तन्त्रथान्न च एवं विघःनमुपलभ्यत्ते. एर्वंवघाया. 
विप्र लराया भाषाया यथार्थरहुस्यस्य ज्ञानं विना पृरष्मारा रहस्यं 
जातुं न शक्यते, ऋषिभि सवे्रकाराणामधिकारिणा कद्याणाय 
त्रिविधाया भाषाया व्णैनं कृतम्‌ विद्यते 


ये केवलमक्षराथंस्यावारेण पुराणाना रहस्यं ज्ञातुः चेप्ठन्ते, 
ते महदनर्थं कुवते ' तैरभिधेयातिरिक्तलाक्षणिकस्य व्यद्वयस्य 
वार्थस्य ज्ञानाय प्रयत्नो विवय. । अभिधया वृत्या देवलनभिधेय- 
स्याथेस्य ज्ञानं भवति ! अतो लाल्निणकस्य व्यद्खचस्य चायेस्य ज्ञानाय 
लत्तणा वृत्तिर्व्यञ्जना वृत्तिर्वा नूनसाध्चरयणीया ; अतः पुराणानां 
वान्तविक्स्य रहस्यस्य ज्ञानाय चिविधाया भाषाया ज्ञानमस्ति 
निताच्तमावश्यकम्‌ --विशेपतो द्रष्टव्यो घर्मकलपदर म", पुराणदिग्दशंनञच । 

परकीयाया भाषायामितिह्सस्य सम्बन्धे सत्वेऽपि लौकिॐ- 
भाषायां सवंयेहिसो नास्ति तत्र बहुविधमलङ्ञारिकं वर्णनं 
क स्मन्नेकस्यितच्‌ पुराणे तिसणा भषाणा प्रयोगो नास्ति एकस्य 
त्वस्य कस्मिंश्चित्‌ पुराणे समाचिभाषीद्वारा कुत्रचित्‌ लौकिक 
माषाद्ारा तथा कुटचिच्च परकौयभाषाद्रारया वणनम्‌ विद्यते । 
एवमेकस्येव त्वस्य कुव चिद्‌ आध्यात्मिकभावे कू हचिद्‌ आधिदविक- 


१०८ पुराणपर्यालोचने 


भावि तथा कूटचिन्‌ आधिपभौतिक्रभावे व्णैनमस्ति! यथा विष्ु- 
पुराणे प्रथममांशस्य प्रथमेऽयाये सुष्टिवणनप्रसंगे प्रकृति-पुरुष-संयोगात्‌ 
महत्तत्त्व-अहु द्धार-मन-पच्चन्ञनिन्रिय-पच्चकमे छ्य पन्चतन्माता-पच्चमहा- 
भूताना यद्ववणंम्‌ कृतमस्ति तत्‌ समाधिभःपाहारा कृतमस्ति । एवमेव 
समाधिमम्यत्वस्य देवीभागवतस्य नवमस्कन्घीये द्वितौयेऽ्यायेऽपि 
लौकिकभादाद्रारा विचिच्रख्पेण वणनं कृतमस्ति । 


देवी भागवते लिखितमस्ति यत्‌ प्रलयकाले भगवां विष्णुरेकाकी 
एवासीत्‌, परन्तु यदा कालप्रेरणया तस्मिन सिसुक्ता जागृता तदा तेन 
स्वं शरीर भागद्रये विभक्तम्‌, वामभाम लीरूपेण-दक्षिणभागश्च 
धुरुषस्पेण परिणतौ, यौ प्रकृतिपुरुषौ प्रोच्येते । तेन पुंसा स्वशक्ति 
स्वरूपिणी प्रकृति दष्टा तया सह्‌ परिणयसम्बन्धं कृतवान्‌ \ परिणाम- 
स्वपे तस्या गर्भो जात , यः शतमच्वन्तरं प्रकृतैः उदरे वतंमान आसीन्‌ । 
अनन्तर तत एकमण्ड निःसत यत्‌ समस्ताया- सुष्टेराधारो विद्यते । 


विष्णुपराणे यन्‌ सुष्टितत्वं समाधिभावाद्वारा वगितमस्त तदेव 
देवी भागवते लौकिकमाषयाः व्यक्तीङतत वतते उभयोर्भावं एक 
एवाश्त, परमुभयत्रास्ति याषावंचित्यमु । एवभेतदेव तत्तवं श्रीम मव्‌ 
तस्याष्टमे स्कन्धे द्वादशेऽध्याये वणितं वियते, यत्र भगवतो दुरत्यया 
मामाया महिभ्नौ वणंनपूर्वेक शिवसम्बन्धेन सृष्टं विषयो व्यक्तीकृतोऽ- 
स्ति ।द्द्य मायातीतं वर्त॑ते, परमोशवरे मायायाः सम्बन्ध उपाधिर्ति,येन 
तन्मन सृष्टि कतुंमच्छायः जाताया प्रकृति दुष्टा तद्रोयं स्खलितं ततो 
विविधानां वस्तृरामजायत समूत्पत्तिः । इममेवान्यात्मिकभावमादाय 
श्रीमद्भागवते वर्णन कृतमस्ति, यद्‌ भगवतो मोहिनौरूपं दष्टाः श्रीशिवो 
मुग्धो जातः तथा तस्य पाद्‌ धावतस्तस्य वीयं स्थले स्थले स्खलितं 
येन स्वणंरजतादीना खनिः सञ्जात ^ 


१. तस्यानुघावता रेतरेवकन्दामोमरेतसः । 
शु।त्सणो बुथपस्येव वाप्षितामनुषावतः ॥ 
यत्र यत्रापतन्‌ मध्या रेतस्तस्य सहात्मनः। 
ताति रूप्यस्य टेस्नश्च कषेतराण्यासनु महीपते] ॥ 
श्रोमधगवते ८।१२।३२-३३। 


दितीयः परिच्छेदः १०६ 


महाभारते खीपव॑णि विदुरेण धृतराष्टस्य चित्त विरागमुतपादयितु 
यस्य संसारगहनस्य वर्णनं कृतमस्ति । तत्र ल्पकद्रारा समाधिगम्य- 
विषयो लौकिकभाषया वणितोऽस्ति, यत्र संसार भयावह कान्तार 
कथयित्वा मुक्तये उपाय भ्रदशितोऽस्ति । 


शिवपुशणो ब्रह्यविष्ण्वो्ज्योतिलिङ्गस्यान्वेषणायो्ध्वाघोग्मनेऽपि यदा 
ज्ञानं न जातं तदा ताभ्या ज्ञातं यदावयौरप्युपरि महत्‌ किमपि तत्तवं 
विद्यते । पश्चाद्‌ द्वाभ्यामपि पारस्परिको विवादस्त्यक्तः ¦ अस्येद 
तात्पयंमस्ति, यद्‌ अनादिरनन्तो विराट्‌ पुरुष एवं सच्चिदानन्दमयं 
ब्रह्मनि ङ्घमस्ति। अत्र लिङ्गस्यार्थोऽस्ति चिह्न येन चिह्नन कस्यापि 
पदाथंस्य बोधो भवति, तत्‌ पौराणिकमाषया लिङ्खमुच्यते । जीवस्य 
साधारणस्य तु वार्तेवकाऽस्ति। ब्रह्या विष्ुरपि यस्यान्वेषणं कतु न 
पारयत. । अतोऽहद्कुारो न कतव्य । इदमेव शिवपुराणे वणिताया- 
स्तस्या लौकिकभाषाया अस्ति रहस्यम्‌ ।' 


पुराणानां माषाशेली 


पुराणाना भाषा महती सुबोधा तथा शैलौ चात्यन्त ॒हृदयग्राहिणी ` 
वतंते । कश्चिदपि ग्रन्थकारः स्वप्रतिपा्यस्य विषयस्य यथार्थं निरूपणं 
कयाचिद्‌ भाषया शल्या वा करोति, यतो हि लेखकानां वास्तविक- 
भावनाभिन्यक्तिसाघनं भाषाशैली एवास्ति । अतो यो लेखकः 
यस्या साषाशेल्याः स्वाभीष्टं विषयं व्यक्तिकरगो समर्थो भवति, स 
तस्या एव भाषाशैल्या स्वकीये ग्रन्थे मवलम्बन करोति। अत एव 
दर्शनशास्त्रस्य समेषां सच्र-माष्य-वातिक-व्याख्याकाराणामाचार्य्णां 
दाशेनिक विषयातरुकूलेव भाषाशेली भवति । तथा सरसविषयाणां 
विन्यासाथ कविभि्मषिाशेली माधुयंमण्डितकोमलकान्तपदावल्या 
अनुकुला प्रयुज्यते । 


एवमथंप्रधानानां पुराणाना भाषाशैल्या एकं विशिष्टं स्थानम्‌ 


१. भित्वा पाताल्निलयमंगत्वा दुरतरं हरि । 
नापश्यत्तस्य संथातं स्तम्मस्यानख्व्च॑म्‌ ॥ 
श्रान्त. स सूकरहरिः प्रायः पृवंरणद्खणम्‌ । शिन्युभ्विषघ ० ७।१८ । 


२१० पुराणपर्थालोचने 


अस्थि । यथा कश्चित्‌ सुहृत्‌ स्वमित्र-कल्थाणाकामनया प्रेरितो भुत्वा 
तं कथोपदेशद्रारा स्वं वक्तव्यं हुदयज्ञमं कारयति तथेव पुराणमपि 
समस्तानां सानवनां हिनिमावनया स्वोपदेशप्रदस्य कथानकस्य 
माध्यमेन मृदिव स्वं मन्तन्यमर्थं बोधघयत्येव 

काव्येतिहासयोः परस्परं सिन्नतायाः प्रदशेन कुव॑ता यूनानी- 
समालोचक्रेन अरस्तुना कथितमस्ति, यत्‌ कवेरेतिहासिकस्य च पार्थक्यं 
पद्ये गद्ये. चेखे वा नास्ति, किन्त्वनयोः मुख्यमन्तरं स्विदमस्ति- 
यदितिहामः कथयत्ि-कि जातम्‌ ! तथा कान्य कथयति यत्‌ क्रि मवितु- 
मर्हति ? एवं काव्यमितिदरासपिन्नया विशेपरूपेण तत्तवप्रधानमुदन्त- 
चास्ति, यतो हि कन्य सावभौम सावंजननीन च भाव व्यञ्जयति 
त्थेनिहासो विशेषमेककालिकं च तत्त्वं प्रकाशय त | 


एवं पुराणं न तु केवलःमतहामऽ स्त, न च काव्यं वाऽस्ति, अपितु 
अनयो पार्थक्यात्‌ पुराणाना व्णेनशचैल्या भापाया विभिन्नता 
स्वाभाविकी अस्ति; आत्मनो वणंनशेल्या विशेषतयेव विश्ववाडमये 
पुराणानां निष्टं स्थानमस्ति । पूराणाना प्रमुखमुद्देश्यमत्ति 
सवंसाघारणस्य हृदयावजेन विधाय घमं प्रवृत्तिविधानं सर्व्॑ाधारणः- 
पयेन्त वेदिकतत्वानामुपस्थापन च । अत एव पुराणानि उपदेश- 
प्रदभ्राडीलकथाना व्णेनमाघ्यमेन श्रोतृणां मनसि पापात्मक 
परवत्तित पृथक्‌ पुण्यात्मकप्रवृत्तौ अग्रेसरी कुवन्ति । आत्मनो धा्िक- 
वृत्ति लक्ष्यक्ृत्येव पुराणानि प्रवतंन्ते । तानि पापपृण्ययो विशिष्टं 
फलं प्रदश्यं एकतो वजंनायान्यतो ग्रहणाय चं सुहूत्सम्मितमुपदेशं ददति, 
किन्तु प्रभुसम्मितवेदवतु पूराणेषु कान्यस्य सर्वेषा रसानां स्थाने- 
स्थाने उपयौगः कृतोऽस्ति 1 विशेषतया एषु वीररसस्य वहुलं 
व्णेनमस्ति ! अस्यएतत्‌ तत्कारणं प्रतीयते यत्‌ साधारण जनता एतानि 
अधिकानि समाद्वियन्ते । अतौ वेष्णवपुराणेपु दैवाधुरसंग्रामस्य 
भीषणं चित्रमद्धतमस्ति। पौराणिकवणंनेषु अलङ्ाराणामधिकः 
समविशोऽस्ति। वेदिकवाडमये यासां कथानां बीजमवाप्यते तासां 
पुराणेषु घटाटोपेन व्ण॑नं कृतमस्ति ! इनद्हारा वृत्रवधस्य यद्‌ वेदेषु 
संकेतमात्रमस्ति पुराणेषु तस्य विस्तरतो वर्णनमुपलभ्यते । चिपुरस्य 
कल्पनाऽपि वेदे निगुढमस्ति! अगस्त्योवंश्योः कथा वेदत एव सम. 
गताऽस्ति। इन््र-वरुग-कुवेर-सुयं-शद्र-चनच्रमसादीनां स्वरूपकल्पनाऽपि 


द्वितीयः परिच्छेदः १२१ 


वेदत एवाऽऽगताऽस्ति । तेषु गुणानुरूपस्य कल्पनाऽपि कृताऽस्ति । तीर्थं- 
दान-ध्राद्धादीनां महिम्नि अतिशयोक्तीनां सीम्नि च ध्यानं न दत्तमस्ति। 
एषां मुख्यमृदश्यं सरलतया जनतापु श्रा्मिकप्रवृत्तीनां जागृतिरेवं लक्ष्यते । 


भूगोल-खगोलयोवेणेनेऽपि एकप्रकारा पद्धतिः पुराणेषु समा- 
द्ताऽस्ति । मत्स्य-विष्खु-श्रौमदधामवतादि पुराणेषु द्वीपानः विचित्रतया 
वर्णानं कृतमस्ति । अस्यां मौगोलिककल्पनाया प्रव्येकटटीषाना चतुद्िश्चु 
करद्‌ रसात्मकः समुद्रोऽस्ति । पृथिव्या मच्यभागे लोकालोकनामक 
पवंतोऽस्ति, यत्र सूयं उदेति । सुसंस्योपरि चन्द्रमा अस्ति । युवणंमयस्य 
सुमेरो महत्ता प्रायः प्रत्येकपुराणेषु दत्ताऽस्ति, क्रोशस्यापि विचि 
प्रमाणं पुरारेषु प्राप्यते । यदि चतुर्णां क्रोशनामेकमाधुनिकं योजनं 
स्वीक्रियेत तहि साम्प्रतिको मुपरिधिः अल्पीयसी स्यात्‌ । 


पुराणनुसार सूमेशूपवंतस्य निम्नप्रदेशे भारतवर्षस्यावस्थितिः 
केथिताऽस्ति परमदत्वे सुमेरो सम्यन््नानं नास्तिऽ यदि तत्स्थाने 
माघुनिकं पामीरणाठारं स्वीक्रियेत तहि किचित्‌ सगतिः सम्भवत। 
द्रीपेः सह्‌ तवत्यनिवासिनामाचार वचारणा संक्षिप उल्लेखः पुराणेषु 
कृतोस्ति, परमद भौत्िकजगतः कोऽपि लाभो नास्ति; द्वीपाना 
समुद्राणा च वणेन विलौक्य यदि कर्चितु कथयेत्‌ यत्‌ सृतैः पुराणेषु 
एवंविघा कल्पना स्वकपोलकल्पनया कृतास्ति । अथवेषां सम्बन्धोऽति- 
न्रियजगताऽस्ति तहि न किमप्यनुचितं मन्तुं शक्यते ' पूराणेषु वाणित- 
जम्बुद्वीपे एकस्माद्‌ विशालान्‌ जम्बवुक्षात्‌ पितपक्वफलरसेन 
जम्बुनदनामिका नदी वहति, यत्रत्या भूमिः स्वर्णमयी - अस्तीत्यत्र 
नाधुलिकं जगद्‌ विश्वसति) देवतानामयुराणां राज्ञां च राज्य- 
कालस्यापीयमेव स्थितिरस्ति । येषां यावतां वर्षाण संख्या प्रदत्ताऽस्ति 
तावद्रषन्तं जीवनधारणस्य क्वचन दक्ंन न भवति। एकक युद्ध 
लक्षवषपर्यन्त चलति । एककस्य मुनेः समाधिः सहसख्वषपर्यन्तं 
तिष्ठति । कश्चन शतवष॑पयंन्तं ग्भावस्थायामेव तिष्ठति । एतादृशानां 
वर्षाणां वर्णने कि प्रमाणकं स्वीक्रियते इति मनसिन सम्यग्‌ रोचते । 

पुराणानां भाषा उपदेशानुरूपा व्यवहारिको चाऽस्ति, सा 
व्याकरणवन्वनमक्षरशोऽनुकरणं न करोत्ति। प० बलदेवोपाध्यायेन 
पुराणमाषायाः तुलना तया पुण्यसलिलया भगवत्या भागीरथ्या सह 
छताऽस्ति, या आत्मनो मूर्लैप्रवाहे अग्रं कुर्वाणा अपि इतस्तत 


११२ पराणपर्यालोचचने 


जागच्छन्तीना जलधाराणां तिरस्कार न करोति, प्रत्युत सषा ता 
अपि आत्मनि सम्मलयित्वा स्वगन्तव्यस्थलपपंन्त प्रापयति । पुराणानां 
भाषा पाणिनीयव्याकरणाष्ु खलातः उन्मुक्ता भत्वा तद्धिन्टशब्द- 
ख्पाणामपि ग्रहो न संक्रुचत्ति। अनः पौराणिकभाषायां कियन्तो 
ऽपाणिनोया अपि प्रयोगा मिलस्ति। तानार्षान्‌ फथयित्वा टीकाकारः 
समाधान कृतमस्ति । यतोहि ते न वेदिकन्याकरणस्य स्वधा अनुक्लाः 
सन्ति! अतः अपंप्रयोगा बहुल छन्दसि, व्यत्ययो बहुलम्‌ इत्यादिः 
वेदिकसुव्राणामाधारेण वेदिकप्रक्रियायां सुसडता अभिमन्यन्ते । 


वस्तुतः प्राणेषु ये अपाणिनीया, प्रयोगा उपलम्यन्ते ते छन्दो- 

भद्धभिया एव तद्रपे स्वीक्रियन्ते ! अपाणिनीयपदाना केवलं पराणानां 
पद्यभागे एव प्रयोग उपलभ्यते, यन्न छन्दसा शूपाणाख रक्षाकरणमेव 
प्रघान कारणमस्ति तानि एव पदानि पुराणाना गद्यभागे पाणिनाय- 
व्याकरणानुरूपाणि उपन्यस्तानि सन्ति), यत्र कुत्रापि प्राकतनजन- 
साघारणमाषापाली-पराकरृतादीनामपि प्रभावोऽपि परिलक्ष्यते । पुराणेषु 
यत्‌ संशोधकं पाणिनौयव्याकरणनियमान्रुसारं संशोधनं क्रियत । 
तस्यानावश्यकता व्यक्तीकूवंता प० बलदेवोपाध्यायेनं स्वकोय मते 
व्यक्तीक्रतमस्ति यद्‌ व्यावहारिकसस्करतस्य प्रयोगकतु. णां पुराणाना कृते 
एषामपाणिनीयप्रयोगाणा सत्ता भूषएमेवास्ति न दूषणम्‌ ॥' 

व्यावहारिकशव्दोघान्‌ पुराणानि प्रयुञ्जते । 

प्रपाणिततीयप्रयोगस्तु भूषण न तु दूषणम्‌ ॥२ 


वेदपुराणयोराविमविक्रमविमशेः | 


स्वाघ्यायोऽध्येतव्य इत्यनुसारं भारतीयस्याध्ययनस्य क्रमो वेदत 
एवारम्यते । धमंशस्त्रषु वेदं विहाय केवलमन्यस्य सा्हित्यस्याघ्ययनेनं 
मानवो वेदविहितकमंणोऽचिकारी नाभिमतोऽस्ति ! वेद्यघ्ययनेन दंव. 
वलविकाशपूवंकं सकलज्ञानविज्गानयो क्षमता पात्रता च सम्पद्यते। 
अता भमारतोया शक्षणप्रणाली वेदत एवारमभ्यते। वेदाथंज्ञात्स्य 
चातिगभी सतया षडङ्धाना ज्ञानमव्यावश्यक वेदार्थोपवृंहणाथंच्च स्मृति~ 
पुराणात्रुरीलनं नितान्तमुपकारीति वेदपुराणयोविकाशक्रमस्य सं क्षिपो 
विमं आरभ्यते । 





१. पुराणविमशं पुऽ ५८१-५८२ ¦ २. तत्रेव पृ ४८३ , 


द्वितीयः परिच्छेद. ११३ 


कोषादौ द्वौ ञ्कार-प्रणवशब्दौ समानाथैकौ तथा पर्यायवाचिना- 
वभिमतौ स्तः । पुराणेषु एकाक्षरोऽविनाश्लौ उच्कराररूपः प्रणवो 
ब्रह्मवाचकः प्रतिपादितोऽस्ति तथा ब्रह्य बृहद्‌ व्यापक्च्राभिमतमस्ति । 
पौ राणिकमान्यतानुसारं समस्ता त्रिलोकी ॐ कारात्मके प्रणवस्वरूपिणि 
ब्रह्मण्येव स्थिताऽस्ति। प्रणवात्मकं ब्रह्य व जगदुत्पत्ति-स्थिति-प्रलयकारणं 
विद्यते ¦ उब्दशाखानुसारं त्रयाणामकारोकारमकाराणामक्षराणां 
योगेन उध्शब्दो निष्पद्यते । ञ्च्कारो जाग्रत्‌ स्वप्न-सुपुर्तिधमंयुक्तः 
साक्षाद्‌ ब्रह्मणोऽभिन्नं रूपमभिमतं विद्यते तया स सवंवेदाधिपति- 
रुद्धो षितोऽस्ति । विष्णुपुराणानुसार वेदादीना प्रकृतिभरुतं श्रोमित्येव- 
रूपं व्यवस्थितमेकमक्षरं ब्रह्य त्यथिधोयते, भूभुंव. स्वरिति व्याहृतित्रय 
प्रणवावस्थितमीयेते । एवं प्रणवात्मकाद्‌ ब्रह्मणो भिन्नस्य वस्तुनोऽभा- 
वादोकारे सर्वं प्रतिष्ठितमस्तिः । सूर्यो हि विष्णोरतिश्रष्ठोऽशोऽस्ति तथा 
विकाररहितोऽन्त्ज्योतिस्वरूपः ॐ कार तस्य वाचको निदिष्टो वतंते । 
तदुच्वारणेन मन्देहानाम राक्षसा विनयन्ति ।3 

राब्दिकनिष्पत्तिविचारेण अशब्दे येषा त्रयाणामकारोकारम- 
काराणा योगो विद्यते, तत्र प्रत्येकं सषशिकतुत्रह्यण , पालकस्य विष्णोः 
संहारकतं; शिवस्य च वाचको वतते | ग्रतः ञकारः सवंशक्तिमतः 
पूणस्य परमेदवरस्य रूपमस्ति । भगवता श्रोकृष्णेन सच्चिदानन्दघनस्य 
ब्रह्मणः त्रिप्रकारको नामनिदेश. कृतोऽस्ति । यथा--ॐ, तत्‌, सत्‌, 
इति । अनेन नामत्रयेणेव सष्टेरादिकाले त्राह्यण-वेद-यज्ञादीना रचना 
जाता एषु त्रिषु नामसु प्रणवस्येव मान्यता दत्ताऽस्ति ।* 

ञकारस्य महत्वप्रतिप्रादने उपनिषदा समुद्घोषो विद्यते, यत्‌ सवं 
वेदा यस्य पदस्य वणेनं कुवन्ति, समस्तं तपश्चरणं यतप्रा्निसाधनं वतते 


१ उ्कारभरणवौ समौ | अ० को०=१।४ 
२. ध्रुवमेवाक्षरं ब्रह्य ओपित्येवं व्यवस्थितम्‌ । 

प्रणवावस्थितं नित्यं भूभरुवः स्वरितीर्यंते ||=वि° पु° ३।३।२२ 
३ अ्य्कारो भगवानु विष्णुख्िधामा वचसा पतिः । 

तदुच्चारणनस्तेतु विनाश यान्ति राक्षसाः ॥ 

वेष्णवोऽः पर सूर्यो योऽन्तर्ज्योतिर संप्लवम्‌ 1 

अभिधायक उन्कार स्तस्य ततप्ररकः पर. ॥=तत्रैव२।०८।५१-५६ 
४ ॐ तत्मदिति विदेशो ब्रह्मणलिविध स्मृतः । 

्राह्यणास्तेन वेदाश्च यज्ञाश्च विदिताः पुरा ।।=गीता० ७।२३ 

८ 


१९१४ पुराणपर्यालोचने 


तथा यत्संकल्पने भुञु्वो ब्रह्मचयंस्य पालनं कुवन्ति संश्लिष्टरूपं ॐ एवं 
तत्‌ पदमस्ति । अत एवेदमक्षरं प्रवरमेव ज्ञात्वा यः साघको यत्‌ पद- 
मिच्छति तदेव स प्राप्नोति । इदं श्रेष्ठमालम्बनमस्ति ! एतदेव ज्ञात्वा 
साधको ब्रह्मलोके महिमिसमन्वितो भवति 1१ 

प्रणवस्य महिम्नो वणेनप्रसङ्क योगेहवरस्य भगवतः श्रीकृष्णस्य 
घोषणाऽस्ति यत्‌ सर्वाणीन्दरियद्वाराणि संयम्य मनो हृदृशे निरुढात्मनः- 
प्राण च स्वसूष्नि संस्थाप्य परमात्मसम्बन्धिन्या योगधारणाया 
स्थिरीभरूय य. पुरुषः ॐ इत्येकाक्षरं ब्रह्योच्चारयति तथा तदथेस्वरूपं 
निगुण ब्रह्म चिन्तयन्‌ शरीरं तयजति म परमां गति (मोक्षम्‌) लभते 1२ 

उपनिषदि ॐ इदं पदं परमात्मनोऽतिसन्तिदितं नाम मतं विद्यते । 
नाम्नोऽस्योच्चारेण स तथेव प्रसीदति यथा संसारिण स्वप्रियनाम- 
ग्रहरोन प्रसन्ना भवन्ति ।3 श्रीस्वामिशङ्राचार्यणापि ब्रह्मणोऽथं 
,निदिशता प्रोक्तं यत्‌ प्रणवद्वारा मन इन्द्रियाणि च संयम्य प्ररावनब्रह्य- 
रूपया नौकया विद्वान्‌ भयद्खुरजलप्रवाहुस्य पारं गच्छनि । उपतिष- 
दीदमपि प्रतिपादितमस्ति यत्‌ अ्काराद्धिन्नं किमपि तच्वं नास्ति- 
दध्कार एतदक्षसेव स्वंमस्ति । भरून भविष्यं वत्तंमानं च तस्यैव व्याख्यानं विदयते । 
अत इदं सर्वमोङ्कर एव । एवनदिरिक्तं यत्‌ किमपि त्रिकालातीतं वस्तु वतन 
तदपि च्छकार एव ।* ओमिति ब्रह्म, ओमितीदं सर्वम्‌ ( तं° उ० ३।८।१ } । 

पुराणस्य कथनमस्ति यत्‌ स्वायम्भुवेन मनुना प्ररावमहितस्य भगव- 
च्ाम्नौ जपप्रभावेण तेलोक्यदुल॑मा मनोवाच्छिता सिद्धिः प्राप्राऽऽसीत्‌ 
तथा सप्र्षीणामपदेशेन ओत्तानपादिना ध्रवेणेतन्मन्तरप्रभावेण त्रिलोक्या 
सर्वक्किष्टमक्षयसुच्चतमं पदं प्रा्ठम्‌ । भगवता पतञ्जलिनाऽपि प्रणवं 
( श्रोद्ारम्‌ ) ईश्व रवाचकमदुघोष्य कथितं यत्‌ साधकाय योगिने तस्य 
प्रणवस्य जपः, तदथंस्वरूपपरमेश्वरस्य चिन्तनं च परमं श्रेयस्करं 
विद्यते, यतो हि प्रणवजपेन विघ्नानामभाव आत्मस्वरूपस्य च ज्ञानं 
जायते ^ प्रणवः एव सम्पूर्णे वेदे श्रेष्ठोऽभिमतोऽस्ति 19 





१. क० उ० १।२।१५-१७ ! २. गी० ८1 १२-१३ । ३ ० उ०शा० भा 
१।१११ 1 ४. शवेऽ उ० शा० भा० धर । ५. मा०उ० १। 

६. तस्य वाचकः प्रणव. 1 तज्जपस्तदर्थभावनम्‌ 1 ततःप्रत्यक्चेतनाधिगमोऽप्य- 
न्तरायाभावश्च । ( यो° सु° १।२७-२६९ ) 

७. यत्‌ प्रणवः छन्दसां मध्ये ऋषभः । तं ० आ० ५।३ 


दिितीय, परिच्छेदः १११५ 


ॐ वेदानां साङ्केतिकं रूपं प्रतीकं वा विद्यते तथाऽक्तयज्ञानस्य 
वुराणसाहित्यस्य च मूलं म्रोतोऽस्ति। अ्त- अ>उभ्म्‌ इत्येषां 
त्रयाणामक्षराणां योगोऽस्ति । तत्र अ परमेशख्वरस्यास्ति वाचक., मू- 
वेयक्तिकस्य जीवात्मन तथा मध्यस्थ उकारः शक्त्या , लक्ष्म्याः मातुर्वा- 
चाचकोऽस्ति । ग्रतो मध्यस्थोऽयसुकारो जीवत्म-परमात्मनोः संयोजकोऽ 
मिमतोऽस्ति । श्रुत्या श्रात्मोपलब्धौ प्रणवं कारणरूपेण विवृण्वत्या प्रोक्तं 
यद्‌ यथाऽरशेमन्थनात्‌ पएूवंमरणौ स्थितस्यागेग्रंहणं ददनं वा न भवति, 
किन्तु मन्यने कृते स टृषटिगोचरो जायते तथेवाग्निस्थानीय अ्रात्मा 
उत्तरारणिस्थानीयप्रगवद्रारा मननादिभि. श्रधराररिस्थानीये देहे 
ग्रहीतुं शक्यः 14 


पुराणानां प्राद्रुभविक्रमः 


प्रलयसमये न दिनं न च रात्रिः नवाऽकाशोन च भरुमिः नान्धकाये 
नापि प्रकाशो नैतदतिरिक्तं किमप्यासीत्‌, तदा केवलं श्रोचेद्धियादीनां 
बद्धं श्चाविषय एकमात्र प्रधानपुरूपात्मक ब्रह वासीत्‌ । 


एवमिदं दृद्यमानं प्रपञ्चजातमनन्तस्य गभे विलीनमासीत । 
ग्रहनश्षत्रता रादीना पाञ्चभौतिकाना पदार्थाना कुवापि सत्ता नासीन्‌ | 
दोघकालानन्तरं प्रलयावसने ब्रह्मणि एकोऽहं बहुस्यामिति भावनः 
सयुदुबुद्धा । परिणामस्वरूपे च तस्य नाभिकमले ब्रह्मणः प्रादुर्भावो 
जात. । तस्य मुखात्‌ प्रथममोङ्कार एवाविभेत. । अतः शास्त्रेषु छकारं 
मङ्गलवा चकं ज्ञानागारं वेदबीजं ब्रहास्वरूपं माङ्गलिकं च मन्यते3 | 


१ वद्भरय॑या योगिनस्तस्य मूतिनं दृस्यते नेव च लिद्खनाच. । 

स॒भूय एवेन्धनयोनिगृह्यस्तद्योभयं वे प्रणवेन देहे ।।=म्वे०उ० १।१३ 
२. नाहो न रात्रिनं नमो न भूमिर्नागीत्तमो ज्योतिरभ्रच्च नान्यत्‌ । 

श्रोत्रादिबुदचानुपकम्यमेकं प्राधानिकं ब्रह्य पुमास्तदासीन्‌ ।|=वि०पु० १।२।२३ 
३. स््कारस्वाथ शब्दस्च द्वावेतौ ब्रह्मण. पुरा । 

कण्ठ भित्वा विनिर्यातौ तेन माङ्कालकावुभौ | 


ग्रपि च श्रीमद्धागवते- 


ततोऽभूत्‌ तरिविदोद्धारो योऽव्यक्तः प्रमव स्वराट्‌ 1 

यत्तल्लिङ्गं भगवतो ब्रह्मण. परमात्मनः} 

स्वपाम्नो ब्रह्मण. साक्षाद्‌ वाचक, परमाटसनः । 

सत॒ सबंमन्त्रोपनिषद्रेदबोज सनातनम्‌ | = १२।६।२९-४१ 


११६ पुरारपर्यालोचने 


समस्तंवेदिकवाङ्मयमस्येवोद्कारस्य व्याख्यानमस्ति । भूत मविष्य- 
वत्तंमानादिक सकलं जगच्चास्मिन्नेवान्तिहितं वतंते--भोमिस्येतदश्नर- 
मिदं `. सर्वं तस्योपाख्यानभरूतं भवधविप्यदिति सव॑मोकार एव । यच्चा त्रिकाला- 
तीतं तदप्योकार एव ( माण्डुक्य उ० १।११ ) ! 

यथा एकरिमन्‌ विशाले वृक्षे स्कन्ध-नाल-शाखा-उपशखा-पल्लव- 
वत्र-पुष्प फनादीनि अ्रन्तहितानि तिष्ठन्ति, अनन्तैः प्रयत्नैरपि चर्मेचक्षु- 
द्रा तेपा प्रत्यक्षं न सम्भवति, किन्तु पृथ्वी-जलोष्म-वाय्वाकाशादीना 
तत्वाना सयोगं ते प्रङ्कुरिनास्तथा विकसिताः सन्तः! सवषा दष्टिगोचरी 
भवन्ति तथव प्रलयदशाया कस्यापि वेदसाक्षात्तारो न भवति, किन्तु 
छष्टिसमये ईद्वरीयनिय्न्नणेः ञच्करारे वेदरूपेण प्रस्फुटिते सवप्रथमं 
ब्रह्मा तं गृह्णाति । तदनन्तर निमलमानसाना महूर्पीणा तत्सान्नात्तारो 
जायते । भगवतो नाभिकमनादुतयमानेन ब्रह्मणा सवेग्रथमं वेदाना 
ग्रहणं कृतम्‌, ग्रतः स ॒वेदस्या विष्कारकः कथ्यते-यो ब्रह्माणं विदषाति 
पूवं यो वं वेदानंप्रहिणाति तस्म । ( स्वे° उ० ६।१८ ) 

व्छकारे तरथो वर्णा मन्यन्ते अ+उ+म्‌। एभिरेव तरयो लोका 
धायैन्ते । एभ्य एव त्रिभ्यो वणभ्यो वेदस्य विकासो जातोऽस्ति 1१ 

एपामेवोङ्कारे स्थिताना त्रयाणा वर्णाना व्याख्या गायत्या चयः 
पादा. सन्ति) अतएव मायत्री त्रिपदा कथ्यते । यथा ञञ्कारस्य 
प्रत्येकवणनिा व्याख्यानं त्रिपदाया गायत्र्या एकेकः पादस्ति तथेव 
तरिपदाया गायत्र्या एकस्येकस्य पादस्य व्याख्यानं वेदस्येकेकं काण्ड- 
मस्ति । वेदे त्रीणि काण्डानि सन्ति (१) कर्मकाण्डम्‌, (२) उपासना 
काण्डम्‌, (३) ज्ञानकाण्डच्च ! एवं काण्डत्रयात्मको वेदो गायत्र्या एव 
विकसितं रूपमस्ति ! यथा त्रिवणात्मक. उल्कार एकमेवाक्षरमस्ति । 
तथेव त्रिपदा गायत्री अपि एक एव मन्त्रोऽस्ति, यस्या विकसितं रूपं काण्ड- 
त्रयात्मको केदोऽस्ति । श्रत एवाथववेदादो गायत्री वेदमाता कथ्यते ।१ 





१. तस्यासन्‌ त्रयो वर्णा अकाराद्या भृगदरह । 
वार्यन् यै त्रयो भावा गूणानामथवृत्तयः। 
ततोऽक्तरसथाम्नायमसजद्‌ मगवानज. । =श्रो° भा० १२।६।४२ 
२ (क) स्तुता मया वरदा वेदमाता । ==अथवंवेद 
(ख) वेदाना मात्तर सावित्री सस्पदग्रुपनिषदभूपासतते 1 गोपथ पू १।३६ 
(ग) आगच्छं वरदे देवि 1 व्यक्षरे ब्रह्मवादिनि! 
गायत्रि । छन्दसा मानः । ब्रह्मयोनि 1 नमोऽस्तुते ॥ ==गा०्ञापु° ११ 


[द्वितीयः परिच्छेदः ११७ 


कल्पादावीदवरस्य निःश्वासरूपेणा विभृतो नादात्मकः काण्डत्रयो 
वेदषूपः शब्दराशिरनन्ते व्योममण्डले वीचितरङ़तया व्याप्त ्रासीत्‌। 
यं केचन कृतधर्माणो महषयः साक्षात्कृतवन्तः } एवं येन ऋषिणा यो 
मन्त्र साक्षात्‌ कृतः स तस्य मन्स्य द्रष्टा ऋपिः प्रोच्यते । श्रत 
एवोक्नं--ऋषयो मन्त्रद्रष्टार. । ततस्ते स्वस्वलिष्यानध्याप्य शाखा- 
प्रशाखाभेदेन वेदं विस्तारयामासुः । 


तथा च काण्डत्रयात्मको वेदः पृर्व॑मेक एवासीत्‌, यो ब्रह्मण प्रारभ्य 
व्यासपयंन्तं गुरुङिष्यपरम्परया प्रचलित उपदिष्टस्व भवतिस्म । 
ढापरान्ते महपिणा व्यासेन तस्येकस्येव वेदस्य स्तुतिप्रधानान्‌ 
पद्यात्मकान्‌ मन्त्रान्‌ संगृह्य ऋश्वेदनाम्ना, यजनग्रधानान्‌ गद्यात्मकान्‌ 
मन्त्रान्‌ संकलय्य यजुवंदनाम्ना गीतिप्रधानान्‌ मन्त्रान्‌ एकत्रीकृत्य 
सामवेदनाम्ना तथा श्रामिचारिकान्‌ मन््रसमृहान्‌ संगृह्य प्रथवैवेदनाम्ना 
च क्रमशः चतुर्णा होक-ग्रध्वयुं -उदुगादृ-बरह्मनामकानामृतिजा यज्ञेषु 
पयोगाय चत्वारो विभागाः कृताः}, वेदविभागकरणादेव भगवतः 
कृष्णद्वेपायनस्य नामान्तरं वेदव्यास इति प्रसिद्धम्‌ । 


येषु वेदमन्तरेषु येषा केषाच्िदपि सम्बादसूपेख आख्यानोपास्यानादि- 
रूपेण च किच्चिद्रहस्यं व्यक्तीकृतं व्त॑ते, तमितिहासं प्रचक्षते येषु च मन्त्रेषु 
खष्ट्रक्रियाया नि देशोऽस्ति तत्युराण प्रोच्यते । एवं वेदस्य चतुभिभेदैः 
सहं इतिहासपुराणयोरपि सम्मेलने एकस्यैव वेदस्य पच्र भेदा अजायन्त । 
श्रत एव पुराणं पञ्चमो वेदः केथ्यते--इतिहासपुराणं प्रञ्चमं वेदानां वेदम्‌ 
( छन्दोग्योपनिषद्‌ ७।२।१ ) एवं च वेदर्वणिताख्यायिकादियूतं सष्टिरक्रिया 
प्रतिपादकं गुरुदिष्यपरम्परया प्रचलितं सन्दभमितिहासपुराणसरच्यते। 


अतो महषिव्यासद्रारा सङ्कलितानामष्टादशाना पुराणानागल्लेख. 
तत्पूवेवतिषु ग्रन्थेषु कामे न मिलेत्‌, किन्तु पारिभाषिकपुराणराब्दस्य 
प्रयोगस्तेषु श्रसङ्गतं नास्ति! एवं वेदविकासे पञ्च क्रमा उपलभ्यन्ते 
(१) उकारात्मको वेदः (२) गायत्यात्मको वेदः (३) काण्ड- 





१. ऋक्‌ पादबद्धो गीतिस्तु साम पद्यमयं यज्जः | 
एवं चतुषु वेदेषु त्रिधैव विनियुज्यते ॥ 
अभिनि-वायु-रविभ्यस्तु पं ब्रह्य सनातनम्‌ । 
दुदोह यज्ञसिद्धघर्थमृग जुः सामलक्षणम्‌ ॥ ( म स्मरु° १।२३ ) 


११८ पुराणपर्यालोचने 


त्रयात्मको वेद. (४) चतुवंद. (५) इतिहासपुराणात्मको वा वेदश्च ।* 

प्रधानतया ऋत्विजा सम्बन्धे होता ऋग्वेदी, अध्वयुं यजुर्वेदी, 
उद्गाता च सामवेदी भवेदिति निणंयानन्तरं ब्रह्मा कस्य वेदस्य ज्ञाता 
स्यादिति प्रदे पूर्वोक्ताना तरयाला वेदाना ज्ञानातिरिक्तं ब्रह्मणर्चतुथं- 
स्याथवंवेदस्य ज्ञानमत्यावदयक मुक्तम्‌ । अत एवैतरेधब्राह्यणे बरह्यत्वं केन 
क्रिये इत्यस्योत्तरे त्रय्या विद्या ( ५।५।८ ) इत्युक्तं संगच्छत । अस्येद 
तात्य यच्‌ चतुवदज्च एव ब्रह्य पदेऽधिष्टातं दाक्य , यतो हि स समस्तस्य 
यन्नस्य नियन्त्रण करोति । अनम्तस्य मवेवेदज्ञातरत्वं नितरा सिध्यति) 
अपिच राक्षसादिकृतविघ्नादिनिवारणस्य ब्रह्मणो विधेयत्वात्तस्याथवेवंद- 
वेदुष्यमत्यावस्यम्‌ । यज्ञीयकायनिर्वाहिथेमेव वेदे संहिताविभाजनं 
जातम्‌ 1 श्रत एव ब्रृहुदारण्यके--अरेऽस्य महतो भूतस्य नि इवस्ितमेतद्‌ 
यहण्वेदो यजुवेदः सामवेदोऽधर्वाद्खिस { २।४ ) 
पुराणेषु पाठान्तरम्‌ 

यद्यपि प्राचीनेषु ग्रन्थेषु अनेके पाठभेदा उपलभ्यन्ते, पर पुराणेषु 
सवतोऽधिका पाठभेदाः प्राप्यन्ते । एकैकस्य पदस्यानेके पाठमेदा 
हृरयन्ते । अस्य कारणपयेवेक्षखेन प्रतीयते यत्‌ पाठानामनेकताया मुख्यं 
कारणं देश. कालौ व्यक्तयङ्च भवन्ति । यस्य ग्रन्थस्य यावात्‌ व्यापक. 
प्रचार, प्राचीनत्वं च भवति तस्मिन्‌ तावदेवाधिकं पाठान्तरं स्वाभा- 
विकतया जायते । म्न्यालन्यधार्मिकम्रन्थवत्‌ पुराणाना पाठान्तरे 
किच्िद्रन्वनं नास्ति । स्वरचिह्भोच्चारणकारणादिभिवदेषु पाठान्तरस्य 
सम्भावना न विद्यते, यतो हि तेषासुच्वारणाय प्रयोगायच रिक्षा 
ग्रन्थेषु नियमा निदिष्टाः सन्ति । अञुद्धोच्चारणेन घो रप्रल्यवायस्या- 
नथकारिणामनिष्टाना सम्भावनाऽपि तत्र तत्र प्रदशिताऽस्ति। 

स्वरवरवेपरीत्योच्चारणेन मन्त्रो न स्वमर्थं साधु व्यनक्ति, तदनु- 
छानेन न किमपि फलं जायते, प्रत्युत तस्य फलं विपरीतमपि जायते । 
मिथ्याप्रयुक्तो मन्त्रो वज्रो भूत्वा यजमानमेव विनाशयति २ 
इन्द्रवधस्य कृते यजमानस्य वृत्रासरम्य यज्ञे मन्त्रप्रयोक्त्‌-ऋषिद्वारा 


१. विस्तरतोऽस्य विवेचने द्रष्टव्यं पुराणदिग्दभैन-पुराणविमशंयोः । 
२. मन्त्रो हीनः स्वरतो वण॑तो वा मिथ्या प्रयुक्तो न तमर्थमाह । 
स वाग्वज्रो यजमाने हिनस्ति यथेन्दरश्चत्रु. स्वरतोऽपराधात्‌ ॥ पाण्डिर ५२) 


द्वितीयः परिच्छेदः ११६ 


स्वरस्य वेपरीत्योच्चारणेःजाते स्वयमेव वृत्रासुरः पराजितो जात इन्द्रश्च 
विजयी वभ्रुव । 


प्राचीनकालत एव वेदेषु स्वरवर्णोच्वारणं प्रति परद-कम-धन- 
जटा-रिखा-मालादीनामेवंभरूता व्यवस्था कृताऽस्ति न तथा वि्व- 
स्मिन्‌ केषु घार्मिकेषु ग्रन्थेषु कृताऽस्ति । सुद्ुरदक्षिणप्रान्तवतिना भटाना 
धूववतिना बद्गीयभदुाचार्याणां कादमीरस्य कवीना काव्याश्च कम 
काण्डिना वैदिकमन्त्ोच्चारणे भौगोलिकविषयताया सत्यामपि ब्रदुभता 
समानता उपलभ्यते ! एवमन्यान्यधर्मावलम्बिनां ग्रन्थेषु अपि पर्याप्ता 
सावधानता दृदयते । व्याकरण-दशश॑नादिष्वपि समये समये जायमानेषु 
माष्य-वात्तिक-वृत्तिषु परिवर्तनस्य सम्भावाना नास्ति । म्राचायंरिष्य- 
प्रशिष्य-परम्परया प्रनन्तकालतोऽयपयेन्तं तत्कण्ठस्थीकरणस्य प्राचीना 
पद्धतिनं परित्यक्ता । तस्या एवास्ति परिणामो यदस्या विपरीत- 
परिस्थितावपि प्रतिलाक्षमेवंविधा श्रनेके दिग्गजा विद्रा उपलभ्यन्ते 
येषां सम्पुर्ण विषया न कण्ठस्थाः, किन्तु स्पष्टा श्रव्यं सन्ति । एवं- 
विधाया जागरुकताया तेषु तेषु ग्रन्थेषु पाठान्तरस्य कल्पना कथंकारं 
स्थानं लमेत ? परं पुराणेषु श्रद्धालवोऽपि तत्तच्छा्लाणा विर्दिष्टा 
विद्ासः प्राय. पुराणेषु उदासीना एव तिष्ठन्ति, न तेषागरपयुक्तं सम्मानं 
ते कुवन्ति । धमंशाश्चस्य निबन्धग्रन्थेषु पुराणस्य पर्याप्तः समादर 
विद्ितोऽस्ति, परं तत्रापि ब्राह्म, पाद्मे, वैष्णवे, चैङ्गे, कौम, मास्स्ये, 
वाराहं, वामने, गार्डे, ब्रह्माण्डे इत्यादयुक्टवैव तेषामुद्धरणं दत्तमस्ति । 
तेषा स्पष्टं विवरण न प्रदत्तमस्ति, यस्य परिणामोऽयं भवति यत्‌ 
तच्चतपु राणेष तेषा वचनानाथुपलन्धिदंलभा जाताऽस्ति । 


पुराणानामुपदेशाधिकारं निम्नकोरिकेषु विद्रत्सु परित्यज्य उच्च- 
कोटिका विद्रासः शाखराथैकलायामाकृष्टा भूत्वा तत्सञ्यीकरणे एव 
उद्यता जाता. । भ्रग्रे यदा सम्प्रदायवादिन आचार्या जनसम्पकं आत्मनः 
सिद्धान्तानुपस्थापयितुमावद्यकतामनुभ्रुतवन्तः तदा तेः स्व-स्वमत- 
पोषकाणा पुराणानां टीका लिखित्वा लेखयित्वा वा स्वस्वसम्परदाय- 
पुष्ट्यर्थं तक-युक्ति-प्रमाणाना प्रयोगः कृतस्तथा तत्तत्पुराणपाठं स्थिरं 
विधातुं पदकुत्यस्य पद्धतिः स्वीकृता । परिणामस्वरूपे कियन्ति साम्प्र- 
दायिकपुराणि तु पाठान्तरेरवश्यं सुरक्षितानि, किन्तु तानि पुराणानि 
येषु सामान्यतया स्मातंधर्माणां प्रतिपादनमस्ति तथानेकविधानामुप- 


१२० पुराणपर्यालोचने 


योगिना विषयाणां चर्चाऽस्ति, एवं येभ्यः समाजस्य वास्तविकं कल्याण 
सम्भवति तानि पुराणानि न तेषा साम्प्रदायिकाचार्याणा कृपाभाज- 
नानि जातानि । येषु पुरारोषु सहेव समेषा देवाना महिमा गीतोऽस्ति 
तेश्च कस्याप्येकस्य सम्प्रदायस्य पुष्टिः न सम्भवति । अ्रत एवं भूतेषु 
पुरारोषु न कैश्चिदपि साम्प्रदायिकेराचायं. स्वकीया कृपा कृता, न वा 
केरिचित्‌ स्मातेविद्रद्धिः तत्र॒ दष्टिदत्ता । परिणामतः तानि पुराणानि 
साघारणकथावाचकानां सम्पत्तयो जातानि । तै यथा ईप्सितं तथेव 
प्रचारः प्रसारर्च कतुमारन्धः । तथा आत्मकल्याणाय जनमनोरञ्जनाय 
च तै: यादं वएनिसुपयोगि प्रतीतं तेषा तेषु तादश्च एव समावेराः कृत.) 

श्र दव प्राचीनकाले मुद्रणस्य सौविध्यं तु आसीदेव नहि ! लिपि 
काराणामीषदसावचानतया पुराणेषु पाठान्तरे नूनं योगदानं जातिम्‌ । 
नर्णानामाकृतिगतसमानतया हस्तलिखितप्रतिपाठकाना लेखकानाच्र 
स्थाने स्थाने नमो जातः! ते भ्रान्ता लेखका. पाठकाश्च यदि प्रतिलिपीः 
करिष्यन्ति तहि तदञुद्धभावानुक्रृला एव प्रतिलिपी. करिष्यन्ति पठि- 
ध्यान्ति च । एवमशुद्धपाडस्य पाठान्तरस्य च परम्परा प्रसृता भवि- 
ष्यन्ति) एवं विभिन्नप्रादेरिकाः स्वस्वभ्रतिलिपिकरणसमये जुद्धमूल- 
पाठाद्‌ दुरं गच्छन्ति । पत प्रसंगस्य विषयस्यावसरस्य वा न काऽपि चिन्तैव 
जायते । वर्ण-पद-वाक्य-दलोकाना परिवतंनं क. कथयेत्‌, बहवो नवीना 
भध्याया अपि पुराणेषु संयोजिता. । कुत्रचित्‌ कथामध्ये एव नवीनः 
प्रखगोऽपि समागतः । एवं प्रक्षेपाणामपि बाहुल्य जातम्‌ । सामायिक- 
परिस्थितिकारणात्‌ पुराणेषु अ्रधिकं परिवतेनं जातमस्ति ¦! समये 
समये जयमानाद्‌ घा्मिकान्दोलनात्‌ पुराणेष्वपि पाठान्तरं जातमस्ति । 
एव पुराणेषु पाठान्तरस्य परिवतेनस्य च सत्ता नार्चयंकरी घटनाऽस्ति । 

यथा सम्प्रति वेदाना बहवोऽशा लुपाः सन्ति तथा पुराणानामपि 
बहवो भागा लुप्ता, । अतिप्राचोनतया पाठ्विषमता न्यूनता अधिकता 
पाठभेदादिकं च स्वाभाविकमेवास्ति। बौद्ध-जैन-चार्वकि-यवनकालिक- 
धमन्धितया वेद-पुराणादिशास्लाणा सम्रुलोन्म्रूलनाय यज्जघन्यं कृत्यं जातं 
तस्य प्रभावः प्रायः सवषु शास्त्रेषु पतितम्‌ 1 विधर्मिभिवैहवोऽगा नाशं 
नीताः। एवं सत्यपि पुराणानि कथाप्रसंगद्वा रा अदयत्वेऽपि सावैजनीनानि 
सन्ति । केथावाचकानां व्यासाना वेदशास्त्रसंरक्षणतत्पराणा विरिष्टाना 


विपश्विता च कृपात उपलबन्धेषु पुराणेषु मानवमतिसुलभं परिवतनं 
नादचयजनकं विद्यते । 


तीयः परिच्छेदः १२१ 


बतो न केवलं पुराणाना मरमजञेः विद्रभिरेव अपितु संस्कृतवाङ्मयस्य 
विपश्चिद्धिरपि श्रस्या दिलि ध्यानं प्रदेयम्‌ । पुराणानि न केवलं 
सस्कृतवाङ्‌मयस्य प्रतिष्ठाया श्रज्ञानि सन्ति, अपितु भारतीयसंस्कृत्या 
सह॒ तेषामधिककालादेव धनिष्ठ: सम्बन्धोऽस्ति । अतस्तेषागरद्धारः 
एकमादशेमय, मावद्यक सामाजिकं सास्कृतिक च कायैमस्ति । 


शुराणेषु प्रक्षिमः पाठः 


पुरएानामेतिहासिकेनाध्ययनेन वेज्ञानिकानुसन्धानेन च स्पष्टं 
भरतीयते यद्‌ मध्यकालीनया श्रनियन्त्रितस्वाथपूर्णय्ोलिप्सया ब्राधु- 
निक्या उपेक्षाया दृष्परिणामैर्च पुराणानां वास्तविकं स्वरूपं सुरक्षितं 
नास्ति । मध्ययुगस्य स्वाथंमयसंघर्पात्‌ पुराणाना बहुवोऽशण लुप जाताः, 
येषा पुति. प्रित्ताशद्वारा जाताः प्रतोयन्ते, येन पुराणाना वास्तवि- 
क्या स्थिते ज्ञानं कठिनं जातमस्ति। तथा तेषु ननु-नचादीनां 
'प्यप्तोऽवकाशो जात । अरत आलोचकाःप्राक्षेपबाहूल्यात्‌ पुराणाना 
भ्रामाण्यं स्वीकतु मन्धविद्वासं मन्यन्ते, तत्र ते न सवथा विश्वसन्ति । 
तेषा मतमस्ति यत्‌ पुराणानि युग विशेषस्य व्यक्तिविशेषस्य च रचना न 
सन्ति । अपि तु सुदीघंकालाद्‌ म्रनेके जना एषा नि्मणि परिवद्धैने च भागं 
गृह्छन्तिस्म ! व्यासादत्तिरिक्तैः सुतैरपि एषा निमि सहयोगो दत्तः ¦ 
पुराणंषृपलभ्यमाना वक्तार. श्रोतारश्च पुराणाना सामग्रयाः परि- 
वतंनस्योत्तरदायिनः सन्ति। सामाजिक्योऽभिरूवयः प्रवृत्तयश्च पुराणाना 
रूपाणि परिवतंयन्त्यो दृष्टिगोचरीमवन्ति ! हरिवंशस्य हरिवंापवंणि 
सवंतो न्यूनं तथा भमविष्यपर्वणि सर्वाधिकं अ्रलिप्रं स्थलं दरीदृश्यते । 
"पुराणेषु प्रक्षिप्तपाञोऽवच्यमस्ति, किन्तु तन्तिष्काशसनस्याधिकारो न 
कस्यचिदस्ति । कदिचत्‌ प्रक्षिप्ताश एतदर्थं न त्याज्यो भवितुमहेति यत्‌ 
स ग्यक््यन्तरनिमितोऽस्ति । न कस्यापि मूलपाठ एतदर्थं ग्राह्यो भवितु- 
मेति यत्‌ स म्रन्थनिर्मातुः कृतिरस्ति । यतो हि कस्यचिदंशस्य त्याग- 
ग्रहणयोः हेयता उपादेयता वास्ति प्रधानं कारणम्‌ । 


पराणानामनुशीलनेनानुमीयते यत्तेषां वण्यंविषयद्यैली पाठविधिषु 
एवंविधमेक्यमस्ति, येन तेषमिकस्मादेव मलादुद्गमस्वीकारे न कापि 
विप्रतियत्तिभवितुमहैति । अद्यत्वे पुराणेषु यद भिन्थं विलोक्यते तत्काणं 
तेषा प्रवतेका. प्रचारका विभिन्ना; सम्प्रदाया एव सन्ति पुराणाना 


१२२ पु राणपर्यालोचके 


पररिवतन-परिवद्धंनादिहेतवोऽपि सम्प्रदाया एव वतन्ते । पुराणपश्च- 
नक्षणातिरिक्ता अपि बहव. प्रसंगास्तेषु अनन्तरपरिस्थिति-सम्प्रदायाभ्या 
सम्बद्धा दृष्टिगोचर भवन्ति! स्व स्वसम्प्रदायप्रतिष्ठाये. सम्प्रदाविद्धि 
विद्दि स्वानुकृला विषया. संयोजिता. प्रतिकलाश्च परिवर्जिता. । 
एवं भूयो भूयःकथासु परिवतेनं न्यूनाधिक्यं मतवेभिन्यं सम्प्रदायपक्षपातत 
प्रक्षेपवाहुल्यच्चाजायत । ब्राह्य रोव-शाक्त-वेष्णव-भागवतादय. सम्प्रदा- 
याश्च न सन्त्यतिघ्राचीनाः, किन्तु ब्रह्मपुराण-विष्युपुराण-शिवपुराण- 
कालिकापुराण-देवी-श्रीमद्‌मागवतादिपुराणाना नामकरणुक्तसम्भ- 
दायकारणादेवाजायतेतिप्रतीयते+ । 


पुराणेषु लेखकरुच्यनुसारं स्व-स्वसम्परदायाना प्रामाणिकतायं प्रकृत- 
विषयाणा पुष्टथेमेव स्थाने स्थाने प्रक्षेपा जाता-सन्ति। न तः काऽपि 
हानि- सम्भवति। यथा केषाच्ित्‌ सदहयाना गहे द्रादागता अतिथय 
सम्मानपूवक तिष्ठन्ति तथेव प्रक्षिप्रपाठा श्रपि तिष्ठन्तु, मूलादपि 
सुरक्षिता शिरोधार्याश्च स्युः । तेषां स्थित्या करा हानि , निष्काङनेन च 
को लाभो भवितुमहति ? यथा प्रवीणा रल्नपरीक्षका मिधितं रत्नं 
सम्यक्‌ परीक्ष्य साघु रत्नं गृह्न्ति असच्च परित्यजन्ति तथव पुराण- 
ममेज्ञा" पौराणिका विद्वासोऽपि प्रक्षिप्तं पाठं सम्थक्‌ परिचीय परित्यजन्ति 
मूलपाठ च गृह्ुन्ति । विषयपृष्ट्य्थं प्रक्षेप ्रवश्यमादरणीया सन्ति । 


पुराणक्च एकस्यंव परमात्मन उपासनायं मनुष्याणां विभिन्न- 
प्रकृत्यनुसार रंव-राक्त वेष्णव-सौ र-गाणपत्यभेदात्‌ पञ्चाना सम्प्रदायानां 
वणंनसूपलभ्यते । श्रारम्भे प्रत्येकाधिकारिणे कस्यचिदेकस्य रूपस्या- 
श्रयाद्‌ ग्रनन्यताभावस्यावद्यकता निर्दिष्टाऽस्ति । भ्रन्ते इयमेवानन्यता 
एकमेवाद्वितीयं ब्रहेति रूपेण परिणता जायते । अस्या एव वेज्ञानिकपद्धत्या 
विवेचनं पुराणेष्वपि पर्यापतरूपेण कृतं विद्यते । तदनुसारं प्रतिपुराण 
यथासम्भवं पच्वाना सम्प्रदायाना वणंनेन साकं कस्यचिदेकस्य सम्प्र 
दायस्य कृते विशिष्टं स्थानं प्रदत्तमस्ति! श्रत साम्प्रदायिकता नास्ति 
प्रक्षिप्ताः, परन्तु कस्थचित्‌ पुराणस्य नायकं स्वसम्प्रदायाभ्यन्तरे मत्व 
गरन्यसम्प्रदायस्या राध्यदेवस्य निन्दाऽस्ति सर्व॑या ग्रनुचिता सम्प्रदायिकतप 
च । कियद्धि कारणे. वुराणेषु प्रप्ता: पाठा. समागताः सन्ति। यथा 


१. सं०सा० काण इतिहास पृ० २९४) 


द्वितीयः परिच्छेदः १२४६ 


(क) कस्यचित्‌ प्रसङ्गस्य पेक्नाकृताया जिज्ञासाया शान्तये केनचित्‌ 
पुसा कस्यचिदंशविशेषस्य प्रक्षेपः कृतोऽस्ति । 

(ख) यत्र कुत्र संम्प्रदायिकतावशादपि प्रक्षि: पाठः समागतो 
यथा पद्मपुराणे नास्ति विष्णोःपरं घाम, देवीभागवते-योगमायाक्शे 
सर्वम्‌ । रिवपुराणे च, नास्ति सर्वसमो देवः इत्यादि । 

(म) केनचित्‌ सम्प्रदायेनान्यस्य सम्प्रदायस्य न्यूनतासिद्धये निन्दायं 
वा पुराणेषु प्रक्ेपा जाता. । यथा लिङ्गपुराणे-- 

लिवलिङ्क समूत्छज्य यजते योऽन्यदेवताः । 
स नृप. सह देहेन रौरवं नरकं व्रजेत्‌ 1 इत्यादि-- 
किमू- 
शिवस्य हृदयं विष्णुः विष्णोस्च हृदयं हिव । 
उभयोरन्तरं नास्ति यः पश्यति म मूढधीः ॥ 
एकामू्तिस्रयो देवा ब्रह्मविप्णुमहेश्वराः । 


इत्या दिभिवेचनैः देवेषु समन्वयाभिधायिनो महषः व्यासस्य लेखनीतः 
कदाचिदपि परस्परनिन्दाहेयतादिपरकाणि वाक्यानि नि.सतुं शक्नुवन्ति ? 
तस्मात्सप्रदायिकमेतत्सवंमिति मन्तव्यम्‌ । 

वस्तुत भ्राधुनिका आलोचका यानि पौरारखिकरहस्यानि न ज्ञातुं 
प्रभवन्ति, तानि विधर्मिभिरन्यद्वारा वा मिश्रितानि अद्लीलतापूर्णनि 
असम्भवप्रयुक्तानि परस्परविरुद्धानि धमंहीनानि च मत्वा उपश्षन्ते । 

पुराणानामनुशीलनेनेदं सम्यक्‌ व्यक्तं भवति यदस्माकम्पूवेजानां 
सर्वाधिको गुण आसीद्‌ यत्ते ग्रात्मन. श्रात्मगुरुजनानामपि श्रखुमात्र- 
मपि दोष स्पष्टतया समुद्घोषयन्तिस्म । गुरुणामाचरणं तावदेवानुकरणीयं 
विद्यते यावद्धरमानूकलं स्यात्‌ । श्रत एव गुरव शिष्यान्‌ प्रथमं रि्षयन्ति- 
त्वया मम सद्गुणा एद ग्राह्या न दुगुणा अपि- यानि अस्माकं सुचरितानि 
तानि त्वया उपास्यानि नो इतराणि । यानि अवद्यानि कर्माणि तानि सेवितव्यानि 
नो इतराणि ( त॑ंत्तिरीयोपनिषदि ११।२ ) । 

पुराणेषु गूढानि एेतिहासिकानि तथ्यानि प्रक्षिप्तानि कथयित्वा 
तन्तिष्काडनपेक्षया तानि तथेव सुरक्षितानि स्थापयित्वा धर्मस्य त्वं 
निहितं गुहायाम्‌ इत्यनुसारं वास्तविकत्वान्वेषणाय प्रयास. श्रेयस्करः 
सम्मवति। 


१२४ पुराणपयलिोचने 


एवं पुराणवणितानि पूवेजानामाचरणानि यदि कर्रिमदिचदंशे असंगतं 
प्रतीयेरन्‌ तहि तथास्थितान्यपि तानि न कादिचदपि पथशनष्टान्‌ कूवैन्ति, 
किन्तु तानि कतेव्यपथकाटिन्यमवबोध्यास्मान्‌ सुदृढान्‌ कतु रक्नुवन्ति । 
राज्ञो नलस्य दतकारणात्‌ कि कि कष्टं न जातम्‌ ~ राज्यच्युतिः, 
चत्नीवियोगः, ऋतुपर्णस्य सारथ्यस्वीकृतिरित्यादीनि बहूनि कष्टानि 
जातानि । धमराजस्य युधिष्ठिरस्य चृतकारणातु सत्या द्रौपद्या केशग्रहणं 
सभाया नग्नीकरण राज्यापहुरणादिक च कष्टजातं जातम्‌ । पाण्डवानां 
वनवासे बहूनि कष्टानि जातानि 1 अन्ते सर्वान्तकारि महाभारतसंग्राम- 
परिणामं पठ्त्वा पुराणेषु ्कषेमादिव्य इत्यादि वेदवचनाना महत्त्वं 
ज्ञायते । श्रतः पुराणेषु किच्ितप्रक्षेपपाठात्‌ तानि सवैथा देयानि न 
मन्तव्यानि । तत्र सदसद्टिवेकड्ुदधया कायं साधनीयम्‌ । 


-पुराणनिर्माणकालः 


पूराणाना निर्माण कदा जातमितिप्ररनस्य समाधानं किच्ि- 
ज्जटिलमस्ति, यतो हि पुराणेष्वेषा नि्मणिकालस्य क्वचनापीदमित्थ- 
रूपेण कङ्चन सङ्तो नास्ति! पुराणनिर्माणकालनिर्देशात्‌ पूर्वमिदं 
वक्तुमत्यावश्यकमस्ति, यत्‌ पुराणाना मूलरूपं वेदिककालेऽप्यासीत्‌ । 
ब्रह्यविद्यामध्येतुं सनकादीना समीपे उपस्थितो देवधिस्तेः पृष्टो यद्भवता 
इत. पूवं कि किमधीतमिति। तदा तेन प्रोक्तम्‌--ऋवेदं भगवोऽ- 


ध्येमि यजुर्वेदं सामवेदमयाथर्वाणमद्किरसमितिहासपुराणं पञ्चमं वेदना वेदम्‌ 
( छ° उ०३।७।१।२ ) । 


पश्चात्‌ मगवान्‌ व्यासः तस्याख्यानोपाख्यानादिभिः विस्तारं विधाय 
सूतादीनध्याययामास । ततस्ते: प्रवचनट्ारा एषा पुराणाना प्रचार- 
प्र॑सारौ कृतौ । अरत प्राचीनपरम्पराया भारतीया विद्वांसो मन्यते। 
यद्‌ द्वापरान्ते पराशरमुनिद्ारा सत्यवत्या गर्भाद्‌ मगवतो विष्णोर 
दोनोत्पन्तेन महषिणा कृष्णद्वेपायनेन व्यासेन कलेः मनुष्यानल्पायुषोऽल्प- 
जुद्धीरच ज्ञात्वा देवलेके वतेमानस्य शतकोटिप्रविस्तरस्य पुराणस्य सारं 
संगृह्य चतुलेक्षदलोकंरष्टादशाना पुराणाना प्रणयनं कृतम्‌ । ग्रतोऽ- 
छादयानं पुराणाना निर्माता स्वथं महि रव्यसि एवास्ति । अरत एव 
पौराणिकाना डण्डिभघोषोऽस्ति--अष्टाद् पुराणाना कर्ता सत्यवतीसुतः । 


१ द्वापरे समनुप्रासे त्तोये युगपयंये। 
जातः पराश्चराद्‌ योगी वासन्या कख्या हरेः ॥=श्री० मा० १।२।२।., 


द्वितीयः परिच्छेदः १२५. 


विष्णुपूराणानुसारं तु महर्षिववंदव्यासः प्रथममाख्यानोपाद्यान- 
गाथाकल्पञ्युद्धयादिभिः सहैकस्याः पुराणसंहिताया रचना कृत्वा ता स्वं 
शिष्यं लोमहषणनामानं सूतमध्यापयामास । तेन च कश्यपवंशीयान्‌ त्रीन्‌ 
अकृतत्रण-सार्वणि-लादपायननामकान्‌ स्वकरोयाच्‌ सुयोग्यान्‌ शिष्यानु 
ग्रपाठ्यतु । तदनन्तरं तेखिभिरपि व्याससङ्धिलितमूलसहितायां 
ग्राघारेणापरा श्रपि तिन्नः पुराणसंहिता निमिता । अग्रे ताश्चतखः 
पु राणसरंहिता श्राधारीकृत्य तेषां रिष्य-प्रशिष्य-तच्छिष्यपरम्परयाऽ- 
ष्टादश महापुराणानि उपपुराणानि च प्रणीतानि। एतेनेदं प्रतीयते 
यदुभगवान्‌ वेदव्यास पूर्वं पुराणसंहिता संगृह्य ता क्रमवद्धां कृतवान्‌ । 
ततस्तस्य हिष्यादिभिरष्टादशपुराणोपपुराणाना प्रणयनं कृतम्‌^ । 


वस्तुतो यथा समस्ता वेदमन्त्रा सूलावस्थायामविभक्ता आसनु 
तथेव पुराणान्यपि सहितारूपेण सम्मिलितान्थासन्‌ । वेदस्य चतुर्धा 
वर्गीकिरणवत्‌ पुराणस्याप्यष्टादशरूपेण वर्गीकरणमजायत । वेदवगंयिता ` 
भगवान्‌ व्यास एव पुराणानामपि विभाजकोऽभवत्‌ । 


विभिन्नाना पुराणाना पर्यालोचनया प्रतीयते यत्‌ कल्पान्ते देवलोके 
प्रतिष्ठितं शतकोटिप्रविस्तरं उ पुराणमेकमेवासोद्‌ यद्‌ स्मृत्वा ब्रह्यदेवेन 
मूनिभ्यस्तदुपदिष्टम्‌ । तदनन्तरं दवापरे मगवत्तौ विष्णोरंशेन समुत्पन्नेनं 
मह्षिणा भगवता व्यासेन एतावतो विशालसाहिव्यस्य ग्रहणमल्पमेधसां 
मनुष्याणा शक्तेवंहिमूतं मत्वा लोककल्याणाय तद्विपुलकायं पुराणसाहित्यं 
चेतुलक्ष. रलोकेरष्टादशमु भागेषु विभक्तम्‌ । एवं प्रचलिताना पुराणानां, 





१ ञआस्यानंश्वाप्युपास्यानं गाथाभिः कल्पशु दधिभिः । 
पुराणसंहितां चक्रं पुराणार्थविशारदः ॥ 
प्रख्यातो व्यास्िष्योऽभत्‌ सूतो वै रोमहर्षणः । 
पुराणसंहिता तस्मै ददौ म्यासो महामुनिः ॥ 
काश्यपः संहिताकर्ता सार्वणि. शादापायनः । 
रोमह्षणिका चास्या तिसषणा मूकसंहिता- ॥ 
चतुष्टयेनाप्येनेन संहितानामिदं सूने । 
अष्टादश पुराणानि पुराणना. , प्रचक्षते ।} =वि° प° ३।६।१५-२०. 


जक्षि 


२६ पु रारपर्यालोचने 


विभ्भजनं सत्यवतीनन्दनेन भगवता व्यासेनैव कृतम्‌ । इत्थमेकम्रुल्‌- 
पूराणसंहितातोऽषटादलपुराणानां विभाजनस्य प्रवचनस्य च सङ्धतो- 
देवीभागवतमाहात्म्यादावप्युपलभ्यते। तथाहि मुनीव्‌ प्रति सूतः२ ! 


एवं प्राचीनपरम्परापोषका विद्ासः पुराणाना निर्माणकालं कलि 
दापरयोः सन्धिकालं मन्यन्ते! तेपा मान्यतानुसारं महपिर्व्यासो हि 
सरस्वतीनद्या. तीरस्थ स्वाश्रमे सथुपविष्टो ध्याननिमग्न. सन्‌ समग्रं 
पुराणसाहित्यं प्रणीतवान्‌, परन्तु एेतिहासिकपद्धत्या विचारकर्तार 
आधुनिका समालोचका मतमिदं न मन्यन्ते । तेषा मते स्वयं पुराणोरिद- 
मित्थं रूपेणात्मनोनिर्माणविषये न किमपि प्रोक्तमस्ति। अतस्तन्मतेऽ- 
वान्तरदतान्दीषु पुराणाना प्रणयन संस्कार प्रतिसंस्काररच तिरन्त 
जाजायते एव । पुराणेषु समये समये यत्र तत्र न केवल स्फुटलोका 
एव संयोगिता. प्रद्युत कियन्तः भ्रध्याया अपि संयोजिताः सन्ति । एवं 
पुराणाना मलरूपस्य समयस्य च निर्धारण नितान्तमसम्मर्वंतु नास्ति 
म्रपि तु दुःसाध्यमवश्यमस्ति | 


केवल तारतम्य परीक्नाहारा एकपुराणपेक्षया द्वितीयं पुराणमर्वा 
चीन प्राचीनं वा साधयितुं र्यते । यथा विष्युपुराण श्रीमद्धागव्ता- 
१. पुराणमेकमेवासीत्‌ पुराक्लयान्तरे नृप? 

समृत्वा जगाद च गुनीनु प्रति देवश्चतुमुखः ॥ 

कालेनाग्रहणं दृष्टा पुराणस्य ततो नृप? 

व्यासरूप विभ कृत्वा संहरेत्‌ स युगे युगे |) 

चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा 

तदष्टधा कृत्वा भूलोक्रेऽस्मिनु प्रभाषते 11=स्क०्पु०रेऽमा० १।३४.३७ 

कालेनाग्रहण दष्टा पुराणस्य तदा विभ्रुः। 

व्यासरूपस्ततो विष्णु. सप्रहा्थं युगे युगे ॥ 

चतुलक्षप्रमाणेन दवापरे हापरे जगौ । 

तदष्टादशधा कत्वा भूटोक्ेऽस्मिन्‌ प्रकाजितम्‌ ।=प० पु० सृ° ख ०¶१।५२ 
२. विष्णोरंशो मनिजतिस्मत्यवत्या परागरात्‌ । 

पुराणसदिता दध्यौ तेषा ध्मंविधित्सया ॥ 

अष्टादश पूराणानिस्‌ त्वा भगवान्‌ मुनि । 

सामेवाध्यापयामास भारताख्यानमेव च ।=दे०्भाग्मा० १।१४ १७ 


¶हतीय- परिच्छेदः १२७ 


वेक्षयाति प्राचीन प्रतीयत, यतस्तत्रानेकेऽशा; माकण्डेय-हु रिवंरयो.- 
समानाः सन्ति तथा प्राकृत-वेकृतप्रलयदलोका नवसेश्लोका रपि तुल्या 
एव वतेन्ते। एतद्विपरीतं श्रीमद्भागवतस्य कोऽप्यंश. कस्मिरिचिदपि पुराणो 
्रावृत्त नास्ति । श्रतो विष्डुपुराण पेक्षया श्रीमद्धागवतमर्वाचीन विद्यते 
विष्ुपुराणच्च श्रीमद्धागवतात्‌ प्राचौन सिद्धयति । 

श्रीमद्धागवनं हि वेष्णवसम्प्रदाये भागवतसम्प्रदायस्य महामान्यो 
ग्रन्थोऽस्ति, किन्तु विष्णुपुराण कस्यापि सम्प्रदायस्य ग्रस्थोनास्ति। 
ङदं हि सामान्यनया विष्छयुमाहात्म्यप्रतिपादकं महापुराखमस्ति । अतो 
मघ्ययुगीनस्य नमस्तस्य वष्णवसम्प्रदायस्येद मान्यस्रपयोगि च पुराणं 
प्रसिद्धमस्ति) यथा श्रीवेष्णवसम्प्रदायेन माध्वससम्प्रदायेन वा अ्रात्मनो 
मतस्य पुष्ट्यथमिद पुराण मान्यमभिमतं तथव गौडीयसम्प्रदायस्य 
वेष्णवेरपि इदमात्मनो दाङंनिकतत्वानामाधा रोऽभि मतोऽस्ति । एवं 
चायुपुराण-ब्रह्माण्डपुराणयोरपि आवृताध्यायानामधिकता वर्तेते । 
अत इमे उभे अपि पुराणे प्राचीने स्वीकृतुं' रक्येते । 


पुराणेषु निद्षटचरित्राणा तुलनात्मकेनाध्ययनेनापि तेपा काल- 
निणये पर्यप्ठं साहाप्यमवाप्यत । यस्मिन्‌ पुराणे यस्य चरित्रस्य यावदल्पं 
वर्णनमस्ति तच्चरितं तत्पुराण तावदेव प्राचीनं साधयति } प्राचोनेषु 
पुराणेषु मगवतः श्रीकृष्णस्य चरित्राणा कियत्य एव घटना उल्लिखिताः 
-सन्ति। किन्तु भ्र्वाचीनेषु पुराणेषु तच्चरित्रस्य नवा नवा घटना 
योजयित्वा विस्तार. कृतोऽस्ति । यथा विष्णुपराणस्य पच्मेऽङे 
श्नोकृष्णचरितरं केवल १-३८ श्रध्यायेपु अद्धितमस्ति,परन्तु हरिवंशे नवानां 
घटनासुल्लेख विधाय तत्र महती वृद्धि- कृताऽस्ति । श्रीमद्भागवते तु 
श्रोकृष्णचरित्रस्यापरमपि पल्लवन जातमस्ति, येन ॒विष्डुपराणस्य 
तदुघटनात्मक स्थल निरस श्रीमद्भागवते रसप्रधान सत्‌ विलक्षणा 
माघुरीमास्वादयति। श्रनयोः प्राणयोः सूक्ष्मरूपेण सूचितमपि राधा- 
चरित्र ब्रह्मवेवतंपुराणे श्रीकृष्णचरित्रापेश्नयाऽधिक विस्वतं मह॒त्त्वपूर्णच्न 
जातमस्ति ! एवं श्रीकृष्णचरित्रस्य विकासक्रममालक्षय पं० श्रीवलदेवो- 
पाध्येनः एषा चतुर्णा पुराणाना काननिर्णय इत्थकार कृतोऽस्ति । सै- 
प्राचीन विष्पुपुराण ततौ हरिवंश तदनु श्रीमद्भागवतं तदनन्तर 
बरह्यवंवतपुराण निर्मितमस्ति । 


१ पुराणविमशंः प° ५३५ । 


१२८ पुराणपर्यालोचने 


पुराश्लानामन्तरङ्परीक्षयाऽपि तेषा कालनिणेये सहयोगोऽवाप्यते ॥ 
य वाऽग्तिपुश॒स्य ३३७, ३४६, ३४७ अध्यायेषु कान्यविवेचनं दण्डिनः 
काव्य्राद्रगं एव आधितत्वादयमशो विद्ध्िदण्डिन उत्तरकालस्य 
कृति. स्वीकुताऽस्ति ।! गरुडपुरारएास्य €३-१०६ ग्रध्यायेषु यद्धि ध्म 
गाख्लीयविप्याणा विवरणसुपस्थापितं वतंते, तद्‌ याज्ञवत्क्यस्मृतेराधारे- 
णावृतत्वादप्रं भागो द्ितोय-दृतीय-दतान्योर्या्चवत्क्यस्मृतिनिमणा- 
नन्तरं मिश्चितः प्रतीयते । 
पुराणेषु प्राय पाणिनिव्याकरणनियमानामधिक पालनं दृश्यते। ग्रतः 
सिध्यति यदिमानि पारिनिव्याकरणनिर्माणानन्तरं निमितानि सन्ति । 
महषं पाणिनेः समयः चतुर्थी शताब्दी स्वीक्रियते । विभिन्नेषु पुरारोषु 
राजवंशनामावलीतोऽपि स्पष्टं प्रतीयते यद्‌ गुप्तकालपयैन्तं तेषु आव- 
श्यकतानुसारं किचित्‌ किचित्‌ समावेशो भवन्नासीत्‌ 1 तत्र नियन््रणा- 
भावाद्‌ येन यो विषयोऽभिलषितस्तेन स विषय पुराणेषु स्थापित । 
श्रीस्वामिशङ्कुराचायं - रामानुजाचायं - मध्वाचा्यै - वल्लाभाचायं - 
निम्बार्काचायैप्रभृतीना सिद्धान्तास्य समवेशस्तु प्राय पुराणेषु असंशयं 
जातोऽस्ति । परमनया दृष्ट्या अम्तिपुराण-वायुपुराण-मल्स्यपुराणादीनि 
क्रियन्ति पुराणानि न दूषितानि सन्ति। 


वहि रङ्गपरीक्षणस्याधारेणापि पुराणाना कालनिर्णय कतुं शक्यः । 
महाभारतस्य वनपवेणि+ वायुप्रोक्तपुरारस्योट्नेखो विद्यते । तथा 
तद्‌ प्रतीतानागतविषयाणा प्रतिपादक कथ्यते । वतमाने वायुपुराणे 
ग्रतोतकालस्य चटनाया वणेनेन सह भविष्यकालीनाना राज्ञामपि 
वृत्तं वरितमस्ति । तथा महाकविना वाणमटुन स्वकादम्वर्या “पुराणेषु 
वायुप्रलपितम्‌" इति सद्खंत कृतोऽस्ति । हर्षचरिते च॒ वायुपुराण- 
स्वरूपस्य तथा प्रचलिततत्प्रववनस्योत्लेखोऽस्ति ! एवं सप्तमशतान्यां 
लिखिताद्धषेच रताद्‌ द्ितीयक्नान्या रचितमहाभारताच्च पूवमेव वायू- 
पुराणस्य समय द्ितीयतान्य्रा पूवद्धिमिइति न्यायसंगतं प्रतिभाति । 


विसिन्नाना विषयाणा पुष्टये धमंशाश्लीयनिबन्धेषु प्रमाणरूपेणो- 
दताना पुराणाना यानि वचनानि उपलभ्यन्ते । तेभ्योऽपि पुराणानां 





१. एतत्ते सर्वमाख्यातमतोनानागतं तता । 
वायुप्रोक्तमनुसृव्य पुराणमृषिसंस्तुतम्‌ । = १९१।१६ 1 


द्वितीयः परिच्छेदः १२६ 


समयनिरूपणं कतुं शक्यते । यथा जयचन्दसभापण्डितस्य हादशशतान्या 
वतमानस्य विदुषो लक्ष्मीधरमद्रस्य कृत्यकल्पतरः सवंप्राचीनो निवन्ध- 
प्रस्थो मन्यते। तत्रोद्धताना पुराणाना ततः पू्वेकालीनत्वं स्वत एवानुमातुं 
शक्यम्‌ ! वल्लालसेनेन स्वनिबन्धे दानसागरे पुराणाना प्रामाणिकी 
समीक्षा कृताऽस्ति, यया तेषा स्वरूपस्य परिमाणस्य रचनाकालस्य च 
परिचयः पाठके. प्राप्तु क्यते । 


पुराणेषु कतियुगीयाना विभिन्नाना रान्चा वृत्तवर्णनमपि पुराणाना 
कालनिर्णय विशेषरूपेण सहायकं भवति । विष्ययुपुरारो मौथेवंशस्य 
प्रामाणिकं विवरण प्रदत्तमस्ति, मल्स्यपुराणे आन्ध्रवंीयाना राज्ञा 
सत्यमितवृत्तमरल्निखितसस्ति तथा वायुपुराणे गरप्तवंशीयाना राज्ञा 
प्रारम्मिकस्य साम्राज्यस्य वास्तविकमितवृत्तसुपस्थापितं वतंते। श्रत 
एपा पूराणाना स्वनाकालः गरप्तवंदानन्तरं मवितुमरहैति । 


प्रसिद्धेन पाश्चाव्यसमालोचकेन पाजिटरमहोदयेन विषयस्यास्य 
तुलनात्मकमध्ययनं विधाय भविष्यपुराणेऽङ्धितं कलियुगीयनृपतीना 
वत्तं शूलं प्राचोनतमं च स्वीकृतमस्ति ! भ्रस्यैव विस्तार. मत्स्य-वायु- 
ब्रह्याण्डपुराणा मविष्यवर्णने जातोऽस्ति । विष्णुपुराणे श्रीमद्धा- 
गवते चोपलब्धं संक्लिप्तमिदं विवरण भविष्यपुराणस्याघारेणैव प्रस्तुत- 
मस्ति 1 भविष्यपुराणस्य कलिधूगीयरान्नामैतिहासिकस्येतवृत्तस्य 
सद्धलनमान्ध्रनरेगयन्ञश्री रमये द्वितीयस्याः क्षतान्या अन्ते जातमस्ति। 
कालान्तरे यदा विवरणमिदमन्येषु पुराणेषु संगृहीतं तदा तत्‌ स्वकाल- 
पयन्तं समानेतुं प्रयासो जातः । यथा यदा भविष्यपुराणीयान्धवंशस्येत- 
वत्तं मत्स्यपुरणेषु संगृहीतं तदा आच्प्रवंशस्यान्ते (२६० ई०) सयोजित. । 
पूनः वायुपुराण ब्रह्माण्डपुराणयोः ग्रहणावसरे तदेव विवरण गुप्त- 
साञ्राज्यस्यारम्मिकोदय (३३५ ई० }) पयन्तं समायोजितम्‌ । 
अग्र विष्टुुपुराणे श्रीमडागवते चापि तस्यैव सक्षिप्तं रूपं संगृहीतम्‌ । 


इदमितिहासप्रसिद्धमस्ति यद्‌ भारतवर्षं आन्ध-शक-यवन-म्लेच्छा- 
भीरादीना शासनं कुषाण राज्यस्यान्ते द्वितीयरतान्यनन्तरमेव जातम्‌ । 
मत्स्यपुराणे आन्ध्रनरेशानां विइवसनीयमितवृच्चुपलभ्यते।! आन्ध्र- 
वंशस्य समाप्तिः (२३६ ई०) शतान्या जाता । अतो मत्स्यपुराणस्य समय 
इतोऽगरे न गन्तुं शक्नोति । वागु-ब्रह्माण्डपुराणयोः विस्वृतरूपेण तथा 
विष्छुश्रीमद्धागवतपुराणयोः संक्षिप्तरूपेण च गुप्तनरेशाना च्चैया 


१२३० पुराणपर्यालोचने 


स्पष्टं प्रतीयते यदिमानि पुराणानि समुद्रगुप्तदिग्विजयात्‌ (३३० ई०) पूव- 
वतिना गप्तनरेशाना संकेतं कुवन्ति । यदीमानि पुराणानि समद्रगुप्तादपि 
परिचितानि स्युस्तहि प्रयाग-साकेत-मगध पयंन्तमेव गरप्तराजस्य सीमानं 
न बोधयेयुः 1* एवमितिहासविदां विदिचिता मतमस्ति यदु भविष्य- 
पराणस्य निर्माणकालो द्वितीयशतान्या भ्न्त मन्तव्यः तथा मत्स्य- 
पुरागणस्य रचना वचृतीयशतान्या भ्रारम्भकाल (२३६ ई० ) पयंन्तं 
जाताऽस्ति । वायुपुराण ब्रह्मपुराणं च गृप्तराज्यस्यारम्भे लिखिते स्तः। 
विष्णुपुराणस्य कलिवृत्तत्रकरणमपि ग्रस्येव युगस्य कृतिरस्ति । 
श्रीमद्भागवतं च गप्तकालीनमस्ति, यत्‌ षष्ठशताब्दीपयेन्तं पणं जातम्‌ । 


एवं फलतो वायुपूराण-ब्रह्याण्डपुराण-मत्स्य-माकंण्डयपुराण-विष्णु- 
पुराणानि च १-*०० ईदावीया कृतिरस्ति । श्रीमद्धागवत-कर्मपुराण- 
स्कन्दपुराण-पद्मपुराणाना रचनाकालः; ५००-६०० ई० पयंन्तमस्ति । 
तथा ब्रह्यपुराण-ब्रह्मवेवते-लिगप्रमृतीना पुराणाना निर्माणकाल. 
६००-१०० ई० पयन्तं मन्तुं शक्यते । एवं पं० वलदेवोपाध्यायेन पूराणाना 
तिस. श्रेणयोऽभिमताः ( १) प्राचीनं पुराणम्‌, (२) मध्यकालीनं 
पुराणाम्‌ तथा (३ ) अर्वाचीनं पुराणस्‌ । प्राचीनेषु पुराणेषु ते वायु 
बरह्माण्ड-माकंण्डेय-मत्स्य-विष्युपु रणानि मन्यन्ते । मध्यकालीनपुराणेषु 
ते श्रीमद्धागवत-कु्म-स्कन्द-पद्यपु राणानि स्वीकुवन्ति । तथा अर्वाचीनेपु 
पुराणेषु श्रवरिष्टानि सर्वाणि पुराणानि अ्रज्णीकुवन्ति। एषु सवषु 
द्मे वायुपुराणम्‌, विष्णुपु राणाच्र सवप्राचीने पुराणे मन्यन्ते । 
एवं ब्रह्मपुराण-वायुपुराण-मत्स्यपुराण-विष्णुपुराणाना तुलनात्मका- 
ध्ययनाधारेणेतानि चत्वारि पुराणानि महाभारतकालीनानि सन्ती- 
तिस्वीकारे न काप्यस्ति विप्रतिपत्तिः । 


यदि तकंनिकषाया ब्ुदधिवादस्य च साहाय्येन पुराणाना रचना- 
नुसारं कालनिर्णयाय वयं प्रवर्तामहे तहि एतत्स्वीकारायास्मामिर्बाध्ये 
म्यं स्यात्‌ यत्‌ तत्तत्पुराणना निमि मिन्न-मिन्नसमये तात्कालीन- 
वातावरणद्कायायामेव जातमस्ति। 





१. अनुगङ्खं प्रयागं च साकेतं मगघांस्तथा । 
एतान्‌ जानपदान्‌ सर्वान्‌ मोक्ष्यन्ते गुपगेयजाः ।। वा० पु० ६९।३८३ 


२. द्रष्टव्यः --तदीयः पुराणविमर्शंः पृ ५३७ । 





द्वितीयः परिच्छेदः १३१ 


ग्राधुनिका. समालोचका इतिहासका राश्च पुराणाना रचनासमयः 
ईशाप्रथमनतान्दीतिस्वीकारेऽपि सद्धोचं कुवन्ति । कियता पुराणानां तु 
ते सवंथाऽर्वाचीनत्वमद्ञोकूवेन्ति । निणेयोभ्यं साधारणतया ता घटना 
वित्वा तै; क्रियते, या वैद्किकालतो यवनकाल-मराठकाल-गग्र॑जीरा- 
ज्यतः सम्बद्धाः सन्ति तथात्र परस्परं पुराणेषु भिन्न-भिन्नवशानूुक्रमोऽपि 
सहायको भवनि । वन्तूत पुरणेष्ठु कथानकाना परस्परमसामञ्स्यस्य 
वैषम्यस्य च कारणमिदं प्रतीयते यद्‌ महुपिणा व्यासेन इतस्ततो विकौरं 
कथानकं संगृह्य मूनपुराणसंहितारूपं प्रदाय स्वं दिष्य रोमहषण 
सूतमघ्यापयामासं तथा ततो वंशंपायनादिभिरधीत्य स्वसौविध्यानुसारं 
विभाजनं कुत्वा तेपा कथानकाना स्वनबुद्धया प्रचारः प्रसारडइच विहितः। 
एवं तत्तच्छिप्यप्रलिष्यपरस्परया पुराणाना कथानकानि ग्रनियन्त्रितानि 
ग्रम्यादितानि च जातानि । 


ग्राघुनिका भ्रालोचका इदमपि मन्यन्ते यद्‌ द्वितोयनताब्दीतो दलम- 
शतान्दीपयन्तं प्राणना सङ्कलनं सम्बद्धनं संशोधनच्चाजायत । अत 
एवेपा विपयनिरूपरो उत्तरोत्तरं विकास. परिमाजेनं च जातम्‌ । 
के० एुम० पणिक्करस्य लेखानुसारं महाभारतं प्राणानि च गुप्रकालस्य 
सन्ति कृतय. । प्राचीनतमपरस्पराणा प्रतिनिधित्वकारकाणि श्चीमद्धा- 
गवत-स्कन्द-निव मस्स्य-वायु ब्रह्माण्डानि पुराणानि रष्ट्रीयोदेशपुतंये 
गर्तकाले पुन लिखिनानि ।* पुराणाना समयो निश्चयपुवेकं वक्तु 
न शक्य । पुराणेषु कतिपयानि स्थलानि अतिप्राचीनानि सन्ति, 
कियन्ति चात्यन्तं नवानि विदन्ते । पुराणेषु दत्ताया राजवंशावल्या 
ह्षवद्धनप्रमृतीना प्रसिद्धाना च राज्ञाल्लेखो नास्ति) एम०्ए 
मेहेण्डले महोदयेन लिखितं यत्‌ पुराणाना बीजं वेदिकं साहित्येऽन्वेष्टु 
शक्यते, परन्तु तेषा वास्तविको स्थित्तिः सूत्रग्रन्थेषूपलभ्यते । गौतमधरम- 
सूत्रे खोतसोरूपेण विधिविधरानाना निरूपण प्राप्यते, किन्तु आपस्तम्ब 
भविष्यपुराणस्यापि निदंशोऽस्ति । महाभारते संकलिताना येषा 
पौरारिक्विपयाणा निदेश. प्राप्यते तेनापि ईशवीयवर्षात्‌ पूर्व 
प्राणाना स्थितिः सिद्धयति 13 


१. भारतीय इतिहास का सर्वेक्षण, प° ५३-५४ 1 
२. संस्कत साहित्य का इतिहास ( इलाहाबाद }, पृ ७६ । 
३. दि हिस्टरी एण्ड कल्वर ओंफ दि इण्डियन पीपुल्स, पृ० ७८ । 








१३२ पुराणपयलिोचने 


इतिहासकाराणां मतेन यदा सामाजिकप्रतिष्ठायै लोकविश्रतये 
च जेन-बौद्धवामिकाभ्या ब्राह्मणधर्मस्य विरोधे साहित्यनिर्माणं कतु 
समारब्धं तदा ब्राह्मणघर्मो विरोधिधमेप्रतिस्पधया तीत्रतरया समालो- 
चनया च सङद्धोर्णता विहाय समाजस्य सम्मुखे परिष्कृतरूपेणोपस्थाय 
६००-२०० ई० पू० पयन्तं ताभ्या सह निरन्तर प्रतिदन्दिरूपेण संघर्षः 
कूवेन्‌ तावात्मसातूकृतवान्‌ । परिणामस्वरूपेण सवंसुलभस्य भक्ति 
प्रधानस्य पौराणिकघमंस्योदयोऽभ्युदयश्चाजायत । अस्मिन्नेव 
बौदधिकविकास ~ विचारस्वाततन्त्ययोमंहृतत्वपूणं युगे जैन - बौद्ध - हिन्दु 
दङनाना निर्माण जातस्‌ । जातकावदातमाथाना च प्रणयनमभवत्‌ । 
ग्रयमेवासीद्‌ रामायण-महाभार्तयोरन्तिमसंस्कारस्य युगः । नन्दराज- 
चन्द्रगूप्रमौयंयो. ( ३२१-२९९ ई० पु० ) कारणेन जेनधमंस्य महान्‌ 
विकासो जातस्तथा तव्साहित्यमपि लिखितम्‌ । सम्स्रानोऽशोकस्य 
(२९२-२३० ई० पु०) प्रचुरं प्रश्रयं प्राप्य बौद्धधर्मस्य तथा तत्साहित्यस्य 
चापूर्वं प्रगतिवभूव । अ्रनेकेषा लोकत्रियाणा धमग्रन्थाना विचारः 
प्रधानाना दरंनग्रन्याना संस्कृतसाहित्यस्य काव्य - नाटक - चस्पु- 
प्रभृतीना च प्रणयनस्य सूत्रपातोऽप्यस्मिन्नेव युगे जात. । 

ईशापूर्वं षछठशतान्या ब्राह्मणधमंस्य कमेकाण्डप्रवृत्तिविरोधे जेन- 
बौद्धाभ्या पृथक्‌ पृथक्‌ घार्सिकपरम्पराया प्रतिष्ठा कृता ! पर तन्श्ुले 
वेदावरोधपूविका नास्तिकताऽऽसीदतस्तयो निराकारभावना समाजं 
नाधिकं दिनं स्थिता । जनसाधरणस्य समाकषणाय तयो दृरूहा धारणा- 
ध्यान-समाधि-गृहुत्यागोपासना-दुःखवादा लोकप्रिया न सिद्धाः । अतः 
समाजो ब्राहणधमेस्य सुगमपद्धतौ सहसा परावृत्तः । भागवतघमे- 
रोवघर्माभ्या निरीह्नरवादिनो जेना बौद्धाश्च सवथा निस्तेजसो 
विहिताः । इदं सवं पौराणिकधमंस्य प्रतिष्ठायाः फलस्वरूपेण जातम्‌ । 
स्थितिरियं प्रायो ह्वितीयराती यावदक्षुण्णाऽऽसीत्‌ । एवं &०० ईशापुवतो 
दवितीयशतान्दीपयेन्तं जेन-बौद्धधमेयो ब्राह्मणधमण सह निरन्तरं 
संघः प्रचलन्नासीत्‌, किन्तु ब्राह्यणघमे एतन्मध्ये आत्मनः परिष्कारं 
कृत्वेकं नवीन रूपं धृतवान्‌, येन तत्समक्षे ततप्रतिद्रन्दिनौ जेन-बौद्धघं्मौ 
पराभूतावभूताम्‌ । आत्मन. प्रतिद्टन्दिनौ पराभूय ब्राह्यणधर्मो 
द्वितीयशतीतो निरन्तरमग्रंसरनुत्कषं प्राप । अरय तस्योत्कर्षो दादशशती- 
पयन्तमक्षुण्ण आसीत्‌ । एष एवासीत्‌ पुराणाना निर्माणस्यान्तिम- 
संस्करणस्य च समय. 


द्वितीयः परिच्छेदः १३३ 


भारतीये साहित्ये पौराणिकयुगस्याविर्भाव एकस्या श्रसिनवाया 
दिल सूचको जातः। भारतीयसंस्कृतौ सम्रुपस्थितसामाजिकपरिवतंन- 
प्रतिक्रिया न केवलं तत्कालीनस्य सामाजिकस्य धरातलस्य परिवतेने 
एव सीमिता, अपितु आध्यात्मिकजीवनस्य मान्यतास्वपि परिवतेन- 
मजायत । प्रगतिलीलेनानेन पौराणिकसमाजेन न केवलं वेदोक्ता दैवी 
स्थापना स्वावद्यकतानुरूपं परिवतिता, प्रत्युत आचार-विचार-घम- 
अनुष्ठान-व्रत-पुजोपासनादीनां कर्मकषेत्ेऽपि अभिनवताया माच्यता 
प्रदत्ता । 


ेतिहासिकटष्ट्या पौराणिकयुगे भारतीयेषु संस्कारेषु महत्‌ 
परिवतनं जातम्‌ । प्राणेषु धर्म-कमे-साधनाऽराधना-रीति-व्यवहारादि- 
दृष्ट्या वेदापेक्षया परिवतिता. परिस्थितयो दष्टिगोचरी बभूवुः । 

गृ्तकालीने भारते हिन्दुधमः सर्वषु कषेत्रेषु समच्ततावस्थायामासीत्‌, 
हिन्दुधमेप्रतिपादका. स्मृतिग्रन्था अप्यस्मिन्नेव युगे निमितास्तथा 
मारतीयसंस्कृते विशालवटवृक्षस्वरूपाणि पुराणान्यपि प्रतिसंस्कृतानि । 
बहुमि स्मृतिममंजञे धर्माचारये मँहतत्वपूर्णैः स्मृतिग्रन्थ. सदं विधसमृद्धस्य 
गष्ठसा म्राज्यस्य सम्रज्ज्वलं यशद्चिरस्थायि कृतय । एवं ध्रामिकसादहित्य- 
स्थ निर्माणेऽजने वद्धंने च पुराणाना प्रयुखं स्थानमासीत्‌। 

वस्तुतः पुराणाना रचना नैकस्मिन्‌ समये जाता न वा तानि 
कस्या म्रप्येकस्या व्यक्त: सन्ति कृतयः । वेदकालतो दाददाशती 
यावत्‌ सततं तेषा रचना संस्करणं सङ्कलनं सम्पादनच्वाजायतेति 
वाचस्पतिगौरेलाप्रभृतीनामस्ति मतम्‌!" राखालदासवनर्जीमहोदयानुसारं 
गर्ठशासनस्यानुक्रुलपरिस्थितौ पुराणाना संस्करण जातम्‌ ।र् प° के° 
आचायेस्य धारणाऽस्ति यतु स्कन्दपुराणस्य नामकरण गृप्तसम्राज. 
स्कन्दगर्तस्य नाम्नाऽजयत 13 वा० गौरेलामहोदयोऽनुमिमीते यद्‌ वायु- 
विष्णु - भविष्य - भागवतपुराणेषु गुप्तवंशस्य पर्याप्न उल्लेखो विद्यते । 
भरतः स्पष्टीभवति यदेतेषां चतुर्णा पुराणाना संस्करणं गुप्तयुगे एवाभवत्‌” 





१. सं०° सा० का इतिहास प० ३१० । 

२. इम्पीरियरुगप्त ¶० ११२। 

२ डिक्शनरी आप्‌ हिन्दू अचिटेक्वर पृ०३१० | 
सं सा० का० इतिहास ० २६६) 


१३४ पुरारपर्यालोचने 


डा० काशीप्रसाद जायसवालमतेन पुष्यमित्रस्य समयः (४९९ ई० प°) 
एव पुराणाना स्चनासमात्तियुग म्रासीत्‌ । तत्र यत्‌ संशोधनं परिष्क- 
रणादिक जातं तत्‌ पच्वमशतीतोऽग्रगच्छत्‌ 1" 


लोकमान्यतिलकस्य मतमस्ति यत्‌ पुराणाना समयो द्वितीयशत- 
कानन्तरं कदापि न सम्भवति 1 पुराणसाहिव्यस्य भारतीयपरम्परा- 
याङ्च॒ सन्तुलिताध्ययनाघारेण पजिटरमहोदयस्य कथनमस्ति यत्‌ 
पुराणानि भरलरूपेणेशाश्रथमरातीतोऽनन्तरस्य रचना भवितुमहंन्ति । 
पूराणेष्वम्निपुराण सवेत. प्राचीनमस्ति3 श्रग्निपुराणस्य समयः इतिहास- 
कारेश्वतुथंरतान्दी ततो वा पूर्वं प्रोक्तोऽस्ति ।* 

ग्रग्निपुराणस्य रचनायाः सम्बन्धे विदुषा मतेक्यं नास्ति 1 सुशीलं 
कुमारदे महोदयमतेनाग्निपुराणस्यालङ्धारप्रकरण दण्डि-भामहानन्तर- 
मानन्दवद्धनाचार्यात्‌ पूवमीशानवमशताब्दीसमीप संगृहीतं प्रतीयते 
काणेमहोदयेनाग्निपूराणस्य सप्तमशती तथा तत्काव्यविषयकस्याङस्य 
नवमशतान्दी रचनाकाल. स्वीक्रियते ९, एनयोरुभयोमेतं खण्डयता कन्हेया- 
लालपोहारेणाग्निपुराणस्य काव्यप्रकरण दण्डि-भामहानन्दवद्धेनादिभ्य 
आचायभ्यो विलक्षण विलोक्य कान्यस्य विकासक्रमाधारेण नास्यराखा- 
नन्तरस्य भामहादिम्य पुवंस्य वा मध्यकानीनं रूपमस्तीति निरणतिम्‌।* 


डा० म्रार० सी० हाजरामहोदयेन कारक्रमात्‌ प्राचीनतमेष्ु 
महापुराणेषु माकंण्डेय-ब्रह्याण्ड-विष्णु -मत्स्य-भागवत-करुमपुराणानां 
गणना कृताऽस्ति< प्रथमं तेन पुराणद्रयस्य रचना विष्णुपुराणतः पूवै- 
मसिमता । शेषेषु विष्णु (४०० ई० ) वायु ( ५०० ई० ) भागवत 
(६००९०) क्रमंपुराणानि (७००६०) शतीषु रचना मन्यते. तेन हरिवंशस्यः 


१ जनरल आप्‌ दि विहार एण्ड भोरिसारिसर्च सोसाइटी ख० ३३ पृ° २४७ । 
२ गीतारहुस्यभूमिका ५६६ । 

३. जनरल आपू दिं यायक एसियाटिक सोसाइटौ प° २५४-२५५ (१६२१) 
४ हिन्दू गाणत शास्र का इतिहास १ प° ५७1 ५. हि० आ० सं° पोइटिक्स 
जि० १ प° १०२-१०४ । ६. साहित्यदपंणस्याग्रेजी भूमिका पृ° ३-५ । 
७. संऽसाऽका इतिहास भा० १ प° ७४। 

८. पुराणिकरेकाड'स शक १६४० । 
६. इन्डियन कल्वर भा० २ प° २३७। 


द्वितोयः परिच्छद. १३१ 


रचनाकालश्चतुथेशती स्वीकृता^ तस्य मतानुसारमम्िपुराणस्य रचना 
यद्यपि ८०० शताब्द्यां जाता, किन्तु तस्य काचित्‌ सामग्री इतः पूर्व 
काचिच्च पञ्चात्‌ संगृहीता ।* नारदीयपुराणस्य रचना दशमशतानग्या- 
ममायत } परचात्तस्य कलेव रवृद्धिः प्रक्षेपेर्जाता उ एवं ब्रह्मपुराणस्य 
रचनाऽपि दशमशताब्यामभवत्‌* काचित्‌ सामग्री पश्चात्‌ सयुक्त 
स्कन्दपुराणस्य काचित्‌ सामग्री श्र्टमरताब्यामधिकाशाश्च पञ्चात्‌ 
संगृहीताः गरुडपुराणस्य रचना दशमशतान्या जाता ।* एवं पद्च- 
पुराणस्य रचना १२००-१५०० मध्ये जाता ° ब्रह्मवेवतंस्य स्वना यद्यपि 
सप्तमदतानव्या जाताऽस्ति तथापि तस्य वतमानं कूपं षोडशरताब्या 
वतेते । 

ब्रह्वेवंतपुराणस्य रचनाविषये पत्रपत्रिकास्वपि विवादः प्रचलितः । 
तत्रकेषाच्िन्मते- 


त्रह्यवेवर्त षोडशशताब्या रचनाऽस्ति, यतो हि तत्र गीतगोविन्दकारस्य 
पीयूपवपिणो जयदेवस्य प्रभावो लक्ष्यते ! एवं षोडडशतान्याः सामाजि- 
कावनतेस्तथा तात्काचिकदुर्नीतिपरायणवातावरणस्य च तच शद्राऽस्ति । 
तत्कालीनसामाजिकचरित्रहीनताया दिम्दशंनमपि ब्रह्मवेवतं निहितमस्ति! 
असिमन्तेव प्रसङ्ग भागवतस्यान्तिमं संस्करणं दशमशतान्द्यामभिमतम्‌ । 
एतस्य मतस्य विपक्षे वदद्धि विद्रद्धि ब्ेह्यवेवतंस्य रचना कालिदासादपि 
पूवं स्वीकृताऽस्ति ।° 


पुराणनिर्माणस्य पुर्वत्तिरसोमानो 


(क) श्रीस्वामिवयैशङ्कुराचा्यं-कुमारिलभटूाभ्या स्व-स्वम्रन्थेषु पुरा- 
णाना प्रचुरा चर्चा कृताऽस्ति । गद्यकान्यक्रारेण महाकविना बाणमटहंन 
स्वकीये हषचरिते स्पष्टीकृतं यत्तेन स्वजन्मस्थाने वायुपुराणस्य पारायणं 
श्रुतमासीत्‌ । कादम्बर्यामपि तेन वायुपुराणस्योल्लेखः कृतोऽस्ति- 
पुराणेषु वायुप्रलपितमिति। 


१ न्यु इ० एटिक्ररो भा० ११० ५२२। २ तत्रैव मा० १२पु० ६०८३। 
२ इ० कं०भा० ३ पु० ४७७। ४. त्रैव प° २३५ । 

५. प° रे० पु० १६५। ६. तत्रैव पृण १७४। 

७ इ० कं० भ।० ४ पृ० ७३ | ८. पु० रे० पृ° १६६ । 

६. गगा, प्रवाह ५ तरङ्ख ३०२८६ । 


१३६ पुराणपर्यालोचने 


(ख) विष्णुपुराणे मौ्यैसाघ्राज्यस्य, मत्स्यपुराणे दाक्षिणात्याना- 
मान््रनृपाणाम्‌, तथा वायुपुराणे गुप्तवंशस्याविकल उल्लेखोऽवाप्यते, 
तेन तेषा पुराणाना तत्सामयिकमस्तित्वमनुमीयते । 


(ग) महाभारते पुराणनां कतिपयान्युपाख्यानानि यथा तथान्युप- 
लभ्यन्ते । नैमिषारण्ये द्वादशवापिके सत्रे शौनकेन सुनिना निजजनकाल्‌- 
लोमहषणात्‌ प्राप्रं पौराणिकं ज्ञानं श्रावयतु सौतिरुग्रश्नवा. प्राथितः 
पदमपराणीयमुष्यच्छङ्स्य वत्तमपि महाभारते प्राप्यते । 

(घ) कटिल्येनाथशाखे सुकूमारमतीना कुमाराणा कृते पुराणज्ञान- 
स्यावश्यकता प्रददिता चुराणविदे राज्याश्चयदानाय च प्रोक्तमस्ति। 
ग्रथेडाख्चस्य चन्द्रगुप्कालिकत्वात्‌ तत. पूर्वं पराणानामस्तित्वं सिध्यति । 


(ड) सूत्रग्न्थेषु॒पुराणानाश्रुद्धरणान्युपलभ्यन्ते । उपनिषत्यु पुरा- 
णेतिहासयोरुत्लेखो विद्यते । ्रथवेवेदे चतुभिर्वेदेः सह्‌ पुराणस्योत्पत्ति 
निदिष्टाऽस्ति । रतः पुराणानां तत्पूवंवतित्वस्यानुमानं नूनं मवति । 

इत्थं द्वादङाशतीतो मौयेवंश-(२७४-१८५० ई० पू०) आन्ध्रवश- 
(२१२६०१ु०-३३८ ई० प°) गुप्तवंश-(२७५-५१० ई०) महाभा रत-(५०० 
ईणपु०) अथशाख-(२२० ० ई9 प०) कत्पसूत्र-(७०० द° पुऽ) उपनिषद्‌ 
( १००० ई० पु° ) आरण्यकब्राह्यण - वैदिकसंहिता (२५००) पयन्तं 
पुराणाना प्राचीनार्वाचीनया चचैया तेषा पूर्वसीमा वैदिकयुग., 
उत्तरसीमा च गृप्रसाम्राज्यपयन्तं निर्धारयितु' शक्यते । 


कस्मिर्वित्‌ काले प्रचलिताभिः सामजिकव्यवस्थाभिः एेतिहासिक- 
घटनाभिः तथा पूवेवतिना ग्रन्थाना परिचयद्वारापि तत्तद्ग्रन्थानां 
कालनिर्णय. कर्त शक्यते । उत्तरकालीनेषु ग्रन्थेषु नामोल्लेखेन उदाहुरण- 
द्रासया वा किचित्‌ कालस्य ज्ञानं जायते। विभिन्नाना प्राचीनानामर्वा- 
चीनाना च लेखकाना मतमपि कालनिणेये नूनं महत्वाधायकं नास्ति | 
एवं पुराणानामान्तरिकाणि बाह्यानि च प्रमाणानि लेखकाना मतानि 
तथा पुराणाना तुलनात्मकमनुशोलनं च पुराणकालनिणेये सहायकानि 
भवितुमहंन्ति । 

दीनारस्य प्रयोगो हरिवंशे इन्द्र्म रा दारकावासिना कृते उपद्टिय- 
माणायोपहारयाय जातमस्ति, दीनार प्रथम-द्वितीयरताब्योः प्रचलिता 
भारतीयस्वर्णमुद्राऽस्ति, एतदाधारेण विद्रद्धिः हैरिवंशप्राणस्य कालः, 


द्वितीयः परिच्छेदः १२३७ 


चतु्ैशताब्दी निङ्विता । वायुपुराणे पुराणपच्रलक्षणस्य पूरण 
पालनमस्ति । वायुपुराणस्य प्रन्छ्या-ग्रनुषङ्ञ-उपोदुघात-उपसंहा ररूपेण 
जायमानं विभाजनं प्राचीनशेलीसूचना ददाति । हरिवंशे वायुपुराण- 
स्योल्लेखः प्राचीनपुराणरूपेण जातोऽस्ति । पाटिल-दीशक्षितार-हाजरा- 
महोदयेरपि हरिवंशे वायुपुराणस्योट्लेखात्तस्य प्राचीनत्वं स्वीक्रियते । 


अवताराणा संख्या तथा तदुल्लेखक्रमस्व पुराणाना कालनिणये सहा- 
यकः सिध्यति । हरिवंशे बुद्ध प्रति अनास्थायास्तथा वौद्धघर्मानुयायिनः 
प्रति पाषण्डङन्दप्रयोगाच्च पुराणाना मध्यकालीनकृते. परिचयो दत्तः । 
एतदतिरि क्त वायुपुराणे (५०८।३५) विष्णुपुराणे (३१८१-१) अग्निपुराणे 
(१६।२) भागवते(१।३।२४)मत्स्यपुराे (४५।२४४) ब्रद्धर्मोत्तिरे (४१।७३) 
च बौद्धान्‌ प्रति अवहेलनाप्रवृत्िः दृष्टिगोचरी भवति । ब्रह्मपुराण-देवीभाग- 
वतयोरवतारमूच्या ब्ुदधनाम्नोऽभावस्य कारणं सम्भवतो बौद्धमतं प्रति 
प्रदशिता उपेक्षवास्ति, क्िन्तूत्तरकालीनपुराणेषु बुद्धस्यादरणीय- 
स्थानप्राप्त्या तदथं श्रद्धाया भावो दृष्यते । श्रीमद्भागवते अ्रवतार- 
सूच्या बुद्धोऽपि अवतार. स्वीकृतोऽस्ति (१।३।२४) वाराहपुराणस्य- 
दावतारगणनाया बुद्धस्य नामास्ति (२।४) बौद्धधमंस्य घृणाद्ष्ट्या 
दनात्‌ पुराणानामिदं स्थलं ब्ुद्धजीवनकालात्‌ पर्याप्तमर्वाचीनं प्रतीयते । 
पुराणेषु बौद्धधर्म प्रति घृणासूचकमावप्रदशेनात्‌ पौ राणिकपरस्परा बुद्ध 
धमविरोधिनी वतेते । 


प्रनेकानि पुराणानि रामायणात्‌ परिचितानि सन्ति । मल्स्यपुराणं 
रामोपाख्यानात्‌ परिचितं विद्यते (५३।७०) अग्निपुराणे रामायणं 
भ्रख्यातग्रन्थरूपेण स्वीकृतमस्ति । (३२३।५२) वृहदधर्म रामायणं 
पुराणमहाभारतयो. शूलं खोतो मत्वा तस्मै सर्ेश्रेष्ठं स्थानं निदिदति 
(३०।११) महाभारतस्य वनपवेणि रामोपाख्यानं विशदतयोपलभ्यते । 
मरविलियमजोन्सो हि रामायणमहाभारते समस्तपुराणाना खोतसी 
स्वीकरोति । तदनुसारम्‌ अ्रमि-पद्य-स्कन्द-विष्णु-भागवत-ब्रह्माण्ड- 
पुराणानि रामोपास्यानात्‌ पू्ण॑परिचितानि सन्ति । 


पुराणानि भ्रवतारान्तगेतं बरुद्धावतारं समावेदान्त्यपि ब्रद्धावतारं 
विष्णो रन्यावतारवद्‌ अलौकिकं न स्वीकुवैन्ति । पुराणं कस्मिंधित्काल- 
विशेषे निमितग्रन्थो नास्ति। एष्प संकलनं समये समये जातमस्ति । 


१३८ पुराणपर्यालोचने 


ग्रत एषा प्रत्येकभागे कालविदोषस्य प्रमावो दृश्यते । विन्टरनीत्सेनः 
पुराण-रामायण-महाभारताना कालनिणंये महतः काठिन्यस्य सङ्खुत 
कृतोऽस्ति ! पुराणकालज्ञानाय उत्तरकालीनसंग्रहु्रन्था विविधरिलत- 
लेखा. स्तम्भेषु स्तूपेषूत्कीणंलेखाञ्जलयस्च सहायका. सिध्यन्ति । 
पच्वलक्षणात्मकपुराणपरिभाषाया पुराणेषु बणिताना समेषा 

विपयासा समावेडो नास्ति । रशिवविष्णमाहात्म्यवर्णन-व्णश्रमकतव्य- 
व्रत-दान-तीथे-श्राद्धादिमाहात्म्यादयो धार्मिका विषया उक्तपरिषाया 
न समाविष्टा. सन्ति) भ्रतः पुराणाना वतंमानं रूपमधिकं प्राचीनं 
नास्ति, प्रत्युत गुप्तकालपयन्तं तेषा वतमानं रूपमुपपन्नमितिनिश्च- 
प्रचस्‌ ।* 

ब्रह्मपुराणस्य रचनासम्बन्धे कथ्यते यदेकादशशतान्या भव 
देवभ्नोत्कलप्रान्तीयभरुवनेडव रक्षेत्रेऽनन्तवासुदेवस्य मन्दिरं निर्मापितम्‌ । 
ब्रह्मपुराणस्य १७३ अध्यायेऽनन्तवासुदेवस्य माहास्म्यं तुं वणितमस्ति- 
किन्तु तत्र तन्मन्दिरस्य न काऽपि चर्चा विद्यते । यदि ब्रदमपु राणस्य रचना 
तन्मन्दिरनिर्माणानन्तरं स्यात्तहि तत्र तस्याप्युल्लेखोऽवश्यं स्यात्‌ । अत. 
पुराणमिदमेकादशतान्दीतः पूवमेव रचितम्‌ । 

डा० विलसनप्रमृतयो विद्वासस्तदनुयायिनो जनाइ्च ब्रह्यपुराणं 
त्रयोदगगतान्या सङ्कलितं मन्यन्ते, किन्तु एकादलशतान्या लिखिते 
वल्लालसेनस्य दानसागेर, हलायुधकृते ब्रह्मणसवेस्वे, हेमाद्रिपरिलिष्ठ- 
खण्ड च ब्राह्यपुराणस्यानेके श्लोका उद्धृताः सन्ति । अतस्तषा मतमप्रा- 
माणिकमविदखसनीयच्रास्ति। 


वस्तुतः पुराणमिद भगवतः श्रीकृष्णस्य गोलोकगमनानन्तर 
महपिणा वेदव्यासेनेव रचितम्‌ ! ब्रह्यपुराणं हि पुराणषु सवप्राची 
प्रतीयते, यतो हि प्रायः सवत्र तदृल्लेखो लभ्यते, न च तत्र कस्या- 
प्युल्लेखोऽस्ति । 

एवमेतिहासिकस्तरष्ट्या पुराणाना स्वनासम्बन्धे विभिन्नानां 
विपर्चितां विविधकल्पना प्राचुयं दृष्ठिगोचरी भवति । 


१. दि क्लासिकल एल्‌ वा० ३ प° २६७ । 


न ~ 


ततीयः परिच्छेदः 
पुराणपरिचयः 


अष्टादश पूराणाना नाम संख्या तथा क्रमः 
प्रतिपाद्यश्च विषयाः श्रवणादि फलं ततः ॥ 
संक्षेपेण प्रदीयन्ते बुधाः पच्यन्तु सम्मुदा 1 
कि कि तखं पुराणेषु व्तंतेऽति-मनोरमम्‌ ॥ 


छष्टेः आरम्भकालतः प्रलयपयेन्तं समस्तस्य विश्वस्य क्रमवद्धेहास- 
निद॑शकाना भारतीयसंस्कृतेः प्रतीकाना वैदिकस्य च धर्मस्य परम्परा- 
याश्च परिपोषकाणा सवेविषयपरिपूर्णानामष्टादशाना महापुराणाना 
परिचयप्रसङ्गे महर्षिणा व्यासदेवेन विष्णुपुराणे पुराणाना नाम- 
क्रमश्चेवंविधः प्रोक्तोऽस्ति - प्रथमं ब्रह्मपुराणम्‌, द्वितीयं पद्मपुराणम्‌, 
ठृतीयं विष्णुपुराणम्‌, चतुर्थं लिवपुराणम्‌, पक्वमं भागवतपुराणम्‌, 
षष्ठं नारदीयपूराणम्‌, सप्तमं माकण्डयपुराणम्‌, अष्टममग्निपुराणम्‌, 
नवमं भविष्यपुराणम्‌, दशमं ब्रह्मवेवतपुराणम्‌, एकादशं लिङ्गपुराणम्‌, 
दाद वाराहपुराणम्‌, चयोदकं स्कन्दपुराणम्‌, चतुदंशं वामनपुराणम्‌, 
पच्वदशं कृमपुराराम्‌, पोडशं मत्स्यपुराणम्‌, सप्तदशं गरुडपुराणम्‌, 
तथाष्टादश ब्रह्याण्डपुराणम्‌ 


१ ब्राह्यं पाद्मं वेप्णवच्च गौव भागवतं तथा । 
तथान्यन्नारदीयं च माकण्डेयं च सप्तमम्‌ | 
आग्नेयमष्टमं चेव भविष्यं नवमं तथा | 
दशमं ब्रह्मववतं लंद्धमेकादशं स्मृतम्‌ 1 
वाराहु द्वादशं चेव स्कान्दं चात्र त्रयोदशम्‌ । 
चदुदंशं वामनकं कौर्मं पञ्चदशं तथा | 
मात्स्यं च गारुडं चेव ब्रह्माण्डञ्च ततः परम्‌ । 
महापुराणान्येतानि द्यष्टाद्य महाभुने । = ३।६।२१-२४ 


१४० पुराणपर्यालोचेने 
नारदीयपुराणे त्वेवक्रमो निदिष्टोऽस्ति-- 


बराह्मं पादुमं वैष्णवं च वायवीयं तथैव च । 
भागवत नारदीयं माकंण्डेयञ्च कीर्तितम्‌ ॥ 
आग्नेयं च भविष्यं च ब्रह्यवैवतंलिङ्घके । 
वाराहं च तथा स्कान्दं बामनं कूमंसंज्ञकम्‌ ॥ 
मात्स्यं च गारुडं तद्वद्‌ त्रह्याण्डास्यमिति त्रिषदट्‌ । =६२।१-२ 


अर्थात्‌-(१) ब्रह्मपुराणम्‌ (२) पद्मपुराणम्‌ (३) विष्णुपुराणम्‌ 
(४) वायवोयपुराणम्‌ (५) भागवतपुराणम्‌ (द) नारदीयपुराणम्‌ 
(७) साकंण्डेयपुराणम्‌ (ठ) ग्रन्निपुराणम्‌ (६) भविष्यपुराणम्‌ 
(१०) ब्रह्मवेवतेपुराणम्‌ (११) लिगपुराणम्‌ (१२) वाराहपुराणम्‌ 
(१३) स्कन्दपुराणम्‌ (१४) वामनपुराणम्‌ (१५) कृमंपुराणम्‌ 
(१६) मत्स्यपुराणम्‌ (१७) गरुडपुराणम्‌ तथा (१८) ब्रह्याण्डपुराणम्‌ । 


श्रीमद्धागवते च~ 


ब्राह्यं पादमं वैष्णवं च शेवं लद्धं मगरुडम्‌ । 
नारदीयं भागवतमाग्नेयं स्कन्दसज्ञितम्‌ । 
भविष्यं भ्रहावैवर्त माकण्डेयं सवामनम्‌ । 
वाराहं मात्स्यकौर्म च ब्रह्याण्डाख्यमिति चिषट्‌ ॥ 


= १२।६।२३-२४ 
देवीभागवते तु केवलमादाक्षरसमानताघारेण पुराणाना गणना- 
क्रमो विहितोऽस्ति । यथा हि- 


जादौ म-अक्षरे पुराणदयम्‌ (२) महस्यपुराणम्‌, माकण्डयपुराणञ्च । 
,„ भ-अक्षरे पुराणद्वयम्‌ (२) भागवतपुराणम्‌, भविष्यपुरांणञ्च । 
,, ब्र-अक्षरे पुराणत्रयम्‌ (३) ब्रह्य-त्रहमवैवतं-ब्रह्याण्डपुराणानि । 
„, व-अक्षरे पुराणचतुष्टयम्‌ (४) वायु-वासन-वाराह-विष्णुपुराणानि । 
+ अ-अक्षरे एकम्‌ (१) अग्निपुराणम्‌ 

„ ना-अक्षरे + (१) नारदीयपुसणम्‌ 

„> प्-उक्षरे > (१) पद्मपुराणम्‌ 

+; लि-अक्चरे (१) लिङ्गपुराणम्‌ 


तृतीयः परिच्छेदः १४१ 


आदौ ग-अक्षरे एकम्‌ (१) गरुडपुराणम्‌ 
„ कृ-जकषरे + (१) कमयुयाणम्‌ 
५ स्क-अक्षरे ;" (१) स्कन्दपुराणम्‌ 


म~ढयं भद्वयं चैव ब्रत्रयं वचतुष्टयम्‌ । 
अ-ना-प-रि ग-कु-स्कानि पुराणानि प्रचक्षते ।। = १।२।३ 


एवं पद्मपुराणस्य पातालखण्डे (११५।०८६-६३) विष्णुपुराण 
(२।६।२१) शिवपुराणस्योमासंहितायाम (४४।१२०-१२२) वायुपुराणे 
(१०४।३-११) नारदीयपुराणे (९२) मार्क॑रुडयपुराणे (१३७।८-१०) 
श्रीमद्भागवते (१२-७-२३-२४) भ्रभ्निपुराणे (२७२।१-२३) ब्रह्मवैवतंस्य 
शरीकृष्णजन्मखण्डे (१३०।११२२) लिङ्गपुराणं (३६।६१.६२) स्कन्द- 
पुराणस्य प्रभासखण्डे (२।२०८-७६) क्मेपुराणस्य पूर्वाद्धं (१।३-१५) 
मत्स्यपुराणे (५३।६४) गरुडपुराणे (२१५।१५-१६) च संक्षेपतो विस्तरत- 
दचाष्टादशानां महापुराणाना नाम क्रमश्च निदिष्टौ स्तः । यद्यपि 
तत्त्पुराणेषु पुराणाना गरनाक्रमस्थितौ तेषा परस्परं मतभेदो 
द्द्यते तथापि तेषामष्टादशत्वे केषामपि नास्ति काचिद्‌ विप्रतिपत्तिः 


तेषु प्रथमं ब्रह्यपुराणमन्तिमंब्रह्याण्डपुराण मध्ये च ब्रहावैव्तं विद्यते। 
एतेनेदं सूच्यते यत्‌ खष्टयादौ ब्रह्मण एवाविभूय सवमिदं जगत्‌ प्रलये 
ब्रह्मणि एव लीयते । ब्रह्मसृष्टि विवरयन्ति एतानि महापुराणानि ब्रह्मण 
आरभ्यास्माकं ज्ञानं ब्रह्मपयन्तं सयुपस्थापयन्ति । श्रत एवोक्तं हरिवंशे 
हरिवंश्षपवणि-आदावन्ते च मध्ये च हरिः सर्वत्र गीयते । 


पुराणेषु विष्णोः ्रीरावयत्वकल्पनस्‌ 


अ््टादहसु महापुराणेषु ब्रह्मपुराण विष्णोरमस्तकम्‌, पद्यपुराणं 
हृदयम्‌, विष्णुपुराण दक्षिणो बाहुः, शिवपुराण वामबाह्ः, भागवतं 
वक्ष.स्थलस्‌, नारदीयपुराण नाभिः, माक्ण्ड्यपुराणं दक्षिणपादः, 
प्रन्निपुराणं वामपादः, भविष्यपुराण दक्षिणजानु, ब्रह्यवेव्तं वामजानु-, 
लिद्धपुराणं दल्लिणगरल्फम्‌, वाराहपुराण वामगल्फम्‌, स्कन्दपुराण 
रोमाणि, बामनपुराणं त्वक्‌, कमेपूराणं पृष्ठम्‌, मत्स्यपुराण मेदः, 
गरुडपुराण मलना, ब्रह्याण्डपुराणमस्थि चास्ति । एवम्प्रकारेणाष्टादश- 


१५२ पुराणपर्यालोचने 


पुराणेषु एक एव भगवान्‌ नारायणो विराजते । तथाचोक्तम्‌ 
पद्यपुराणस्य स्वभेलण्डे- 


ब्राह्यं मर्षा हरेरेव हृदयं पदुमसज्ञितम्‌ । 

वैष्णवं दक्षिणो बाहुः शैवं वामो महित. ॥ 

उरू भागवतम्प्रोक्तं नाभिः स्याच्चारदीयकम । 

माकण्डेयञ्च दस्ाइघर्वामो द्याग्नेयमुच्यते । 

सविष्यं दक्षिणो जानुविप्णोरेव महात्मनः । 

ब्रह वतंसनञन्तु वामो जानुरुदाहूत. ॥ 

लैद्धन्तु गृल्फकं दक्षे वाराहं वामगूल्फकम्‌ । 

स्कान्दं पराण रोमानि त्वगस्य वामन स्मृतम्‌ \! 

कौर्म॑पृष्टं समाख्यातं मात्स्यं मेदः प्रकीर्त्यते ¦ 

मजा तु गारुडम्प्रोक्तं ब्रह्याण्डमस्थि गीयते ॥। 

एवमेवाभवद्विष्णुः पुराणावयवो हरि । = ६२।२-७ 

यदा वैदिकवाडमये नििष्टस्यान्तर्ञानस्य स्थानं वाद्येण तकण संगृहीतं 

तदा जेन-वौदढयो धेमंयोः प्रादुमवोऽभमवत्‌ । यदा चानयोन॑वीनयो 
धमंयोराविर्मावाद्‌ वेदिक मान्यता प्रक्षीणा नाता, परस्परागतायाः 
साहित्यिकभाषायाश्च स्थानप्रचलितया लोकभाषया गृहीतं तदा वौद्धधमेस्य 
विरोधं हिन्दधर्मोभ्यग्रंसरन्‌ वेदकधमस्य पराणस्य च पक्चं गृहीत्वा क्िया- 
कमेसु वलं दत्तवान्‌ । फलतो वेदिकधमं- पौ राणिकध्मरूपेण परिवतित 
समाजस्य समन्तं समागत । पौराणिकधमंस्य प्रतिष्ठापकेन पण्डितवगंणेकतो 
वद्धंमानो बौद्धघमस्य प्रभावः शिथिलीकृतोऽपरतश्च वेदिकधर्मंस्य विलुप्ता 
परम्परा पन प्रतिष्ठापिता । एष एव वेदिकृधमंस्य पन. संस्कारस्वरूपस्य 
पौराणिकधमंस्याभ्यूदययुग आसीत्‌ । 


ग्रष्टादशश्संख्यासमीन्षा 


सस्कृतवाडमयेऽ्टादशसंख्या मह्त्वपर्णा महती व्यापिका गौरवशा- 
लिनी चाभिमताऽस्ति! श्रतो भगवता व्यासेन स्वकोयाना कृतीना सम्बन्धो 
येन कंनचिद्रपेणाष्टादशसंख्यया सह॒ सम्बद्धं प्रयासः कृतोऽस्ति । 
यथा १८ पुराणानि, १८ उपपुराणानि १८ गओरौपपराणानि १८ स्मृतयो 
महाभारतस्य मुख्यानि पर्वाणि गीतायाश्चाध्यायाः १८, श्रीमद्भागवतस्य 


चतीयः परिच्छदः १४३ 


श्लोका अपि १८ सहस्राणि सन्ति । ्रतोऽनेकेरालोचकं विद्द्ध्िश्च 
स्व-स्वग्रन्थेष्वष्टादशसंख्या रहस्यं प्रकाशयितुं विविधा. कल्पनाः कृता 
विन्ते । ( क ) समीक्षाचक्वतिना म० म° पं० मधुभुदनौकामहोदयेन 
पराणानां १८ संख्यानां विवेचनं कुवेता प्रोक्तमस्ति यज्‌ जीवानां १८ 
श्रायतानि एव १८ ब्रह्माण्डानि सन्ति । ब्रह्याण्डविनज्ञाननिमित्तादेव 
पराणाना प्रवृ त्तजतिा । श्रतस्तेषा संख्या १८ श्रभिमता । तन्मतानुसारं 
पुराणानि मुद्यतया पुराणपुरुषं परमात्मानमेव प्रतिपादयन्ति । स च 
स्वरूपत एक एवास्ति, किन्तु मनुस्मरत्यनुसारं स प्रथमं तावत्‌ त्रिविध-- 
क्षेत्रज्ञः, भूतात्मा, जीवात्मा, च । एषु यः शरीरस्य कर्मसु प्रवतयिता तं 
पण्डिता क्षेत्रज्ञं वदन्ति। यः पनरेप व्यापारान्‌ करोति स पृथिव्यादि- 
भरतारव्धत्वात्‌ सूरिभिभृतात्मा निगद्यते । येनाहङ्कारेन्धियरूपतया 
परिणातेन सवेक्षेत्रज्ञाना सहजेनात्मना कषत्र्ञः प्रतिजन्म सुखद खादिक- 
मनुभवति स जीवात्मा प्रोच्यते ^ एषु विषु क्षेत्रज्ञ -परात्पराव्यय)क्षर 
रभेदाच्वतुविध. । भूतात्मा--शरीरात्म-हेसात्म-दिव्यात्म-वेदवानर- 
तेजस-प्राज्ञ-कर्मत्मि-चिदाभास-चिदात्मभेदान्नवप्रकारकः । जीवात्मा च 
पच्चधा विभज्यते-म्रव्यक्तात्मा महानात्मा, विञ्मनात्मा, प्रन्ञानात्मा 
प्राणात्मा च। एवमुपाधिभेदाद्‌ विभिन्नावस्थया एक एव परमात्मा 
१८ प्रकारको जायते । प्रतोऽष्टादयावस्थाप्रतिपादकत्वातु प्राणानि 
अष्टाददेव १८ सन्ति! -अल्वेरुिनापि पुराखानामष्टादशसख्याया उल्लेखः 
कृतोऽस्ति । तन्मतानुसार मनुष्यपिप्रणीतानि पुराणानि १८ सन्ति ।3 


(ख ) पूराणाना खृष्टिप्रक्रिया सास्यदलंनस्य सुष्टिप्रक्ियिया 
पणत: प्रभाविताऽति । तत्र २५ तत्त्वान्यभिमतानि सन्ति-मनप्रकृति 
महत्‌, ब्रहङ्कारः, पचतन्मात्ाः, एकादशेन्द्रियाणि, पक्रमहाभतानि 
पुरुषश्च ।* एषु साख्यदशनानुसारं ्रकृति-पुरुषयोः सष्टिनं भवति, यतो 
१. योऽस्यात्मनः कारयिता तं क्ेवज्ञं प्रचक्षते । 

यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः | 

जीवसंज्ञोऽन्तरात्मान्यः सहजः सवंदेहिनाम्‌ । 

येन वेदयते सर्वं सूखं दुख च जन्मसु 1 =मरस्मु° १२।१२-१३ 
२. पुराणोतपत्तिप्रसङ्घं प ५-१०। ३ अल्वेरुनी का भारत प० ३३-३४ 
४. मुलप्रकृतिरवृकृतिमंहदाद्याः प्रकृतिविकृतयः सप्त | 

षोडशकस्तु विकारो न प्रकृति नं विकृतिः पुरुषः । =सा० का १२।१२-१३ 


१४४ पुराणपर्यालिोचने 


हि तावनाद्यनन्ते तत्त्वे स्त. । पौराणिकसृष्टिप्रक्रियाया पच्रतन्मात्रा- 
पञ्चमहायतेषु प्रायो भेदो नाज्ञीकृतोऽस्ति, यतो पच्तन्मात्राणामेव 
स्थूलरूपाणि पच्छमहाभ्‌तानि विदयन्ते। एवं तत्र सृज्यमानानि त्वानि 
केवलान्यष्टादशसंख्याकान्येवावशिष्यन्ते । अतः साख्यदंनानुसारं सृष्टि 
प्रक्रियाप्रतिपादकानां पराणाना १८ संख्यात. सम्बन्धोऽस्त्यत्या- 
वेर्यकः । 

(ग) वेदिकप्रन्रियानुसारं प्रत्येकं ब्रह्माण्डं त्रिषु भागेषु 
विभक्तपस्ति-(१) पृथिवी (२) अ्रन्तरिश्नम्‌ (३) द्यौश्च ! प्राणानि एषामेव 
चरयाणा लोकानां सुष्टिप्रलयदीना च निरूपणं कुवन्ति । निरुक्ताभुसारं 
त्रिलोक्या. सवेषा पदार्थाना क्रमशः षट्‌ षट्‌ परिणामा भवन्ति- 
ग्रस्ति, जायते, वद्धेते, विपरिणमते, श्रपक्षीयते, विनयति । एषा 
षण्णा भावविकारा पर्वेक्तिखिभिभगि गणिता १८ संख्या ऊयते । 
ग्रतोऽष्टादशभावविकाराणामभिव्यक्तये पुराणान्यष्टादश सन्ति । 

( घ ) परलोकविद्यानुसारं सूक्ष्मे रीर एव संस्कारस्तिष्ठति तस्यैव 
च परलोकगमनादिके भवति, यतो हि स्थूलं पाच्चमौतिकं शरीरन्तु इहैवा- 
वतिष्ठते । १७ तच्वं निमिते सृष्षमे ्रीरेऽ्हंमावो न तिष्ठति । अतस्तस्य 
गना तत्र न जायते । यद्यहुङ्कारस्य चिदाभासस्य गणना तत्र स्यार्ताहि 
१८ तत्वानि भवन्ति । एभिरेव १८ तत्त्वे. पापः सम्भवति म्रतस्तनि- 
वृत्तये सदुपदेरप्रदायकानि पुराणानि १८ भ्रभिमतानि सन्ति । 


( डः ) उतपथब्राह्मणस्याष्टमे काण्डे सष्टिनामिकानामिष्टिकानां 
यत्रोपाधानस्य विधिनिदिष्टो विद्यते, तत्र १७ इश्टिकानामूपघानस्योपपत्ति- 
वणंनपूवेकं सष्टेः १७ भेदा वणिताः सन्ति तथा समेषा समन्वय 
एकस्मिन्‌ प्रधाने प्रजापतौ कृतो वतेते! एवं वेदिकमप्रक्रियायाः १८ 
मेदा. सिध्यन्ति । चतपथानुसारं मासाना संख्या १२ ऋतूना 
सम्बत्सरस्य चेका । एषु सप्तदश मासतंव एकस्मादेव संवत्स रादुप्प्यन्ते- 
तस्य हाद्य मासाः पञ्चतंवः संवत्सर एव प्रततिः (खष्टिः) (चण्त्रा° ८।४।१।१३) 
तथा प्रतू्तिरष्टाददा ( य° वे° १४।२३ ) 1 


( च ) वेदे सुष्टेरुदयो वेविकेभ्यश्छन्दोभ्यः स्वीकृतोऽस्ति ¦ वेदस्य 
सप्तसु श्रमुखेस छन्द.सु गायत्री-वि राजददछन्दसोः प्रामूख्यमस्ति। ययोः 
सृष्टितत्त्वेन धनिष्ठ. सम्बन्धो विद्यते ।! गायत्री हि पृथ्वीस्थानीया 
प्रकृतिरूपा “गायत्री वा इयं पृथिवी (च ० व्रा° ४३।४।६ } तथा विराडस्ति 


तृतीयः परिच्छेद. १४ 


यम्थानीयः पुरुषः “वैराजो वै पुरूषः, (ता० ब्रा० २।७।८) दावापुथिव्या- 
वस्या. सष्टे. मातापितरावभिमतौ स्तः-द्यौप्पिता, पृथिवी माता । गायच्या- 
प्रतिपदमष्टावक्षराणि भवन्ति तथा विराजो दडाक्षराशि-उष्टाक्षरया गायती 
(एेञ ब्रा० ६।२० } -तथा ““द्वाक्षरो वियद्‌ ( तं० आ० १।१।५।३) 
एनयोद्रयोमलनेनाष्टादश सख्या जायन्ते ! फलतः छन्दःसषटिवाददृष्टया 
१८ संख्याया. सषटिप्रतिपादकः प्राणैः सह्‌ सम्बन्धो नितास्ते युक्ति- 
पर्णाऽस्ति } तथा यज्ञेषुं १८ एव ऋत्विजो भवन्ति, महाभारते १८ ग्क्षौ 
हिर सेनाऽसीत्‌, युद्धमपि १८ दिने प्रचलितम्‌, पाण्डवपक्षोया महा- 
रथिनोऽपि गीतायाः प्रथमाध्याये १८ एव गणिता. सन्ति । 
( छं ) वस्तुत. संख्याः € एव सन्ति, परन्तु तन्त्रनाख्चे नवशक्तया- 
क-नवनिवात्मकभेदात्‌ जिवशक्तयात्मकयोगेन संख्या. १८ भवन्ति । 
अन एषा निदशकाना पुराणाना संख्या अष्टादशा भवन्ति) 
एवं पुराणानामष्टादशसंस्या विषये “मिन्नरुचिहि लोक " इतिकालिदास- 
वचनानुसारं विभिन्ताना विचारनीलाना विपदिचिता भिन्ना भिन्ना 
कल्पन बुदधिवेशद्यायोपादेयेति मामकीनं सतम्‌ । 


पुरारगरनाक्मविमश्लः 

यद्यपि पुराणाना गणना प्रतिपुराणं विद्यते, किन्तु गणनाक्रमे सवैत्र 
किच्िदन्तरं वतते! यथा करस्मिरिचत्पराणे ब्रह्यपराणं प्रथममभिहितं 
तहि अन्यस्मिन्‌ प्राणे मत्स्यप्राणं प्रथमं प्रोक्तमस्ति। एकत्र पञच्मं 
लिङ्पुराण निदिष्टं विद्यत तहि अन्यत्र भागवतं पच्छमं पराण प्रोक्तमस्ति। 
एव कचन पष्ठ गरुउपुराणसुक्तं तहि कूत्रचित्‌ नारदीयं प्राण षष्ठं 
निगदितमस्ति। एतस्यास्ति कि रहृस्यमितिविषये चाख्नाथंमहा रथिनः 
१० माधवाचायंस्य मतमस्ति यद्‌ वैदिकपरम्परायां वेदाना क्रमः चऋग्यजु - 
सामाथवणरूपेण प्रसिद्धोऽस्ति । श्रयमेव क्रमः प्रायः सवेत्रोपलभ्यते च 
किन्तु- (क) ऋचः सामानि छन्दासि पुराणं यज्ुपा सह । =अ० वे० ११।७।२४ 

(ख) यजुश्च ऋक्‌ च साम च तयी हैषा विद्या = हा० ब्रा° ६।३।३।१४ 
(ग) त्वौ यजुषि सामानि =ज ० ब्रा० ४।६।३।१४ । 

इत्यादि मन्वेषु तद्विपरीतोऽपि कऋम- उत्लिखिते विद्यते । अतस्तस्य 
तात्पयेमिदमस्ति यत्‌ क्रमविन्यासोपस्थापनं लेखकभावनाया निर्भैरमस्ति । 
स यया यया भावनया प्ररितो या या वस्तुस्थिति स्वंक्रमेऽभिव्यञ्जयितुं 
समीहते तस्यास्तस्यास्तेन तेनेव ऋमेणोल्लेखं कुरते । यथा-- 


१४६ पुराणपर्यालोचने 


सवैवेदभाष्यकारेण सायणाचार्येण यज्ुवंदस्य प्रथम स्थान प्रदत्तम्‌ । 
वेदाना सामवेदोऽस्मि, एतद्ाक्यद्वारा गीता सामवेदस्येव श्रष्ठता स्वीकरोति । 
यास्कस्याधूनिकानामालोचकानां च विचरेणादयत्वे ऋग्वेद एव स्ैशवष्टो 
मन्यते! एवमेषां विभिन्नाना विचारा राणामाधारेण कल्प्यते, यद्‌ 
यजुवंदस्य प्राथम्यं स्वीकतु - सायणस्य विचारे वेदाना प्रवृति; यज्ञसम्पाद- 
ना्थमेवास्ति तथा यज्ञानामितिकतैव्यता अध्वय्वैधिकृते यज्ुवदे एवा- 
धिताऽस्ति 1 अयसेवाभिग्रायो यास्केन “अध्वर युनक्ति, अध्वरस्य चेता, 
इत्यादिनिवंचनद्ारा व्यक्तीकृतोऽस्ति । यज्ञाना माद्ञोपाङ्धसम्पन्नताये 
तत्तहेवताना स्तृतिप्रयोजिकाना गीतिप्रतरानानामृचामावश्यकता 
भवति । ग्रतो यज्ञप्रन्छियाया सवंप्रथसं यज्जुवंदस्य तदनन्तरमुम्वदस्य 
तदनु सामवेदस्य च स्थाननिणंयाद्‌ यजु -क्रग्‌-सामवेदाना क्रमः 
समीचोन एव । 

सामवेदस्य सवैश्रष्ठता मन्यमानाया गीताया दृष्टि. यज्ञमयभाव- 
नाया न प्रोत्नाहुनं प्रददाति, किन्तु प्रत्यक्लानुभवसिद्धस्य श्रोदृणा मनोजग्ध- 
कारिणो गीतस्य प्रवानता मचुते। अतो गोतमन्त्राणा प्रथमं स्थानं 
प्रदाय सा सामवेदस्य प्राश्ुख्य स्वीक रोदि 


यारकाचायंस्याधुनिकविचारकाग्णा च मतेन पृथिव्या अन्तरिश्चस्य 
दिवश्चेति चयाग्णा स्थानाना प्रतिनिधितक्तयः सन्ति क्रसङ.-श्रग्निः, 
वायु तथा आदित्यश्च । अत पृथ्वीस्थानीयाया अग्तिदेवताया प्रतिपादकः 
अग्निमीले पुरोहितमितिन्न्वत ्रारभ्यमाण॒ ऋग्वेद एव प्रथमं स्थानमर्हंति ! 
अन्तरिश्षस्थानीयाया वायुदेवताया निरूपकस्य “ईषे त्वोर्जे ला--दइत्यत 
ग्रारभ्यमाणास्य यजुवदस्य द्वितीयं स्थानमस्ति) एवं द॒स्थानीयाया 
ग्रादित्यदेवताया प्रस्तावकस्य सामवेदस्य दृतीयं स्थानं विद्यते! अतो 
वज्ञानिकभावनायामृक्‌-यजु.-सामवेदाना क्रमो युव्तियुक्तो स्यायसडत- 
ङ्च प्रतिभाति ¦ एवं प्राणान क्रमचवित्यासेऽपि व्यासदेवस्य भावनेवा- 
स्ति प्रधानं कारणम्‌ । तेन हि महषिणा व्यासेन यस्मिन्‌ पुराखे यः क्रमो 
निदिष्ट स कयाचिद्‌ भानवयेव प्रेरितेन तेन तथा कुतः 
ननिवधः ऋस 
पुराणेषु प्रायः प्रमरुखरूपेण तिप्रकारको गणनाक्रम उपलभ्यते (१) 
सष्टप्रक्रियाप्रतिपादको विशिष्टक्रमः (र) खष्िप्रक्रियानिरूपकोऽव शिष्ट 
: (३) व्णसाम्यक्रमश्व । तत्र प्रथमो विशिष्टकम. श्रीमद्भागवते 


ह्ितीय परिच्छद. १४७ 


उपलभ्यते । अस्यैव क्रमस्यानुकरण॒ कुरुत. लिज्गपुराण माकण्डेय 
पुराणच्र । एषु जीवात्म-परमात्मनो भ्यावहारिकभेदस्वीका रपुवेक 
ब्रह्मणो ब्रह्मारडपर्यन्तं विवतेश्यान्ते तत्रेव लयस्य च क्रमो विस्तरेण 
वणित्तोऽस्ति । द्वितोयोऽवरिष्ठक्रमो-- 


मुख्यतया नारदीय-ब्ह्यवेवते-अभग्नि-विष्णु-मत्स्य रिव-कुमे-पद्यपूरा- 
णषु प्रङ्धुितोऽस्ति । अस्मिन्‌ क्रमे जीवात्म-परमात्मनोः वास्तविकीमेक- 
तामभिलक्ष्य परमात्मनो नामरूपोपाधिट्ारा संसारे प्रतिभाससानस्यान्ते- 
विद्यानिवृतिपुवकं पुन परमात्मन्येव लयस्य क्रमो दितो विद्यते । 


तृतीयो वगौसाम्यक्रम केवलं देवीभागवते उपलभ्यते । तत्र वास्त- 
विक पौर्वापियं परित्यज्य केवलं तुल्यवणंसाम्यतया मद्वय भद्रयं चेवेत्या- 
दिना पुराणाना १८ नामानि गखितानि सन्ति। विशेषतो द्वये श्रीमाधवा- 
चार्यस्य पुराणदिर्दशंनम्‌, धर्मविज्ञानं वा स्वामिनो ज्ञानानन्दस्य | 


चराणां वज्ञानिकक्रमनिमशः 


पुराणाना गणनाप्रमङ्ग देवीभःगवरतं विहाय सर्वेषु पुराणेषु प्रथमं 
पुराणत्रद्रगुराण विचने, अन्तिमं पुराण चब्रह्माण्डपुराणमस्ति । अस्येद 
नात्पयमस्ति यत्‌ चछष्ट्यादौ ब्रह्य व ब्रह्याण्डशू्पेण परिणमते । इदं 
खद्यमान नामरूपात्मकं जगद्‌ ब्रह्मातिरिक्तं नास्ति। एतदनुसार भगवतो 
नारायन्स्य नाभिकमलादाविर्भूत प्य श्रासीनो ब्रह्मदेव जगन्निभि- 
मीत । यदि पृराणाना छषटिक्रमविकासो वेज्ञानिकटटष्ट्या द्रषटव्योऽस्ति 
तटि क्षोरससुद्रे शोपशायिना मगवतो विष्णो. ध्रान विधम्‌ । क्षोरसागरे 
शेषराय्थाया शयानस्य भगवतो विष्णो जगज्जननी लक्ष्मी पादो सवाहयति 
तथा देवरपरिर्नारद. समपि स्थित. वाणा वादयन्‌ त स्तोति । प्रलथक्षाल- 
समाप्त्यनन्तर कल्पादा यदा भगवति विष्णौ सं्तारस्य सिसन्ना जायते 
तदा तन्नाभिकमलादेक कमलं नि सरति । ततो ब्रह्मा प्रा्ुमैवति । तत्र 
कमले उपविष्टङ्चतुमुंखो ब्रह्मा तप पूवैकं संसारस्य सृष्ट कतु मारभते । 
चित्रमिदं ध्यात्वा पुराणाना क्रमे ध्यानं प्रदेयम्‌ । सम्प्रदायविदा पुराण- 
ममन्नाना विपङ्चिता मतेन पुराणाना मः साभिप्रायो विते, नाकस्मि- 


४ प्ानविषयदष्ट्या कमनिददास्यौचित्यं सुसङ्गतं वर्त॑ते । 
तथाहि-- 


१४८ पुराणप्यालोचने 


(१) सवंप्रथम मियं जिज्ञासा जागति यदस्य दृश्यमानस्य ब्रह्माण्डस्य 
र्वयिता कोऽस्ति ? भ्रस्योत्तर दातु प्रथम ब्रहयपुराणसपतिष्ठते, तेनेदं 
सूच्यते यद्‌ ब्रहम क्ह्याऽभवत्स्वयमिति त्त रीयशरव्यतुसार ब्रह्य व विधावृ- 
रूपेण सष्िरचयिताऽस्ति । अर्थात्‌ स्थावर-जज्ञमात्मकस्य दृश्यमानस्य 
जगतो निर्मातु ब्रह्मणः स्वरूपं प्रथमं ब्रह्यपुराणं वोधयथितु प्रवृत्तम्‌ । 
(२) ततो द्वितीय. प्रन समुदेति यद्‌ ब्रह्मा कुत उत्पन्न ? श्रस्योतरं 
पद्मपुराणं प्रदातुमुपतिष्ठते द्‌ ह्या नारायणस्य नाभिकमनादुत्पन्त. 1 
(२) तत वतीया ग द्धा समुटति यत्‌ तत्पद्म कुत उत्पन्नम्‌ ? एतत्समा- 
धानायोपतिषठते दतीयं विष्छुपुराणम्‌। अत्र विष्णोः नाभिकमलात्‌ पद्म- 
मुत्पन्नं ततो इह्य प्रादभ त । एतद्‌ विलोमक्रमाचिदिष्टमस्ति । (४) 
एतदनन्तर जिज्ञासा जायते यद्‌ ब्रह्मणो सूलछष्टेर्लनं कथं जातम्‌ तदृत्तरं 
लिवपुराणं प्रददाति यत्‌ गिवातु (वदात्‌) । वस्तुतः “शाता यथापूर्व॑मकल्प- 
यत्‌” इति ऋः्बेदमन्त्रानुसार वेदादेव सर्वविधा सुष्टि. संजाता । श्रतएव 
भगवता मनुनाऽपि उल्लिखिमस्ति-- वेदशब्देभ्य एवादौ पृथक्‌ सस्थार्च 
निर्ममे (मऽस्मु० १।२१)तत.(भ५)लीनाथगमक चिन्ह लि ङ्घमित्यभिधीयते। महा प्रलयद- 
शाया विलीनपदार्थाना कारणात्सकतत्त्वाना पन. संधीकरणं सर्गोऽस्ति । 


एतद्रहस्यं लिद्धपुराणं वोधयाति । (६) मानवसृष्टौ जीवानामनेकविध- 
विषमता एव॒ जन्ममरणविधायिकारस्तीतीदं रहस्यं वोधयितुमौच्व- 
देहिकन्त्याया विवेचके षष्ठ गरुडपुराणसूपतिष्ठते । (७)अप एव ससर्जादौ, 
आपो नारा इति प्रोक्ता. इत्याद्याधारेण नारं जलं ज्ञानं वा ददातीति नारद 
इतिव्युत्पत्यनुसारं नारदाता नारद उच्यते) इदं तत्वं वोधयितु 
सप्तमं नारदीयं पुराणसूपतिष्ठपषे, (८] एेश्वयैषड्गुणसम्पन्नो दक्षिणासो 
भगवान्‌ वामश्च भगवती ्रस्ति। इति रहस्यं वोधयितुमष्टमं भागवत- 
पुराणसुपतिष्ठते । यद्‌ भगवतो भगवत्या वा इदं भागवतमितिग्धुत्पत्या- 
धारेण पुरुषप्राध्यान्यात्‌ श्रीमद्भागवतं तथा प्रकृतिप्राधान्याद्‌ देवीभाग- 
वतनाम्ना प्रसिद्धमस्ति । (€) जन्ममरणचक्र वद्धस्य जीवस्य कल्याणं 
कथकार सम्भवति-इत्यस्योत्तरमम्तिपुराणं ददाति । यज्ञादिभिः सकाम- 
कमभि: जीवस्यात्मकल्याणं कतु मवसरो मिलति । अग्निरूपेण क्रिया- 
रीलं वस्तु एव मुल प्रेरणं प्रददातीति मतसुपदेष्टुमग्निपुराणस्य श्राव- 
र्यकताऽस्ति (१०) दशमं स्कन्दपुराणं भगवतः शिवस्यावतारान्‌ चरितं 
च वणोयत्‌--विदयाकामस्तु गिरीशमित्यनुसारं ब्रह्मविद्याप्राप्तये तद्पासनाया 


तोय परिच्छद १४६ 


ग्रादेकलं ददाति । (११) धर्मथिंकाममोक्षाणा चतुविधाना पुरुषार्थाना 
प्रधानं साधनमा सेग्यतेवास्त तव्प्राप्तये आरोग्यं भास्करदिच्छेत्‌" इत्यनुशारं 
भगवतो भास्करस्योपासना वोघ्रयितुमेकादशं भविष्यपुराणमसूपत्तिष्ठते । 
(१२) मनुष्याणा सवेविधविघ्ननमनार्थं गखेशादिदवानामा साधना- 
वोधनाय द्वाद ब्रह्मवेव्तं पुराणमस्ति। (१३) तरयोदलं मार्कण्डेपुराणं 
भगवत्या भ्राद्यारक्ते महिम्न. प्रकाडकमस्ति ! इमे द पुराणे वहुविध- 
वाधाव्याप्राना साधनागक्तिशून्याना च कलिजीवाना-- कलौ चण्डी- 
विनायकौ' इत्यनुसार दुर्गा-गणेगयोरुपासनाया उपदेश दत्तः (१४-१७) । 
चत्वारि वामन-वा राह्-मल्स्य-क्रूमेपुराणानि प्रधानतया भगवतोऽवतार- 
स्य निरूपण कुवन्ति तथा सुयुक्ुभ्य. पुर्पेभ्य भगवतो विष्णोः शरणागते- 
रपद ददति । एवमघु प्राणिना कल्याणाय शिव-सूयै-गणेश-दुरगा-विष्ण्‌- 
नामेपा पच्वाना देवानासुपासना निदिष्टाऽस्ति। (१८) प्रन्तेश्टादशं 
ब्रह्माण्डपूराण समस्ता सृष्टिप्रक्रियामुपसंहरत्‌ स्वमलतत्वे ब्रह्मणि 
मकेतयति यद्‌ “आकाशात्‌ पत्तित तोयं यथा गच्छति सागरम्‌" इत्यनुसा र- 
मियं नानाविधोपासना ब्रह्योपासनायामेव परिणता भवति । इदमेव 
१८ पुराणाना विदिष्टक्रमस्य वेज्ञानिक रह॒स्यमस्ति, यस्योट्लेख. श्रीमद्‌- 
भागवते महापुराण वतंते । ( १२।७२३-२४ ) 


पुराणाना द्वितीयोऽवदिष्टोक्रमो नारदीयादिपुरारष्रूपलमभ्यते ! अस्मिन्‌ 
कमे शिव्पुराणस्य स्थाने वायुपुराणस्योल्लेखोऽस्ति ! अत्र क्रमे ब्रह्म- 
पद -विष्णुपुराणाना गणनाक्रम पू्वैवदेवास्ति। अत एषा नंका-समा- 
यानमपि तथेवास्ते । तदनन्तरं शङ्खा समुदेति यद्‌ विष्णु कस्मिन्ना- 
धारे स्थित. ? अस्य समाधानाय चतुथं वायूपुराणमुपतिष्ठते, यतो भगवाच्‌ 
विष्णु शपल्लय्याया स्थितोऽतो विष्णोः दायनस्थानस्य शेषस्य निरूपणं 
वायुपुराणे विशेपत- कृतमस्ति । नेपस्याघार. सरस्वान्‌ क्षोरसागसे- 
ऽस्तीति वोधयितु प्रमं सा रस्वतकल्पीयं श्री मद्भागवतपुराणमुपतिष्ठते । 
क्षीरसमुद्र शेषजय्यायाः समीपे वीणापाणिः देवषि नारदो विराजते, 
रहस्यमिद वोधयितु षष्ठ नारदीयपुराणमायात्ति। इमानि षट्‌ पुराणानि 
स्थुलतत्त्वात्‌ सूुक्ष्मतच्वे संकेतयन्ति । एपा मूलं तत्त्वं किमस्तीति जिन्ञासा- 
वान्ते सप्तमं माकंण्डयं पुराणमुपतिठते । अस्य सिद्धान्तोऽस्ति यत्‌ 
भकृतिदेवी एव सव॑षा भरलं तत्त्वमस्ति।! अष्टमेऽग्निपुराणोऽग्निदेवः 
सर्वाधार प्रोक्तः । श्रमैरुत्पादकः सूर्योऽस्ति, स्थावरजङद्मात्मकस्य जगतः 


१५० पूराणपर्यालोचने 


उत्पादने भगवत सूर्यस्य महत्ता सर्वातिशायिनी विद्यते। इदमेव वोधयितु 
नवमं भविष्यपुराणमायाति । भविष्यपूराणं सूयं एव प्रधानं तत्वं स्वी- 
कृतोऽस्ति । एवमनेका विर्प्रतिपत्ती कथयित्वा मध्ये ब्रह्यवेवतं ब्रह्य व 
सृक्ष्मतत््व-बोधयति, यतो हि अनेनेव जगतः सृष्टिभ॑वति । अर्थात्‌ सवं 
जगत्‌ ब्रह्मण एवास्ति विवतंम्‌ । एषु पूराणेषु क्रमशः सृष्टे. पुणविकास- 
निरूपणानन्तरमियं जिज्ञासा समदेति यत्‌ तत्‌ शूलं तत्त्वं रहय कथं 
ज्ञायेत ? तत्त्‌ निगुणमस्ति सगरणरूपेण तस्य ज्ञानं कथ जायेत ! तत्कथं- 
कारं सृष्टे निर्वाहं करोति ? भ्रात्मकल्याणाथिमिः कीदशी उपासना 
विधेया ? अस्योत्तरमेकाददां लिज्गपुराणं ्रयोददा च स्कन्दपुराणं भग- 
वन्तमाश्ुतांषं शङ्खुर्‌ निदिशत. । द्वादशं वाराहुपूराणं चतुदवं वामन- 
पुराण पच्चदयं क्रसंपूराणं पोडशं मत्स्यपुरारच्च भगवतो विष्णोरवता- 
राणा विवरणं ददति सुष्टिप्रक्रियाया येषामवताराणामुपयोगोऽस्ति 
तेषामेव नाम्ना तेषा पुराणाना नामानि निदिष्टानि । येन कमेण एषा- 
मवताराणा सष्टिप्रक्ियायामपयोगोऽस्ति, स एव क्रम एषा प्राणानाम- 
भिमतोऽस्ति । यद्यपि विष्णोरन्येऽवतारा श्रपि परमाराध्या, सन्ति 
तथापि सृष्टिप्रक्रियायामेपा चतुर्णा प्रधानता विदोषरूपेण दत्ताऽस्ति । 
अन्तिमयोह यो. पुराणयोः सम्बन्धो जीवजन्तुना गतिविधिभ्यामेवास्ति । 
ष्टिचक्रे बम्भ्रभ्यमाणाना जीवाना कैन केन कर्मणा काका गति- 
भवति ? उपासनार्थं जीवाना विविधगति वोधयितु सप्तदशं गरुडपुरा- 
णमस्ति, यद्‌ मरणोत्तरस्थितेः विशेषरूपेण विवरण ददात्ि। स॒ज्यमान- 
स्य जगतः सीमानिरूपणाय सर्वासा गतीनामाधारं वोधयितुमन्तेऽष्टा- 
दश ब्रह्याण्डपुराणमपतिष्ठते, यतो हि ुरषान्न पर किञ्चित्‌ सा काष्ठा सा 
परागति , इत्यनुसारं ब्रह्यणोऽग्रे किचित्‌ ज्ञातव्यं वस्तु नावरिष्यते। 
इदमेवास्यावशिष्टक्रमस्यास्ति रहस्यम्‌ । 
यद्यपि प्रतिपुराण विभिन्ना विषया वणिताः सन्ति तथापि श्राधान्येन 
व्ययदेडा भवन्ति इतिन्यायाधारेण कस्यचिदेकस्य विषयस्य प्राधान्यात्‌ 
पुराणाना प्रतिपाद्यविषयाणा निरूपण क्रमेणानेन कृतमस्ति! एषु 
मेषु यस्य पुराणस्य यत्‌ स्थानं नियतमस्ति तत्तस्य पुराणस्य प्रतिपाद्य 
विषयमख्यताया श्राधारेणेव कृतमस्ति । प्रसंगवरशात्त प्रतिप्राणमने- 
केषा विषयाणा वर्णनं विद्यते ।^ 
(१) द्रष्टव्यः पदुमपुराणाङ्धे म म १. गिरिधर श्च्म॑चतुरवेदिन. सुचिन्तित्तौ लेखः, 
श्री माधवाचायंस्य पुराणदिग्दर्शंनञ्च 


ठृतोयः परिच्छदः १५१ 


पुरारणानां वर्गीकरणम्‌ 


पुराणाना वर्गीकरण वहुभिहंष्टिभिर्जातिमस्ति यतो हि पराणाना 
वर्गकरणसम्बन्धे तत्तदुविपर्चिता भिन्ना भिन्ना दृष्टयः सन्ति । 
(१) कर्चिद्‌ विपश्चित्‌ पराणपच्रलक्षणमाघारीकृत्य प्राचीन-प्राचीनो- 
तरभेददयं कुरते । एतन्मतानुसारं वायु-ब्रह्याण्ड-मत्स्य-मारकंण्डेय-विष्छु- 
प्राणानि प्राचीनप्‌राणकोटौ समागच्छन्ति । एतदतिरिक्तानि प्राणानि 
प्राचीनोत्तरे भेदे श्रागच्छन्ति) (२) देवताना विचारेणाऽपि प्राणाना 
वर्गकिरण कृतं विद्यते) पद्यपराणानुसारं परारानि चरिप्रकाराणि 
मन्यन्ते । (क) सात्विकानि पुराणानि (ख) राजसानि पुराणानि तथा 
(ग) तामसपुराणानि । मात्विकेषु पुराणेषु दिष्णुप णम्‌, नारदीय- 
पुराणम्‌, श्रीमदुभागवतम्‌, गरुडपुराणस्‌, पदयपएराणम्‌, वाराहपराण- 
व्र ति पण्णा पृयाणाना गणनाऽस्ति- 


(क) वैष्णवं नारदीयं च तथा भागवतं शुभम्‌ । 
गारुडं च तथा पादं वाराहं शुभदर्शने | 
सात्विकानि पुराणानि विज्ञेयानि शुभानि वं }1=-उ° ख० २३६।१६ 
ब्रह्माण्डपुराणम्‌, ब्रह्यववतम्‌, माकण्डयपुराणम्‌, भविष्यपुराणम्‌, 
वामनपुराणम्‌, ब्रहमपरयणच्र तीमानि पड़ राजसानि प्‌राणानि अभिम- 
तानि सन्ति- 
(ख) ब्रह्माण्ड ब्रह्मवेवर्तं माकण्डेयं तथैव च 
भविष्यं चामनं ब्राह्यं राजसानि गिवोध मे ।। =उ० ख० २३६।२० 
तामसषु पुराणेषु मत्स्यपुराणस्य, कृमंपरणस्य, लिङ्प्राणस्य 
शिवपुराणस्य, स्कन्दपुराणस्य, अ्रग्निप्राणस्य च गणना विद्यते- 


(ग) मात्स्य कौम तथा लङ्क शैव स्कान्दं तथैव च । 
याग्नेयं च षडेतानि तामसानि न्वध मे ।। =उ० ख० २३९१७ 
प्रस्मिन्‌॒वर्गीकरणे सात्तविक-राजस-तामसपराणाना समाना 


सख्याऽस्ति-द सात्विकानि ९ राजसानि ६ तामसानि च। तथेषा 
फलमपि एवंप्रकारं निदिष्ट' विद्यते यत्‌ सात्विकानि प्राणानि मोक्ष- 


१५२ पुराणपर्यालोचने 


प्रदानि सन्ति, राजसानि स्वगप्रदानि, तामसानि च नारकाणि सन्ति- 


माचिका मोक्षदा. प्रोक्ताः राजसा स्वर्गदाः शुभाः। 
तथैव तामसाश्चेति 1 निरयग्राप्तिहतवः ।। =उ० ख० २३६।२१ 


गरुडपुराणे च साह्विकपुराणेषु एकोऽपरोऽपि उपभेदोऽभिमतोऽस्ति 
(क) सात्विकमधमम्‌ (ख) सात्विक मध्यमम्‌ (ग) सात््विकमृत्तमच्र। 
तत्र प्रथमे उपभेदे मस्स्य-करुम॑पुराणे अभिमते स्तः । द्वितीये केवलं वायु- 
पुराणमस्ति । दृतीये उपभेदे च विष्युुपुराण-श्रीमदुभागवत-गर्ड- 
पूराणाना गणनाऽस्ति- 
सत्वाधमे मत्स्य-कुमें तदाहु वयु चाहु- साचिक मध्यमं च । 
विष्णोः पुराण मागवतं पुराण सत्वोत्तमे गारुड प्राहुरार्याः ॥ 


गरुडपुराणस्यास्मिन्‌ इनोके करुमंपुराणमपि सात्विकपुराणेषु स्वी- 
कृतमस्ति, किन्तु ग्रस्य ब्राह्मी सदहिताया शिव-शिवयो मंहिम्न एव पूर्णः 
प्रकाशोऽस्ति । तथा भगवान्‌ महेश्वर एवात्र परमं तत्तवमभिमतमस्ति । 
शक्तेरपि अत्र विशिष्ट॒वर्णनमस्ति। भगवान्‌ श्रीकृष्णा. शिव स्तुवन्‌ 
प्रदशितोऽस्ति। अस्या स्थितौ ग्रस्य सात््विकपुराणएगणनाया काचित्‌ 
विचिकित्सा समुदेति । एवं रिवमाहात्म्यप्रतिपादकत्वात्‌ स्कन्दपुरा- 
णाचुसार वायुपुराण शेवपुराणमभिमत विद्यते । अस्या स्थितौ अत्र 
सात्तिकता कुतः ? एवमस्मिन्‌ विभाजने वेज्ञानिकताया अभावादिदं 
विभाजनं समुचितन प्रतिभाति। 


(३) मत्स्यपुराणे एकः वृतीयः प्रकार उपलभ्यते । एतदनुसारं 
विष्णो महिम्नो व्यक्तकारकाणि पुराणानि सात्विकानि अभिमतानि 
सन्ति, ब्रह्मणोऽग्ेस्च महात्म्यप्रतिपादकानि पुराणानि राजसानि 
पुराणानि कथितानि, हिवनम्बन्धीनि पुराणानि तामसानि सन्ति। 
सरस्वत्याः पिवृणा च वर्णनकारकाणि पुराणानि सङ्कीरणापुराणकोटौ 
समागच्छन्ति - 

साच्विकेषु पुराणेषु महाद्म्यमधिकं हरेः | 
राजसेषु च महात्यमधिक ब्रह्मणो विदुः 
तद्वदग्नेश्च महात्म्यं तामसेषु दिवस्य च । 
सद्धीणंषु सरस्वत्याः पित्रृणा च निगद्यते || =५३।६८-६६ 
(४) स्कन्दपुराणस्य केदारखरडानुसारं दशसु पुराणेषु भगवतः 


तृतीय. परिच्छेद : १५३ 


रिवस्य गुणगान कृतमस्ति । चतुषु पुराणेषु ब्रह्मण. स्तुतिः कृताऽस्ति । 
दयो; पराणयो. देव्या महिमा गोतोऽस्ति । तथा द्वयो भगवतो विष्णो- 
महत्व सूचितमस्ति- 

अष्टादरपुराणेपु दशमिर्गीथते शिवः । 

चतु्भिर्भगवान्‌ ब्रह्मा हास्या देवी तथा हरिः ॥ =२।३०।३८ 


ग्रसिमिन्‌ वर्गीकरणे पुराणाना नामन निदिष्टमस्ति। श्रस्मिन्नेव 
पुराणे जिवरहुस्यस्य सम्भवकाण्डे एकमन्यदेव विभाजनमुपलभ्यते 
( २।३०।३८ ) यदनुस्रारं शेव-वेष्णएवःब्राह्य-ग्रागनेय-सावित्रनामकाः पच्च 
मेदाः कृता सन्ति । तत्र शेवपु राणपु द शिव-मविष्य-माकंण्डेय-लिङ्ग- 
वा राह्‌-स्कन्द-मत्स्य-कृमे-वामन-ब्रह्मण्डपुराणानि सन्ति.येषा श्लोकसंख्या 
लक्षत्रयं वतेते । एषु भमवत, जिवस्य गौरव गोतमस्ति। एषु च विशेष- 
रूपेण िवस्योत्कर्प प्रदश्यं स स्वभ्योऽधिक. शक्तिगालो साधितोऽस्ति- 
तत्र भँवानि शैव च भविष्य च दिजोत्तमाः। 
मार्कण्डेयं तथा लैट्ग वाराह स्कान्दमेव च ॥। 
मात्स्यमन्यत्तया कौर्मं वामन च सुनीष्वराः। 
बरहयाण्ड च दशेमानि चीणि लक्षाणि सख्यया ॥ 
ग्रन्थाना महिमा सर्वे. शिवस्यंव प्रकाश्यते 
असाधारणया सूत्या नाम्ना साधारणेन च ॥ 
वदन्ति चिवमेकानि शिवस्तेषु प्रकार्यते । 
वेष्णवपुराणषु विष्णुपुरण-श्रीमदुभागवत्त-नारदीय-गरुडपुरा- 
णानि गणितानि सन्ति। एषु विष्णु-शिवयो. साम्यप्रतिपादनपूवेकं 
ब्रह्म-शिवापेक्षया षिष्णोरधिकं महृ्वं वणितमस्ति- 
विरप्णोह वैष्णवं तच्च तथा भागवतं शुभम्‌ । 
नारदीय पुराण च गार्ड वैष्णवं विदु 1 
चत्वारि वेष्णवानीो्ञ विष्णोः साम्यपराणि वे । 
बरह्मादिस्योऽधिक विष्णु प्रवदन्ति जगत्पतिम्‌ ॥ 
त्राह्यपुराणेडु ब्रह्मयुरणं पद्यपुराणच्च ति द्र पुराणे गण्येते । श्रनयोः 
रह्मा सवचछ प्राक्तोऽस्ति । ्राग्नेयपुराणेष्ु एकमेवाग्निपुराणमागच्छति, 
यत्राग्ने मंहिमा व्यक्तोकृनो वतंते। सावित्रपुराणेषु ब्रह्मवेवतंपुराण- 
मुक्तमस्ति, यत्र भगवान्‌ भास्कर त्रिदेवात्मक साधितो वतैते- 


१५४ पु राणपर्यालचोने 


ब्राह्यं पादुमं ब्रह्मणो हं अम्नेराग्नेयमेककम्‌ । 
सवितुत्रह्यवैवर्तम्‌ एवमष्टाद् स्मृतम्‌ । 

एवं देवानुसारि (२।३०-३०) स्कन्दपुराणस्येदं वर्गीकरणं वेज्ञानि- 
केऽरिमिन्‌ युगे नहि समुचित प्रतिभातीति सुधीसिविभावनीयम्‌ । 

(५) कियद्धिराधरुनिकै. समालोचकै विद्द्धिः पुराणेषु वणिताना 
विषयाणामाधारेण विभाजनं कृत्वा षड्वर्गा भ्रभिमताः सन्ति। तत्र 
(१) प्रथमवरं मानवसमाजस्य कल्याणा्थ॑मुपयोगिना विविधानां विद्याना- 
माध्यात्मिका भौतिकाश्चाशा गृहीता. सन्ति । अस्मिन्‌ वं गरुड-प्रग्नि- 
नारदीयपुराणानि श्रागच्छन्ति, येषु प्राचीनाना विद्याना संक्षेपर्चा- 
रुतया प्रस्तुतोऽस्ति ! (२) द्वितीये वगं मुख्यतस्तीर्थाना ब्रताना विशेष- 
वनं विद्यते । अत्र वं पदय-स्कन्द-भविष्यपुराणाना गणनाऽस्ति। (३) 
तृतीये वगं ब्रह्म-पुराण-श्रीमदुमागवत-ब्रह्मवेवर्ताना नामानि सन्ति, 
येषामतेकानि संस्करणानि जातानि, येषु चावद्यकतानुसारं सुनाति- 
रिक्ता भ्रप्यंशा स्थले स्थले संयोजिता सन्ति! (४) चतुथंवगं एेतिहा- 
सिकाना पुराणाना गणनाऽस्ति, येषु एेतिहासिकदटष्ट्या कलियुगीनाना 
राज्ञामपि वण॑नमस्ति। एवंविधेषु पुराणेषु वायु ब्रह्याण्डयो. पुराणयो. 
समावेशो वतेते । एनयोः वणौनसाम्यातिरिक्ता अध्यायेषु श्राह्चयंजनक 
सास्यं विद्यते! उभयत्र वहवोऽध्याया समाना दष्टिगोचरी भवन्ति । 
ग्रतएव डा० किफिलमहोदयेन, उभे पुराणे एकस्मादेव सूलपुराणाद्‌ 
विनि सृते कथिते स्त. । (५)पञ्चमवग्‌ सास्प्रदायिकाना पुराणाना गणना 
विद्यते । यत्र लिङ्ग-माकंण्डय-वामनपुराणानि समागच्छन्ति । (६) षष्ठे 
च वर्गे वाराह-कूमे-मल्स्यपुराणानि स्वीकृतानि सन्ति । रेषु पाठ्परिवतं- 
नाधिक्येन एषा मूलं सन्दिग्धं जातमस्तीति डा० पुसालकरः२ । 

भविष्यपुराणस्य प्रतिसर्गपवेणि तत्तत्पुराणाना कवु णाच्ोल्लेख- 
पुवैकं सात्त्विक-राजस-तामसपुराणाना निदंश. कृतोऽस्ति- 

पराशरेण रचितं पुराण ॒विष्णुदेवतम्‌ । 
शिवेन रचितं स्कान्द पाद्म पद्यमुखोदधवम्‌ ॥ 
शुकप्रोक्तं भागवत ब्राह्यं वं ब्रह्मणा कृतम्‌ । 
गारुड हरिणा प्रोक्त षड वे साछ्िकसम्भवा. | 


१. पुराणपञ्चलक्षणभूमिकाया पृ, ५। 
२. कल्याणस्य सस्कृत्यद्धु पृ. ५५२-५५३ । 


तृतीय परिच्छेदः ११५ 


मत्स्य कुर्मो नृसिहश्च वामनः शिव एव च । 

वायुरेतत्पुराणानि व्यासेन रचितानि वं।॥ 

राजसा" षट्‌ स्मृता वीर 1 कर्म॑काण्डमया भ्रुवि ।। र 
मार्कण्डेयं च वाराहं मारकण्डयेन निमितम्‌ ॥ 
आगनेयमद्धखिराश्चैव जनयामास चोत्तमम्‌ । 

लिद्खव्रह्याण्डके चापि तण्डिना रचिते शुभे ॥ 

महादेवेन लोकार्थे भविष्य रचित शुमम्‌ | 

तमसाः षट्‌ स्मृता प्राज्ञैः शक्तिघर्मपरायणाः ।। =२८।१०-१५ 


पुराणोषु ग्रन्तविभाजनस्‌ 
पुराणानामन्तविभाजनं भाग-खण्ड-ग्रंश-स्कन्द-पाद-पवे-संहिता- 

ग्रध्यायेष्षु जातमस्ति। तथा भागालखण्डेष्वपि श्रनेके श्रध्याया. सन्ति। 

एव सवषु पुराणघु भ्रध्यायास्तु सन्त्येव, किन्तु कचन भाग-खण्ड-ग्रना- 
भ्यन्तरे वतन्ते कचिच्च स्वतन्त्रा. एव सन्ति । 

(१) ब्रह्यपुराणं द्वयोर्भागयो विभक्तमस्ति--पुवंभाग , उत्तरभागद्च । 
उभयत्र २४५ म्रध्याया , नारदीयपुराणमतेन १०००० मत्स्यपुराण- 
मतेन च १३००० श्लोकाश्च सन्ति ! 

(२) पद्मपुराणस्य विभाजनं पच्य खण्डेषु जातमस्ति (१) सृुषटिखण्डम्‌ 
(२) भूमिखण्डम्‌ (३) स्वगंखण्डम्‌ (४) पातालखण्डम्‌ (५) उत्तर- 
खण्डं च । तत्र क्रमश ८२, १२५, ३९, ११३, २८२ सद्धटनया 
६४१ अध्याया ५५००० श्लोकार्च विद्यन्ते । 

(२) विष्णुपुराणं भागद्वये विमक्तमस्ति पूवेभाग, उत्तरभागङ्च 
किन्त्विदानीमेतस्य केवल पूवेभाग एवोपलभ्यते, य षट्‌षु म्र शेषु 
विभक्तोऽस्ति । तत्र प्रथमेऽशो २२ हितीये ४६ त॒तीये १८ चतुर्थं 
२४ पञ्चमे ३८ षष्ठेऽये च = संकलनया १२६ श्रध्यागा सन्ति। इद 
पुराण २३००० संख्याकं भवितुम॑हति, किन्तु साप्रतं सर्व नोपलभ्यते 
अस्योत्तरभागो विष्ुधमत्तिर कथ्यते, तेन सख्या पति सम्भवति । 

(४) क~-रिवपुराणस्य विभाजनं सप्तसु संहितासु जातमस्ति (१) विदे- 
रेवरसंहिता (२) सद्रसंहिता (३) शतशद्रसंहिता (४) कोटिरुद्र- 
संहिता (५) उमासंहिता (६)कलाशसंहिता (७) वायवीयसंहिता च 
तत्रापि द्वितीयाया रद्रसहताया पञ्च॒ खण्डा.-सष्टिखण्ड 
सतीखण्डः, पावेतीखण्ड., कुमारणण्डो युद्धखरडश्च सन्ति, तथा 


१५६ पुराणपर्यालोचने 


सप्तम्या वायवीयसंहताया द्वौ भागौ स्त - पूर्वद्धिख॒त्तराद्ध- 
चछर त सप्तु संहितासु क्रमश २५, १६७, ( २०>८४द > ५५>८ 
२० >+ ५९ = १६७ ) ४२, ४२, ५७, २३, ७६ ( ३५८४१ = ७६) 
गणनया ४६४ अध्यायाः २४००० इलोकाश्च सन्ति । 


[४] ख-वायुपूराणं चतुष॑ पादेषु विभक्तसस्ति (१) प्रन्रियापादः (र) उपो 
द्वातपाद. (३) म्रनुषङ्गपाद (४) उपसंहा रपादश्च्‌ } तेषु प्रथमे १-६, 
द्वितीये ७-६४, तृतीये ६५-९९, चतुथं च १००-११२ श्रध्यायाः सन्ति । 


(५) क-श्रीमद्‌भागवत्तम्‌ १२ स्कन्धेषु विभक्तमस्ति । तत्र क्रमशः १६, 
१०, ३३. २३९१, २६, १६, १५, २४, ६०, ३१, १३, गणनया ३३५ 
अध्याया. १८००० श्लोकाश्च सन्ति । 


[५] ख-देवीभागवतम्‌ १२ स्कन्धेषु विभक्तमस्ति । तत्रापि करमशः २०, 
१२, ३०, २५, २३४५ २१, ४०, २६, १०, १३. २४, १४ गणनया 
३३२ अध्याया. १८००० इलोकाश्च सन्ति । 

(६) नारदीयपुराणस्य विभाजनं भागय जातमस्ति-पुवैभाग., उत्तर- 
भागर्व । तत्र पूवैभागे चत्वार पादा. १२५ अ्रध्यायाः,उत्तरभागे 
च ८२ संकलनया २०७ प्रध्यायाः २५००० इनोकाड्च सन्ति । 

(७) माकंण्डयपुराणं १३३ प्रध्यायपु वभक्तमस्ति । एतस्य इलोकसंख्या 
६००० अस्ति, परमिदानी ६९०० इलोका एव उपलभ्यते । 

(८) श्रभ्निपुराणस्य विभाजन ३८३ श्रध्यायघु जातमस्ति। तत्र नारदोया- 
नुसारं १५००० मत्स्यानुसार च १३००० इलोका भवितुमहन्ति । 

(€) भविष्यपुराण पञ्चसु पवंसु विभक्त विद्यते । (१) ब्राह्यपवं (२) 
वेष्णवपवे (३) रोवपव (४) सौरपवं (५) प्रतिसमं पवं च । प्रत्र ६०१ 
अध्याया. नारदीयानुस्ार १४००० मत्स्यानुसारच्वं १४५०० 
लोका भवितुमर्हन्ति । 

[१० ब्रह्मवेवतंपुराणं चतुषं खण्डेषु विभक्तमस्ति [१ ब्रह्मखण्ड [२ 
प्रकृतिखण्ड. [३] गणंशखण्डः [४] श्रीकृष्णजन्मखण्डर्व । तत्रान्तिमे 

भागद्वयं विद्यते पूवं भागः, उत्तरमागङ्च । अत्र क्रमशः २०, ५७, 
४६, १३३ सङ्कलनया २६६ भ्रध्यायाः १८००० श्लोकाश्च वतन्ते । 

{११] लिङ्गपुराण दयोर्भागयो विभक्तमस्ति पूवेभागः, उत्तरभागस्च | 
तत्र क्रमक्ञ. १०८ ५५ गणनया १६३ अध्यायाः ११००० दलोका- 
स्च सन्ति । 


वतीयः परिच्छेद १५७ 


[१२] वाराहपुराणस्यापि विभाजनं मागद्रये जातमस्ति पूर्वंभाग, 
उत्तरभागश्च । अत्र २१८ अध्याया २४००० दलोकास्च सन्ति । 

[१३] स्कन्दपुयण मप्तसु खण्डेषु विभक्तमस्ति [१] माहेर्वरखण्ड (२) 
वैष्णवखण्डः [३] ब्रह्मखण्ड [४] काशीखरड [५] म्रवन्तीखण्ड. 
(६) नागरखरड [७] प्रभासखण्डर्च । तत्राप्यनेकेऽवान्तर- 
खण्डाः सन्ति । अत्र क्रमज १७४, १५६, ८७, १००, ३८७, २७६, 
४२१ सङलनयः १६७१ श्रध्यायाः नारदीयमतेन ८१००० श्लोका- 
उच सन्ति, किन्तु मल्स्यपुराणानुमा र ८११०२ इलोका मवितुमहंन्ति। 

[१४] वामनपुराणे द्वौ मागौ स्त--पुवैमाग-, उत्तरभागञ्च । तत्रादौ चतसः 
संहिता. सन्ति- [१] माहेक्वरीसंहिता [२] भागवतीसहिता [३] 
सौरीसंहिता [४] गाणेदवरी संहिता च} च्रत्र ६५ अध्याया. १०००० 
दलोकाश्च विच्न्ते । प्रस्योत्तरभागो नेदानीयुपलम्यते । 

[१५] करमपुराणे चतखः संहिता सन्ति-{१) ब्राह्मी सहिता (२) भागवती 
हिता (३) सौरी संहिता (४) वैष्णवी संहिता च ! तत्र साम्प्रतं 
केवलं ब्राह्मी संहितामात्रमेवोपलमभ्यते ! यत्र भागद्वयं वतेते {१} 
पवद्धिम्‌ (२) उत्तराद्धेक्र । अत्र पर्वाद्धं ५३ उत्तराद्धं च ४६ गणनया 
६€ अध्याया. ६००० दलोकाद्व सन्ति । ्रत्र नारदीयपुराणानुसार 
१७००० मत्स्यपुराणानुसारं च १८००० इलोका भवितुमहन्ति । 

[१६] मल्स्यपुराणं २९० म्रध्यायेपुं विभक्तमस्ति ¦ तत्र १४००० इलोकाः 
सन्ति, {कन्तु नारदीयपुराणानुसारं १५००० दलोका भवितुमहन्ति। 

[१७] यरूडपुराणस्य विभाजनं खण्डद्ये जातमस्ति, प्वंखण्ड-, उत्तर- 
खण्डञ्च } तत्रोत्तरखण्डस्य प्रेतकलत्प इ्यपि नामान्तरमस्ति, यत्र 
ग रीरत्यागानन्तरं परलोकगतना जीवाना प्रेतक्रियाया विवरणं 
सविस्तर प्रतिपादितमिति! श्रत्र भागद्वये क्रमश्च २४०, ७८ 
सद्धननया ३१८ अध्याया सन्ति ।! अस्मत्‌ नारदीयपुराणानुसारं 
१६००० मल्स्यपुराणानुसारं च १८००० दलोका भवितुमहन्ति ) 

१८, ब्रह्माण्डपुराणस्य वायुपुराणवत्‌ चतुषु पादेषु विभाजनं जात- 
मस्ति (१) प्रक्रियापादः (२) अनुषह्गपाद. (३) उपोद्धातपादः 
(४) उपसंहारपादश्च । तत्र प्रथमं पाददयं प्वैभाग उच्यते, 
ठतीयपादो मध्यभागः कथ्यते, चतुर्थपादच्वोत्तरभागो निगद्यते । 
एषु १६१ म्रध्यायाः सन्ति! एतत्‌ पुराणं नारदीयानुसारं १२००० 
मत्स्यपुराणानुमार च १२२०० इलोकसंख्याकं भवितुमहेति। @ 





र्थ 
चतुथः परिच्छेदः 
पुराणानां समीक्षा 
ब्रहमपुरारम्‌ 


विष्ुपुराणानुसारं ब्रह्मपुरारमष्टादशसु पुराशोषु प्रथमं पुराण 
विद्यते, किन्तु देवौभागतानुसा रमिदं पञ्चमं पुराणं प्रोच्यते- 
आद्यं सवंपुराणाना पुराण ब्राह्यमृच्यते ! 
अष्टाद्य पुराणानि पुराणज्ञाः प्रचक्षते || =वि० पु० ३।६।२० 


नारदीयपुराणानुसारं ब्रह्मपुराणे दशसहस्राणि श्लोका भवितु- 
मन्ति । श्रत्र मानवमात्रस्य कल्याणाय वेदममंज्ञेन विदुषा महर्षिणा वेद- 
व्यासेन धर्माथकाममोक्षाणा प्राप्तिमदिश्य अनेकेषामाख्यानानां निरूपणं 
कृतमस्ति- 
ब्राह्म पुराण तत्रादौ सवंखोकहिताय व । 
व्यासेन वेदविदुषा समाख्यात महात्मना ॥ 
तद्र स्वंपुराणा््यं धर्मंकामार्थमोक्षदम्‌ । 
नानास्यानेतिहासाल्य द साहस्नग्रुच्यते ||=ना० पु० ६२।३० 
इयमेव संख्या विष्णुपुराण -शिवपुराण स्कन्दपुराण ( रेवामहा- 
तम्य ) ब्रह्मवेवतं -श्रीमदुभागवत--माकंण्डेयपुराणोष्व पि निदिष्टाऽस्ति, 
विन्तु मल्स्यपुराणानुसारं ब्रह्मपुराणे महिम रीचिसुदिर्य ब्रह्मणा प्रोक्ताः 
त्रयोदशसहस्राणि द्लोका भवितुमहन्ति- 
नरह्मणाऽभिहितं पुर्वं यावन्मात्र मरीचये ] 
ब्राह्म विद्शसाहसरं पुराणं परिकीर्त्यते ॥ =म० पु० ४३।१३ 
पदमपुराण-लिङ्गपुराण-कमंपुराणान्यपि ब्रह्मपुराण त्रयोदशसहख- 
सख्याकमेव मन्यन्ते । 
अत्त धो भागौ स्त.-पूवंभाग उत्तरभागद्च । तत्र पवंभागे ५७ 
उत्तरभागे च १८८ मिलित्वा २५१ ्रध्यायाः सन्ति, येषामध्ययनेन 
सकलपापनिवृत्ति. सवं विधसुखावाप्तिर्च सम्भवति-- 
एतद्‌ ब्रह्पुराण तुं मागद्रयसमाचितम्‌ । 
वर्णितं सवंपापध्नं स्वंसौरव्यप्रदायकम्‌ || 


पुराणपर्यालोचने १५६ 


पुराणमिदमर्थादीनामस्थिरत्व धमं च परम पुरुषार्थं मन्यमानं तत्र 
प्वृतयेऽतिसुन्दरमपदेश्ंप्र ददाति ( २४५।३६.३७ ) । 
ध्म मति मवतु वः पुरुषोत्तमाना स एक एव परलोकगतस्य वन्धुः । 
अर्थाः स्वयञ्च निपुणैरपि सेव्यमाना नैव प्रभावमपयान्ति न च स्थिरत्वम्‌ ॥ 
धर्मेण राज्य लभते मनुष्यः स्वर्ग च धर्मण नरः प्रयाति । 
आयुश्च कीति च तपः प्रतिष्ठा घर्मेण मोक्ष छमते मनुष्यः ॥ 
नाम्ना पुराणमिद ब्रह्ममाहात्म्यसूचकं प्रतीयते, परन्तु स्वयं ब्रह्य 
पुराणमात्मानं वेष्वण पुराण ववत, यतोहि तत्र श्वद्धापवंकमस्य पुराणस्य 
श्रवणेन पाठेन वा विष्णुलोकगमनस्य चर्चा कृताऽस्ति- 
पुराण वेप्णव त्वेतत्‌ सवंकिल्विषनाशनम्‌ । 
विदि सर्वशाखरेम्यः पुरुषार्थोपपादकम्‌ ।। 
इद हि श्रद्धया नित्य पुराण वेदसम्मितम्‌ । 
यः पठेच्छृणुयान्मत्यंः स॒ याति भवन हरेः । =-२४५।२०,२७ 
यश्चेद सतत श्यणोति मनुजः स्वर्गापवंप्रद 
विष्णु लोकगुरुं प्रणस्य वरद भक्त्यंकचित्तः शुचि. । 
भुक्त्वा चात्र सुखं विमुक्तकलुपः स्वगे च दिव्यं सुख 
पश्चाद्याति हरेः पद सुविमल मुक्तो गुणैः प्राकृतं: 11 == २४५३४ 
ग्रत्र भगवत विष्णोरवताराणा विशेषता तथा उत्कल प्रान्ते 
वत॑मानाया जगन्नाथपुर्या भगवतो जगन्नाथस्य महात्म्यं विलेष- 
रूपेण वणितमस्ति! ७५-१७५ श्रध्यायेषु गौतमीगज्ञामहात्म्यप्रसङ्धे- 
विविधतीर्थाना च वणेनं विद्यते । १८०-२१२ हातिरादध्यायेषु मागवतः 
श्रीकृष्णस्य रुचिरं चरित्रं चचितसस्ति, तथा उत्कलप्रान्तीयकोणादि- 
त्यस्य तत्सम्बद्धाया सूयैपूजाया वणेनं महत्वप्रद वतेते । श्रथ 
सूयंमहिम्नः तद्व्यापकमप्रमत्वस्य च पञ्चसु २५-२६ अध्यायेषु वर्णनं 
दरानीयं ववते । ३०-५० पयन्त दशस्वाध्यायेष्ु पावंतीस्वयम्बरस्य 
तथा लिव-पावतीविवाहुस्य च महन्मनोरमं वणनं विद्यते । अस्मिन्न- 
वसरे षडपि ऋतव स्वैः स्वे प्राकृतिकै विभवैः सह सहैवोपतिष्ठन्ते, 
यस्य॒ वरोनं ७-१२४ पद्ये कृतमस्ति! एषु पदेषु काव्यगतं सौन्दर्य 
नितरा चेतस्चमत्करोति रपि दशयु २३४-२४३ अ्रध्यायेषु साल्ययोगयोः 
समीक्षा विशदतया कृताऽस्ति । तत्र ज्ञानेन सह भक्तेवंर्णन कृतमस्ति 1 
राज्ञा करालजनकेन पृष्ठो महर्षिः वरिष्ठो यत्‌ साख्यतत्त्वाना विवेचनं 


१६० चतुथं; परिच्छेदः 


कृतवानस्ति, तत्‌ प्रचलितसाख्याद्‌ भिच्नमस्ति ! प्रचलितमान्वरकृष्णीयं 
साख्यं तत्वानि २५ मन्यते, किन्तु ब्रह्पुराणो २६ संख्याकानि तत्वानि 
स्वीकृतानि सन्ति । अत्रत्यं साख्यं निरीडवरं साख्यं नास्ति, श्रपितु रत्र 
भक्त्या सह्‌ ज्ञानस्यापि समन्वयात्‌ तत्‌ सेश्वर साख्यमस्ति । 
ग्ररिमन्‌ ब्रह्मपुराणे सषटिवणेनान्तरं चच्ध्वंश-सूयैवंशयो. संक्षिप्तो 
निद॑श., पावेत्या श्राख्यानम्‌, मार्कण्डयचरितम्‌, गङ्धागौतमी प्रभृतीना 
नदीना सहिन्नो वणनम्‌, चक्रतीथे-पुत्रतीथं-यमतीर्थादीना माहात्म्यम्‌, 
श्री कष्णचरितस्य रुचिरं वणंनमेतिहासिकभौगोलिकन्ञानायात्यन्तो- 
मपयोगी विपयोऽस्ति । 
ब्रह्मपुराण हि भूमण्डले भारतवर्षं सवैश्वष्टं देशं मन्यवे । तत्रापि 
वतमानं पुप्यप्रदं दण्डकारण्यं तु सर्वोत्तमं तीथं स्वीकरोति तथा तत्र 
प्रवह्नरीला गौतमी (गोदावरी) गङ्धा च समस्तासु नदीषु प्रमुखा नदी 
कथयत्ति, यस्याः सेवनेन यत्र वा यज्ञेन दानेन मनुजा शुक्ति सक्ति 
नूनं लभन्ते- 
पृथिव्या भारतं वर्ष दण्डक तते पुण्यदम्‌ । 
तस्मिन्‌ कषेत्रे छत कमं॒भक्तिमक्तिप्रदं नृणाम्‌ ॥ 
तौर्थाना गौतमी गद्धा श्रेष्ठा मृक्तिप्रदा नृणाम्‌ । 
तत्र॒ यज्ञेन दानेन भोगान्‌ मु'क्तमवाप्स्यति 11 == ८८) १८,१६ 
श्रूयते दण्डकारण्ये सरित्‌ श्रेष्ठाऽस्ति गौतमो । 
अरेषाघप्र शमनी सर्वाभीष्ट-प्रदायिनी | == १२९।६२ 
एवं भारतवप-दण्डकारण्ये-गौतमीपुनोतप्रदेशे चास्य पुराणस्य विरिष्टं 
अग्रह दृष्टिगोचरी भवति । अ्रतोऽस्य पुराणश्याधिकोंऽशोऽत्रेव गोदारी- 
पुण्यप्रदेशे एव रचितः प्रतीयते इत्युनुमिन्वन्ति समालोचका-- 
गत्र सर्वेषु पात्रेषु पुराणज्ञो विद्वान्‌ श्रेष्ठं सत्पात्रं प्रोक्तमस्ति यतो 
हि स सदुपदेश्चारा सर्वानसत्कमभ्यो वारयित्वा तरायते । ब्रह्यपुराणं हि 
गो-गंगा-पुराण-ब्राह्मण-पिप्पलवृक्लेषु नारायणबुदधया श्रद्धा कर्तृ 
मूपदिशति- 
सर्वेषामेव पात्राणां श्रेष्ठ पात्रं पुराणवित्‌ । 
पतनाः बायते यस्मात्तस्मार पात्रभरदाहूतम्‌ । 
बराह्मणेषु पुराणेषु गगाया गोषु पिप्पले । 
नारायणधिया पुम्मिर्भक्तिः कार्या ह्यहैतुकी ॥! 


पुराणपर्यारोचने १६१ 


पुराणमिदं परस्त्रीणां दर्नं हयद्ष्ूया प्रपद्यति, तासां नग्ननिरो- 
क्षणं वारयति, ततो जायमानानां च दुयत्तीनां सम्यग्वर्णनं करोति-- 
परदारेपु ये चापि चकषदृष्ट भ्रमुज्जत। 
तेन दुष्टस्वभावेन जात्यन्धास्ते मघ्रन्ति हिं ॥ 
मनसाः्पि प्रदृष्टन नग्नां पश्यन्ति ये स्तियम्‌ । 
रोर्मातास्ते भवन्तीह नरा दुष्कृतकारिणः ॥ 
येत्तु मृढा दुराचारा वियोनौ सथुने रताः । 
पुर्पेपु सुदष्यर्ञाः क्टीवत्वमुपयान्ति ते ।। २२५।४९-५१ 
विवेचनम्‌-- 
अस्य पुराणस्यादिभाग उत्कटगप्रदेवे प्रणीतः प्रतीयते, यतोहि २८-६९ 
एकचत्वारिलदध्यायरेप जगन्चाथक्षेत्रस्य कवीयमां ती्थानामुच्छरष्टो महिमा 
व्रक्तीकृतोऽस्ति, पुरुपोत्तमक्षे्र स्वेषां तीर्थानां मूघधन्यममिहितमस्ति, 
णाक्रस्य महती प्रशंसा कृताऽस्ति तथा गुडोचायात्रादलंनयो विपु 
फरमक्तमस्ति | प्रतिवपंमापादगुक्छयश्चौयद्धितीयायां भगवन्तं श्रीद्ष्णं 
तदग्रजं वटभद्रं भद्रभाषिणी तदनृजां भगिनीं सुभद्रां च रथे स्थापयित्वा 
या यात्रा जायते, सा उत्कटग्रदशे गृडिवा (गडोचा) यात्रेति नाम्ना प्रसिद्ध 
वतते, यहरानेन विष्णुखोकप्राप्षिः प्रजायते सवंकामनावाप्षिस्व भवति- 
गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम्‌ । 
कृष्णं वलं सुभद्रंच ते यान्ति भवनं हरेः ॥ ६६।१ 
बरहपुराणे भारतवपंस्य तीथंयात्राप्रसद्खं वहूनि वेदिकोपाख्यानानि 
कथाप्रसद्धतया परिवद्धितानि सन्ति, यत्रानेके आपप्रयोगा मिन्ति 4 


4 


ब्रह्मपुराणे, पुराणपजञ्चलक्षणं सम्यक्‌ समन्वेत्ति-यथा आद्येषु चतुषु 
अध्यायेषु सगे-प्रतिसगंयोवंणंनमस्ति । पञ्चमेऽध्याये मन्वन्तरस्य कथा 
वतते 1. अभ्िमेषु अध्यायेषु वंश-वंलानुचीरते कोतिते स्तः। अत्तः 
पुराणमिदं नूनं पञ्चलक्षणलक्षितं विद्ते | 
वस्तुतः पुराणमेतत्‌ १७५ अध्याये एव समाप्तं जायते, यत्र १-८५ 
दलोके गौतमीगङ्काया विशदं महात्म्यं वर्णयित्वा ८६-२० ₹रेकेषु 
पुराणस्यास्य श्रवणदानयोर्माहात्म्यवणंनानन्तरं मानवस्य कृतकृत्यक्णाः 
सङ्कतोऽस्ति | अतः १७६-२४५ अध्यायाः प्रक्चात्‌ संयोजिता: प्रतीयन्ते ६ 
ब्रह्मपुराणस्य विष्ण्‌राणस्य च श्रीकरृष्णचरिते तथा ब्रह्मपुराणस्य 
तारदीयपुराणस्य च पुरपोत्तममाहात्म्ये महती समानताऽस्ति । एवमनेके 


पुऽ्प०- १९१ 





१६२ चतुथं परिच्छेद. 


प्रतद्धा महाभारतस्यानुगासनषवेणि गान्तिपवेणि च अविक्रखा उपनभ्यन्ते, 
पेऽश्नरगो मिलन्ति । अत उभयो. साम्येन महान्‌ सन्देह उपतिष्ठते । 
द° आर्‌. सी हाजरामहोदयस्य कथनमस्ति यद्‌ जीमूतवाहन. 
वल्लारसेन-कृप्णदैवभदरद्रा रा स्वस्वनिवन्धेपु ब्रह्मपु यणनाम्ना समुदता. 
दनरोका ब्रह्मपुराणे नोपलभ्यन्ते | अस्मिन्‌ पुराणे न केवर महाभारतस्य, 
भपितु विष्णु-वायु-माकण्डयपुयाणानामनेकेऽध्याया- सम्मिकिता सन्ति | 
अतत. पुराणमिद मृन्पुराण नस्ति, किन्तु काचान्तरे रचितप्रक्लेपवहुल 
पुराणमस्ति 
० विलसनप्रमृनय पाइचाव्या विपञ्चितस्तदनुयायिनो भारतीयाश्च 
ब्रह्मपुराण त्रयोदशशताव्या सङ्खक्ित मन्यन्ते, यतोहि पञ्चदशशतान्या 
वतमान पड्दशंनटीकाकारे वाचिस्पतिमिशधे स्वकीये पुरूपाथचिन्तामणि- 
नामके निवन्धम्रन्थे ब्रह्मपुराणस्य त्ौथविपयक्रा वहुव. इछोका उद्धृता. 
सन्ति । कल्पतस्कारप्रभृत्तिभिरनेकेनिवन्धकारेरपि स्त्रस्वनिवन्धग्रन्थेपु 
प्रामाण्याय व्रह्यपुराणस्य पर्याप्तानि पद्यानि अद्धितानि सन्ति । अताऽस्य 
युराणस्यनिर्माणकालो वाचस्पतिमिश्वात्‌ पूवं ्रयोदयशताद्रौस्वीकरण समौ 
चोनमित्ति तन्न सम्यक्‌, न वा प्रामाणिक प्रतिभाति, यतो हीत पूव॑मपि 
निमिते हलायुवस्य ब्रःह्यणस्वंस्वे, हेमाद्विपरिचिषएटखण्ड, वल्लालसेनस्य 
दानसागरे च ब्रहापु रणस्य वहुव दलोका उपलभ्यन्ते | 
ब्रह्य राणस्य पठन-स्मरण-कीतंन-ध्रवणादिफक तत्रेव यथा- 
एतस्य पठन चापि स्मरण वा करोति य| 
सर्वपापविनिरमुक्तो याति विष्णो पुरं जन ॥ १७५।३० 
किमत्र वहूनोक्छन यद्‌ यदिच्छति मानव । 
तत्‌ सवं रमते वत्स । पुराणस्यास्य कीर्तनात्‌ । १८५।११ 
वेदोदित भ्रुतिसकलरहुस्थमुक्त सत्कारण समनिधानमिद सदैव । 
सम्यक्‌ च दुष्ट जगता हिताय प्रोक्त पुराण वहुधमंयुक्तम्‌ ॥। , 
(२) पद्मपुराणम्‌ 
सर्वाणि पुराणानि पद्मपुराणं हितीयं पुराण मन्यन्ते, किन्तु देवी- 
मागवतं माकंण्डयपुराण द्वितीय मनुते, पद्मपुराण च चतुदर् स्वीकरोति । 
वरिमाणे पद्यपुराण स्कन्दपुराणादद्धं श्रीमद्धागवताच्च त्रिगुण विद्यते | 
धुराणमिदं पुराणशरीरिणो विराङ््रह्मणो हूदयमुच्यते--बराह्य मूर्ढा हरेरेव 
हृदये पद्मसन्ञितम्‌ । ( स्वगंरवण्डे ६२।२२ ) 


पुराणपर्याखोचने १६३ 


स्वरूपम्‌- 
मत्प्यपु गणानूमार भगवतो विष्गो नामिक्रमकदुदुमूतसृष्टिरचनावृ- 
तान्ताश्रयणात्‌ पद्मपुराण प्रोच्यते, यस्य श्लोकसख्या ५५ सहस्राणि सन्ति- 
एतदेव महपद्च ह्यभूद्धरण्मयं जगत्‌ । 
तदुवृ्तान्ताश्चय तद्त्‌ पाद्ममिव्युच्यते वृधं 
पाद्म पञ्चपञ्चारान्‌ सहस्राणीह्‌ पट्यते ।। मश्पु० ५३।९ 
ब्रह्मवेर्व॑स्य श्रीकरष्णजन्मखण्डमपि एतदेव समथयति- 
पञ्चोनपष्ठिसाहसर पद्ममेव प्रकीतितम्‌ । ब्र०्वं° ३।१३१।११ 
यथा मानवः पञ्चेन्द्रिया भवति तथैवेद पुराणमपि पञ्च 
खण्डात्मकमस्ति- 
यथा पञ्चेन्द्रिय सवं गरीरीति निगद्यते । 
तथेद पञ्चमि खण्डंसदित पापनाशनम्‌ 1} ना० पु० ९२२ 
स्वय पद्यपु गणमपि जात्मानम्‌ पञ्चखण्डात्मक कथयत्ति-- 
प्रथम सृष्टिवण्ट हि भूमिखण्ड द्वितीयकम्‌ । 
तृतीय स्वगखण्ड च पातारु तु चतुर्थकम्‌ ॥ 
पञ्चम चोत्तर खण्ड सवंपाप्‌ ~ प्रणादान्‌ । १।१।५४ 
तत्र क्रमश सुशटिखण्ड ८२ भूमिखण्ड १२५ स्वगंखण्डे ३९ पाताल. 
खण्डे ११३ उत्तरखण्डे च २८२ सककनया ६४१ अध्याया सन्ति | 


(१) तत्र सुष्टिखण्डं हि रण्मयपद्मस्योत्पत्तिवृत्तान्त तथा विद्वोत्पत्तिः 
विस्तारूवंकं वाणिता विद्ते (२) भूमिखण्डे सकप्तद्रीपाना स्ठसागराणा 
वनपवंतनदनदीनाञ्च विवरण वतंते। (३) स्वगंखण्डे वैकुण्ठलोकवर्णनं 
परलोकसाधन प्रख्यादिलक्षण रिवकिद्धाचंनविधि-, वैष्णवत्तिलक- 
विधान तद्विविधनियमनिरूपणं च वतते । (४) पातालखण्डे श्री यमचरित- 
श्रीकृष्णरीलादीना विशद विवेचन विद्यते (५) उत्तरखण्डे चापव्गंसाधन 
मोक्षपरिचिय विविघती्ंव्रतमहिमप्रकाशन गृहुस्थधर्म॑निरूपण नवधासग- 
वणनम्‌, सात्विक-राजस-तामसपुराणपारश्रवणादिप्रतिपादनञ्च विद्यते, 

किन्तु स्वगखण्डे (१) सृष्टिखण्ड (२) भूमिखण्ड (३) स्वगंखण्ड (४) 
जरह्मखण्ड (५) पातालखण्ड (६) उत्तरखण्ड (७) क्रियायोगसारखण्डति सप्त 
खण्डानि स्वीकृतानि सन्ति । तत्र खण्डाना क्रमेऽपि मत्तभेद उपलभ्यते । 
केरिचततु स्वगंखण्डमादिखण्ड सृष्टिलण्डञ्चान्तिम खण्ड स्वीक्रियते- 


१६४ चतुथं परिच्छदः 


परवक्ष्यामि महापुण्य पुराण पद्यमञ्ितम्‌ । 

सहर पञ्चपञ्चाडत्‌ सप्तवण्डं समन्वितम्‌ ॥ 

तत्रादौ सृुषटिखण्ड स्याद्‌ भृसिशवण्ड द्वितीयकम्‌ । 

तृतीय स्व्गंखण्ड ञ्च चतुथं ब्रद्मावण्डकम्‌ ॥ 

पातालं पञ्चम खण्ड पष्ठमुत्तरमेव च। 

क्रियाखण्ड सप्तम स्यादिन्यव सप्तवण्डकम्‌ ।! = १।२३-२५ 
विषयतव्रणनम्‌- 

एव॒ नारदीयपुराण-ब्रह्मपुराणसृष्टिखण्डानूसार पद्यपुराण पञ्च 

खण्डेवु विभक्तमस्ति, किन्तु स्वगंखण्डानुसार पद्चपुराणे सप्त खण्डानि 
सन्ति} विचारका विष्ठासस्तु व्रह्मखण्डस्य स्वगंलण्डे क्रियायोगसारखण्ड- 
स्योत्तरखण्ड चान्तर्माव कृत्वा पद्मपुराणे पञ्चानामेव खण्डाना मान्यता 
स्वीकुवन्ति। पद्यपुराणोयसुष्टिखण्ड पञ्चपर्वात्मकस्यापि पश्यपुराणस्योर्टेखो 
हदयत । तच्र प्रथमे पौषकरपवणि भगवतो विष्णीरूत्त्तिस्तथा ब्रह्महारा 
नवधा स्गरचना उक्ताऽस्ति। एव तत्र देवता-पितर-मुनि-मनुष्यादौना सृष्टे 
वर्णनमस्ति । (२) द्वितीये तीथंपवंणि ग्रहुगण-वन-पवंत-द्रौप-सागर-नद-नदी 
प्रभृतीना भौगोलिक वर्णनमस्ति। (२) तृतीये ग्रहणपवंण्धिकदक्षिणा- 
दातृणा राज्ञा रद्रसुष्टे दक्षश्ापस्य च वणंनमस्ति । (४) चतुर्थे वानु 
चरितपवंणि राज्ञाम॒त्पत्तिस्तथा तद्रनजाना वणेन विद्यते (५) पञ्चमे 
पर्वण समस्ततत्तवाना मोक्षस्य च वणंनमस्ति- 

पाद्म तत्‌ पञ्चपञ्चादात्‌ सहत्राणीह्‌ पट्यते । 

पञ्चमि ` पर्वमि प्रोक्त सक्षेपाद्‌ व्यासकारितात्‌ 1 

पौष्कर प्रथम पर्वं यत्रोत्पस्न स्वय विराट्‌ । 

द्वितीय तीर्थपवं स्यात्‌ सवंग्रहगणाश्रयम्‌ ॥ 

तृतीय - पर्वेग्रहणा राजन्तं भूरिदक्षिणा । 

बशानुचरित चैव चतुथं परिकीतितम्‌ ॥ 

पञ्चमे मोक्ष-तत्व च सवंज्ञत्व निगयते ॥ 

पौष्करे नवधा सृष्टि सर्वेषा ब्रह्मकारिता। 

देवताना  मुनीनाञ्च पितुसगस्तथाऽ्पर ॥ 

द्वितीये पर्वताश्चैव सप्त द्वीपा ससागरा । 

तृतीये र्द्रसर्गस्तु दक्षरापस्तथव च ॥ 

चतुर्थे सम्भवो राज्ञा सवंवशानुकीर्तनम्‌ । 

अन्तेऽपवगंसस्थानं मोक्षशास्वरानुकीर्तनम्‌ ।॥ १।१।५९-६६ 


पुराणपर्याखोचने १६५ 


परत्रह्मण आविर्भाव व्यायनो नारायणस्य नाभितो यद्‌ विचित्र पश्च 
प्रादुरभवत्‌ तत्त्‌ हिरण्मयमानीत्‌, तस्मिन्नेव विन्वसृष्टिकर्ता ब्रह्मा 
प्रादुमृन , तदेव पद्म रमा पुथवी चाच्यते- 
तञ्च पद्य पुरा भूत प्रथिवीरूपम्‌त्तमम्‌ | 
नारायणममुद्धून प्रवदन्ति महर्पय 1 
यन्‌ पद्म सा रमादवी पृथ्वी परकिथ्यते ॥ सुख ४.३ 
तिव्रैचनम्‌-- 
पुराणेपु॒ पद्मपुराणस्य स्थान महुदुल्छृष्टमस्ति । अत्र न केव 
नारायणस्य नाभिकमलादुदुमतेन ब्रह्मणा कृत्ताया सुष्टेरेव वणं विद्यते, 
अपिनु अत्र वदव्रतिपादिताया दहूरविद्याया अपि विद वर्णनमस्ति । 
अन पुगणमिद वष्णवजग्ति महुदादरभाजनमस्ति। 


प्राय प्रतिपुरण तों ब्रत-पविच्रपदा्थंकू्पेण भगवयत स्मरणस्येद 
रहस्यमस्ति यद्‌ अलौक्रिकत्वाद्‌ भगवन्मयत्वाद्‌ भगवदद्ूनीनास्मुति- 
चिह्भप्वाच्च तीर्थानि दशंनसेवनस्मरणाभिगमनमात्रेण हृदयानि निर्मलानि 
वुद्धि विशदा कृत्वा भगवद्ुन्मुखानि कुवंन्ति, यर्ताहि भगवत्स्मृनावेव 
तीर्थाना पयंवमान विद्यते । अतस्तोथ॑महिम्न उपमहारपूर्वक पद्मपुराणं 
कथयति यत्‌ - सवंतीर्थेषु महत्तर तीर्थं भगवत श्रीकृष्णस्य नामेवास्ति 
य कृष्णेत्ति नाम समुच्चारयति स नूनं सम्पूणं्ती्थंफलर कुमते- 
तीर्थाना च पर तीर्थं कृष्णनाम महूर्पय । 
तिर्थीकुवंन्ति जगती गृहीत कृष्णनाम यै ॥ 


एतदनुसारं समस्तस्य जगत्तः सृष्टिकर्ता पालनकर्ता सहर्ता च एकमात्र 
हरिरेवास्ति । एतदतिरिक्तमन्यत्‌ किमपि नास्ति- 


सष्टा सृजति चात्मान विष्णु पाल्य च पाति च । 
उपस्टियते चापि सहर्ता च स्वय प्रभु ॥ 


मनसा यः सकल्पो भवति, चक्षुरादीन्द्रिये येषा विषयाणा ग्रहण 
जायते, बुद्धया च येषा वस्तुनामाकल्नमुपजायते, तत्सर्वं भगवत्स्वरूपमे- 
वास्ते इत्येव पद्पुराणस्यास्ति सिद्धान्तः- 


यद्रूप मनसा ग्राह्य यद्‌ ग्राहुचं चक्षुरादिमि । 
बुद्धया च यत्‌ परिच्छन्नं तद्रपमखिल हरे ॥ 


१६६ चतुथः परिच्छेद 


यथा यजुर्वेदे "पुरुप एवेद सर्वम्‌" उपनिषदि च ““सर्व खल्विद ब्रह्म” 
इत्यादिना परमात्मा सवंस्वरूपोऽभिहितोऽस्ति तथेव पदयपुराणेऽपि पर- 
मात्मा सर्वात्मक स्वीकृतोऽस्ति । अत एवामक्की-तुलसी-पिप्पलादिवृक्षे- 
ष्वपि भगवद्‌ मावस्याविर्भाव. स्वीक्रियते, तथा यो भक्तिपूवके तेषा पूज- 
नादिकं करोति तत्सवंमीश्वरमय च मनते, वस्तुत स एव परमगतेरधि- 
कारी विद्यते, स च भगवत्कृपया स्वं भोग भुक्त्वान्न्ते मोक्षं रभते इति 
निदचप्रचस्‌- 

धव्याम्तुलस्या विदधाति र्माक्तिं या मानवो ज्नातसमस्तत्तत्त्वे । 

मुक्त्वा भोगान्‌ सकरास्ततोज्न्ते स मुक्तिमाप्नोति हरे प्रासादात्‌ ।७। २४1६७ 

पद्मपुराणस्य प्रतिखण्ड साद्धोपाद्ध भक्तेः निरूपणमस्ति । समस्त- 
स्यास्य ॒पुरूणस्यामिप्रायो भगवत्स्मुति-भगवद्धूक्ति- भगवत्तत्वज्ञान- 
भगवत्तत्वसाक्षाकारेपु एवाऽस्ति । इत एव जीव कृतकृत्यो भूत्वा मुक्तो 
भवितुमहंति, नान्यथा । एवमेव नाम-लीरा-घामान्यपि भगवत्स्वरूपाणि 
सन्ति । भक्तेवंणने पद्यपु रणस्य यावत्‌ साफल्यं प्राप्तमस्ति, न तावद्‌ 
अन्येषा पुराणानास्‌ 1 इदमेवास्ति कारण यदिद पुराण वैप्णवभक्ताना 
परम प्रियमस्ति} यथा नान्य पन्था विद्यतेऽयनाय" इत्यादिवेदवचनेन 
तत्वज्ञानद्वारा एव भगवत्तत्वसाक्षात्कारास्य निरूपण कुवन्ति विपश्चित 
तथव पद्यपुराणमपि सत्सद्धात्‌ शस्त्राणा श्रवण ततो भगव्धक्ति ततो 
भगवत्तत्तवज्ञान तदनन्तरं परमगतिप्रासिभेवतीति निदचिनोति- 

साधुसद्धाद्‌ भवेद्विप्र शस्त्राणा श्रवण प्रमो । 
हरिभवितिभवेत्तस्मात्‌ ततो ज्ञान ततो गति ॥ 

परमगतिप्राप्तिकारकस्य तत्त्वज्ञानस्य साधनमस्ति मगवद्धक्ति, यतो 
हि भगवद्टूक्तिमन्तरया अन्त करणस्य शुद्धि- भगवत्तत्वज्ञानञ्च न 
सम्भवति । अत एव यत्र त्र भगवत्तत्वज्ञानादधिको भक्तेम॑हिमा वर्णितो 
विद्यते । र केवर पद्यपुराणमेव, अपितु सर्वाणि पुराणानि भगवद्भक्त 
भेष्ठत्ता प्रतिपादयन्ति, यतोहि सैव सवंसुरुभ साधन सवंसाध्यञ्चास्ति | 


प्चपुराणेऽत्यन्तोपयोभिनां विषयाणा समावेशोऽस्ति । यथा ती्थं- 
महिम - श्वाद्धविधिवणंन-व्रत~स्नान-दानमहत्व-सत्यभापण-लोभत्याग- 
वृक्षा रोपण-सरोवरखनन-देवाख्यनिर्माण-देवतापूजनामलकीधावीमाहात्म्य- 
गद्भा-गणेश - सूर्योपासना - ध्यान - प्राणायाम - पुराणमहच्ववर्णनादीना- 
विषयाणां साद्धोपाङ्ध निरूपणमस्ति येषा पालनेनावद्य सद्गतिभंवति । 


पुराणपर्याोचने १९७ 


पद्मपुराणे सत्वक्र-राजम-तामममेदेना्टाद्शाना पुराणानां वर्गीकरण 
विद्यते । तदनुमारं मात््विकाना पुराणानामध्ययनेन मोक्षः प्राप्यते, 
राजसानि पुराणानि स्वर्गप्रदानि सन्ति, तथा तामस्ताना पुराणानामनु- 
जीलनेन ताममी प्रवृनिर्जाप्रते, ययाऽद्ोगतिभेवत्ि-- 


सात्विका मोक्षदा प्रोक्ता राजसा स्ब्गंदा शुभा) 
तधैव नाममा दैवि 1 निरय-प्रासि हेतव ।।५।२३६।२१ 


प्द्यपुगणानुमार वलिनिग्रहुसमये यदा भगवता वामनेन स्वकीयं 
पादं ब्रह्मकोकरे प्रमारित्त तदाः व्येकपित्तामहेन ब्रह्मणा इटिति स्वकमण्ड- 
जेन तन्‌ प्रक्नाव्य नञ्ज कमण्डलौ निहितम्‌ । भगवतोऽनुकम्पया 
नज्जन्टमक्षय जानम्‌ } तदनन्तर ब्रह्मा मसारं पवित्रयितु तदेव जक सुमे 
चिन्वरे प्राल्िपतु, यस्य चनस्नो धारा जाता । पूरवंश्राराया नाम सीता 
जाना, दक्षिणा अल्क्रनन्दानास्ना प्रख्याता, परिचमधारा चक्षुनास्ना 
प्रसिद्धा, उत्तरधारा च भद्रेनिनाम्ना विख्याता 


मेये दक्षिणस्यां खवन्ती अलकनन्देव लोकपावनी गङ्धंतिनाम्ना 
प्रख्याता, या स्वं प्वित्रयितु भगवता शद्धुरेण स्वजटाजूटे धारिता! 
स्वय भगवान्‌ सदाडिव श्रौपावंती प्रत्युक्तवानस्ति-दवि! मेरुशिखरात्‌ 
स्रवन्ती लोकपाटनी गद्घामात्मन- पवित्रताये अह्‌ सहुसखदिन्यवषेपयंन्त- 
मधार्यम्‌, मरेन मम नाम शिव इति जात., तथाऽहं लोक्रपूजितोऽमवम्‌ 1 
यो हि लिरसा गगाजच धारयति प्राशयति वा स नून सवंपृज्यौ जायते-- 


ता दुष्ट्वा मेरुमध्ये तु प्रस्रवन्ती जुभानने । 
आत्मन पावनार्थं हि जिरमाहमधारयम्‌ ॥ 
दिव्य वपंसहच्र घु धृत्वा गगाजक लुभम्‌ । 
गिवत्वमगम देवि ! सवंलोकेपुं॑पूजित ॥ 
यो वहेच्छिरसा गगातोय विष्णुपदोद्भवम्‌ । 
प्राशयेद्रा जगत्पूज्यो भविप्यति न सशय । २४०।४८-५० 


ततो राज्ञा भगीरथेन तीव्रया तपस्यया आशुतोष भगवन्तं सदाशिवं 
प्रसाद्य स्वकोयान्‌ कपिलगापदग्धात्‌ पितुद्‌ तारयितु भगवती गङ्ख 
भूतले समानीता । तत्तरारदेव सा भागीरथी गद्धेत्तिनाम्ना विश्वस्मिन्‌ 
विख्याता । एवमलकनन्देव स्वगं गन्दाकिनी, पातारे भोगवती, मत्यं रोके 
च गद्धतिनाम्ना प्रसिद्धाऽस्ति । अत्त एव सा चरिपथगा प्रोच्यते-- 


१६८ चतुथं परिच्छेदः 


स्वर्गे मन्दाकिनी प्रोक्ता त्वधो योगवती तथा । 
मध्य वेमवनी गगा पाच्नाध नृणा शवा 1 ५।२४०।३७ 
वहूना विपदिचः { मनमस्ति यदिदानीपयन्त पद्मपुराणस्य चत्वारि 

सस्करणानि जातानि सन्ति प्रथम सस्कररण व्प्रामद्रारया जातम्‌ | द्वितीय 
बौद्धधमेस्य हाससमय त्था सनातनधर्मस्य पुनरुट्यानसमये जातम्‌ । 
तृतीय नारदीयपुराणानुह्ला जातम्‌ । चतुव च सस्करग ११-१२ शताब्दी- 
मघ्ये रामातुजमाववाचा्याहिममय जानम्‌, यत्र वह्व साम्ब्रदायिका 
दखोका ये तुतीये सस्करण न्मन, ते समायोजिता -यथा पाखण्डिलक्षण 
मायावादनिन्दा, तामसादिपुगणवणनम्‌, ऊध्वपृष्डू-शद्ु-चक्र-गदा~+खादि 
वेष्णवचिन्हवारणवि व ॒द्रतवादमुष्यातिर्त्यादि | एवमव शडखचक्रो- 
घ्वंपुण्डारिरहिता द्विजा पाखण्डिना हुय्रठवाक्ता तथा अवेत्णवव्राह्मणाना 
दशंन-भापण-स्पर्शादोना निपध. कृता विद्यत - 


शट्‌खचक्रो्ध्वपुण्डादिचिन्हे प्रियतमै ह्रे । 

रहितायेद्धिजा दवि) ते वै पापण्डिनि स्मूना ॥ 

किमव वहुनाक्तन ब्रह्मणा येऽप्यवेप्णवा । 

न स्प्रषटव्यान्‌ वक्तव्या न द्रष्टव्या कदाचन || ७१३५।६९।१३ 

उव्वंपुण्डूविहीनस्तु  गड्स-चक्र-विवजिन्‌ । 

त्‌ गदभे समारोप्य वहि कुर्यान्‌ स्वपतनात्‌ ।। ५।२ २४४५ 

नारदीयपुराणे पद्मपुराणस्य या सूची प्रदत्ताऽस्ति, तश्या साम्ध्रदा- 

यिकतायुक्तोऽयो नास्ति । अत सिध्यति यदधमन पश्चात्‌ साम्प्रदायिमि 
श्क्षिप्तोऽस्ति । विशिष्टाना विचा रक्षीलाना विदुषा मत्तमस्ति.यत्‌ यत्र कुत्रापि 
एवं सम्प्रदायविद्वेषमूचका इलाका सन्ति, तं सवं आधुनिका प्रक्षिप्तास्च 
सन्ति, यतो हि मह्‌पिव्याससहशस्य समन्वथवादिनो विदुष लेखनी 
ईदम्‌ असम्बद्धप्रलामस्य कदापि सम्भवो नास्ति। अय तु सम्प्रदाय 
विद्वेषस्येकस्तरद्ध आसीत्‌, यस्य वेगे कियन्त. स्वाथंप्ाघका विद्रदुबरृवा 
विभिन्नेषु पुराणेषु प्रक्षिपतान्‌ श्छोकान्‌ समेल्यान्यसम्प्रदाय च निन्दयित्वा 
स्वसंम्प्रदायस्य प्रचाराय कुचक्र चालितवन्त. | 


पद्मपुराणस्य द्वे वाचने स्तः, एका उत्तरभारतीयवाचना, द्वितीया 
च दल्षिणभारतीयवाचना । प्रथमानुसारमत्र पञ्च खण्डानि सन्ति । 
द्रितीयवाचनानुसारमिद पुराण षट्‌ खण्डात्मकमस्ति। हेमाद्रौ कल्पतरौ 
चास्य पुराणस्यानेकानि वचनानि सगृहीतानि सन्ति। डा. लृडरसेन 


पूगणपर्याखोचने १६९ 


पातालखण्डे निर्दिष्य ऋष्यग्यृद्खस्य कथा महाभारतवनपवंणि ११० 
११० अव्याययो वणितकथातः प्रातीननरा मन्यते | अन्यैऽच विद्र 
परमप यणग्रततिपादितत्तीथंयावराप्रकरण महामारतवनपवंनिदित्‌ तोर्थ- 
यात्राप्रसद्धात्‌ प्राचीनमभिमतम्‌ । 


पदूमप ग.स्य स्वगंखण्ड<डत गाकृन्तलोपाख्यान न महाभारतीय- 
जक्रन्तल्ोपाख्यानन समन्वेति, अपितु कालिदामक्रनादभिज्ञानयाकुन्नलात्‌ 
समता धत्ते ! डा० विन्टरनित्प तथा डा० हुरदत्तवमा च अस्मत्‌ प्रम्खं 
कालिदास पद्मप्‌राणस्याधमर्णं स्वीकुंखन , किन्तु श्रौवल्देवोयाध्यायेन 
लकुन्तलछाया अनसूया-प्रियम्बदामिघ्रमखीद्रयकल्पनाया आवारेण पदुम- 
पगणमेव काकिदासस्याधमर्ण मन्यते! एवं कालिदासस्याभिन्ञान- 
गकुन्तन्टाधित्त्वान्‌ पदुमपराणस्य रचनाकार पञ्चमरतान्दोतोः 
वचन ण्वास्ति। कियन्तो विद्टास्तः पदूमपुराणस्योर्खण्ड पोाडक- 
गत्ताव्दीत पर निमित मन्यते } एतच्छुवणफकनिदशो यथा- 


पञ्चवण्डयनः पाद्म य श्रृणोति नरोत्तम । 
स कभेद्‌ वैणव धाम भक्त्वा भोगानिहेम्सितान्‌ ॥ 
उदमनिगयगुह्य नि सून ॒व्यासक्व्त्राद्ुचिरतरपुराण प्रीतिद वप्णवानाम्‌ । 
चिरममरवराचवन्दिताट्ध्रेमंरारे सकरमुवनभनत्तु ज्चक्रिण प्रतियेऽस्तु ॥ 
न, रदीयपुराणानुमार तु पद्मपुराणस्य प्रेमपूवेक श्रद्धया श्रवणेन परनेन 
वा महृत्‌ पृण्यमुपजायते, सर्वाणि पापानि च प्रणश्यन्ति प्राणिनाम्‌- 


स्णु वत्स । प्रवधयामि पुरा पद्मसन्नकम्‌ । 
मह्तूपुण्यप्रद नृणा श्युण्वता पठता मुदा ॥ ९२।१ 


(३) विष्णुपुराणम्‌ 


अष्टादनपुराणेपु विप्णुपुराणस्य तृतीय स्थानमस्ति, प देवीभागवत- 
मिद नवम पुराण मन्यते| मत्स्यप्राणानुसार वाराहकल्पकथानकमाधित्य 
महुपिणा पराज्रेण यस्मित्‌ प्राणे समस्ताना धर्माणा वणंन कृतमस्ति- 
तदेवास्ति विष्णुपुराण यस्य इलोकसख्या त्रयोविशत्तिसहस्राणि सन्ति- 
ताराहुकत्प वुत्तान्तसधिकरृत्य परदार । 
यत्‌ प्रह धर्मानखिकास्तद्क्त वैष्वव विद्‌ ॥ 
त्रयोविरातिसाहस्र तत्प्रमाण विद्र्वृधा ॥ ४३।१६।१७ 


१८० चतुथं: परिच्छेद 


नारदीयपुराणानुसार तु यस्य पुराणस्यादिभागे शक्तं पुत्रेण परा- 

लरमुनिना मेत्रेय प्रति सवंपापनिवत्िका भगवतो विष्णो" कथा षट्‌मु अनेपु- 
कथिताऽस्ति, तद्‌ चयोविशतिमहखात्मक विप्णुपुराणमुच्यते-- 

श्यणु वत्स प्रवध्यामि पुराण वैष्णव महत्‌ । 

त्रयोविजति ~ साह  मर्वपातकनानम्‌ । 

यत्रादिभागे निर्दिष्टा पठा शक्तिजेन हु । 

मैत्रेयायादिमे तत्र॒ पुराणस्यावतारिका ।। ९४।१ २ 
स्वरूपम्‌- 


मत्स्यपुराण-नाग्दीयपुराणयोः विष्णुपुराणस्य यल्लक्षण निदिष्टमस्ति 
तद्‌ विष्णुपुराणे नून सवरटते, पर्‌ विवादो.स्ति, केनर इलोक-सख्यायाम्‌ ] 
नारदीयपु राणानुमार पष्ठाज्ञानन्तरमुत्तरखण्ड कथितमस्ति, पर साम्प्रत 
सोऽशो नोपचभ्यते | अतो विद्भिविप्णुधर्मोत्तिर विप्णुपुराणस्योत्तर- 
भागं मत्वा व्रयोविशतिसहखसख्या परयन्ति, किन्तु डा विलसनमहोदयो 
विष्णुघर्मोत्तिर विष्णुपु यणस्योत्तरमाग नाङ्ोकरोति, यततो हि तन्मते 
दलोकसख्यामन्तर विद्यते । पर नारदीयपुराणानुसारमल्वरुणिवणनेन च 
विष्णुधर्मत्तिरस्य विष्णुपूराणोत्तरभागस्वोकारे न काप्यस्त्यनुपपत्ति | 

तदेव विष्णुपुराणे भागद्रयमस्ति । पृवंभाग उत्तरभागङ्च | त्तत्र 
केवर पृवंमाग एवेदानीमुकभ्यते, यत्र तत्र प्रकाशितश्च विद्यते, यत्र 
पडशा" सन्ति । एपु प्रथमेऽने २२ द्वितीयऽ १६ तृतीयऽशे १८ चतुर्थेऽगे 
२४ पञ्चमेऽ्ये ३६ पष्ठञ्ो ८ सङ्धल्नया १२६ अध्याया सन्ति । 
विषयवणनम्‌-- 

षडशात्मकस्य साम्प्रतमुपरूभ्यमानस्य विष्णुपुराणस्य प्रथमेऽने 
सविस्तार सृष्टे वणंन विद्यते । द्ितीयेऽशे भगोरस्य साद्धोपाद्ध विवे- 
चनमस्ति । तृतीयेऽ्ये चतुर्णामाश्रमणा विशेषकतंव्यस्य निर्देशोऽस्ति | 
चतुर्थऽगे श्रीमद्धागवतवदत्रापि गदेन सोमवंशस्य प्रामाणिक इतिहयसो- 
वणित यदन्तगंतं राज्ञो ययाते चरितेन सह॒ यदु-तुवसु-भयु -अनु- 
पुरूणा वशस्योच्टेखोऽस्ति । पञ्चमे भगवत श्रीकृष्णस्य सान्वयं छौकिक 
चरित्रं चित्रितमस्ति। षष्ठेऽदो च कल्ियुगस्वरूप-प्रायश्चितविधान-योगमागं- 
निरूपणपृवेक महत्या वेशनिकपद्धत्या ज्ञानेन सहं भक्तः वैषणवभक्त- 
हृदयग्राहि मञ्जुरु सामञ्जस्य स्थापितमस्ति विष्णुपुराणस्थ गणना 
साच्िकपुराणेषु विद्यते, प्रधानतयाऽत्र भगवतो विष्णोरुपासनाया सकेते 


पुराणपर्यालोचने १७१ 


सत्यपि सकीणंता नास्ति । अतो वेण्णवसमाजे विष्णुपुयणस्य सर्वाधिकः 
समादरो विद्यते! इद दि पुराण वेष्णवाना मृलाधारोऽस्ति | भतो 
वैष्णवाना मान्यताऽस्ति यद्‌ महाभारते गीता, धमंदास्वे मनुस्मृतिः, 
वेदेषु पुरुषसूक्तम्‌, तथा पुराणेषु सवंश्ेष्ठ पुराणं विप्णुपुराणमेवास्ति- 
भारते भगवद्गीता घमंडास्तरेपु मानव । 
वेदेपु पौरूप सूक्त पुराणेपु च वैष्णवम्‌ ॥ 

विवेचनम्‌-- 

अत. श्रीरामानूजाचार्यण स्वकीये श्वीभाष्ये विष्णुपुराणस्य दछोका 
एव प्रमाणसूपेणोद्धता । एव मध्वाचायं-चेत्तन्यमहा प्रभुम वैष्णवैरपि स्व- 
स्वमत्तसम्थंने विष्णुपुराणस्य वचनानि समुद्धृतानि सन्ति, तस्सिद्धान्तास्च 
सगृहीता विद्यन्ते | दारिनकटष्ट्या वेष्णवसम्प्रदाये यदि श्रीमधागवतस्य 
प्रथम स्थानमस्ति तहि विष्णुपुराण द्वितीयस्य स्थानस्यास्त्यधिकारि । इद 
विप्णुप्राणमाकारे स्वल्पमपि महतत्वदष्ट्या महत्‌ स्वीकृत विद्यते । 

पडलात्मके प्रकाचितें विप्णुपूराणे अनेका टीका उपरूभ्यन्ते ! त्ाघु 
चित्सुखमुनि-विप्णुचित्त-रत्नगभंभटुाचायं-जगन्नाथपारठ्क्-नुसिहभटू-श्रौ वर- 
स्वामिना टीका उल्टेखनीया सन्ति! परमास्वपि तिस्रो महत्वपूर्णा 
टीका सम्प्रत्यपि समुपरभ्यन्ते--(१) एका श्रीधरस्वामिपादाना श्रीधरी 
(र) विष्णचित्तस्य विष्णुचित्तीया, (३) तततीया च रत्तगभंभद्राचायस्य 
वेष्णवाकृतचन््रिका । आसु तिसुष्वपि टीकरासु विप्रचित्तीया व्याख्या 
महन्महत्वपूर्णा विस्तृता च विदयते । 

भारतप्रसिद्धेन ज्योविदा ब्रह्मगुप्तेन विप्णुपुराणस्य ञ्यौत्िपाधारेण 
विच्वविश्रुतस्य ब्रह्म सद्धान्तनामकस्य ग्रन्थस्य निमाण कृतमिति श्रूयते । 
स विष्णुपुराणस्य महानुपयोगी भागोऽदयत्वे नोपलभ्यते, लुप्तो जात । एव 
विष्णुपुराणनाम्ना सगृहीताना श्वीकृष्णजन्माष्टसीव्रतकथा-मारताख्या- 
नादिस्तोत्राणामुपरन्धिनं भवति । अत पुराणमिदमपृणपुराणेप एव 
गणनीयतामहंतीति । दौर्भाग्यविरसितमेतत्‌ | 

विष्णुपुराणे पुराणपञ्चलक्षण सम्यक्‌ सघटते । सुष्िविवरणम्‌, प्रलय 

ऋपिमुनीना वशस्येतिवृत्तम्‌, राज्ञासुपाख्यानम्‌, मन्वन्तरनिरूपणस्‌, धसंस्य 
विविधानामद्धाना प्रतिपादनञ्चास्मिच्‌ पुराणे सुचिर तमस्ति । 
प्रसङ्खतः स्वगं-नरक-मृगोरु-खगोखादयो विविधा विद्या, विभिन्नघ्रकारका 
उपदेशास्च प्रतिपादिता सन्ति । अत समाज-सस्कर्यो निरूपणहष्ट्याऽस्य 
महापुराणस्य महुर्व सर्वाधिक विद्यते | 


१७२ चतुथः परिच्छेदः 


विष्णुपुराणस्य रचयितास्ति पराशचरमुनि । आरम्भे मेत्रेयः पराशर- 
मुनि प्रति विव्वोत्पत्तिःवपये प्रदनं करोति । अपि च तत्र॑व वसिष्ठपौत्र- 
शक्तिनन्दनपयञरद्राग वसि प्रति प्रदनस्यापि निदंगौऽस्ति । अतोऽस्य 
कर्ता वरिष्ठोऽपि प्रतोयते | ततराघुनिकरूपस्य रचयिता परा रोऽस्ति, आदि 
निर्माताःस्त वसिष्ठ । अत्र वायु-्रह्म-मल्स्यपुराणपिक्षयाऽधिका मौलिकी 
ह्त्ववूर्णा च सामाग्ग्रो सङद्धलिता विदयते । 


वस्तुतो मानव जीवन मुखी कतुं मगवच्छरणागति तद्रुणगान तद्यश. 
श्रवण मनोवावकायकमेमि कृत कर्म॑विष्णवे समपेणमात्मसोधनञ्च 
अत्यावन्यक मन्वा त्याग-नीर-सयस-साधनादीना महत्त्वपूर्णं चित्रण विद्यते 
पुराणेऽस्मिन्‌ । अत तल्लोलावतारकमंणा मनोग्रहि वणंन विद्यते | अत्र 
प्रुव-प्रह्नाद - सगर भगीरथ नहुष-ययाति-जमदग्नि-विरवामिच्र-वासुदेव- 
केथिध्वजादीना चरित्रचित्रण तात्कालिकसमाजस्येत्िवृत्तमुपस्थापयति । 
विष्णुपुराणे स्वेपामाख्यानाना मध्ये ममंस्प्शि प्रह्वादोपरल्यान वतेते । 
व्यासदवेनेतदाख्यानमादयवावतारतत्वस्य सिद्धान्त प्रतिपादितोऽस्ति | 


एव विष्णुपराणे घर्म-माज-गाजनोति-दशंन-भूगोरु-खगोख्दौनामपि 
सम्यग्विविचन विद्यते । विप्णुपुयणे वणित भारतस्य विभिन्नाभिदंष्ट 
मिरन्वेपण पुगणवाइमयस्याध्ययने परमोषयोगि महृत्वपुणं्चास्ति | 
पराण<स्मिन्‌ गिक्ला सम्बन्विना सिद्धान्ताना सम्यग्‌ विवेचन कृतम स्त । 
तदनुमारमद्य इव पुराणममयेऽपि महान्तौ विश्वविदयार्या आसन्‌, यत्र 
चतुदशानामष्टादलाना वा विद्यानामघ्ययन भवितस्म । विष्णुपुराणे पश्ु- 
पाठन-कृपि-वाणिज्यादोनामत्यधिक महत्व दत्तमस्ति। अपिच प्राणे- 
ऽ।स्मन्‌ खनिजपदाथ-उत्पादन-वित्तरण-श्रमादीना सप्रमाणमन्वेषण प्रस्तुत- 
मस्ति। पुराणेऽत्र सस्कतसार्हित्येषु वणिता भारतीयसस्कति प्रकाशे 
समानेतु स्तुत्य प्रयास कृतोऽति । भारतोयवर्णवग्परवस्थाया वेज्ञानिकत्व- 
मुपादेयत्वच्च सोपपत्तिक विवेचित्तं विद्यते | नारीणा कन्या-भगिनी-पत्नी- 
माता-सन्थासिनी-विधवेति विविधानि रूपाणि चित्रितानि सन्ति। राज 
नोतिविपये राज्योत्पत्ति-सिद्धान्त-विकास-प्रजापालन-दायविभाजन-विधेय- 
काये-राजकर-राष्ट्ियिभावनाप्रमृतयो विषया. सम्यग्विवेचिता सन्नि । 


पुराणेऽस्मिन्‌ भक्तं. महत्त्वपूर्ण वरिवेचन कृतमस्ति । भक्तिमागंद्रारा 
साधकस्य मन. स्वभावतो भगवदुत्मुख जायते । नवधाया भक्तं विस्तृत 
वर्णनं पुराणस्यास्य वेशिष्ट्यमस्ति । भगवत्स्वरूपपरिज्ञान भक्ते विविधा- 


पराणपर्यालिचने १७३ 


द्प्रत्यज्धप्रदर्नंन पुरणेभ्व कृतमस्ति । स्वय पराजरेण मुनिना 
प्रोक्तमस्ति यत्‌ यो भगवन्त विष्णु स्मरति, तस्य पापरागिभेस्म- 
सा दवति तथा स मोक्षपदं प्राप्नोति, स्वर्गस्तु तस्थातितुच्छत्वाद्‌ 
विष्नप्रायाऽनुमीयते- 


विष्णु संस्मरणात्‌ क्षीणममस्तक्टेशसञ्चय । 
म॒क्ति प्रयाति स्वर्गाप्तिस्तस्य विघ्नोऽनुमीयते | २।६।४० ॥। 


अपि च विष्णुपुराण समस्तपापनाश्चक समस्तनास्वरविरिष्टपुरूपा- 
थोपपादक पुराणमस्ति । विष्णुपुराणे रथयुद-पदातियुद्ध-मल्ययुदधप्रभुति- 
विविधयुद्धानामुदाह्‌रणान्युपलम्यन्त । विप्णुषुरणस्य ब्रतविधान वहुभि- 
दुष्टिमि महत्वपूर्णमस्ति । 

मानवसभ्यता-सस्कृव्यो वस्तिविकन्ञानाय विष्णपुराणस्याध्ययन- 
नितान्तमावद्यकमस्ति । अस्मित्‌ पुराणे सभ्यतया सहैव सस्ठृतेर्महनीय- 
तत्त्वानि विवेचित्तानि सन्ति! जीवनमभोग-सौन्दये-चिन्तन-त्याग-आत्म- 
सयम-रील-स्वभाव-भक्तिसाधनादीना विन्तृत वर्णन ( चित्रण ) विद्यते| 
विष्णुपुराणे चतुभुंजा भगवान्‌ विप्णु सवंशक्तिमान्‌ मद्धर्मय शरणागत- 
वत्सक आतिहर्त भक्तरक्तकड्च प्रोक्तोऽस्ति । अत एवोक्तम्‌- 


पुराण वैष्णव चैतत्‌ सवंकित्विपनारनम्‌ । 
विलि सर्वंगस्तरेम्य पुरुपार्थोपपादकम्‌ ।! ६।८।३ ॥! 


साहिन्यिकहष्ट्या पुयणमिदमत्यन्त सरस सररू सुभापित रमणीयं 
मनोहर चास्ति । श्रौमधागवतपञ्चमस्कन्ञवत्‌ चतुर्थऽशोऽत्र रुक्ितगद्- 
च्छटाऽ्त्यन्त चित्त चमत्करोति } अत्र पुराणे भगवता श्रीकृष्णेन ह्िवेन 
जगता च सहात्मनोऽभिन्नता व्यञ्जयता स्पष्टमभिहितम्‌- 
यह्‌ स त्व जगच्चेद सदेवासुरमानुपम्‌ । 
मत्तो नान्यदशेप यत्‌ तच्व ज्ञातुमिहार्हसि । 
अविद्यामोहुतात्मन पुरुपा भिन्नदश्षिन 
वदन्ति भेद पश्यन्ति चावयोरन्तर हर 1 
विष्णुपुराणतिर्माणविपये लिद्धपुराणे छिखितमस्ति यद्‌ ब्रह्मण सुतेन 
महषिणा पुलस्त्येन शक्तिपुत्राय पराशराय वर ददौ यत्‌ भवान्‌ पुराण- 
सहिताया निर्मात्ता भविष्यति, तद्टचनं भगवता वसिष्ठेनापि समथितम्‌। 
तदनुसार तेन पराशरमुनिना षट्सु अशपु षट्सहखदरोके विष्णु- 


१५४ चतुथः परिच्छेदः 


पुराण निमितम्‌, यत्र समस्ताना धर्म्थ-ज्ञान-विन्ञान-वेदार्थाना निरूपण 
क्रतस्‌, तदेतत्तृतीय विप्णप्राणमवश्यमध्येयम्‌। तथाहि (६०।११७,२१ २९)- 
पुराणमहिता कर्ता भवान्‌ भुवि भविप्यति । 
अथ तस्य पुलस्त्यस्य वसिष्टस्य च धीमत ॥ 
प्रसादाद्वेप्णव चक्र पुराण वं पराडार । 
पट्‌प्रकार समस्ताथंसाधक ज्ञान-सञ्चयम्‌ ॥ 
पट्‌ साहुस्मिन सवं वेदार्थेन च सयृतम्‌ । 
तृतीय हि पुराणाना सहितास सुशोभनम्‌ ॥ 
विष्णुपुराणस्य पञ्च इलोक्राः ( ४।१०।२३-२७ ) ये ययातिगाथा- 
सम्बन्धिन सन्ति, ते ब्रह्मपुराणे ( १२।४१-४६ ) तथा ब्रह्माण्डपुराणे 
( ३।६८।९७-१०३ , चापि प्राप्यन्ते । कियद्धि शब्दपरिवर्तनै सह्‌ ते 
दलोका महा भारतस्यादपिवंणि ( ७५।५०-५४ ) अप्युपरभ्यन्ते । 
मिताक्षरा-कल्पतरू-अपराक-स्मृत्िचन्द्रिकासु विष्णपराणस्याधिका 
दखोकरा प्रमाणव्वेनादधत्ता सन्ति। विष्णुपुराणे भगवतः श्रीकृष्णस्य 
चरित्र सक्षेपेण निरूपितमस्ति परं, श्रीमद्धागवते तस्य विश्चद वणंनमस्ति। 
विष्णुपुराणे तु नक्षत्राणामारभ्म कृतिकातो मवति, किन्तु वाराहमिश्च- 
समये अद्विनोत प्रारम्भो जायत। एव राशेरुल्केखो विष्णुपयणे 
ककतो विद्यते । देवन्ञाना मान्यतानुसार सवेप्रथम द्वितीयकश्षतान्या 
याज्ञवल्क्यस्मृतिद्रारा रानीनामुल्टेखो जात । एतदाधारेण-विष्ण॒पुराण- 
स्थापि समय द्ितीयशतान्दा भवितुमहुति । 
श्रीमद्धागवतविष्णुधु राणयोस्तुलनात्मकेनाध्ययनेन प्रतीयते यद्‌ 
विष्णुधुराण श्रीमद्धागवतात्‌ प्राचोनतरमस्ति। डा. विन्टरनित्सस्य 
मतमस्ति यतु श्रोमद्धागवते कतिपयविषयविवरण विष्णपुराणादृद- 
तमस्ति ।* पाजिटरस्य कथनमस्ति, यत्‌ उपयुंक्तयोः दयो पुराणयो 
वणितवशावलोमि. ज्ञायते यद्‌ भागवतपुराणरचनाया विष्णृपु राणस्यो- 
पयोग. कृतोऽंत ।* कतिपयाः पौ राणिककथाः विष्णुपुराणे सक्षिप्ता 
प्राचीनरूपेणोपरभ्यन्ते, किन्तु भागवतेऽतिविस्तृता आधुनिकर्पेण परि- 
वणितारच सन्ति | यथा धूव-वेन-पुथु-प्रह्वाद-जडभरतकेथा । भागवते 
एवविधोऽपि विषयो विद्यते, यो विष्णप्‌राणे नोपलम्यतें । यथा-भागवते 
भगवतो विष्णोरहसावतारस्य चर्चा विद्यते, किन्तु विष्णुपुराणमत्र मौनमाल- 


[^ ^ ^ क 9 ^ च) + ^ 


१. हि० ३० लि० भा० १ पृ० ५५५ । २ एर इ० ह° पु० ८० । 


पुराणपर्यलोचने १७५ 


म्बते । एेतनावगम्यते यद्‌ विष्णुपुराण भागवतात्‌ प्राचीनतरम्‌, तथा 
पषछठलतक्रात्‌ पूवंकारीना रचनाऽस्ति, यतो डा हाजरा भागवत्तस्य समयं 
वषठगनक मन्यते ।* अपिच तन्मतेन नक्षत्राणा प्राचीनक्रमस्य पद्चाद- 
स्तित्व नासीत्‌ । अत्त एव नक्षत्रपद्धतिप्रतिपादकस्य विष्णुपुराणस्य समय 
पञ्चमशतकस्यान्तिमभागस्य परवपिनति काटे न सम्भवति |° डं० 
मूरेन्द्रनाथगुप्तन विष्णुप्‌राणस्थ समय तुतीयं तकं मतमस्ति ।3 


डँ° हाजरा-मतेन विष्ण्‌प्राण पाञ्चरात्रसांप्रदायिकं पराण विद्यते) 
अत्रादिनो०न्तपयन्त वष्णवधमंस्य प्रतिपादन वतेते । अन्थपुराणवदत्रापि 
स्मुतिमम्बन्धिनोऽनेकेऽध्याया वत्तन्ते । अत्र विविधनरकवर्णन्‌-वर्णाश्चमघम- 
विवचन - गृहुस्थसम्बन्धिस्षदाचारनिरूपण - श्राद्धादिक्रियाककाप - युगधम- 
कमंविपाक-विविधत्तापाना साद्धोपाद्ध विवरण विद्यते | अस्या परिस्थि- 
तावस्य पुराणस्य तिथिक्रमनि्धारणे कठिना समस्या वर्तंते । यदि 
वेप्णावमनप्रमावित्त कृमंपुराण ५५०--६५० मध्ये रचित वतते तर्हि 
विण्णुवुराण सप्तमशतका रम्भस्यानन्तरकालीन न भमवितुमहंति | 

विप्णुपुराणस्य रचनासम्बन्धे पाजिटरो व्रवीति यद्‌ यतोऽत्र वायु-बरह्य- 
मत्स्य दराणवद्‌ विविधा सामग्रयो नोपलभ्यन्ते | अत्र जंन-वौद्धवादाना- 
मुन्छेवान्‌ प्रतीयते यदस्य रचना ब्राह्मणवादस्य समाप्त्यनन्तरं 
जानास्ति । अतो ब्राह्मणवादस्य प्रतीकत्वादनुमानतो विष्णुपुराण पञ्चम- 
नताव्दीरचना वत्तते* डा० पाजिरमतसमर्थकस्य विन्टरनित्यस्य कथन्‌- 
मस्ति यद्‌ विष्णुपुराण पञ्चमश्तकादधिकपन्चाद्‌ रचनास्ति९ डा० फक्यु- 
हरस्य मतमम्ति यद्‌ रचनासाहश्यात्‌ ४०० काङ्िकह रिवराद्‌ं विष्णु 
पराण पञ्चान्न भवितुमर्हति । अतो ज्ञायते यदिदमपि पुराण तात्का- 
किकमेव । यवनजातीये ककिर आन्ध्र ५७५-२०० पयंन्त शासनं 
कत ७८२ ईदावीये तेषा प्रभुत्व चरम सीमानमुपगतमासीत्‌ ! विष्ण्‌- 
प्राणे ककिलखानामृल्केखात्‌ सी° बी° वंद्यो विष्णप्राण नवमशताब्दी 
रचना मन्यते< | याज्ञवक्यस्मृत्तियुग यावन्‌ तिथि-नक्षत्रग्रहोपग्रहै सह्‌ 
परिचये जातेऽपि विणुष्पु राणे राशिचक्रसस्थानस्य विवरणाद्‌ ध्वच्यते यदस्य 


१ पु०रे० हि० पृ०५५। २ तत्रैव पृण २२२३1 ३ हि० इ० फिर भा० 
३पृ० ५०१ ४ पु०रे० हि० पु० २,-२२। ५. ए० इण हि° प° ८५ । 
९ हि० इ० कि० भा० १ पु० ५४५, पाण दी०२1 ७, आ ला° 
कि० पु* १४६ । ८ हि० डि० इ० पु० ३५० । 


१७६ चतुथं परिच्छे 


पराणस्य रचनाकराटे रादिचक्रम्थ पूर्ण्रसिद्धिर्जाताऽ८सीत्‌ । एतेन 
निष्कर्पो निसरति यद्भारतीयममाजौ द्विनीयजतकात्‌ पूर्वं राशि 
सस्थानान्‌ सवेथापररिचन आभीत्‌ 1 अनो राजिपद्धनि-हौ गपदत्िभ्यां 
पर्रिचतस्य विष्णुपुराणस्य स्चनाकराल प्रथमनतकस्यान्तिम भागात्‌ पूर्व 
न भवितुमहंति ' । 
अत्र गु्तवशम्य विस्तारपूर्वक वर्णन विद्यते । अत पष्ठगताब्दोन 
परवमस्य रचना न मम्भवति । विष्णुपतेनं ६२८ ईशवीये वपे विष्णुपुराण- 
पोरिलिष्टस्य विणुर्घोत्तरस्याधारेण ब्रह्मसिद्ान्तस्य स्थापना कृता । अत्‌ 
६२८ पञ्चादस्य रचना मन्तुं न शक्या | विपय-सामग्री-नेटीप्रभृतिदशने- 
नावगम्यते यदस्य रचना काट पष्ठशताव्दौ विद्यते । विष्णुपु गणे 
रेया पौगणिकाख्यानाना सक्षप्तो निर्देशो विद्यते, तेपामेव विस्तृन 
ङ्प श्रोमद्धागवते प्राप्यतेऽनो भागवतस्य रचनाकाल पष्ठ 
वा चतक विद्यते । अतो विष्णुपुराणस्य प्रणयन पष्ठनतान्या 
आरम्भे एव समवति* । वस्तुत इमा सर्वाविचारधारा आपत्ति रहता 
न सन्ति! घतो नवीनया कयात्पि पद्धत्या विष्णुपुराणरचनाक्राल 
निद्धारणमावक्यक प्रतौयतते । 
एतस्य विप्णुपुयणस्य पाठ-श्रवण-फल-उतिकत्तंव्यतानिद॑शो यथा-- 

वाराहकल्पवृत्तान्त = न्यासन कथितन्त्विह्‌ । 

यौ नर पठते भक्त्याय ग्यणाति च सादरम्‌ ॥ 

तावभौ विष्णुलेक हि व्रजेताम्भृक्तमोगङौ । 

तल्लिखित्वा च यो दद्यादापाढया धुतधेनुना ॥\ 

सहित विष्णुभक्ताय पुराणार्थविदे दज 

स॒ यात्ति वैप्मव धाम विमानेनाकवर्चसा ।) 

यस्व विष्णुपुराणस्य समनुक्रमणी द्विज । 

कथयेच्छुणुयाद्राऽपि स॒ पुराणफल लभेत्‌ ॥ 

यत्रादौ भगवास्वराचरगुर््मध्ये तथान्ते च स, 
बरहयज्ञानमयोऽचयुतोऽखिलजगन्मध्यान्तस्गप्रमु । 
तच्छण्वन्‌ पुरुष पवित्रपरम भक्त्या पठन्‌ वारयन्‌, 
्राप्नोत्यस्ति न तत्‌ समस्तमुवनेष्वेकान्तसिद्धि्हरि । ६।८।५४ 


णा ^+ ए, क,ख ^ क ^ क + + ५, ~ 


„१ १०० हि०पृ०९४॥। २. विण पुर काभारत पृ० १२७1 


चतुर्थं परिच्छेद १७७ 


४( क ) शिवपुराणम्‌ ( ख ) वायुपुराणम्‌ 


सावंजनीन हितमुपदेष्ट प्रवृत्ताना पुराणाना नाम-क्रम-सख्यासम्बन्पे 
पुराणेष्वेव महानु मतभेदो हश्यते | विष्णु-पद्म-घोम्ागवतत-माकंण्डय- 
ब्रह्मवेवत्त-कृमं-वाराह्‌-लि द्ध -स्कन्दपुराणेपु चतुथंपुराणस्थाने शिवपुराण- 
स्योल्लवो विद्यते, किन्तु मत्स्य-नारदीय-देवीभःगवतेपु निवपुराणस्य 
स्थाने चतुर्थस्य वायुपु रागस्य नाम निर्दिष्टमस्ति । एव तत्तत्पुराणेपु 
निरिष्पु राणसूृच्यतुसार चतुथपुराणल्पेण द्वे पुराणे दृषटिगोचरीभवत्त :-- 


एक निवपुराणमपरल्च वायुपुराणम्‌ । मुद्गल्पुराणे तुभयोरेव पुरा- 
णयो स्पष्टमुल्टखो विद्यत । तत्र कतरद्‌ महापु रण कतरच्चोपपुराण मन्त- 
व्यमित्यत्र किमस्ति वास्तविक रटहुस्यमित्ति समीक्षा जागति } कियन्तो 
विद्ठास. गिवपुराण चतुर्थं महापुराण स्वीकरुवन्ति । केचिद्‌ वायुपुराणमेव 
चतुर्थं महापुराण मन्यन्ते ! कतिपये च समालेचक्रा शिवपुराण वायुपुराण- 
कमेव पुराणमद्धीवुर्वन्ति । तेषा मते शिवपुराणान्त्गतमेवास्ति वायु- 
पुराणम्‌, यत्तो हि शिवपुराणस्य वायवीयसहिताया वायुप्रोक्तत्वात्‌ तदेव 
वायुपुराण म्ना प्रसिद्ध जातम्‌ । वंगलाविह्वकोजकारेण च द्योः पुराण- 
यौनाम्ना एकस्यैव हिवपु रणस्य सूचो प्रदत्तास्ति, तन्मतेऽपि शिवपुराण- 
स्यव नामान्तरमस्ति वायुपुराणम्‌, न तदस्ति भिन्न पुराण तथाहि- 


यथा दिवस्तथा जेवपुराण वायुनोदितम्‌ । 
शिवरभक्तिसमायोगान्नामद्रय ~ विभूषितम्‌ ।। इति 


तदच युक्तिसह्‌ प्रमाणयपृषटच्च। एसियारिक सासायटी' कालिकात्तातः, 
आनन्दाश्रमसस्कृतग्रथावलीपूनात , महामहोपाघ्याय-पण्पञ्चाननतकरत- 
दारा स्षम्पादित-वद्धवासी-प्रेससस्करणत गुरुमण्डलग्रथमालाया कालिका 
तातश्च प्रकाशितस्य वायुपुराणस्य विषयसूची, वेद्धटेर्वरप्रेस-बम्बर्तः 
पण्डितप॒स्तक्रार्य-वाराणसोतरच प्रकारितस्य शिवपृराणस्य विषयमसुचीत्तः 
सवंथास्ति भिन्ना । अत्तो वायुपुराण शिवपृराणान्तग॑तमित्ति स्वीकरणम्‌ 
उभयोरेक्यञ्चेति मत्तमप्रामाणिकम्‌ । तस्माद्‌ शिवपुराण वायुपुराणस्य 
विकल्पा द्धीकरणमेव युक्तियुक्त प्रामाणिक्ञ्च । किञ्च, अरबयात्रिणा 
अल्वेरुणिनापि स्वकीये भा रतश्चरमणनामके पुस्तके पुराणाना सूचीद्रय प्रदत्तम्‌ 
अस्ति । तत्रैकस्या सूच्या वायुपुराणस्योल्लेखो विद्यते, अपरस्या च 
वायुपुराणस्य स्थाने रिवपुराणस्य नाम निदिष्टमस्ति | 

प° १० लो०-१२ 


१७८ पुराणपर्यारोचने 


अपि च, सम्प्रतत हिवपुराण-वयुपुराणनाम्ना प्रकारिते विषयभे- 
दान्विते हृस्तङ्िखिते च भिन्ने-भिन्ने दवे पुराण उपल्न्ये स्त । उभयोरपि 
प्राणयोराका र-प्रकार-वण्यंविपया भिन्ना भिन्ना उपरभ्यन्ते । अतस्त- 
योद्रंयोः स्वूपमुपस्थापयितुमल्यावस्यक मत्वा त्यो स्वरूपं वण्यंविषया- 
द्चाग्रं पुथक पृथक्‌ प्रदद्यन्ते | 


शिवपुरयाणस्य स्वरूपम्‌ 


रिवपुराणस्योमासहित्ताया किखित्तमस्ति यद्‌ यस्य पुराणस्य 
र्वोत्तिरखण्डे भगवत. शिवस्य पवित्र चरित्र विवि प्रकारेवंणितमस्ति, 
तत्‌ पुराणं पुराणममंज्ञा विद्वासदचतुर्थं शिवपुराणं कथयन्ति- 
यत्र पूर्वोत्तरे खण्डे शिवस्य चरित वहु । 
दौवमेतत्‌ पुराण हि ८राणज्ञा वदन्ति च ।४४।१२५ 


शिवपराण हि सप्तसु संहितासु विभक्तमस्ति (१) विदेद्वरसर्हिता 
(२) सद्रसंहिता, (३)शतरुद्रसदहिता, (४) कोटिरद्रसदहिता, (५) उमार्साहता 
(६) केलाससहिता, (७) वायवौयसहिता च - 
विद्येश्वराख्या तत्राद्या द्वितीया सद्रसहिता । 
तृतीया शतर्द्राख्या कोटिरुद्रा चतुथिका ॥ 
पञ्चमी कथिता चोमा पष्ठी केलाससहिता । 
सप्तमी वायवीयाख्या सपव सहिता इह ।।वा०स ° १।५९-६० 
तच्रापिद्वितीयाया रद्रसहितायां सृष्िखण्ड-सत्तीखण्ड पावंतीखण्डकुमार्‌- 
खण्ड-युद्धखण्डनामानि पञ्च खण्डानि सन्ति । सक्तम्या वायवीयसहितायाम्‌ 
अपि द्रौ भागौ स्त :-पुर्वाद्धिमुत्तराद्धंञ्च | सप्तस्वासु सहितासु क्रमश २५, 
१९७ ( २०-४३-५४ + २० + ५९ = १९७ ) ४२, ४३, ५१, २३, ७६ 
( ३५ +- ४१ = ७६ ) सङलनया ४५७ अध्याया सन्ति | 


शिवृपुराणस्य वायवीयसहिताया पृवद्धं तु द्वादशसहितात्मकस्यपरस्ये 
कस्य रिवपुराणस्यापि सङ्केतोऽस्ति, यत्र जक्षसख्याकाः इोका. सन्ति- 
तत्र दोव तुरीय यच्छावं सर्वाथंसाधकम्‌ । 
ग्रन्थो लक्षप्रमाणं तद्‌ व्यस्त द्रादशसहितम्‌ ॥ 
विचेश्वरं तथा रौद्र वंनायकमनुत्तमम्‌ । 
ओमं सातृपुराण च रद्रंकाददाक तथा ॥ 


चतुर्थं परिच्छेद १७९ 


केनल्दस-गनम्द्र च कोटिम्द्राख्यमेव च । 
सहन््रकोरिसश्द्राख्य वायचीयमत परम्‌ ॥ 
धमसन्न पुराण चेत्येव दष्रन सहिता ॥ ४५, ५०-५२ 


किन्तु साम्प्रत दवादशसदिततात्मक जिवपुराण नोपलभ्यते, पर भगवता 
व्यासदेवेन तत एव सक्षिप्तौ़न सप्तहितात्मकर चतुविनतिसहुस्ररने;क 
चतूथं शिवपुराण तूपलभ्यत एव-- 
व्यासन तत्तु स्लिम चतुविशत्सहुस्रकम्‌ । 
यैव तत्र पुराण वै चतुर्थं सप्तसहितम्‌ ॥ ७।१।५८ 


वण्यविपया 

भगनत शिवस्य महुत्व-सात्विकचरित्रेतिहास-विविधोदारनापृणनिा 
कथाना विन्ञदतया वर्णंन शिवपुराणस्यास्ति वंलिष्टयस्‌ । अत्र दिवसम्व- 
न्धिना व्रतोपवाम-पूजापद्रति-तपस्या-योगस्ताधनादीना वर्णन महदु्ृष्ठ 
विद्यते ! प्रसद्धतो व्रह्माण्ड-भारत्तवपं-द्वीप-गरहुस्थित्ति-कद्यपपत्नीनामपत्य- 
वर्णनमिक्षवाकुवश-मनुवञवर्णन च मनोहर विद्यते। जनसाघारणानामःशव 
गमयिनु हिवमाहात्स्यप्रतिषादक्रस्य शिवपुसाणस्य.पठन-पाठन-श्वण-मनने. 
विविवतापमन्तप्ताना प्राणिना स्वान्ते गान्तिरुपजायते । अतत एव वहवो 
मनीषिण सासारिकं प्रपञ्चमपहाय गाढभक्तिपुर सरं शिवा राधनपरायणा 
एेहलोकिक पारलीक्रिक चाभीष्ट रुभमाना अमन्दमानन्दमनुभवन्तो- 
ऽहनि भगवत्तो निटिलेर्वरस्य गृणगणान्‌ गायसाना लोकल्याण कुर्वन्ति । 

अत्र ही सप्तसु सहितासु सन्तित्तत्र-(१) आद्याया विचेश्व ध्सहिताया 
तीथराजे मुनियन्नावलोकनार्थमागताय सूताय कक्दोषे क्षीयमाणे 
वर्णाश्रमे घर्म नृणा श्रेय साधनमधिजिगमिषूणा मुनीना प्रदनस्योत्तरे शिव- 
पराणस्य कलिकिल्मपध्वसित्ववणंनानन्तर सहितामेदनिरूपणं दिवलिद्धस्य 
अचंनान्मुक्तिप्राप्नि , तथा विविधप्रकार पुष्वैविल्वपत्रेदव पूजने फवणंन 
भस्मदराक्षवारणमहच्वं दिवनिर्माल्यभक्षणनिर्णय पाथिवेर्वरपूजनखाति- 
सपृहणीयमस्ति । (र) द्वितीयाया रद्रसहिताया (क) प्रथमे सृष्िलण्डे 
निर्गुणस्य शिवस्य शक्तिसम्बन्धेन प्रपञ्चनिर्माणवर्णनस्‌, शिवदं नार्थं स्थित 
यो्रह्मविष्ण्वोयोद्धारनादश्रवण त्तो ब्रह्माण्डोत्पत्तिस्तदनन्तर पञ्चवव्त- 
शिवसगुणमूति प्रादुर्भाव ततो वेदाधिगम , लिद्खपुजैव शिवसृष्टौ कारणम्‌ । 
पष्पविशेषलि द्ध पूजने फरविरेपवर्णनम्‌ । ततोऽनेकविधसृष्टिवर्णनं विद्यते । 


श्८० पुराणपर्यालोचखने 


{ख) सतीखण्ड दक्षप्रजापतं पत्या भगवत्या सत्या पावनं चरित्रम्‌ ४३ 
अव्यायेष वणितमस्ति । यत्र दक्चकन्प्राया रत्या सह्‌ मदनस्य विवाहूवर्णन- 
पुवंकं सतीरिवर्योविवाहोत्सवानन्तर रीख्या पुथिव्यामटतोस्तयोवंने 
विरहिण राम प्रणमन्त हिवसवल्येक्य सीतारूप धृत्वा रतीहारा सीता- 
वियुक्तस्य श्रोरामचन्द्रस्य परीक्षाया मार्मिक प्रसद्धो वणितो०स्त। यस्या- 
यारेण गोस्वामिना तुलमीदासेनात्मीये रामचरितमानस मार्मिक वर्णन 
कृतमस्ति } दक्षयज्ञे योगाग्निना सतीशरीरत्यागेन पवित्रपातिव्रत्यधमंस्य 
अ्तमुदाहूरण प्रस्तं वतते | (ग) पावतीखण्डे ५५ अध्यायपु पवत राजस्य 
हिमाच्यस्य भार्याया मेनाया द्वितीये जन्मनि प्वतीनास्ना प्रसिद्धाया- 
स्तस्या पूवंपति भगवन्त शिव पतिरूपेण पुन प्राप्तु घोरततपश्चयानुष्ठन- 
समये कामदहनं, परीक्षाये समागतेन जटिलब्रह्मचारिवेपेण रिवेन सह्‌ 
भगवत्या पावत्या सकादोऽत्यन्तं रुचिकरो विद्यते 1 यस्य शब्दतो<थंतच्च 
कुमारसम्भवे महाकाव्ये स्पष्टतर. प्रभावे परिलक्ष्यते । तयोस्तुलनःया 
प्रतोयते यत्‌ कविकुलकलाधरेण महाकविना काठिदासेन तस्यवाघारेण 
स्वक्रीय महाकाव्य कुमारसम्भव विरचितम्‌ । यथा-- 


त्व स्त्रीरत्न तव पिता राजा निखिलभभृताम्‌ । 
तथाविध पति कस्मादुग्रेण तपसेहसे ॥ चि पु २५।९० 


दिव यदि प्रार्थयसे वृथा श्रम पितु प्रदेशास्तव देवभूमय 1 
अथोपयन्तारमरू समाधिना न रवमन्विष्यति मृग्यते हि तत्‌! कु स ५४१ 


वरेपु ये गुणा प्रोक्ता नारौणा सुखदायका । 

तन्मध्ये हि विरूपाक्षे एकोऽपि न गुण स्मृत । शिपु २७३२ 
वपुविरूपाक्षमलक्ष्यजन्मत्ता, दिगम्बरत्वेन न्विदित वमू । 
वरेपु यद्‌ बाख्मृगाक्षि मृग्यते, तदरिति कि व्यस्तमपि त्रिखाचने । कु स ५७२ 


वारणीय, प्रयत्नेन सख्यय हि द्विजाधमः 1 

पुनर्वक्तुमनास्वेव शिवनिन्दा करिप्यति ॥ 

न केवर भवेत्‌ पाप निन्दा कतुं शिवस्य च 

यो वे श्युणोत्ति तन्निन्दा पापभाक्‌ स भवेदिह 1 गिण प° २८३६-७ 


नित्रार्यतामालि किमप्ययं वटु पुनविवक्षु स्फुरिोत्तराधर । 
न केवलं यो महूतेऽपभाषते श्चणोति तस्मादपि य स पापभाक 1) कू सं. ५८३ 


चन्रं परिच्छेद १८१ 


भ 


अद्यप्रभृति ते दासस्तपौभि कत एव ते । 

क्रोनोऽस्मि तव मौन्दर्यात्‌ क्षणमेक युगायते ॥ 

सर्वे श्रमो विनष्टोऽमत्‌ सन्यास्तु मुनिमत्त । 

फलै जाने श्रम पूर्वो जन्तोर्नादामवाप्नुखत्‌ ॥\ शिण पु० २८१४३ 

अदय प्रमृत्यवननाद्ह्वि नकास्मि दाम क्रीतस्तपोभिरिति वादिनि चन्द्रमौखौ 

अद्भाय मा नियमज त्कममन्ससनजं क्ठेण फेन हि पुनर्नवता विधे कु ५४८६ 

तत॒ शिवपार्वंत्योविवाहविःघवर्णनानन्तर वधूव रयोयत्राप्रसङ्खँ 
मनाया. पावंत्यं चिद्णमिपेण पातितव्रत्यधरमम॑स्योपदेल , खौकिक गीत्या सवं 
विवाहृकन्य निर्व॑त्यं धिवाथिवयो कैःखराङगमनमित्यादि वणिंतसस्ति १ 
(घ) कुमारण्ण्डे २० अध्यायेषु कातिंकेस्य जन्म तारक्रामूरेण सह्‌ 
युद्धवर्णनम्‌ | गणेलोलत्ति त्स्य काग्रे गजमुखयोजनं पूजाप्राथम्यनिरूपर्णं 
तद्धिवाहादिक च वणितमस्ति। (इ ) युद्धखण्डे ५९ अध्यायेषु त्रिपुर 
जालन्धरादीना दवें साक युद्ध प्रदशंनादिकं च वत्ते । 

(३, तृतीयाया शतरद्रसदितायास्‌ ४२ अव्यायेपु शिवस्याषटमृत्िवर्णनं 
पृव्रक्रामरय जिखदेमुनेनंन्दोदव रपुत्रप्राप्तये तपर्च्यविर्णनानन्तर- 
मुक्तमस्ति यत्‌- 

यिव॒ स्वल्पेन कलेन सप्रसीदति भक्तिति 1 

सुप्रसन्नो महेगो हि भक्तेस्य सकलप्रद ॥ 

भूक्तिमुदिन मिहामुत्र यच्छतीति सुनिरिचतम्‌ । 
तस्मान्‌ सेव्य सदा जम्मु भुक्ति-मुक्तिफलेप्सुभि ॥ ३७।५७-५८ 
ततो महपंव्यासस्योपदेरेन इन्द्रकीलपवंत्े तपस्यतेऽजुनाय पालुतास्तर- 
प्रदानप्रम द्धं क्रिरातवेप विधायोपस्थितेन शिवेन सहाजुनस्य युद्धज्चाति- 
मनोहर चित्रिनमस्ति । मन्ये, तदाशयमेव गृही वा महाकविना भार- 
विणापि स्वमहाकाव्य किर्यताजुंनीय निमितम्‌ अत्रापि चन्दतोऽथैतश्व 
साम्यमाञ्चयंकर विद्यते । (४) चतुर्थ्या कोटिसद्रसहिताया ४३ अध्यायः 
दादजज्योतिकिद्धाना काञीस्थाना च नामानुक्रतंनपवंक माहात्म्यवर्णनम्‌, 
अनमूयात्रितपोवर्णनं महन्महुत्वाधायकमति 1 (५) पञ्चम्यामुमासहितायां 
५१ अध्य्राःप पुत्रार्थं भगवतत. श्रीकृष्णस्य तप्चर्या, नरकपाततालवर्णनस्‌, 
स्वायम्भुवादिमनुवशवर्णनं देवीचरितप्रसङ्धं सुरथ-वेस्ययोश्चरित्रचित्रणञ्चो 
तक स्वाभाविकचास्ति । (६) पष्ठया केलाससदहितायाम्‌ १६-१७ अध्यायोः 
प्रथमो द्ारस्वरूपमन्त्रदोक्षाग्रहण - विरजाहोमादीना विस्तृत ॒वर्णन- 


१८२ पुराणपयलिचने 


मस्ति] ततः प्रत्यभिनज्ञादशनस्य मिद्धान्ताना विस्तृत विवेचन विद्यते | 
तथा वमुगुपतद्रारा प्राप्तस्य चिवसूत्रस्य तत्सम्बद्धमास्करग्रणीत्तवात्तिकाना 
च निर्देदी दृष्यते । चिवमूत्र हि प्रत्यभिज्ञादहंनस्यादिग्रन्थोऽस्ति, तत्र 
भास्करेणाभिनवमगुप्तग्रघानकिष्यस्य क्षेम गजस्य िवसूत्रवृत्तिमाधारीषृत्य 
रिवसूत्रवात्तिकस्य प्रणयन कृतम्‌ । शिवसूत्रस्योपरव्धिस्सम्बन्वे कादमीरी- 
यदशैवाचार्याणा परम्परायामेव प्रसिद्धिरस्ति यद्‌ भगवत्ता शिवेन स्वप्ने 
प्रदत्तादेनानुमार वमुगुपेन महादेव गिरिशिखरप्रस्तरेऽङधितेषु त्रिषून्मपेपु 
विभक्तानि ७७ सूत्राणि प्राप्तानि | तत्प्रस्तरमद्यव्वेऽपि श्ङ्करोपकनःस्ना 
प्रसिद्धतर विद्यते । "चतन्धमात्मा' रिवसूत्रस्य प्रथम सूत्रमस्ति, द्वितीयञ्च 
सूत्र श्ञानं वन्धः" इति विद्यते | अनयोद्र॑यो सूत्रयोनिदंश., तथा तत्र 
निमितयोर्वात्तिक्रयो रप्युल्छेख, चिवपुराणे एवमुपरभ्यते- 
चैतन्यमात्मेति मुने रिवसूत्रं प्रवतितम्‌ । 
चेतन्यमिति विरवस्य सर्वज्ञानक्रियात्मकम्‌ ॥1 
स्वातन्तव्य तत्स्वभावो य स आत्मा परिकीतिते । 
इत्यादिलिवमूत्राणा वातिक कथितं मया॥ 
ज्ञन वन्व इतीद तु द्वितीय सूत्रमीनितु ॥ १६।४४-८६ 
(७) एव॒ सप्तम्या वायवीयसदिताया लेवतन्त्रसम्बद्धाया उपासना- 
पद्धनेविदाद विवेचन विद्यते ¦ देवागमसिद्धान्ताना निरूपण गेवतान्त्रिकाणा 
मनसो विनोदाय परम साघनमुपयोगि च वर्तते । 
एव शिवपुराणे तान्विकताया, पूर्णं ॒प्रमावो छक्ष्यते । शिवस्य 
प्रतियुग शिवावतारवर्णनस्‌, चेवावरणपृजाया क्रम , पच्चाक्षरमन्त्रजप- 
विभि , सपरिकरशिवलिद्धप्रतिष्ठाविधानम्‌, शेवागमोक्ताया पृजापद्धतेश्च 
विवेचन सम्यगस्ति । ऋपिभ्य गेव ज्ञानं दत्वा शिवसन्तिधिगसनादि- 
वर्णनं िवमक्ताना महानूल्छसकये विद्यते । लिवपुराणस्याश्रय सवेषा 
प्राणिना महानुपकारी शिवमक्तिसाधक सकलतापवारकस्चेतिसिद्धान्तितम्‌- 
दोव पुराणमिदमात्मविदा वरिष सेन्यं सदा परमवस्तु समा समरच्य॑म्‌ । 
तापत्रयाभिशमन सुखद सदैव प्राणप्रिय विधिहुरीशमुखामरणाम्‌ ॥९।५० 


शिवपुराणस्य समथः 
भास्छरग्रणीतकिवसूत्रवात्तिकथरोरुद्धरणात्‌, अल्वेरुणिचा सङ्केतिताया 

प राणसूच्या रिवपुराणस्य नामनिर्देशात्‌, त्ान्तिकयुगस्य प्रभावाच्च 

शिवप॒राणस्य समयो दशमक्ताब्दीति निर्णयो न्यायसंगत' प्रतिभाति । 


चनुर्थः परिच्छेद" १८३ 


वायुपुराणस्य स्वरूपनिणेयः 


मत्स्यपुराणानुसार श्वेतकल्पप्रसद्धे वायुना यस्मिन्‌ पुराणे धम॑कथाया 
सद्रमाहात्म्यस्य च वणं विहितमस्ति, तदेवास्ति वायुपुराणमु, यस्य 
रङोकसख्या चतुविडतिसहखात्मिका वि्यत-- 
दवेतकतपप्रसडगेन धर्मान्‌ वायुरिहात्रवीत्‌ । 
यत्र तद्‌ वायवीय स्याद्‌ रद्रमाहात्म्यसंयुतम्‌ ॥ 
चतुविलानिमाहखर पुराण तदिहोच्यते 1 ५२३।१८ 
नारदीयप्‌राणे वायुपराणस्यैवमुल्लेखो विद्यते यद्‌ यत्र पुराणे उवेत्त- 
कल्पयद्धत्तो भगवत चिवस्य महिम्न प्रका्लकाङ्चतुविशतिसहसरदोका 
सन्ति, तदस्ति वायुपुराणम्‌, यस्य श्रवणमात्रेण शिवलोक प्राप्यते । ततर 
हि भागद्रयमेव विद्यते-पूवंभाग उत्तरभागङ्च- 
स्यृणु विप्र प्रवक्ष्यामि पुराण कायवीयकम्‌ । 
यस्मिन्‌ श्रुते भवेद्धाम रुद्रस्य परमात्मन ॥ 
चतुविगतिसाहछ तत्‌ पुराण प्रकीतितम्‌ । 
दवेनकत्पप्रसद्धेन धमनित्राह मारुत ॥ 
तद्वायवीयमुदितं  भागद्रयसमाचितम्‌ । ९५।१-२३ 


रेवामाहात्म्ये वायुपराणस्यैव परिचयः प्रदत्तोऽस्ति तच्‌ चतुर्थ पुराणं 
वायुपराण विद्यते, यत्र॒ शिवमाहात्म्यप्रदशंकास्चतुविरूतिसहसराणि 
दलोका" सन्ति] अस्य पुवेभागे पराशञरमुनिपूत्रेण महषिंणा व्यासेन भगवत 
सदाशिवस्य महिमा व्णित्तोऽस्ति । उत्तरभागे च नमंदाया नद्या विशेषत्तो 
महत्व प्रदरित विदते- 
पुराण यन्मयोक्त हि चतुर्थं वायुसनितम्‌ । 
चतुविरातिसाहल शिवमाहात्म्यसयुतम्‌ ॥! 
महिमान रिवस्याह पूवं पाराडर पुरा ) 
उत्तराद्धे तु रेवाया माहात्म्यमतुर मुने ॥ २७।२-३ 
किन्तु स्वय वायुपुराणे प्रोक्तमस्ति यच्‌ चतुर्थं महापुराण छोककर- 
ल्याणार्थं वायुप्रोक्तत्वाद्‌ वायुपुराणनाम्ना प्रसिद्धमस्ति ¦ इद हि चतु 
पादेषु विभक्तमस्ति-(१) प्रक्रियापादः, (२) अनुषद्धपाद., (र) 
उपोद्धात्तपाद , (४) उपसहारपादङ्व-- 
प्रक्रिया प्रथम पादः कथावस्तुपरिग्रहू- 1 
अनुषद्ध उपोद्धात उपसहार एव च ॥ 


१८४ पुराणपयलिचने 


एवमेव चतुष्पादं पुराण लोकविश्रुतम्‌ 1 
उवाच भगवान्‌ साक्षाद्‌ वायुर्छोकहिते रतत 11 १०३४४-४५ 


एषा चतुर्णा पादाना तुना चतुभिवेदेदच सह कताऽस्ति । एष चतुर्ष 
पादेषु श्छोकसंख्या हि दहादशसहखरपरमिता वत्तते-- 
एव द्रादश्षसाहखर पुराण कवयो विदु । 
यथा वेदङचतुष्पाददचतुष्पाद यथा युगम्‌ ॥' २३२।६६ 


वण्यविषधाः 
आरम्भेजनुक्रमणिकावर्णनानन्तरम्‌ ऋषीणा पुराणविषयकः प्रहन्‌, 
पूराण्कथानूक्रम , द्रादशवाषिंकसवनिरूपणम्‌, ससख्याकपु राणगणना, 
व्याससरयापनोदनम्‌, प्रजापतिसृषपर क्रियाया ब्रह्यण्डस्योत्पत्तप्रल्यय।वि- 
वेचन युक्तियुक्तेन प्रकारेण कृत्त विद्यते । तत्र तकस्य कल्पनायादच प्रचुरः 
प्र्रयो दत्तो विद्यते । वा राहोत्पत्ति-पृथिवीसचिवे्ल-आश्रमविभाग-मन्वन्त- 
रप्रसद्ख-योगनिरूपण-शौचाचाराणा च प्रदशनानि ददंनीयानि सन्ति) 
२१-२२ अध्याययो कल्पनिरूपण त्था २४ अध्याये विप्णुना कृतं 
श्िवस्तवन महत्वपणंमस्ति। ३० अध्याये सतीगरीरत्यागप्रसद्धे 
दक्षप्रजापतिद्रारा कृता शिवस्तुति साहित्यिकदृष्टया अत्यन्त स्पृहणी- 
यास्ति | पुराणमिद भौगोककिन्ञानायात्यन्तमुपयागि सिध्यति । ३४-५० 
अध्यायेषु सरित्‌-समुद्र-छोकदरीप-वन-पवंत-नद-नदीप्रमृतोना समीक्षात्मक 
वणंनमुपरूम्यते । ६०-६१ अध्याययोवेदशाखाविवरण धामिंकदृ्टयानुकी- 
छनयोग्य विद्यते | ६२-६९. अध्यायेषु करयपवंश-ऋषिवशयोविवरणमेत्ति- 
हासिकहष्टया महत्वपूर्ण वतंते । ८६-८७ अध्याययो सगीततलास्त्रस्य स्वर. 
रागमृच्छना-तारलद्धुा रादीना सामान्यपरिचयः सगीतत्रियाणा कंतेऽत्यन्तं 
मनोहरो विद्यते । ८८-९९ अध्यायेपु प्राचीन-भविष्यद्राजवशादीननां 
प्रामाणिकम्‌ इतिहासप्रदशनम्‌ एेतिहासिकटृष्टया महत्वाधायक वर्तति । 
तत्र चन्द्रवंशानुकीतेनप्रसद्धे" राज्ञो दीर्घतपसो गुहे घन्वन्तरेरवत्तार- 

जिज्ञासया मुनिभिः पुष्टः सृतः काशिराजवश्ञपरम्परामेव प्रोक्तवा- 
नस्ति -- 

तस्य॒ गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । 

कारिराजो महाराज सवंरोगप्रणाशनः ॥ 

आयुव्दं भरदाजङ्वकार सभिषकूक्रियाम्‌ । 

तमष्टधा पुनव्यंस्यरिष्येभ्य प्रत्यपादयत्‌ ॥ 


चतुथं परिच्छेद १८५ 


घन्वन्तरियुतश्चापि केतुमानिति विश्चूत । 
अथ केतुमतः पुत्रो विभो भीमरथो नुप. ॥ 
दिवोदास इति र्यातो वाराणस्यधिपोऽमवत्‌ । ९२।२९-२३ 


तत्रैवाग्रे काश्या अविमुक्तेतिनामकरणकारणं प्रख्यापयता भगवता 
शिवेन एवम्विध सम्बोधिता भगवती पावंतो देवी- 
नाह वेदम विमोक्ष्यामि अविमुक्त हिमे गृहम्‌ । 
परहस्यैनामथौवाच गिरिजामात्मवल्लमाम्‌ ॥ 
नाह देवि गमिष्यामि गच्छस्वेह वसाम्यहम्‌ । 
तस्मात्तदविमुक्त हि प्रोक्त देवेन वं स्वयम्‌ 1 ९२।५७-५९ 


१०० अध्याये मन्वन्तरःप्रल्ययोनिरूपण दशंनीयतर विद्यते 
१०३ अध्याये सुष्टवर्णन पराणगुरूपरम्प रावर्णनज्वास्ते । १०४ अध्याये 
परमानदसन्दोह्स्यानदविग्रहृस्य टलीलाविखासरसिकस्य गोखोकनिवासिनो 
राधासवल्ितस्य भगवत श्रीकृप्णस्य महत्व प्रदश्ित वर्तते । १०५-११२ 
अध्याये गयाती्थ-श्राद्धादीना माहात्म्यस्य सविस्तर वर्णनमस्ति । यो हि 
श्राद्धशीखाना मानवाना प्रमोपयोगी वर्तते । तत्र मुव्तेश्चातुर्विध्य प्रति- 
पादतम्‌- 

ब्रह्मज्ञान गयाश्रादध गोगृहुं मरण तथा) 
वास पुसा कुषकषत्रे मुक्तिरेपा चतुविधा ॥ 

वायुप्राणे ईरवरस्वरूप ~ पृथिवीसन्निवेश - शौचाचार - मन्व 
न्तर-कल्पमेद-विविधसगं-प्रतिसर्ग-मुवनविन्यास-राजपि-महषि -देवषिव शनि 
खूपण-तीथे-त्रत-पितृयान-गुरुमक्ति-मृगोर-खगोल-मव्ति-ज्ञान-वं राग-पिततर 
श्राद्धादीना साज्धोपाद्ध वर्णन विद्यते । तथा समस्तानामुपयोगिना विपः 
याणा लोकभ्राहिण्या अभिनवटृष्टया सम्यग्‌ विवेचन विद्ते | 


अस्प्र पराणस्य सकवंतो गैशिषएयमिदमास्ते यद्‌ भगवतो भृत्तभावनस्य 
भवानीपते" निवस्य पवित्र चरित्र चार चर्चितमरिति | अथ।पि प्राणमिद 
साम्प्रदायिकटटया दूपित न वतते । अत्र विष्णोरपि रुचिर्‌ चरितं 
वणितमस्ति, तदवतारस्य च साटोप विवरणमपस्थापित्त विद्यते| एव 
रव पुराण सदपि वायुप्राण विष्ण माहात्म्य वर्णयित्वा आत्मनः पक्षपात- 
हीनताया; परिचय ददाति ! तथा च पराणेप्‌ वायुपर,णस्यतिहापिकटछया 
सामाजिकटष्टया, धार्मिकदृष्ट्या भौगोलिकदुष्टया चैके विशिष्ठ स्थान- 
मस्तीति, नास्ति काचित्‌ सीति. । 


१८६ पुराणपर्याखिचने 


वायुपुराणे विकासवाद- 

भारतीयसस्कतिविकासविषये वायुपुराणमप्याधुनिका नरा इव स्वकीय 
तकंसगत मतमुपस्थापयति । वायुपुराणानुसारं मनुष्या प्रथम वनवासिन 
आसन्‌, तदनन्तरं तै््रामीण नागरि च जीवनमारन्धम्‌ | सर्वप्रथम ते 
परुवत्‌ शीतोष्णसहनशौला आसन्‌, किन्तु कारान्तरे तेषा बुद्धेविकासो 
जात । तदनु ते शोतोष्णाभ्यामात्मनो रक्षितुमुपाय विचिन्त्य शनै रतै 
स्वाद्धाच्छादनाय शरीररक्षाये च वस्तवाणामाविष्कार कृतवन्त । पूर्व ते 
गृह निर्मातु न जानन्ति स्म । गुहहीना सन्तो वृक्षाणामधस्तले गिरिगुहासु 
च निवसन्त. स्वेच्छया आहार विहार च कूवंन्त समय यापयन्ति 
स्म | ततो गृहिण. सदाचारग्रियाश्च जाता । प्रथमं ते लघुगृह्‌ पर्वतेषु 
नदनदोतटेषु निमातुमारब्धवन्त., यत्र॒ तेषा प्राकृतिकी सुखप्तामग्री 
समुपलढ्ा आसीत्‌ । पश्चात्ते शने शनैर््राम-खवेट-पु र-नगरादिनिर्माण 
समर्था अभूवन्‌ । 
वायुपुराणपरम्परा 

समस्तपापापहारक पुण्यप्रद यशोदायक वायुपुराण सवंप्रथम लोकपि- 
तामहेन ब्रह्मणा मातरिद्वने उपदिष्टम्‌, तेनेन्द्राय समुपदिष्टम्‌, तेन 
वसिष्ठाय प्रदत्तम्‌, तेन सारस्वताय, तेन त्रिधाम्ने, तेन शारदताय तेन 
च विविष्ट्पाय समुपदिष्टम्‌ । सोऽन्तरिक्नाय दत्तवान्‌, स च वपिणे, तेन 
त्रय्यारुणाय दत्तम्‌ । ततो धनञ्जयेन छ्ब्धम्‌ , तत कृतञ्जयेन प्राप्तप्‌ । 
ततो भरद्वाजो टब्धवान्‌, ततो गोतम , ततो नियन्ता, तत्ते वाजश्रवा , 
ततः सोमसुष्मा, तततस्तुणबिन्दु , ततो कन्धवान्‌ दक्ष, तत शक्ति , ततः 
परार श्रुतवान्‌, ततो जातुकरणंः, तत कृष्णद्रपायन, तत्तो खोमहूरपोण. 
सृत प्राप्तवान । स च नैमिषारण्ये शौनकादिभ्पर ऋषिभ्यः प्रोक्तवान्‌, 
तदनन्तरमेतत्‌ पुराण परम्परयाऽ्य त्वेऽस्माके श्रुतिपथ पथिकायते । 
कालनिर्णयः 

श्राद्ध हि हिन्दुधरमस्यास्त्येकमनिवायंमद्खम्‌ } अतो मत्स्यपुराणवद्‌ 
वायुपुराणेऽपि धर्मशास्त्रीयविषयाणा वाहुल्य विद्यते | काणेमहोदयस्य 
कृथनानुप्तारं कल्पतरकरारेण वायुपूराणस्य श्राद्धसम्बन्धिनः १६०, मोक्ष- 
विषयका. २२, तीथंमहत्वाधायका- ७, ब्रह्मचयंपोषका ५, गृहस्थोपयो- 
गिनङ्व ५ इलोका समुद्रता सन्ति । एव वायुपूराणतोऽपयाकंण ७५, 
स्मृति चन्द्रिकाकारेण च २५ पद्यानि श्राद्धत्रतिपादकानि गृहीतानि । अपि 


चतुर्थं परिच्छेद १८७ 


च वायपुराणे भविष्यदुराजवशनिरूपणप्रसद्धे गुप्तसाम्राज्यस्थारम्मिकसी- 
मोल्ल्खा वतंत-- 

अनुगद्ध प्रयाग च सरककेत मागध तथा। 

एनान्‌ जानपदान्‌ मर्व भोध्यन्ने गुप्तवशजा । ९९।३८३ 


वायुपुराण हि भारतीयजीवनस्य सस्करृतेदच मृलाधारोऽस्ति । अस्य 

रोटी जपि प्राचीनताया साक्ष्य प्रददाति । अन्यपुराणवदत्र भावुकताया 
प्राधान्य नास्ति, अपि त्वत्र तकस्य प्रचुर प्राधान्य विद्यते | अस्य 
पुराणस्य वर्णनदल्या वेदक्रा्तो वौदढकाल्पयंन्त भारतीपराज- 
न)तिकस्योतपंस्य गौ रवपूर्ण उल्लासो निहितोऽस्ति । अत्र राञजजवश्चवर्णन- 
प्रसद्धं शागपायनेन स्वममकारोनस्य राज्नोऽधिसामकृषणस्याल्टेख. 
कृतोऽस्ति, यो हि परीक्षिप्प॒त्रस्य जनमेजयस्य पोत्र जसीत्‌-- 

अविसामक्ष्णो धर्मात्मा साम्प्रतोऽय महायवा. । 

यस्मिन्‌ प्रशासति मही युप्माभिरिदमाहूतम्‌ 1 ९९।२५८ 


अस्य राज्ञ समयो महाभारतयुद्धात्‌ पर स्वीक्रियते । एतदनुसार वायु- 
पुराणस्य कालो महाभारतानन्तर शतद्वयवर्षात्‌ परमद्धीकर्तु युक्त प्रति- 
भाति । महाकविवाणभट्टेन स्वकीये हुषंचरिते कादम्बर्या च वायुपुराणस्य 
चचां कृतास्ति । अतो विवेकटष्टया विचारे क्रियमाणे २३५०५५० मध्ये 
चतुथंशताव्द्या वायुपुराणस्य रचनाकालनिणंय संगत प्रतीयते | 


समोक्षा 


वायुपुराणस्य रचना प्राचीनास्ति, गेली च समीचीना विद्यते। 
अस्मिन्‌ पूराणपच्चलक्षणाना सगं-प्रतिसगं-वश-मन्वन्त र-वशानुचरिताना 
विवरण स्पष्ट प्रतीयते । अत्र ११२ अध्याया सन्ति] तत्र प्रक्रियापादे 
१-६, उपोद्धातपादे ७-६४, अनुपद्खपादे ६५-९९, उपसहारपादे च १००. 
१९१२ अध्याय विद्यन्ते, किन्तु अन्तरद्धुपरीक्षया प्रतीयते यदत्र १०३ 
अध्याय एवास्त्यन्तिमोऽध्याय., यत्तोऽत्रान्तिमे मागे वायुपुराणस्यावतरण 
पुराणगुरुपरम्परा च प्रामाणिकरूपेण निबद्धास्ति । ततः फलश्नुतेरल्टेख 
विधायपसहार कृतोऽस्ति । तदनन्तर गयामाहात्म्यद्योत्तका अध्यायाः 
सन्ति 1 अत प्रतीयते यत्‌ १०४-११२ अध्याया केनचिद्‌ वेष्णवटेखकेन 
वैष्ण.वमतयपुष्टयर्थं तत्र योजिता सन्ति} १०४ अध्याये कोटिकन्दपंदपेदलने- 
प्रवीणस्य सकरुकामकलपूर्णस्य राधाविलासरसिकस्य गोटोकवासिनो 


५: पुराणपर्यालोचने 


भगवतत. श्रकृष्णस्य सरस वर्णनं विद्यते, तथा १०५-११२ अध्यायेप 
विस्तरशो गयाती्थ॑स्य माहात्म्य श्ाद्धसम्बन्धिनो विषयाश्च वर्णिता 
सन्ति । अस्य पुराणस्य प्रथमाध्यायस्थाया पुराणानूक्रमणिकाया गयामा- 
हात्म्यानुल्छेख , अन्ते नवानामध्यौयाना वेष्णवमतसम्पुष्ट्यर्थं केनचित्‌ 
वैष्णवेन विचारकेण कृत प्रक्लिप्तत्व दयोत्तयत्ि । गयाभ्रलसा यथा-- 

ब्रहाज्ञानेन कि कार्यं गोगृहौ मरणेन किम्‌ । 

कि कुरक्षेत्रवासेन यदि पुत्रो गया ब्रजेत्‌ ॥ 

गया यास्यति य पुत्रः स नस्त्राता भविस्यति । 

गयाप्रात्त सुत दुष्टरा पितृणामृत्सवो भवेत्‌ ।। १०५।८ ९ 


वायुपुराणस्य महत्त्वम्‌ 


वायु पराणस्य महृत्वविपये लिखितमस्ति यत्‌ प्रचीनकालेप्स्य महती 
प्रतिष्ठासोदत एवेत्तत्‌ पराण प्रोच्यते । य एनत्पुराणनिरुक्तितात्पयं वेत्ति 
स समस्तपपेभ्यो विमुक्तो भवति, यद्चेद श्रेष्ठतर पुराण श्रुत्वा धम 
प्रवतंते स स्वशरीरस्थरौमकूपसमससख्याककोरिवर्षाणि स्वगे आनन्दमनु- 
मवति | पुराणमिद यशोदायक सवप वहुर पृण्यप्रद चास्ति- 
यस्मात्‌ पुरा ह्यनतीद पुराण तेन चोच्यते । 
निरुक्तमस्य यो वेद सर्वपापै प्रमुच्यते ।\ 


उभयोः महापुराणत्वसमीक्ना 

चतुथंमहापुराणस्य निणंयार्थं विभिन्नेषु पुराणेषु प्रदत्ते लक्षणे विषया- 
नुक्रमणिकायाञ्च ध्याने दीयमाने प्रतीयते यद्‌ नारदीयपुराणानुसारं 
चतुर्थे पुराणे सद्रमहिमप्रतिपादकाः चतूविशतिसहखरलोकाः उ्वेतकल्प- 
प्रसगेन वायुना प्रोक्ता. सन्ति 1 पुराणस्यास्यास्ति भागदयम्‌-पूवभागः 
उत्तरभागद्च । तत्रादौ सर्गानामुल्छेख., गयामुरवधप्रसग , व्रत-दान-राज- 
घमं-पुथिव्याकार-पाताखादीना च विद्यते विवरणम्‌ | तथोत्तरभागे 
विशेषत्तया नमंदानद्या वणं भगवत हिवस्य चौत्कृष्टय वणितमास्ते | 


रेवामाहात्म्यानुसार चतुथं महापुराणे शिवस्य महतत्वप्रतिपादकाद्च 
तुविशतिखहसख्रर्खोका एव तस्य पृवंभागे भगवतः सदाशिवस्य महिमा 
प्रदरिंतो विद्यते । तदत्तरभागे च नमंदानय्या माहात्म्यमुपदिष्टं वत्तते । 
मत्स्यपुगणानुसार तदस्ति चतुथं पुराणस्‌, यत्र वायुना उवेतकल्पप्रसंग- 
तस्चर्तूविशतिसहखश्छोकद्वारा भगवत शिवस्य महत्व प्रदशिंतमस्ति | 


चन्यं परिच्छेद १८९ 


अचरद समीक्षणीय विद्यते यदिमानि चतुथंपुराणलक्षणानि कस्मिन्‌ 
पुराण सघटन्ते, वायुपुराणे उतत दिवपुराणे ? वस्तुतो लक्षणानामेपा 
जिवपुराणे समन्वयो न सम्भवति, यतो हि वायुद्रारा केवल तदन्तिमायाः 
सप्तम्या वायवीयसहिताया एव प्रवचन जात्तमस्ति, न तु सम्पणस्य 
शिवपुराणस्य वायुप्रोक्तत्व विदूयते | अपि च जिवपुराणे वायवीयसदहिताया 
पूवद्धत्तिराद्धमागद्रय्रस्य विद्यमानत्वेऽपि तस्य शटोकसख्या केव चतु 
टसा त्मकेवास्ते । [कञ्च, पूर्वद्धिं न गयानुरवधस्य प्रसगोऽस्ति, न 
वोत्तरां नमंदानद्या माहात्म्य सकेतितमत्ति। सम्पूणं शिवपुराणे 
रलाकास्तु चतुविशतिसहस्राणि सन्ति, किन्तु तत्र केवर पूर्वोत्तिरभागद्वय- 
मेव नास्ति, अपि तु त्तत्र सन्ति सप्त सहिता , तत्राप्यनेकान्यवान्तरखण्डा- 
निवतन्ते। एव स्थितौ शिवपुराण चतुर्थं महापुराणमिति वक्तुन 
युक्नस्‌, यतो हि पूवेक्तिना चतुधंपुराणस्य वरिष्टयाना तत्रास्ति 
सर्वथाऽभाव । यद्यपि वायुपराणस्य वक्ता वायुदेवोऽस्ति, तच शिवस्य 
महिमा विशदतया च वर्णितो विदयते, तथाप्यदूयत्वे तत्र भागद्रय नास्ति, 
किन्तु तत्र सन्ति चत्वार पादा, परन्तु प्राचीनेपु हस्तरेखेपु भागद्य- 
मेवापलभ्यते । ३५९९ सह्भुयाकस्य अडयारटायव्रे री-पूनात उपलब्धस्य 
वानुपुराणस्य पुष्पिकाया किखितमस्ति-इति श्रीमहापुराणे वायुप्रोक्ते 
डादरासाहसरूया सहित्ताया ब्रह्माण्डावतं समाप्तम्‌ ] समञ्च वायुपुराण- 
परवाद्धम्‌ । अत पर रेवामाहात्म्य भविष्यति |" 


1० पुसालकररमहोदयस्य कथानानुमारम्‌ ३५९९ सद्खयाके आगग्ल- 
हस्तलखे वायुपुराणान्तगंताया कस्यारिचद्‌ ठक्ष्मीसहिताया अप्युल्टेखो 
विद्यत । सम्भवत एव वायुपुराणसम्बद्धा अन्या अपि सहिता स्यु,या 
साग्नत वायुपुराणत पृथरभूता जाता । अतोऽदूयत्वे वायुपुराणस्य इलोकेपु 
न्यूतता समागता । नारदीयपुराणानुसार गयामाहत्म्य हि पूवंभागे उप- 
खवधुमुचितमासीत्‌, परमिदानीमुत्तरमागस्यान्तिमे मागे तदुपलभ्यते । 
इत्थ वायुपुराणेऽप चतुथंमहापुराणस्य सर्वाणि लक्षणानि न 
सवथा सद्धतानि भवन्ति, किन्त्वाधकाशस्य सद्धतिस्तु जायत्त एव | 
अपि च शिवपुराणमर्वाचीन साम्प्रदायिकसिद्धान्तै परिचितमस्ति । तथा 
ततर तन्त्रस्य पूणं. प्रभावो लक्षयते, शेवागमसिद्धान्तसनाथञ्च हदयते, 
किन्तु वायुपुराण तान्त्रिकप्रभावरहितम्‌, सम्प्रदायसङ्काणंता्वजित्तम्‌, 
साम्प्रतिकम्रभावातिरिक्त प्राचीनच्च प्रतीयते | श्रीस्वामिवयंशङ्राचार्यात्‌ 


१९० पुराणपर्थारोचने 


पूवंव्तिना षष्ठरतान्या वतंमानेन गद्यमहाकान्यप्रणेत्रा महाकविना बाण- 
भदन स्वकोयकादम्बर्यां जावालेराश्रमवणंनप्रसद्ध ¶ुराणेपु वायुप्रलपितम्‌! 
इव्यक्त्वा वायुपुराणस्य सत्ता तु स्वीक्रियत एव । महाभारतस्य वनपवंणि 
ऋपिभि सस्तुतस्य वायुपुरास्य स्पष्टमुल्लेखो विद्यते, यत्र भूत-भविष्य- 
चरिताना चर्चा कृतास्ति- 

एतत्त स्वंमाख्यातमतीतानागत मया । 

वायुप्रोक्तमनुसृत्य पुराणमूषिसत्तम ।। १९१।१९ 


अस्मिन्‌ पदयेऽतीतानागतयोः पदयो त्तात्पर्य तै राजवशे. सहास्ते, ये 
कटे पूर्व॑मासन्‌, भविष्ये च भविष्यन्ति । वायुपुराणे राजवश्ञावखी 
विस्तृतरूपेण विद्यते, किन्तु शिवपुराणेऽस्या नदशो नास्ति । एव वायुपु- 
राणे सग-प्रतिसमं-वश-मन्वन्त र-वशानुचरिताना वर्णनद्ारा पुराणपञ्च- 
लक्षणस्य समन्वयस्तु स्पष्टतया जायते, किन्तु शिवपुराणे केवर सगंमाच्र- 
स्थैवास्ति चर्चा । वायुपुराणे स्थले स्थले राज्ञाम्‌, ऋषोणाम्‌, राजवशा- 
वल्या वशानुचरितस्य च स्पषटतर उल्लेखो विद्यते । शिवपुराणे शिवसम्ब- 
न्धिनीना कथाना चरिव-पूजापद्धति-दीक्षानृष्ठानतपद्चर्यादीना विशाल 
वर्णन विद्यते । शोव्रतन्त्रे दोवदशंनसिद्धान्तविवरणे च तान्व्रिकप्रभावस्य 
पर्याप्तमात्रा विद्यते । अतः रिवपुराणस्येद स्वरूप वायुपुराणस्वरूपत्तः 
स्वंथास्ति भिन्नम्‌ । अतो द्वे अपि पुराणे स्त इत्यत्र न कर्चनास्ति 
सदेह" } एवमुभयो पुराणयो सम्यक्‌ समीक्षायामिदमेव निश्चेतु शाक्यते यत्‌ 
रिवपुराणपिक्षया वायुपुराण प्राचीनम्‌, अधिक संयत्त पुराणलक्षणलल्लितं 
च विद्यते । अतो वायुपुराण चतुर्थं महापुराण रिवपुराणञ्चोपपुराणमि- 
त्यद्खीकरण न्यायसद्धतम्‌, तकप्रतिष्ठितम्‌, युवितयुक्त शास्त्रसम्मतञ्चं 
प्रतीयते | वस्तुत विष्णुब्रह्मणोर्नाम्ना पुराणयोः सत्वात्‌ शिवनाम्नापि 
रिवपुराण भवितुमहंतीमे दे अपि पृराणें केल्पमेदाद्‌ महापुराणे स्तः 
यतो हि प्रतिद्वापर पुराणाना विभागो जायते| क्स्मिदिवद्‌ द्वापरे 
शिवपुराण महापुराणमभिमततमस्ति, कस्मिञ्चिद्‌ ापरे वायुपुराण 
मेव महापुराण मन्यते । अत्तः श्रीमद्धागवतदेवीभागवततयोरिवेत्तयोरपि 
महापुराणत्व मतान्तरेणाद्धीकायंमिति सुधीमिविभावनीयम्‌ | 


५ श्रीमद्भागवतम्‌ (क) 
श्रीमद्भागवतं हि नारदीयपुराणानुसारं पञ्चमं पुराणमस्ति, किन्तु 
देवीमागवतोक्तरीत्येदं तृतीयं पुराणं भवितुमहंति, पर स्वय श्रौमद्धागवत- 


चतुथं परिच्छेद. १९१ 


मात्मानमष्रादनं पुराण मनुते । सप्तदगपुराणप्रणयनानन्तर मनसोऽसन्तो- 
पान्नारदस्योपदेदोनास्य प्रणीतत्वात्‌ । परीच्छिच्छुकसम्बादात्मकेऽस्मिन्‌ 
पुराणेऽप्टादलसहसखदटोका द्वाद स्कन्धाङच सन्ति तत्र प्रथमे स्कन्धे १९ 
द्वीतीये १० तृतीये ३३ चतुर्थे ३१ पञ्चमे २६ पष्ठे १९ सप्तमे १५ 
अष्ठमे २४ नवमे २४ दशमे ९० एकादले ३९१ द्वदने च १३ सद्भुटखनया 


क 


३२५ अध्याया वतन्ते । तथाहि पद्मपुराणे श्रीमद्धागवतमाहात्म्यप्रसमे- 


श्रीमद्धागवत्ताभिव सुरतरुस्ताराइकुर मज्जनि । 
स्कन्यै द्रदयभिस्तत प्रविसद्‌ भक्तयाल्वारोदय ॥। 
दरात्रिगतृतरिरात च यस्य विलसच्छाखा सहस्रएण्यल \ 
पर्वाण्यष्टदगेष्टदोऽतिमुलभो वरिवति सवपिरि ॥ १९८।५१ ॥ 


अच्र केचित्‌ द्वात्रिशलिदातमित्यस्य ३२३२ इत्यर्थं कूवंन्ति, तन्न 
सद्धतम्‌, यतोहि श्रीमद्भागवत ३३५ एवाध्याया सन्ति । अतोऽस्य ममंज्ञो 
विद्धान्‌ प० वशीधर स्वकीयवशीधर्या द्वाव्रिशत्त्रिशतमित्यस्य पदस्य 
समासमेव कृतवानस्ति-द्राभ्यामधिका विशत्‌ द्वात्रिंशत्‌ | शत च दत च 
रतं च शतानि द्वात्रिशच्च वयश्च शतानि चेतति समाहारे इन्द्रे दात्रिशत्‌ 
विरतम्‌ } द्वात्रिं लदिति पदे मध्यमपदरोपी त्पुरुपसमास. । रातशव्द- 
स्यकरोपे गतानि, इति जायते । ततो दरत्रिराच्च चयर्च शताति चेति 
समाहारदनद्रे बहुप्रकृतिरेव दन्द एकवदिति नियमादेकवचनं स 
नपुपकमितिपुस्त्वे द्रातरिलदितिपद निष्पद्यते | अतोऽस्यार्थो भवति 
२३५ इति । 

अत्र पुराणेऽजान्तहूदयस्य शान्तये भगवद्रूचिरचरित्रश्रवणादधिकः 
कदचनोपायो न विद्यते । अत सवंसाधारणस्य पुसः कल्याणार्थं मगवत्लीला- 
श्रवणकीतंनमल्यावश्यकमुक्तमस्ति । इदमेव समस्ताना तप -लास्त यज्ञ- 
दान~ज्ञानादीना मुख्य फलमुक्तमस्ति । 


इद हि पुस तपस श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । 
अविच्युतोऽथ. कविभि निरूपित्तोयदुत्तमरलोकगुणानुवर्णनम्‌ ॥ १।५।२२ 


अत्रादितोऽन्तपयेन्त प्राधान्येन भगवत श्रीकृष्णस्य रुचिर चरित्र- 
चित्रण वत्त॑ते । समेषा कर्मोपासनाज्ञानाना प्रतिपाद्यो भगवान्‌ श्रीकृष्ण 
एवास्ति } अतः पुराणमिदं कल्पवृक्ष इव समेषा सकक्मनोरथपुरकं सहा- 
पुराणं प्रोच्यते विपरिर्चाद्धिः | 


९२ पुराणपर्यालोचने 


> 4, 


यथा नदीपु छोकपावनी गद्खा, देवतासु भगवा्‌ श्रीकृष्णः, वेष्णवेषु 
भगवान्‌ लद्खुर श्रेष्ठो वतते तथेव पुराणेपु श्रीम द्धागतमेव श्रेष्ठतरमस्ति। 
भ्‌ क्त ज्ञान-वैराग्यपरिधूणंस्यास्य पुराणस्य रसास्वादने तृप्तस्य पुसोऽन्यत्र 
क्वचिदनुराग एव न भवति ! एव रीलापुरपोत्तसस्य भगवत श्रीकृष्णस्य 
पविध्रेण रुचिरेण चरतरेण मधुरया रीख्या च सनाथ श्रीमद्भागवत 
चतवंगंफलप्रद मह्ष्पुराण विद्यते । यो मानव पुराणमेतत्‌ स्वय श्वद्धया 
प्यणोत्ति, अन्याश्च श्रावयत्ति, तदन्त करण प्रम पवित्र जायते । एतस्य 
पाठेन ब्राह्मणो निम॑न्वुद्धिर्जायते, क्षत्रियो भूमिपत्तित्व कमते, वेश्यो 
धनपत्िर्भवति, शद्रन्चव सवंविघपातकाद्विमुच्यते । श्रीमद्भागवते स्वं- 
वेदान्तसारो निहितोऽस्ति । अत्र भक्तिसदितस्य निमलन्ञानस्य वैराग्यस्य 
च पदे पदे प्रतिपादन विद्यते। अतो भक्तिपूवंकमस्य श्रवणेन चिन्तनेन 
नूनमेव भगवति भक्ति सभवति। इद हि सवेषु पुरुणेषु मूरधेन्य 
पुराणमस्ति, यतो हीदं साक्षादृभगवत श्रीकृष्णस्य विग्रहुरूपमस्ति । 
तथाह्-- 


पदादिजानुपर्यन्त प्रथम स्केन्व ईरित । 
तदूर्ध्वं कटिपर्यन्त द्वितीय स्छन्व उच्यते ॥ 
तृतीयो नाभिरित्युक्त श्चतुथं उदर स्मृतम्‌ । 
पञ्चमो हरय प्रोक्तं षष्ठ कण्ठ सबाहुकम्‌ ॥ 
सवंलक्षणसयुक्तं सप्तमो मुखमुच्यते । 
अष्ठमस्चक्षुपी विष्णोः कपोलो भृकरुटिपर ॥1 
दशमो ब्रह्यरन्घ्रस्च मन एकाद स्मृत । 
आत्मा तु द्वादशस्कन्ध श्रीकृष्णस्य प्रकीतित ॥ कौ सं. २५1८ 


भगवद्विग्रहुवत्वादेव श्रीम द्धागवतस्य महिम्नो वणंनवध्रसद्धं पद्मपुराणे 
परोत्तमस्ति यत्‌ सद्गति वाच्छता पुसा प्रतिदिनं श्रीमद्भागवतस्य श्लोकं 
दखोकाद्धं मेकपाद वाऽवदय पठनीयम्‌ । 


येन स्वजीवने एकवारमपि श्रीमद्धगवत्त न श्रुतं तेन चाण्डाख्वद्‌ 
गदभेववच्व स्वजीवनं व्यर्थं कृत्वा निजजन्मना मातुदुंःखदायकत्वाद्‌ 
भारतभ्‌.करड्ता- 


आजन्ममात्रमपि येन शठेन किञ्चिचित्तं विधाय शुकशास््रकथा न पीता । 
चाण्डाङ्वच्च खखवद्‌ वेततेन नीतं मिथ्या स्वजन्मजननीजनदुःखनाजा ॥ ३।४२ 


चतुर्थं परिच्छेद १९ 


श्रीमद्भागवत हि वामिकाध्यात्मिकवाङमये एक समुज्जञ्वक 
ग्रन्थरत्नमस्ति | इदं भक्ति-ज्ञान-वराग्यानामानन्ददायिनौी पवित्रततमा 
त्रिवेणी निगद्यते । भारतीयानामास्तिकजनाना हूदयेपु, न॒ केवल 
सवेश्रेष्ठपूरणखूपेण, प्रत्युत श्वोभगव द्व ग्रहरूपेणास्मिच्वास्था विद्यते 
सर्वे वेष्णवाचर्येरत्र॒स्वस्वमतयुषटयर्थं सारगमिता वैदुष्यपूर्णां व्याख्या 
विहिता , निवन्धा च्िखिता , वोपदेवप्रभृतिभिषश्च मनीपिभिरस्य रसामृता- 
स्वादनाय रसिकाना हृदयानि चाप्टावयितुमनेका- सरसा कृतयः कृता । 


ब्रह्मादिसप्तदशमदापुराण-महाभारत ब्रह्यसूत्रप्रणयनानन्तरमपि मह्‌- 
पिणा वेदव्यासेन यदा स्वमनमि सन्तोपो न लब्ध तदा, देवर्षेनरदस्यो- 
पदेशेन भगवद्गुणवणनग्रधान भक्तिप्रकर्पत्पादक श्रीमद्भागवतत निर्माय 
परमा गान्तिरवाप्ता | श्रोमद्‌भागवत हि भगवतो मधुरमयामि र्छकामि- 
रुचिरेरचारितरेद्वोतप्रीत महापुराणमस्ति । अतः सर्वेषा ज्ञानिना कमिणा 
मुमृक्षूणा विषयिणा च भक्ताना परमभ्रियस्य अस्य पुराणस्य त्रिविधत्तापपाप- 
दु खदारिद्रयादिनिवृतये स्वभिीष्टप्राप्तये च पारायणस्य परम्परा चिर- 
कारात्‌ समस्ते भारते प्रचलन्ती हदयते | 


श्रीमद्भागवते हि सवंमत्तसमन्व्रयात्‌ रोव-शाक्त-वेष्णवादीना समान- 
वास्था विद्ते । सरसभग~द्भक्तिरसाप्लृतत्वादस्योपादयता सवप्रसिद्धास्ति 
एतद्रारा अशान्त मन सुस्थिर कृत्वा चतुक्धिाना पुरुषार्थाना धमाथंकाम- 
मोक्षाणा प्राप्तावग्रेसयो भूत्वा मानवो लौकिक पारखौकिक चाभीष्ट- 
मुपरभ्य मानवजीवन सफर कतु राक्नुयात्‌ । पारिवारिक जीवन ध्राभिक 
शान्त सफर सुखि च विधातु श्रीमदुभागवत्तमत्यन्तमुपादेयमुपकरि च 
वतंते । अत एवोक्त वेयासकिना रकेन श्रीमद्भागवते-- 


अकाम सवकामो वा मोक्षकाम उदारधी । 
तीत्रेण भक्तियोगेन यजेत॒पुरुषं परम्‌ ॥२।३।१० 


श्रीमद्भागवते भक्तेः साद्धोपाद्ध विवेचनमस्ति। सरकेनोपायेन 
संसारसाग रमृत्तत्तु भगवद्‌ भवितरेवेक साधनमस्ति! विविधद्‌ ख- 
दु.खितस्य पुसो भगवल्लीकाकथाश्चवणमेव श्रेयस्करं वि्यते- 


संसारसिन्धुमतिदुस्तरमृत्तीतीर्षोनिन्यि" प्ठवो भगवत पुरुपोत्तमस्य ! 
रीखाकथारसनिषेवणमन्तरेण पुसो भवेद्धिविध दू लदवादितस्य ।॥ १२।४।४५ 


प° प° से- १३ 


१९४ पुराणपयखिचने 


अत्र भक्तिलक्षणस्य वरमवमंस्य निरूपण विद्यते, येन भगवतः 
श्रीक्रुष्णस्य ज्ञानमतिसरखततया जायते । इद श्रोमद्‌ भागवतं वेदरूपिणः 
कल्पवृक्षस्य परमानन्दप्रद रसमय मधुर फकरुमस्ति, यद्‌ जीवाना 
कल्याणाय अमलात्मनस्तत्वज्ञातिन परमपरमहसस्य श्रौमत श्रीशुकदव- 
मुनेमुंखाम्मोजान्निगंत्य पृथिव्यामागत वतते । 

अत्र प्रथमे स्कन्धे मुख्यतया सूतशशौनकसवादप्र सङ्गे व्यास-नारद- 
प्ररनोत्तरम्‌, पाण्डवचरित्रम्‌, श्युगिमुनद्ारा राजे परीक्षिते लाप, 
शुकदेवमुनेरागमनं कथा रम्म्च । द्वितीये सचोमुक्ति-मागंवर्णनम्‌, ब्रह्म- 
नारदसम्वादे चतु इलोकी भागवतस्योपदेशय पुराणलक्षगणनिर्देशद्वास्ति | 
तृत्तीये विदुरोद्धवक्षवाद, विदुरमेत्रेयवार्तााप, पुराणसम्बन्धिप्ररनो- 
तरम्‌, प्रख्ये भ. वह्स्थिति , प्राकृत-वेकरतसगंनिरूपणम्‌, ब्रह्याण्डोत्पत्ति., 
कालगति , विष्णोर्मभिकमलाद्‌ ब्रह्मण प्रादुर्भाव, वाराहावतारद्ारा 
पृथिव्या उद्धार , हिरणाक्षबधः, मनुशत्तरूपोर्त्पात्त , कदम देवहुत्तिविवाह्‌ , 
कपिलावतार कपिलद्रारा देवहव्ये साख्ययोगमक्युपदेलो वणित्तोऽस्ति | 
चतुथं सतीचरित्म्‌, दक्षयज्ञविष्वस , घ्रुव-वेन-पुथुचरित्रम्‌, प्राचोन वरह्षः 
सवादे पुर्लनोमाख्यानवणंन विद्यते । पञ्चमे वेवस्वतमनुवशप्रसङ्गे 
प्रियवतोपाख्यानसु, नामि-ऋषमभदेवकथा-भरत-रहूगणसवादे भवाटवा- 
वणनम्‌, भूगोल-खगोर नरकादोना च॒ वणन वत्तते। षष्ठे अजामिलो- 
पाख्यानम्‌, दक्षद्रारा सुष्ट्विणनस्‌, वृत्रासुरवध , चित्रकेतुपाख्यानम्‌, मस 
तामुत्पत्तिएसवनब्रतवणंनमस्ति । सप्तमे नारदयुधिष्ठिरसम्वाददढयारा 
्रह्वादचरि - वर्णाश्रम-धमनिरूपणम्‌, नारदपूवंजन्मनो वणेनं च वतते । 
अष्टमे चतुदंशमन्वन्नरवणंनम्‌, गजेन्रमा क्षः, समुद्रमन्थनम्‌, ककिवामनयो. 
चरित्रम्‌, मत्स्यावतारकथा च वणितास्ति } नवमे सोम-मूयवकश्चवणंनम्‌, 
सु्युम्नचरितम्‌, शशादीना चरित्रवणनम्‌ सुकन्याचरितम्‌, अम्वरोषो- 
पाख्यानम्‌, इश्वाकूवक्वणंनस्‌, ककुत्य खदाग-मान्वातु-सौमरित्रिशब्ु- 
हरिख्चन्द्र-सगर-भगीरथ-रामादोना चरित्रचित्रणस्‌, निमिवशस्य वणनम्‌, 
परशुरामचरिवम्‌, चन्द्रवशे नहूष-ययाति-यदुवशवणंम्‌ विद्यते । दशमे 
श्रोकृष्णादिजन्मतच्चरित्रचित्रणे पूतनादिवधः, कालीयदमनम्‌, चौर 
हरणम्‌, गोवद्धनेद्धारणम्‌ इन्द्रदपंदख्नमु, रसलीला, अक्ररद्वारा कृष्ण- 
वलरामयोः मथुरानयनम्‌, कसादिबधः, जरासन्घयुद्धम्‌, कार्यवनवधः, 
दारकानिर्माणम्‌ रुक्रसिणीहैरणस्‌, द्यमन्तकोपाख्यानम्‌, वाणापुरयुढम्‌, 
-मौभासुरवघः, शिरुपाङवध सुदाम्न चरित्रम, वेदस्तुत्तिवणंन च विद्यते । 


चतुथं; परिच्छेदः १९५ 


एकादशो यदुकुच्शाप , यदुकुलक्षयः, निमि-नवयोगोदवप्र नोत्तरे 
भागवत्तधर्मनिरूपण श्रकृष्णाद्धवसवादे आघ्यात्मविद्याया वणनम्‌, सशरीरं 
भगवत श्रीकृष्णस्य स्वधामगमनव्रणंनं वतते | द्वादशे च स्कन्धे 
कलियुगोयाना रज्ञा वशवगंनम्‌, युगधमंविवचनम्‌, कल्क्यवतार , 
प्रच्यवणंनम्‌, परीक्िन्मोक्षः, वदगाखाविभाजनम्‌, माकण्डयमुनिचरितम्‌, 
मूर्यंञ्ूह - पुराण सख्यावगंन च [विद्यत । एव हा श्राकृष्णचरित्रेणोत्तप्रोतः 
श्रामदूभागवतमहापूराणस्य दण्यंविपयो विद्यते | 
विङ्वस्मिन्‌ जीवाना श्रेयस मुख्य साघन भगवति श्रौकृष्णे निरचलखा 
भक्तिरेवास्ति । भगवति दुख्या भक्त्या ज्ञान-वे राग्ययोखूदयो जायते । 
घर्मानरष्ठने कृतेऽपि यदि भगवत कथाया रुचिनंत्पिद्यते तहि केवल श्वम 
एव ज्ञय । धर्मो हि माश्चाय क्रियते, नत्वर्थोपाजजनाय । अर्थोऽपि वममोपाजं- 
नायव भवति, न ।वपयटखाय, विपयाऽपि शरीरनिर्वाहाथंमेव सेव्यते, 
नत्विन्द्रियतुप्त्ये । ससार जावस्य प्रयाजनमिदमवास्ति, यत्‌ यत्‌ तत्त्व 
जिज्ञासत तत्तत्व च भगवान्‌ श्रक्ृप्म एवास्ति ! अतो निदचठेन भावेन 
तस्येव श्रवण कोतंन ध्यान पूजनं च कतंव्यम्‌- 
तस्मादेकेन मनसा भगवान्‌ सात्वता पति । 
श्रोतव्य. कौतितन्यर्च ध्येय पूज्यङ्च नित्यदा | १।२।१४ 
वेद-यज्ञ-जप-तप प्रभृतयाऽस्यैव प्रतिपादन कुवन्ति, यतो हि इमे सवं 
भगवत्प्राप्तेरेवोपायाः सन्ति । एतदनुभूय पूवंमपि महषिभियज्ञ-जपादि- 
ह्वा राऽस्यैवा राधनं कुवंन्तिस्म । अतोऽस्माभिरपि एलस्येवा राघना विधेया 
यदा मानवो मगवदाराधने हटानिष्ठा कुवन्ति तदा भगवानु तद्धुदये प्रविरय 
दुर्वासना नाशयति, तदा निम चित्तं प्रसोदत्ति, परमा च शान्ति जयते | 
भगवदाश्विततान्‌ श्लारीरिकरा मानसिका देविका मानुषा मौतिका वा क्ठटेला 
न वाधन्ते । तथचोक्तवान्‌ विदुर प्रति भगवानु मेत्रेयः- 
रारीरा मानुषा दिव्या वेहासे ये च मानुपा । 
भौतिकार्व कथं क्टेश्चा वाधन्ते हरि पश्रयम्‌ ।। श्री. भा. ३।२२।३७ 
श्रीमदुभागवतकथाश्रवणप्रसडगे कोौषितकोसहिताया प्रोक्तमस्ति 
यदतिदुकंम मानवशरोर प्राप्यापि येन श्रामदुभागवतत न श्रुतम्‌, पुराण- 
पुरुषस्य भगवतः समाराघना न कृता, ब्राह्मणाना मुखेषु अञ्याहृतिनं 
प्रकिप्ता, तस्य जन्म व्यथंमस्ति, स पृथिव्ये भारभूतो वत्तते- 
येनं श्रुत भागवत पुराण नाराधितो यै. पुरूष पुराण. । 
हृत मुखे नैव धरामराणा तेपा वृथा जन्म गत नराणाम्‌ ॥ 


१९६ पुराणपर्यालोचने 


पद्मपुराणे श्रीमद्धागवतसप्ताहश्चचणस्यादुभुतो महिमा गीतोऽस्ति | 
श्रद्धया सप्राहश्रवणेन पापराश्यो भस्मसा-इवन्ति, योग-जप-तपः-समाधि- 
जफल प्राप्यते महापाततकान्यपि पलायन्ते । कलियुगे श्रोमद्धागवतस्य स्रा 
हृश्चवण सवंश्ेष्ठो धर्मो विद्यते । सप्ताहश्रवणे् सवे मनोरथा पूर्णा भवन्ति 
ररीरत्यागानन्तर सष्ठाहश्रोता श्रीकृष्णेन भगवता सह्‌ सायुज्य मुक्ति रुव्ध्वा 
जननमरणचक्राद्धिमुक्तो जायते । श्रीम दधागवतस्य भक्त्या सप्ताहुश्चवणेन 
श्रद्धया पारायणेन वा भगवत्प्राप्तयर्थं शारवतशान्तेरुपरम्भा दास्तिकजगतति 
सप्ताहश्रवणस्य प्रथा प्रचखिता विद्यते | 


एतदीयेकश्टोकस्य इलोकाद्धंस्य रलोकपादस्य वा पाठ-ध्रवणाभ्या 
राजसूयाद्वमेधादीना यन्ञाना फलं जायते । सहलार्वमेधवाजपेययज्ञफल 
श्रीमद्धागवत्तकथाश्रवणजन्यफटस्य पोडशाश्फलतुलना कर्तुं न प्रभवति-- 


अश्वमेधसहाच्रणि वाजपेयदराताणि च) 
शुकशाचकथायास्च कला नार्हति पोडशीम्‌ ॥ = ३१३० 
दरोकाट्ं इत्मोकपाद वा पठेद्‌ भागवत च य । 
नित्य पुण्यमवाप्नोति राजसूयाद्वसेधयो ॥ = ३१३४ 


यस्य श्रवणमात्रेण भगवान्‌ विष्णु प्रसन्नतया भक्तस्य हृदय समाश्वयते 
मुक्तिद्च करतलायते । यावत्‌ श्रीमद्भागवतत कणंगोचरी न भवति तावदेव 
नर. ससारचक्रे चडक्रमते । यस्मिन्‌ गृहे श्रीमद्भागवतस्य कथा प्रवतंते 
द्गृह्‌ तीरथंरूप प्रजायते । तत्र निवसता प्राणिना पापानि प्रणश्यन्ति | 
येन पुसा श्रौमद्धागवत्तं कदापि न श्रूयते, तस्य जन्म व्यथंमस्ति । तत्त्वज्ञा 
जीवन्त त पापकर्माण शवसदहश मन्यन्ते । पृथिव्या भार भूत निजजन्मना 
जननीदु खदायक च त पापकर्माण जन धिक्‌- 


जीवन्‌ रावो निगदित" स तु पापकर्मा, 
येन श्रुत शुककथावचन न॒ किञ्चित्‌ । 
धिक्‌ त नर पशुसम भुवि भारभूत- 
मेव वदन्ति दिवि देवसमाजमुख्या ॥। = ३।४३ 


श्रीमद्ागवतसप्ताहभवणक्रमः 


श्रीमदुभागवत्तस्य सप्ताहश्चवरणे नियतस्थङे प्रतिदिनं विश्रमो विधेयो 
येन सूतं कामना पू्तिभंवेत्‌, अन्यथा फले विपयंय. समवति । तथा हि-- 


१९७ 


चतुर्थं परिच्छेद 
कौरिकी्मह्तायाम्‌- 
सप्ताहे पाठनियम श्यणु नौनक ? सयतः । 
मनुकेदं तम्बादपर्यन प्रथमेऽहनि ॥ १ ॥ 


ऋपभाख्यानपर्यन्त द्वितीये दिवसे वदेत्‌ । 
नृनीये दिवसं कुर्यात्‌ सप्तमस्कन्धप्‌रणम्‌ ।! २ ॥ 
करष्णावि्भावपर्यन्त चतुर्थेऽहनि वाचयेत्‌ ॥ 
रुविमण्युद्राहुपर्यन्त पञ्चमेऽल्लि वदेत्‌ सुधी ॥३॥ 
श्रीहुसाख्यानपर्यन्त पष्ठेऽल्विं वाचयेद्‌ ध्रुवस्‌ 1 
सप्तमे दिव्ये कुर्याच्छरीमागवतपूरणम्‌ ॥ ४1 

{ १) प्रथमेऽहनि प्रथमस्कन्धत तृतीयस्कन्धे 

२२ अध्यायपयंन्तम्‌ 
{ २) द्वितीयेऽहनि तृतीयस्कन्धस्य २३ अध्यायत. 


५९१ अध्यायाः 


पञ्चमस्कन्धे ६ अध्यायपयन्तम्‌ 1, 
{३ ) तृतीयेऽहनि पञ्चमस्कन्धस्य ७ अध्याय. 

सप्तमस्कन्धे १५ अध्यायपयंन्तस्‌ पू ,, 
(४) चतुर्थेऽह्नि अष्टमस्कन्ध्यस्य प्रथमाध्यायतो 

दशमस्कन्वस्य ३ अध्यायपयन्तस्‌ ९.५ 
(५; पञ्चमेऽहनि दश्चमस्कन्धस्य ४ अध्यायतो 

दशमस्कन्धस्य ५४ अध्यायपयन्तम्‌ १. 
( ६ ) पञ्चमेऽहनि दशमस्कन्धस्य ५५९ अध्ययतः 

एकादशस्कन्धे १३ अध्यायपर्यन्तस्‌ ४९ ,, 
(७ ) सप्तमेऽहनि एकादशस्कन्धस्य १४ अध्यायतो 

दादशस्कन्वसमाप्षिपयंन्त प्रवचनं कायम्‌ | ३१ ,, 


सद्धलनया ३३५ अध्यायाः 


मतान्तरेण च 
प्रथमे हिरण्याक्षवधो दहितीये भरतावधि । 
तृतीये क्षीरमथनं चतुथे ङष्णजन्मनि ॥ 
पञ्चमे रुविमण्युदाह्‌ पष्ठे चोद्धववादत । 
सप्तमेऽह्नि समापिः स्यात्‌ ससताह्‌ मुनयोऽतरुवन्‌ ॥ | 


१९८ पुराणपर्यालि चने 


अपिच~-मनुकर्दमसंवादपर्यन्तं प्रथमेऽहनि 1 
भारताख्यानपयंन्त॒ द्वितीयेऽहनि वाचयेत्‌ । 
तृतीये दिवसे कुर्यात्‌ सप्तमस्कन्यपूरणम्‌ 1 
कृष्णाविभेविपरय॑न्त चतुथं दिवसे वदेत्‌ ॥। 
रुविमण्युद्राहपयन्त पञ्चमेऽहनि शस्यते । 
श्रीहंसाख्यानपर्यन्त षष्ठेऽहनि वदेत्‌ सुधी ॥ 
सप्तमे तु दिने कुर्यात्‌ पूति भागवतस्य वै । 


दिनम्‌ अर्वाध स्कन्धाध्यायौ योगः 
१. मनुकदंमसंवादपयंन्तस्‌ १ १९, २.१०, ३ १-१९ = ४८ 
२ भरतचरितपर्यन्तम्‌ ३.२०-३३, ४ १-३१, ५.,१-७ = ५२९ 
३ सप्तमस्कन्धसमाश्चिपयन्तय्‌ ५८-२६, ६*१-१९, ७ १-१५ = ५३ 
४. श्रीकरष्णजन्पपयंन्तम्‌ ८`१-२४, ९" १-२४, १० १-२३ = ५१ 
५ रुविमिणिविवाहुपयन्तम्‌ १० ४-५४ = ५१ 
६ हसास्यानपयंन्तम्‌ १०५५-९.०, ११ १-७ = ४३ 
७. अवर्िष्टात्‌ समा्चि यावत्‌ ११ ८-२९, १२.१-१३ = ३७. 
२३५ 


देवीभागवतं मपि श्रीमद्धागवतवतु १८००० शछोके द्वादशस्कन्धेषु 
विभक्त पूराणवाडमये मुक्ति-भृक्तिप्रदायक पञ्चम पुराण प्रोच्यते-- 
महपिर्व्यासीऽस्याप्यस्ति वक्ता, श्रोत्ता च जनमेजयः । अय जनमेजयः 
स॒ एव्रास्ति, यस्य जनक महाराज-राजान परीक्ित्त शुकदेवमुनि 
श्रीमद्धागवतसक्ताह्‌ गद्धाद्रारे हरिद्वारे सुनिसमाजे श्रावयामास । 
देवीभागवतस्यानृङीलनेन ज्ञायते यद्‌ देवी एव परम तततवमस्ति, या 
निगुंणा, नित्या, सवेव्यापिका, कल्याणमयी, योगगम्या, जाग्रतस्वप्नयुषु- 
पतिभ्यः पराया तुरीयावस्थाया विराजते । तस्याः तिस. सात्विकी-राजसी 
तामसी चेति शक्तयः, क्रमशः रक्ष्मी-सरस्वती-काटीरूपेण प्रकटीभवन्ति । 
तत्र रचनाये रजोगुणदाक्ते , पालनाय सत्वगुणशक्ते, संहाराय च 
तमोगुणदाक्ते रवश्यकता भवतति । अनयेव दृष्ट्या सरस्वत्या ब्रह्मणा सह्‌, 
रष्ष्म्या विष्णुना साक, काल्याङ्च शिवेन सार्ध सम्बन्धो भवति | अनयेव 
च दृष्टया पुराणेषु ब्रह्मविष्णुमहुश्वया तिमृतिरूपेण रणिता सन्ति । 
प्रमतत्त्वमीमांसादृष्टया सर्वाणि पुराणानि एकस्यैव परमतक्वस्य 
प्रतिपादन कुवन्ति, नाम रूपसविरेष-निविरेषादीनां भेदे सत्यपि तत्त्वत्तः 


चतुथः परिच्छेद १९९. 


परम तच्वमेकमेव भवितुमहंति । समेषा घमंग्रन्थाना परम तात्पयंमेक* 
स्मिन्नेव परमे तत्वे विद्यते । तच्च तत्त्व दवोभागवतानुसार देवी- 
तत्त्वमेवास्ति, सविशेपात्‌ पर निविरोपचर्चापूवंकमुक्तमस्ति यत्‌ 
निर्गुणा दुर्गमा क्तिः निगुंणस्च पर पुमान्‌ । 
ज्ञानगम्यौ सुनीना तु भावनीयो पुन पुन ॥ 
अनादिनिधनौ विद्धि सदा प्रकृतिपुरुषौ । 
अस्येद तात्पर्यं विद्यते यत्‌ परमरक्तिनिगुणास्ति तथा परम पुरूषोऽपि 
अस्ति निगुंण- । एनयोद्र योर्नाम रूप च भिन्न मिच्च वतते, पर तत्त्वतः 
या शक्ति म एव परमात्मा, यद्व परमात्मा सैव शक्तिरस्ति, न तयोरस्ति 
मेद --- 
या शक्ति प्रमात्माऽसौ योऽसौ सा प्रमा मता। 
अन्तर नैनयो कोऽपि रसृष्ष्मं वेद च नारद 1 = ३७1१५ 
एव च या शक्ति सैव दाक्तिमान्‌ परमात्मास्ति तथा य्व परमात्मा 
विद्यते, सैव गक्िविद्यते । अनयोद्रंयो. तत्त्वत कश्चन मेदो नास्ति । 
तथाचोक्तं देव्या स्वयमेव ब्रह्माण प्रति-- 
सदैकत्व न भेदोऽस्ति सर्वदैव ममास्य चे। 
योऽसौ साऽहमह योऽमौ भेदोऽस्ति मतिव्रिभ्रमात्‌ 1 
आवयोरन्तर समुक्ष्मयो वेद मतिमान्‌ हिस) 
विमुक्त सतु ससारान्‌ मुच्यतं नात्र सदय ॥ = ३।६।२.३ 


वस्तुत शक्ति. शक्तिमाइव द्वावपि एकमेव तततवमस्ति। शक्तिसमा- 
राधनदृष्टया देवामागवतस्य प्रतिपादन जात्तमस्ति | शक्ते साधनेव 
दाक्तिमतो लक्षणं विद्यते ।! जगति साधनेवाराधनरूपेणाभिव्यक्तो भवति । 
विभिन्न निर्दशेनद्रारा सर्वाणि साधनरूपाणि देवौभागवते वणिनानि सन्ति । 

अधिदेविकव ततने भगवत्यात्चत्रस्य विश्लेषणे क्रियमाणे पञ्च 
प्रसद्धा उपतिष्ठन्ते-(१) मधुकेटमवध (र) म्दुपासुखध (३) चण्ड- 
मुण्डवध (४) धूञ्रलोचनवध (५) शुम्भनिशु पवधश्च । एेतिह्‌ा सिकदष्ट्या 
पर द्व इ्चेते देवापुरसम्रामत सम्बद्धा वर्तन्ते । 

मधुकंटभवधो देवीभागवतस्य प्रथमे स्कन्दे वणिंतोऽस्ति । अवरिष्टा- 
दचत्वार` प्रत्धा. पञ्चमे स्कन्धे उपलभ्यन्ते । माकंण्डयपुराणेऽपि दुर्गा 
सप्तरतोभागे एते सरवे प्रसद्धा- उमागता. सन्ति । तत्र मधुकैटभवधो प्रथमे 
चरिते, महिषायुरवधो मध्यमे, जुभनिलुम्मवधश्चोत्तमे चारतरे विद्यते | 


४. पुराणपर्यालोचने 


मभुकेटमौ आहा रविहारयो प्रतीक स्त , महिषानुरो मोहस्य प्रतीक, 
युम्भनिलुम्मौ चाहु ङ्ारविषयसुखयो प्रतीकौ, धुञ्रलेचन आर्स्यस्य, 
चण्डमुण्डो रागदरेपयो., रक्तवीजदच वासनाया प्रतीको विद्यते । एषा वधे- 
नेव जीवनघक्ते साधना सफला भवितुमहुत्ति, नान्यथा | 
देवी सच्चिदानन्दमयी मूतिदिद्यते | मधुकेटमवधे सत्ताया , महिषा- 
सुरवधे चिन्मयताया , गुभनिलुमवधे चानन्दमयताया अभिन्यक्तिर्जणयते | 
देव्या माध्यमेन एतत्तत्वनिष्ठाग्रहणे ट्ष्यस्य पूति सम्भवति । देनी 
भागवते स्थाने स्थाने देव्या विविधरूपाणा तदा राधनायाईच वणन विद्यते | 
इद वर्णन मूलग्रकृतेरारभ्य मणिद्रीपस्य देवौभुवनेश्वरोपयंन्तमुपत्तिष्ठते । 
मणिद्रीपस्था पराम्बा भुवनेश्वरी देवी एव देवीभागवतस्य परमलक्ष्या- 
भिमता विद्यते | देव्या विविषेपु रूपेषु पञ्चाना दुर्गा-राधा-लक्ष्मी-सरस्वती- 
सावित्रीणा प्राधान्य नवमस्कन्धे निरूपितमस्ति- 
` गणेराजननी दुर्गां राधा लक्ष्मी सरस्वती । 
सावित्री च सृष्िविधौ प्रकृति पञ्चधा स्मृता ॥ 
एतासु सवंश्व्तिस्वरूपा दुर्गा, सवेसम्पतूस्वरूपा लक्ष्मीः, सर्वविध- 
स्वरूपा सरस्वती, सुद्धसत्वस्वरूपा सावित्री तथा परमानस्दरूपा रावा, 
एता पञ्चापि परपूणंतमा सन्ति । आस्वपि राधा मृलस्थानीया, परमा- 
ल्लादरूपा, सन्तोपस्वरूपा, हषंरूपिणी, निगु णा निराकारा नरक्क्ता 
आनन्दमयी चास्ति- 
परमाह्वादरूपा च सन्तोषहूर्षरूपिणी । 
निगुणा च निराथारा निलिप्ताऽऽत्मस्वरूपिणी ॥ . 
एव विद्वस्मिन्‌ परिहृद्यमानरविततस्वरूपेपु दव्या एव विस्तारोऽस्ति । 
कया शवतथा शवितिमत. कस्मिन्‌ रूपेऽभिव्यक्ति जायते इत्यादि रहस्ये 
परिज्ाते साधकस्य शक्तिसाधनमागं प्रशस्तो जायते । देवीभागवतेऽनयेव- 
ष्ट्या रक्त विविधरूपाणामुपासनाया प्रतिपादनं विद्यते । 
श्रीमद्धागवत्त-देवीभागवत्तयो समाखोचनात्मकेनानुरीक्नेनोभयोः 
साम्य विद्यते । उभयत्र वहुव शइटोका समाता अवलोक्यन्ते येनानुमीयते 
यदेकमपरस्य पूरक विद्यते । शवितप्राधान्याहुबोभागवस्य तथा शक्तिमतः 
प्राघान्याच्छीमद्धागवतस्य निर्माण जातम्‌ | ससारेऽस्मिन्‌ मातुत्वजाति- 
विषये या विरोषता दृश्यते, तस्या ईव रीयनिदेशः समस्तायाः सृष्टेरा- 
दिकारणादेवास्ति | सवं हर्यमान प्रपञ्चमनादिनिधनाया महामायाया 


"चतुथं परिच्छेद २०९१ 


विखासमात्रमस्ति । अत्त" सवत्र सर्वंश्ास्त्रेरस्या- प्रशस्तिः गीयते । ब्रह्म- 
स्वरूपा नित्या शक्तिः चिच्छवितद्वारा ब्रह्म-विप्णु-महेश्वरान्‌ प्रेरयति । 
तथा अभिन्तनिमित्तोपादनरूपेण सुष्टेविस्तार च कुरूते । गक्तिमता सहा- 
भेदरूपेण निगमागमेपु प्रतिपाद्या इयमेव सनातनी गवन -- 
स्वेचतन्यरूपा तामाद्या विद्याञ्च धीमहि । 
वुद्धिया न प्रचोयान्‌ "1 


उति मद्धलाचरणे तरिपदाया गायत्र्या प्रतिपादिताऽस्ति । अस्य नित्य- 
तत्त्वस्य साक्षात्कार एव परम पुरूपार्थो विद्यते । तथाऽस्येव विधान भग- 
चत्या परमे पवित्रे चरित्रे सविस्तारं प्रतिपादितमस्ति | अस्यैव तत्त्वस्य 
सर्वात्मनाऽस्य पुराणस्य प्रतिपाद्यत्वाद्‌ द्वादशेष्वपि स्कन्धेपु पुणं्तया तदेव 
तत्व वणितमस्ति । विशेपरूपेण द्वाद स्कन्धे गायत्या महृच्छपूर्ण वणन 
विद्ते । सर्वाधिष्टात्री आच्या शविनहि स्वाभिीष्ठफटप्रदात्री अपि विद्ते - 

ये स्तुवन्ति जगन्मातर्भवतोमम्विकेति च ॥ 

जगन्मयेति मायेति स्वं तेपा प्रसिद्‌ध्‌ति ॥ 


अत्त एव देवीभक्ता. स्वाभीष्टसिद्धये श्रीमद्भागवतसप्ताहवद देवो- 
भागतस्य नवाहुपारायण कुवन्ति 1 तस्य च क्रम एवमस्ति- 
प्रथमदिने -आदितस्तृतीयस्कन्धस्य १३ अध्यायपर्मन्तम्‌ ३५ अध्यायाः 


दवितीयदिने-- चतुथंस्कन्धस्याष्टमाध्याययर्यन्तम्‌ ५. 
तृतीयदिने-पञ्चमस्कन्धस्याष्टादशाध्यायं यावत्‌ द 
चतुथदिने-षष्टस्कन्धस्याष्टादश्चाध्याय यावत्‌ २५ र 
पञ्चमदिने-सप्तमस्कन्घस्याष्टादशाध्याय यावत्‌ ३१ ५ 
षष्ठदिने-अषटमस्कन्धस्य सप्तददाध्याय यावत्‌ ३९ ५१ 
सप्तमदिने-नवमस्कन्धस्याष्टाविशव्यध्याय यावत्‌ २५ > 
अष्टमदिने--दमस्कन्वस्य त्रयोदशाध्याय यावत्‌ ३५ क 
नवमदिने-द्रादशस्कन्धस्यान्तपर्थ॑न्तम्‌ २८ > 


सङद्धलख्नया ३१८ श 


देवीमागवतं पुराणममक यद्‌ ब्राह्मणाना घन, 
धर्मो धघमसुतेन यत्र गदितो नारायणेनामर । 
गायत्र्याश्च रहस्यमत्र च मणिद्धीपश्च सर्वाणत्‌ , 
श्री देव्या हिमभूभृते भगवती गीता च गीता स्वयम्‌ 1 = ११५।९७ 


२०२ पुराणपर्याखोचने 


एतच्छुवणफलमितिकतंन्यतानिदेशो यथा-- 
अष्टादरपुराणाना मध्ये सर्वोत्तम परम्‌ । 
देवीभागवत नाम घर्म-कामाथमोक्षदम्‌ ॥ = ११२३ 
ये श्युण्वन्ति सदा भक्त्या देव्या भागवती कथाम्‌ । 
तेपा सिदि्धिनं दूरस्था तस्मात्‌ सेव्या सदा नृभि ॥ = १।२४ 
आदिवने मधुमासे वा तपोमारू लुचौ तथा । 
चतुषु नवरात्रेपु विदोषात्‌ फठ्दायकरम्‌ ।। = १।३१ 
तथान गद्खानमगयान कालीन नैमिष नो मथुरा न पुष्करम्‌) 
पुनाति सद्यो वदरीवनं नो यथा हि देवीमख एष विप्रा ॥ = १।३६ 
पठन्‌ द्विजो वेदविदग्रणीभंवेत्‌ वाहुप्रजातो धरणीपति. स्यात्‌ । 
वेदय पठन्‌ वित्तसमृदधिमेति शुद्रोऽपि शृण्वन्‌ स्वकरुखोत्तम स्यात्‌ ॥ = १।५० 


६&-नारदीयपुराणम्‌ 


पूराणेपु नारदीयपुराणस्य षष्ठं स्थानं विद्यते, परं देवीभागवतमिदं 
त्रयोदश पुराणं मन्यते । मत्स्यपुराणानुसारं यस्मिन्‌ पुराणे दैवषिणा 
नारदेन वृहक्रल्पकथाप्रसद्धं अनेका धमंकथा कथिता- पञ्चविराति- 
सहखरखोकसस्याक तत्‌ नारदीय पुराणं प्रोच्यते- 


तत्राह नारदो धर्मान्‌ वृहत्कल्पाश्चयान्‌ बहून्‌ । 
पञ्चविगतसहस्राणि नारदीय तदुच्यते ॥ = ५३।२३ 


स्वय नारदीयपुराणे नारदीयपुराणस्य लक्षणं कर्वत्ता प्रोक्तमस्ति यद्‌ 
व्यासदेवद्रारा वृहत्कल्पकथाश्रय कृत्वा यस्य पुराणस्य निर्माणं जातमस्ति, 
तदस्ति नारदीयं पुराणस्‌, यत्र पञ्चविशतिसहस्राणि इ्खोका" सन्ति- 


श्युण्‌ वत्स प्रवक्ष्यामि पुराण नारदीयकम्‌ । 
पञ्चविदातिसाहस्र वृहुत्कत्पकथाश्रयम्‌ ।। = ९७ । ५ 
रिवपुराणानुसारं नारदप्रोक्तत्वादिद पुराण नारदोयमुच्यते-- 
नारदोक्त पुरण तु नारदीय प्रचक्षते ! 
नारदीयपुराणोक्तविषयैः सह नारदोयपु राणस्य पूर्णां सगत्तिरस्ति, 


परं सप्रति प्रचक्ते नारदीयपुराणे केवरं द्वावरात्तिसहखश्लोका मिरन्ति 
त्रिसहख्रश्लोकाना तत्र न्यूनतास्ति । अत पुराणमिदमपूुणंपुराणमुच्यते । 


चतुथं परिच्छेदः २०३ 


नारदीयपुराणे खण्डद्रय विद्यते । पुवंखण्डमुत्तरखण्डञ्च । तत्र पूवं 
खण्डे चत्वार पादा. १२५ अध्यायाश्च सन्ति । उत्तरखण्डेच ८२ 
अध्याया संकलनया उभयत्र २०७ अध्याया सन्ति । नारदोयं पुराणं 
वेष्णवं पुराण प्रोच्यते यतोहि अत्र वैष्णवानामनुष्ठानस्य तथा तत्साम्प्रदायि- 
कदीक्तादेविस्तृत विधान वणितमस्ति) अत्रन केवकं वैष्णवागमस्यैव 
विमर्गोऽस्ति, अपितु पाञ्चराव्रानुष्ठानस्यापि सङ्केतो विद्यते । अत इदं 
वेष्णववमंस्य विलिष्ट पुराणमभिमतमस्ति। अस्य पुराणस्योत्तरभागे 
वेष्णवमम्प्रदयस्य विगेषस्थान वर्तते, पर पूरव॑मागे मम्ब्रदायवादस्य स्थान 
नास्ति । अत्रयथा समेपा पुराणाना विषयानूक्रम प्रद्शितोऽस्ति, तेन 
प्रतीयते यदिद पुराण तेभ्य सर्वेभ्य पुराणेभ्य परवाचिर्मिततमस्ति, 
अथवा अयमश्ञ॒ पञ्चात्‌ केनचिद्‌ योजितोऽस्ति । वृहच्चारदोयपुराण- 
नाम्नाप्येकमपरं वेष्णवं पुराणामुपदभ्यते, यदुपपुराणेषु गण्यते } एव 
खघुनारदोयपूराणस्यापि नाम यत्र तत्रावाप्यते, तच्च महापुराणेषु नापि 
उपपुराणेषु विद्यते, किन्तु स्वतन्त्र ग्रन्योऽस्ति । नारदोयपु राणस्य पुवंमागे 
चतुर्णा वर्णाना चतुर्णामाश्रमणा चाचार-विचार-श्रादध-कमं प्रायदिचत्तादीना 
वणन कृतमस्ति! एतदतिरिक्तमेकस्मिन्नध्याये व्याकरण-निरक्त- 
छन्द गास्त्राणामपि विचार कृनोऽस्ति । अत्र यम-कृष्ण-रिव-हुनुमत्‌-काले 
प्रभूतोना विधिवन्मन्त्रवणंनमपि कृतमस्ति । पुराणेऽस्मिन्‌ विष्णुभक्तिवदेव 
मुक्तेरपि परम साधनमुक्तमस्ति तथा विष्णुभक्ता एव मुक्तेः परमसाधका 
अभिमता सन्ति। उत्तरे भागे च विख्यात्तस्य भक्तस्य राज्ञो रकपमाद्धदस्य 
चोर्र चारुरूपतया चित्रितमस्ति | 


पुराणस्यास्य सवंतो विरेषतेयमस्ति यद्‌ अत्र अष्टादगानां पुराणाना 
विपयानुक्रमणिका विकदतादत्तास्ति, यया सक्षेपत सर्वेषां पुराणाना 
लान जायते । अशोऽयमत्यन्तमुययोगी उपादेयरच विद्यते । अतर दत्तया 
पुराणाना इोकवद्धया सक्षप्तया सूच्या स्पष्टं जायते, यन्‌ तत्तत्पुराणेपु 
के केऽलाः प्राक्षिप्ता सन्ति, ये पद्चात्‌ सयोजिता सन्ति । अत एेतिहा- 
सिकदुष्ट्या पुराणमिद महन्महत्वपुणंमस्ति । तथास्य विषयानु क्रमणिका 
्रत्येपुराणाना विषयज्ञानाय नित्तान्तमुपयोगिनी विद्ते । 


परो विल्सनो नारदीयपु रणं षोडारताभ्यां रवितमेकं भक्ति. 
ग्रन्थ मनुते, परन्तु एकादशेशताब्या गोण्डाधिपेन वल्लाछ्सेनेन स्वकीये दान 
सागरे नारदीयपु राणस्यानेके इलोका उद्ूता' सन्ति । अपिच नारदीय- 


२०४ पुराणपर्यालोचनें 


पूराणपर्यालोचनया पुराणस्यास्य भवित्तग्रन्थस्वीका रोऽप्यप्रामाणिकः, 
यतोहि भस्योत्तरखण्डे वंष्णवानासनृष्ठानसाप्रदायिकदीक्षाविधानदरंनेनेदं 
पुराण वेष्णवपुराण प्रतीयते, किन्तु पूवंभागे वणितविदोषतायु दृष्टि 
पातेऽय सामस्प्रदायिको ग्रन्थो भवितु नाहि । अस्वेरुणिना आत्मसमये 
मारत्तीयविनेषताना यद्‌ वणन कतमस्ति तेनानुमीयते थत्‌ तस्मिन्‌ काले 
तास्त्रिकी, पौराणिकी, देवप्रतिष्ठा, मन्त्रदीक्षा च प्रचलिताऽसीत्‌ | अत्र 
कापि केथा नेवभूता उपर्भ्यते, यया पुराणमिद परवत्तिकाटस्य स्वना 


स्वीकृता स्यात्‌ } अत्त डा० विल्सनस्य मतमस्ति अप्रामाणिकम्‌ | 
प्रो° विल्सनो नारदीयपुराण महापुराण नाङ्खीकरोति, यतो हि तेन 


केवल तत्र ३००० श्लोका एवोपटग्बा , यत्र पुराणपञ्चलक्षण न सघटते, 
किन्तु नारदीयपुराणविवरणपाठेन प्रतीयते यत्‌ तेन तदुत्तरभागमात्न- 
मवावाप्तमासीत्‌ । अतोऽ तेन पुराणपञ्चलक्षण नावाप्तम्‌ । वस्तुतो- 
त्स्यनारदीयपुराणानुसार नारदोयपुराणस्य सहापुराणत्वस्वोकारे 
न काप्यनुपपत्तिरस्ति । यतोऽत्र पुराणपञ्चलक्षण निरवप्रच सघटते । 
नारदीयपुराणमग्निपुराण-गरुडपुराणवदेव समस्तविद्याप्रत्तिपादकं 
पुराणमद्खक्रियते । पुराणमिद दाशंनिकविपयाणा विवरणे महाभारत- 
स्यास्त्यधमर्ण-, यतोहि महाभारते शान्तिपर्वणि १७६-१८५ अध्यायाना 
इलोका विषयारत्रास्य पूवेभागे ४२-५५ अध्ययेपु यथात्तथमुपलभ्यन्ते । 
इद वेष्णवधमंस्य प्रचारक पुराण विद्यते । अस्योत्तरे मागे एकादश्ी- 
ब्रतानृष्ठानव्णंन तथा परमवेष्णवस्य राज्ञो शछमाद्धदस्य चारु चरित्र 
चत्तंते । तेन स्वराज्ये ८-८० वषंवयस्कस्य कृते अयमादेशः प्रचारितत आसीद्‌ 
यद्‌ य एकादशीन्नतत न करिष्यति स वध्यो दण्डमाक्‌ राज्यतो वहिष्कायंश्च 
भविष्यत्ति तथा राजकीय यं सौविध्यं. वच्चित्तो भविष्यति -- 
अष्टवर्षाधिको मत्य अशीतिनाह्‌ पूयते । 
यो भुड्क्ते मामके राष्ट विष्णोरहनि पापञ़त्‌ ॥ 
स मे वेध्यर्च दण्डयर्च निवास्यो विषयाद्रहिः । = २३४१ 
नारदीयपुराणे बौद्धाना महती समालोचना कृताऽस्ति । बौद्धमन्दिरेषु 
भ्रवेशकत्‌ णा ब्राह्मणना प्रायरिचते कृतेऽपि शुद्धिनं भविष्यात्त, यतो हि 
द्धा वेदनिन्दकत्वात्‌ पाषण्डिनः प्रोक्ताः सन्ति पूवेभागे- 
~ बौद्धाख्य विशेद्‌ यस्तु महापद्यपि वं द्विजः । 
न तस्य निष्कृतिर्दृष्टा प्रायादिचित्तदातंरपि ॥ 
बौद्धा पाषण्डिन प्रोक्ता यतो वेद-विनिन्दका । = १५।५० 


॥। 


चतुर्थं॑परिच्छेद 0 


बौद्धान्‌ प्रति एवमालोचनामाव सप्तम्या गतान्या जागृत आसीत्‌, 
यदा धामिकवातावरण विशुद्ध विधातु कुमारिरख्मटा बौद्धाना प्रवर 
खण्डन कुव॑न्नामीत्‌ । त्तथा नारदोयपुराणस्य निभ्नाद्भिति पद महाक्वे- 
मारे क्रिरात्ताजुंनीयमहकाग्यस्य दरोकेन सह॒ गटद्रनोभ्यंतदचोमयथा 
मिलति- 
अविवेको हि सर्वेपामापदा परम पदम्‌ ।। = ना० पु० १।९।५० ॥ 
अविवेक. परमापदा पदम्‌ ( किराता नुंनीये महाकान्ये २।३०) 
एवमाधारेण विद्वद्भि नारदीपूराणस्य रचनाकाल. सप्तम-नवम 
( ७-९ ) रातान्योमंध्ये एव मनन समुचितमभिधीयते । अस्मात्‌ पुराणात्‌ 
कातिकमाहात्म्य-पाथिवकिद्खमाहात्म्य-दत्तातरेय स्तोत्र-सद्धुटगणपतिस्तोत्र- 
श्रीढृष्णमाहात्म्य-मुगव्याधकथा यादवगिरिमाहात्म्यादिनि सृत च मन्यते | 
श्रवणादिफकरुमितिकतंव्यतानिर्देशव्चेवमस्नि- 
य भ्युणोति नरो भक्त्या श्रावयेद्वा समाहित । 
स याति ब्रह्मणो घाम नत्र कार्या विचारणा ॥ 
यस्त्वेतदिपपूर्णाया पेनूना सप्तकाचितम्‌ \ 
प्ररद्याद्‌ द्विजवर्याय स लमेन्मोक्षमेव च ।।) 
यद्चानुकमणीमेता नारदीयस्य वर्णयेत्‌ । 
श्यृणुयादंकचित्तेन सोऽपि स्वगगति लभेत्‌ ॥ 
७--माकण्डयपुराणम्‌ 
माकंण्डयपुराण पुराणगणनाया सप्तम स्थान वित्ति, परन्तु देवी- 
भागवतानुसारमिद द्ितोय पुराणमस्ति । मत्स्यपुराणानुसार पक्षिण 
उदिद्य धमेपालके मुनिभि प्रे कृते यत्र माकण्डेयेन मुनिना सविस्तर 
घर्मर्थादीनां सम्यङ्‌ प्रतिपादनं कृतमस्ति तदेवास्ति माकंण्डयपुराण यस्य 
ररोकसख्या नवसहख्राणि सन्ति- 
यत्राधिकृत्य शकुनीन्‌ धर्मान्‌ धसंविचक्षणा । 
व्याख्याता वै मुनिप्ररते मुनिभिधंमंचारिभि ॥ 
माकण्डेयेन कथितं तत्सवं विस्तरेण तु) 
पुराण नव॒ साहस्र माकण्डेयमिहोच्यते ॥ = ५३।२५।२९६ 
नारदीयपुराणे माकण्डेयपूराणस्य परिचयप्रसद्धो उक्तमस्ति यद्‌ 
यत्र शकूनीनधिकृत्य माकण्डयसुनिना महपि जेमिनि प्रति प्रथम सर्वेषा- 
धर्माणा प्रतिपादन कृतमस्ति तदस्ति माकण्डेयपु राणस्‌- 


२०६ पुराणपर्यालोचने 


अथात सप्रवक्ष्याभि माकण्डेयाभिधं मुने) 
पुराण सुमहत्‌ पुण्य पठता श्यृण्वे्ता सदा ॥ 
यत्राधिकृत्य शकुनीन्‌ सवंघमम॑निरूपणम्‌ । 


हैः कि क 


माकण्डेयेन मनिना जैभिने पाक समीरितम 1 ९८।९१ 


सिवपुराणस्योत्तरखण्ड छखित्तमस्ति यत्‌ यस्मिन्‌ पुराणे महामुनि 
मार्कण्डेयो वक्ता जात. तत्‌ सप्तम माक्ण्डेयपूराणमस्ति- 


यत्र॒वक्ताऽभवत्‌ खण्डे माकण्डयो महामुनि । 
मार्कण्डेयपुराण हि तदाख्यत्ति च सप्तमम्‌ ॥ 


एव नारदोय-मस्स्य-शिव पूराणेप्‌ यद्‌ माकण्डयपुराणस्य लक्षणमुक्त- 
मस्ति, तत्‌ प्रचलितमाकण्डयपुराणे पूर्णरूपेण प्राप्यते ! पौर्वत्या पाडचा- 
त्यार्च समे समागेचका माकण्डयपुराणस्य यथाथंता मौलिकता 
प्राचीनत्ता च स्वीकूवेति । यतोहीद यावदुपरभ्यते तावदेव निविवाद 
मौलिक मन्यते सर्वः। 

मस्स्य-नारद-ब्रह्मवैवत-श्रीम द्धागवतानुसा रमत्र ९००० ररोका भवितु- 
मन्ति, किन्तुपलब्ये तद्युराणे २१०० दकोका न्यूनाः सन्ति । केवलमत्र 
६९०० दखोका उपलभ्यन्ते, यत्र॒ १३७ अध्याया सन्ति । नारदीयपुरा- 
णस्य विषयानुक्रमणिकया प्रतीयते, यदत्र नर्ष्यन्तचरित्रानन्तरमपि 
इक्ष्वाकुचरित्र-तुलसी चरित्र - श्चीकृष्णबार्चरित्र - रामकथा ~ सोमवशीय- 
पुरूरवो नहुष-ययात्तिचरित्र-साल्यततत्त्वविवेचन-प्रपञ्चसत्त्व-माकण्डयचरित- 
वर्णरमासीत्‌, पर सप्रति उपलब्धे माकण्डेयपुराणे नरिष्यचरिवानन्तर 
दमस्याख्यानान्तरं प्रस्तुत्य माकण्डयपूराणस्योपस्हारात्मकः ररौके. 
सह ग्रन्थसमाप्ति जायते । ईतोऽग्रेऽशो नेदानी यावत प्रकारित्तमाकण्डेय- 
पुराणप्रतिषूपलम्यते । सम्भवतः एषा चरित्राणामेकत्रीकरणे माकण्डय- 
पुराणस्य ९००० सहस्राणि श्लोकाः पूर्णाः स्यु. । 


मुद्रित माकंण्डयपुराण नरिष्यन्तचरित्रे एव समाप्िमेति, परन्तु 
नारदायपुराणस्य सूच्यचुसारमिद पुराणमिक्ष्वाको- कुशपयन्तं पुरूखस 
श्रीकष्णचरितत यावत्‌ सम्यग्‌ वणयित्वा समाप्त भवितुमहूत्ति । अतो 
निश्चीयते यदस्यान्तिमो भागां नून लुप्तोऽस्ति । अथापि स्वे समालोचका 
मन्यन्ते यदस्य पुराणस्य प्राप्योऽशो यथात्तथेवास्ति । 


चतुथः परिच्छेदः २०७ 


लोकप्रसिद्धा दुर्गासप्तशती अस्यैव पु राणस्यको मह्वपूर्णोऽदो विद्यते । 
यत्र॒ जगज्जनन्या सवंस्वरूपाया आदिशक्ते दुगदिभ्या पवित्र रुचिरं 
चरित्रं विलदततयाऽङ्धितिमस्ति । अत्र देवाद्वारा मधु-करेटम-चण्डमुण्ड-शुम्भ- 
निरुम्भादोनामसुराणा वकथा कथितास्ति | माकण्डयपुराणस्य ७८-९० 
अध्याय पर्यन्त १३ अध्याया दुगासक्तशतीनाम्ना पृथक्‌ प्रकाजित्त वत्तते 
सवंत्र चौपलम्यतेऽपि । कच्ियुगे सक्रल्क्रामनापूतंयऽय्रमशो विशेपरूपेणो 
पादेय वाजञ्छासाधकरश्चाभिमतोऽस्ति। एव सर्वे गस्तिक्रजनः इलाघनीय 
श्रद्धेय उप्रादेय मततमभ्यसनोयश्चास्ति । अस्याल्स्य पाठक रणेन सव- 
मनोरथा नून सिध्यन्ति । प्षम्पत्तौ विपत्तावपि अस्य पाठकरण श्रेयस्कर 
भवति । विदोपत आरिवन-चेैत्रमास्योनंवरात्रयो समेपा हिन्दुनामास्ति- 
काना गृहे गृहे स्वस्वेष्टसिद्धये दुर्गासप्तशतोपाठो मवत्ति । वस्तततः “कलौ 
चण्डी विनायकौ इत्यनुसा र सवंकायंसिद्धये चद्धापुवेक दुगदिन्या जारा- 
घना परमावदियकाऽस्ति । 


माकण्डयपुराणे सत्या मदाखसया. स्वरूपमादर्खनारीरूपेणाद्धितिमस्ति 
तथास्याः परम पवित्र जीवनचरित्र च महता विस्तरेण प्रदशितमस्ति | 
सतीशिरोमण्यामदालसाया पूत्रोल्लापनप्रकारोऽूर्वो वत्ते । तथासा 
स्वकीयेऽद्धु छालन-पारने कुवन्ती प्राथमिकान्‌ व्रीच्‌ पृतान्‌ एवमुपदिष्टवत्ती 
यत्तस्ते वाल्ये एव विरक्ताः सन्त ईश्वरमक्ता अजायन्त । चतुधपुत्राया- 
रू्काय वाल्यावस्थायामेवैव ज्ञानयोगमुपादिदे येन राजा भूत्वापिस 
ज्ञानयोगेन सह॒ केमंयोगस्यापूर्वं सामञ्जस्य स्थापितवान्‌ । मदालसया 
अख्कर्भय दत्तः प्रवृत्तिमणंस्योपदेशो विश्ववाड मयेऽद्धितीय उच्यते- 


धन्योऽसि रे यो वसुधामशत्रुरेकदिचिर पाख्यितासि पत्र) 
तत्पाख्नादस्तु सुखोपभोगो धर्मात्‌ फर प्राप्स्यासि चामरत्वम्‌ ॥ 
धरामरान्‌ पर्व॑सु तपंयेथाः समीहित बन्धुषु प्रयेथा । 
हितं परस्मै हदि चिन्तयेथा मनः परस्त्रीषु निव्तयेथा ॥। 
सदा मुरारि हृदि चिन्तयेथा तद्ध्यानतोऽन्त षडरीन्‌ जयेथः. । 
मायाप्रवोधेन निवारयेथा अनित्यतामेव विचिन्तयेथाः ॥ 
अर्थागमाय क्षितिपान्‌ ज्येथा यदोऽजनायाथंमपि व्ययेथा । 
परापवादश्रवणाद्‌ विभीथा विपत्समुद्राज्जनमुदढधरेथा ॥ 


मा० पु० २६।३५-३८ 


२०८ पुराणपर्यालोचःं 


मदाखसाया इयमान्तरिकी अभिलापऽसोत्‌ यद मम गभदुत्पन्न 
कोऽपि वालको विषयासक्तो मा मृत्वाऽस्या भवाटग्या न भ्रमेत्‌ । अतः स। 
वाल्ये पुत्रलालन-पालनयोरेव ज्ञानवेराग्यसदुपदेश ददातिस्म । तप्पूत्रोः 
ल्लापन प्रक रोऽप अपुवं एवासीत्‌- 


शुद्धोऽस्ति रे तातन तेऽस्ति नाम कृत हिते कत्पनयाभ्युनैव । 
पञ्चात्मक देहुमिद तवैतन्तैवास्य त्व रोदिषि कस्य हेतोः 
दुःखानि दुःखोपदमाय भोगान्‌ सुखाय जानाति विमूढचेता । 
तान्येव दु खानि पून सुखानि जानात्यविद्रान्‌ सुविमूढचैता ॥ 

मा० पु° १५।११।१६ 


माकंण्डयपूराणस्यारम्भ पक्षिद्रारा महाभारतसम्बन्धिना चतुर्णा 
प्राना समाधानाय भवति | अव्र सवंप्रथम धमसज्ञकपक्षिणा जन्म- 
निरूपणम्‌, तेपा पुवंजन्मकथा इन्द्रहराराशागप्रदानञ्च । वल रामतीथंयात्रा, 
द्रौपद्या पुत्राणामाख्यानम्‌ । राज्ञो हरिश्चन्द्रस्य पवित्र चरित्रम्‌ । आडि- 
वकयुद्धम्‌, कातंवीर्याय्यानस, सतीमदालसाया अपूर्वोपाख्यानम्‌ | अल्क- 
चरित्रम्‌ | द्रीप-वर्षादीना वणंनम्‌ । चतुदंशाना मनुना महत्वपूर्णा कथा । 
अष्टममन्वन्तरे आद्याशक्ते प्रथम-मध्यम-उत्तम चरितेषु महाकाले- 
महालक्ष्मी-महासरस्वतीना चरित्रचित्रणम्‌ । सूयस्योत्प्ति-माहात्म्य- 
निरूपणम्‌ । वैवस्वतवक्ञसमाख्यानम्‌, राजषिवत्सम्र चरित्रम्‌, खनित्रस्य 
पृण्यकथा, अविक्षितचरित्रस्‌ । सरुत्त-करन्धस-नाभाग-नरिष्यन्त दमादीना 
चरिव्रवणनमस्ति । पुराणमिद देवीभक्ताना महत्‌ प्रियमस्ति, योहि अत्र 
देवीमाहास्म्यप्रतिपादक एको महत्वपूर्णोऽस्ति, यत्र देव्या तरिविधरूपस्य 
पावनचरितस्य चित्रणं विस्तरत कृतमस्ति । अत्र मन्वन्तराणा विस्तुत्तं 
विवरण सवंपुराणेभ्य प्रामाणिकरूपेण ६९-८० अध्यायेषु अद्धितमस्ति । 
अत्र पुराणपञ्चलक्षणं सम्यक्‌ सघटते । सृष्टिवणेने पुराणमिद विष्णु- 
पूराणमनुकरोति । अच्र वेदिकीनामिष्टोना महत्वपूर्णो निदंशोऽस्ति । 
उत्तममनुना मित्रवन्दानामिकया इष्टया सकीया परित्यक्ता पत्नी पाताल- 
खोकादवाप्ता, सरस्वतीष्ठ्या च तस्या नागकंन्याया मूकत्वं व्यपगतं 
या एतस्य पल््या सहवासेन स्वपत्या अभिशप्ता सती मका जाताऽपीत्‌ । 
दतात्रयदवारा दत्तेऽककायोपदेरो राजधमं-वर्णाश्चम धमे-स्वगं-नरक-श्राद्ध- 
कमविपाक-सदाचार-योगादीनां महन्मौलिकं दिग्दशंनं विद्यते । 


चतुर्थं परिच्छेदः २०९ 


अत्र॒ सह्यपवतस्योत्तरे भागे गोदाव रोसमीपभूभागो विदवस्मिन्‌ 
सर्वोत्तमः परमो मनोरमक्चाभितोऽस्ति, येन कियन्तः समालोचका इद 
पुराणं तत्रेव स्थङे निमित मन्यन्ते | 


विभिन्नैनिवन्धकारे अस्मात्‌ पुराणात्‌ स्वस्वतिवन्धेषु अनेकानि 
उद्धरणानि प्रस्तुतानि सन्ति ! कल्पतरौ योगविषयका अस्य प्रायः १२० 
दरोका उद्धृताः सन्ति । अपराकेण ८५ उद्धरणानि दत्तानि । यत्र ४२ 
योगविषयकानि दानविषयकानि तथान्यानि दानविषयकानि सन्ति ¦ 
अतो विषयप्रतिपादनटष्ट्या इद पुराण गुप्तकाटीनमिति स्वीकारे न 
काप्यस्ति विप्रतिपत्तिः । 


जस्य धवणादिफलमितिकतनव्यतानिर्दश्षो यथा- 


य॒ श्युणोति नरो भक्त्या पुराणमिदमादरात्‌ । 
माकंण्डेयामिष वत्स 1 स लभेत्‌ परमा गतिम्‌ ॥ 
यस्तु व्याकुरुते चैतच्छैवं स॒ रमते पदम्‌ । 
तत्‌ प्रयच्छेर्किखित्वा य॒ सौवणंकरिसयुतम्‌ ॥ 
कार्तिक्या दिजवर्याय स लभेद्‌ ब्रह्मणः पदम्‌ । 
स्पृणोति श्वावयेद्रापि यश्चानु क्रमणीमिमाम्‌ ॥ 
माकण्डयपुराणस्य स लभेद्राज्छितम्फलम्‌ । 


<-अग्निपुराणम्‌ 
मत्व्यपुराणानुसारमीश्ानकल्पवृत्तान्ताधारेणाग्तिना वसिष्ठाय य 
उपदेशो दत्तोऽस्ति स एवाग्निपुराणं विद्यते यत्‌ सवंयज्ञफलप्रदं वत्ते । 
तत्र षोडरा सहस्राणि रउलोका सन्ति, किन्तु नारदीयपुराणानुसारः- 
मग्निना ईशानकल्पवृत्तान्याधारीक्रतय महुषेये वसिष्ठाय य उपदेशो 
दत्तः स एवाग्निपुराणनान्ना प्रख्यातोऽस्ति, यत्र पञ्चदश सहस्राणि 
सन्ति इछोकाः 1 अस्य पाठेन श्रवणेन च सर्वाणि पापानि दुरीभवन्ति ! 
अत्र विविधानामद्भुतचरित्राणा चित्रेण वतंते- 
यत्तदीदानकं  कत्पवृत्तान्तमधिकृत्य च} 
वसिष्ठायाग्तिना प्रोक्तमाग्नेय तत्‌ प्रचक्षते 1 
तच्च षोडश साहस्र सवंक्रतुफटप्रदम्‌ । 
( म० पु° ५३।२८ ) 
पु° प छो ०-१४ 


२१० पुराणपयलिचने 


अथातः संप्रवक्ष्यामि तवार्तेयपुराणकम्‌ । 
ईरानकल्पवृत्तान्तं वसिष्ठायानोज्रवीत्‌ 11 
तत्‌ पञ्चद साहस्र नाम्ना चरितमद्भुतम्‌ । 
पर्ता श्यृण्क्ता चैव सर्वपापहूर नृणाम्‌ ॥ 
(ना° पु० ९१२) 


अस्य पुराणस्य वक्ता अग्नि, श्रोत्ता च महपि वरसिष्ठोऽस्ति । अन्ने 
रानकल्पस्य कथानक विद्यते ।! अग्निपुराण छोकरिक्षाये उपयोगिनीना 
विचाना संग्रह्‌ प्रस्तोतृ पुराणमस्ति। अत इद मारतीयसमस्तविद्यानाकोशः 
परोच्यते । अस्यानुशीटनेन ज्ञायते यत्‌ अस्य पूराणस्योहेद्यं जनसाधारणे 
विविधानां विद्याना प्रचारकरणमस्ति । अस्मिन ३८३ अध्याया. सन्ति । 
येषु विविधाना विद्याना सन्निवेश आस्चयंकरो वतंते । अच्रावतारतत्तवेन 
साकं रामायणस्य, महाभारतस्य, हुरिवशस्य च कथानां सारो दत्तोऽस्ति । 


अग्निमुराणस्य प्रथमेऽध्याये भगवतो विष्णोवेंरिष्ट्यवणंनानन्तर 
दवितीयाध्यायत्तो मत्स्य-कूमे-व राहावतारद्ग्दशंन विधाय रामावतारस्य 
मनोरम विवेचन विद्यते । रामावतारवणंनप्रसञ्च वंखिवधानन्तरं 
किष्किरधाराञ्यमवाप्य सीत्तास्वेषणे विलम्ब कुर्वाण सुग्रीव सन्देषटुं 
लक्ष्मण प्राहिणोद्‌ भगवात्‌ श्रीराम । तदनुसार स तत्र गत्वा 
श्री रामसन्देशा श्च वयन्‌ सूम्रीव प्रति सरोषमुवाच-- 


तदात््रवोत्त रामोक्त लक्ष्मणो व्रज राघवम्‌ । 
न च खंकुचित पन्था येन वारी हृतो गतः ॥ 
समये तिष्ठ सुग्रीव। मा वाक्पिथमत्वगा-। ८।६। 


एवमग्रे सीताहरणप्रसद्धं रावणमारीचयो प्रइनोत्तरे मारीच- 
विचारोऽपि हादिक सेद्धान्तिकश्च दरीहदयते- 


मारीचो रावण प्राहु रामो मुद्युधनुधंरः। 
रावणादपि मर्तंव्यं मत्य राघवादपि ॥ 
अवद्यं यदि मतंव्यं वर रामो न रावणः । १४६ 


इत्थं ५-११ अध्यायेषु रामावत्तारमुद्ददय रामाथणसार. प्रदत्तोऽस्ति 
तथा १२-१४ अध्यायेषु हरिवदावणंनाव्षरे कुरपाण्डवयोरत्पत्ति 
चणेयित्वा महाभारतसारोऽपि प्रदरितो विद्यते । त्त्र महाभारतरणाङ्खणे 


चतुथं परिच्छेद ९९९ 


सर्वेषा वीराणा निधनानन्तरं चयो दुर्योधनपक्षोया सप्त च पाण्डवपश्नीया 
अवदि आसन्निति निदिष्टमस्ति-- 


कृतवर्मा ॒कपो प्रौणिम्बयो मुक्तास्ततो रणान्‌ । 
पाण्डवा मात्यिकरि कृष्णं प्रत मुक्ता न चापरे ।। १३।२४ 


अत एवोक्तमग्निपुरागस्थात्ते माहात्म्यव्णनावस्रे-- 


सवे मत्स्यावतारादच्या गीत्ता रामायण त्विह । 
हरिवो भारत च नव सर्गा प्रद्िता ॥ ३८२५२ 


अस्मिन्‌ पूगणे ३७९ अध्याये च भगवतोऽथंवणंनमपि नूनं स्मरणीयं 
वतते-- 
उत्ति प्रख्य चव भूनानामागति मत्तिम्‌ । 
वेत्ति विद्यामविदयया च स वाच्यो मगवानिति ॥ ६९1१३ 


अत्रानेकविधमन्दिरनिर्माग गृहुजित्पककछाना निरूपणेन सह्‌ मू्ति- 
प्रतिष्ठा पूजाविधान च विस्ततमुपदिष्टमस्ति । चतुर्गमुपवेदाना वेद्ाद्धाना 
तथा दाज्ञेनिकविषयाणाच्च दिग्दशेनेनातिरिक्त पगुचिकित्सा-रत्नपरीक्षा- 
वास्तुविद्या - व्योतिपि ~ धमंास्त्र-राजनोति-आयुवेंदादिशास्त्राणा वणं 
विशेपल्पेण कृतं विद्यते । काव्यस्य सुन्दरनिरूपणेन सदारुद्धारगास्त्रस्य 
विवेचन महात्या मार्मिक्रगैत्या कृनमस्ति । छन्द शास्त्रस्य निरूपण 
व्याकृरणस्यान्वेपणमपूर्वं॒ विदयते । कौमारव्याकरणनाम्ना उपयोभिनो 
व्याकरणस्य, एक्राक्चरकोश्चस्य, नामल्िगानुज्ञास्तनस्य, योगाभ्यास्तस्य 
यमनियमाश्चनादीनामष्टानामद्खाणा विवेचनं तथाद्रेतवेदान्तस्थ सार 
सङ्लितोऽस्ति, तथेकस्मिन्नध्याये गीताया साराद्ोऽपि दत्तोऽस्ति। 
एवमग्निपुराणे भार्तोयसाहिव्यस्य सस्कृतेश्च समेपा विपयाणा समवेनो 
जातोऽस्ति) सर्वासा विदाना समवेशदेवेदं भारतोयविद्याना कोश. 
प्रोच्यते । तथाचोक्तम्‌-- 

नास्मात्‌ परतर भूमौ विद्यते वस्तु दुखुभम्‌ । 

आमनेये हि पुाणेऽस्मिन्‌ सर्वा विद्या प्रदशिता 1 
(अ० पु* २८२।५१ ) 


एवमग्निपुराणस्य ३८२ अध्यायेपुवेदवेदा द्धाथंशास्तरायुर्वेदगान्धवे वेदा- 
दीनां विषया सम्यक्‌ निरूपिताः सन्ति । तथा हिन्दुसाहिव्य-सस्छृतिप्रभृती- 


२१२ पुराणपयाखोचने 


नामुपयोगिनो विषया समाविष्टा सन्ति, येषामनुशीलनेन पर्याप्त भारतीय 
ज्ञानं समुपजायते । अत्र पुराणे पुराणाना पञ्चलक्षणं सम्यक्‌ सघटते । 
नारदीयपुराणविषयानुक्रमाणिक्रया सह्‌ उपलन्धाग्निपूराणसूचोसम्मेलनेन 
प्रतीयते यत्‌ ईलानकल्पाग्निवसिष्ठसम्वाद वजेयित्वा प्राय. सर्वा कथा 
मिलन्ति । अत्र किञ्चित्परिवतंनमवदश्य जातमस्ति । प्रतीयतेऽस्य कियान्‌ 
वास्तविकोऽः पुराणान्तरे उपपुराणेषु वा योजतमस्ति । 


एवमस्मिन्‌ पुराणे सगं-प्रतिक्षगंवणंनेन सह अनेकतन्त्र-मन्त्र-योग 
प्रक्रिया - दान - व्रतोपवासाभिषेक - देवताप्रतिष्ठा- वर्णाश्रमन्यवस्था-नाना 
व्यवहार - वास्तुविद्या - राजघमं - राजनीतीविषयक ज्ञान-युद्धोपयोगिना- 
मस्त्राणा वणेन तिथि-वारनक्षत्र-सामुद्रिकविज्ञान-स्तोषुरुषरक्षण-मृतस- 
ञ्जीवनी प्रयोगसम्मोहनोच्चाटनादिसन्वन्धिविपयमणिमाणिक्यादिपरोक्षौ - 
षधिप्रयोग - सवंशास्त्र-निरूपण-चतुषष्टीकला - साद्धोपाद्निरूपणादीना 
विषया विवेचिताः सन्ति । अग्तिपुगणेऽनेकेपा तान्तिकाणामनुष्ठाना- 
नामुल्केरवात्‌ कियन्तो विद्धांसोऽस्योद्‌भवस्थान वद्धदेशस्य पारिचिमो 
भागोऽद्धीक्रियते | 


प्रतीयते यत्‌ अग्निपुराणं विभिन्नासु शताब्दिपु अनेकेषा प्राचीनाना 
ग्रन्थाना सार सगृह्य निमितमस्ति। एकवाग्निपुराण भोजराजस्य 
सरस्वतीकण्ठाभरणस्योपजौव्यमस्ति रत्ताहि अपरत्र ॒तदुपजीन्य दण्डिनः 
काव्याद प्रतीयते । अत्तोऽग्निपुराणस्य निर्माणकारः सप्तमनवमशत्तान्योः 
मध्यभागो भवितुमहंति । कियन्तो विद्वासं इद चतुथंशतान्या स्वना 
स्वीकुर्वान्ति । एवमस्य निर्माणकाल्विषये महानस्ति विदुषां मतभेदः । 


एतस्य श्रवणफरमितिक्तंव्यतानिदशो यथा-- 


अग्निना पोक्तमाम्नेय पुराण वेदसम्मितम्‌ । 
ब्रह्मविद्या्रयोपेत भुक्तिद मुक्तिद महत्‌ ॥ 
नोपसर्गा नचानर्था न चौरादिभयं गृहे । 
तस्मिन्‌ स्याद्‌ यत्र चाग्नेयपुराणस्य हि पृस्तकम्‌ ॥ 
्पुण्वन्‌ विप्रो वेदवित्‌ स्यात्‌ क्षत्रिय पुथिवपति 1 
ऋद्धिं प्राप्नोति वेरयद्च दूद्रक्चारोग्यमृच्छति ॥ 
आग्नेयं परितं ध्यातं शुभं स्यात्‌ भुकतिमृक्तिदम्‌ । 
अग्नये तु नमस्तस्सं येन गीत पुराणकम्‌ ॥ 


चतुथः परिच्छेद २१३ 


यूयं स्मरत आग्नेयं पुराण रूपसंश्वरम्‌ । 
सूतो गत॒ पूजितस्ते शोनकाद्या हरि ययुः ॥ 


९-भविष्यपुराणम्‌ 


मत्स्यपुराणानुसारं यस्मिन ग्रन्थे चतुमुंखेन ब्रह्मणा भगवन्तं मनुं 
प्रति भगवत सूरयंस्य वणंन विधाय अधोरकल्पवृत्तान्तप्रसद्धं जगत 
स्थितेः भूतग्रामस्य च छक्षणं वणित, यत्र वा वाहूल्येन भविष्यत्‌ चरितं 
चचितत विद्यते । तद्‌ भव्रिष्यपुराणनाम्ना विख्यात्त वतते, यस्य इरोक- 
सख्या १४५०० अस्ति- 
यत्राधिकृत्य माहात्म्यमादित्यस्य चतुमुंखः । 
अधघोरकत्पवृत्तान्त ~ प्रसद्रगेन जगत्‌ स्थितिम्‌ ॥ 
मनवे कथयामास भूतग्रामस्य लक्षणम्‌ । 
चतुदश सहस्राणि तथा पञ्चशतानि च ॥ 
भविष्य चरित्राय भविष्य तदिहोच्यते । 
(म० पु° ५३।३०.,३१ } 
परन्तु नारदोये पुराणे भविष्यपुराणस्य लक्षणनिदशपु्व॑कमुक्तमस्ति 
यद्‌ यत्र सवेपा देवाना समानत्तया वणंनं विद्यते, यच्च सर्वाभीष्टफछ 
दायकमस्ति तद्‌ भविष्यपुराणमुच्यते, यस्य रखोकसख्याः चतुर्दश 
सहस्राणि सन्ति- 
अथात सप्रवक्ष्यामि पुराणं सवसिद्धिदम्‌ । 
भविष्यं भवत सर्व॑लोकाभीष्ट -प्रदायकम्‌ ॥ 
चतुदश सहस्र तु प्राणं परिर्कीतितम्‌ । 
भविष्यं सर्वदेवाना साम्य यत्र प्रकीतिम्‌ । 
( ना० पु० ९-1१,२ ) 
शिवपुराणे प्रोक्तमस्ति यद्‌ भविष्यद्धटनानां वणंनादिदं भविष्य- 
पुराणमुच्चते-भविष्योक्तेभेविष्यकम्‌ । भविष्यपुराण हि पञ्चसु पवस विभक्तं 
विद्यते (१) ब्राह्यपवं (२) वेष्णवपवं (३) दो वपवं (४) सौ रपवं (५) प्र्ि- 
सगपवं च - 
प्रथम कथ्यते ब्राह्म द्ितीयं वैष्णवं स्मृतम्‌ । 
तृतीयं नेवमाख्यातं चतुर्थं त्वाष्टमुच्यते 11 
पञ्चमं प्रतिसर्गाख्य सर्वंरोकंः सुपूजितम्‌ । 
एतानि तात ' पर्वाणि लक्षणानि निवोध मे ॥ 


२१४ पुराणपर्याखोचने 


एवमत्र पञ्चसु पवंसु ६०५ अध्याया सन्ति | तारदोयपुराणानु्षारं 
१४००० मल्स्य-ब्रह्मववंतपुराणानुसार तु १४५०० उल्का भवितुमहन्ति | 
भविष्यपुराणे सुष्टेरुत्पत्ते भूगोलस्य च सुन्दर वणंन विदयते । सूयंस्य 
ब्रहास्वरूप वणेनेन सह्‌ विभिन्नरद्खपुष्पापंणस्य पृथक्‌-पृथक्‌ विधान फं 
च॒ निर्दष्टमस्ति ¦ व्रततोपासनाविधि-त्याज्यपदा्थं रहुस्य-वेदाध्ययन- 
विधान-गायत्री माहात्म्य ~ सन्ध्यावन्दनस्मय ~ चतुवण विवाहुव्यवस्था- 
सपेदराननिवारणविधि - विषहरणी-मृतसञ्जीवनीगुटिकावणंन- कले राज्ञां 
वशावल प्रभृतीना विपयाणां निरूपणम्‌ । कले राजवंशावल्या पाण्डवतो 
गुप्तवशी राजपयन्तमुल्टेखो नास्ति । सूर्योपासनारहस्यस्य करिग्रसूताना 
राजवंशानामितिहासनज्ञानाय च भविष्यपुराणमत्यन्तमुपकारि उपयोगि 


उपादेयञ्न्वास्ति | 


भविष्यपुराणस्य ब्राह्यपवंणि एका एेतिहासिकी कथा उपलभ्यते, यत्र 
ताकट्रीपित्राह्मणाना ज्लाकदट्रीपतत आनयनं वणितमस्ति । एपामानयनकर्ता 
भगवत : श्रीकृष्णस्य पत्रः साम्व प्रोच्यते । भविष्यपुराणे एपा ब्राह्मणाना 
रौत्तिव्यवस्था सम्यक्‌ प्रदशितास्ति) यया प्रतीयते यत्‌ सूर्योपासका 
आर्या भारतस्य पर्चिमे प्रदेरो निवसन्तिस्म, पारसीकाना रीतय एभिः 
मिन्ति! एवं श्रूयते यत्‌ साम्बेन आत्मनः कृष्टस्य ज्ञान्तये सूयस्थापना 
कृता, किन्तु तेन तद्पयुक्त पूजको यद्य न ब्ध तदा देवषनादस्योपदेल्ञात्‌ 
पक्षिराजं गरुड सप्रेष्य शाकट्टीपत्तः अष्टादशाप्रकारा मगब्राह्मणा अत्रानीतां 
यैः सूरयोपासनावकेन साम्बो रोगमुक्तो विहित । भगवतः श्रीकृष्णस्याज्ञया 
एथि. मगब्राह्मणे यादवकन्याभि सह्‌ विवाह. कृत । ते च मगब्राह्मणाः 
सुय॑पुजाया अधिकारिणो मता । प्राचीनेतिहासानुसार पूवकारे अरव- 
पारसयोरग्निप्जकानां मगानामेका चाद्धा भारते गत्य शाकटीपिव्राह्य- 
णनाम्ना प्रसिद्धा । अद्यत्वेऽपि तेषु यन्त्रमन्त्रतन्तादीनामधिकस्चसत्कारः 
सिद्धयश्चद रीहश्यन्ते | 


भविष्यपुराणसम्बन्धेऽनेकेषा विदुषा महत्य अपत्तय उपतिष्ठन्ते । 
तन्मते अस्य पुराणस्य वहवः कंथा. आधूनि क्य प्रक्षिप्ताश्च प्रतीयन्ते | 


पर किथता विचारकाना विपदिचितां कथनमस्ति यत्‌ त्रिकाल्दशिना 
महषिणा व्यासेन स्वीयया दिव्यहष्ट्या भविष्य प्रत्यक्षीकृत्य पुराणमिदे 
प्रणीतम्‌ । अन्यथा भविष्यवणेन विना अस्य पुराणस्य भविष्यं नाम कथ- 
कारं चरितार्थ स्यात्‌ ? अथापि इद स्वीकर्तुं न योग्यमस्ति यदिदं पुराण 


चतुर्थं परिच्छेद. २१५ 


यथातथेवोपरूभ्यते । अस्य प्रतिसगंपवणि वहुभ्य" कथा प्रक्षिप्ताः प्रतीयन्ते 
तथाऽत्र वहवो नूतना अधुनिका शब्दा प्रयुक्तानि सन्ति । एवमाधुनिक- 
सम्प्रदाय-देद-नगर-व्यक्तीना नामान्यपि तत्र सगृहौत. सन्ति। यथा 
देहरी प्रति गच्छतः | तथा प्रसिद्धाना नवीनाना राज्ञा नाम विक्टो- 
रियापयंन्तमागत्यावरुद्धं जातम्‌, यदिद व्यासक्त स्यात्‌ त्तहि सप्तम 
एडवड-जार्जपञ्चमादोनामपि नामोल्टेख स्यात्‌! श्गोकनिर्माणेर 
अपि नवीनेव प्रत्तिभाति | नारदीयपुराणे प्रदत्तसूचीतोप्येते अदा 
न मिलन्ति । अतोऽसराय प्रतिसगंपवं प्रक्षेपवहुलत्वादविश्वसनीयं 
जातमस्ति | 


पः ज्वालप्रसादमिश्रेणम चतुविध भविप्यपुराणमुपलन्धमस्ति । तस्य 
कथनमस्ति यत्‌ सम्प्रति उपरम्यते भविष्यपुराण तत्र सेमेषा पिश्रण 
मस्ति! तेषु परस्पर भेदो विद्यते} चतुधंमविष्यपुराणापेश्नया प्रथम- 
दितीय-तृतीयानि किञ्म्चिदर्वाचीनाति प्रतीयन्ते | एपु आदित्यमाहात्म्यस्य 
वणंने सत्यपि जधोरकल्पस्य वृत्तान्त ब्रह्मकृतुको मनुस्तमीपे जगत स्थिते. 
प्रसगस्च न वतंते। नारदौयपुराणानुसारमष्टमोकल्पततो वैष्णवपवंण 
प्रारम्भो विद्यते } द्वितीये भविष्यपुराणे १५१ अध्यायतो वैष्णवपवं- 
णोऽष्टमीकल्पस्य चारम्भो दृश्यते । विज्ञपखूपेणास्मिन्‌ पवंणि रूद्रमाहात्म्य- 
स्य वणंनादनेन साक शंवपर्वापि सस्मिक्ितिमस्ति | दोषाने सौरपवंणो 
विपयाणाममावोऽस्ति। अतर प्रतिसगंपवं नास्ति | द्वितीय भविष्यपुगणीय- 
कथात. प्रथमभविष्यपुराणकथाना सगतिर्नास्ति । अस्याधिकाडा- प्रक्षिप्त. 
परवर्ती च प्रतीयते । प्रथम द्वितीय भविष्यपुराणापेक्षयाञत भविष्यपुराणे 
किञ््िदेशिष्टयमस्ति 1 अत्र भविष्यस्य छक्षणप्षगमनेऽपि अस्य रचना परव- 
तिनो कालस्य प्रतोयते । यदा समस्ते भारते तान्तिक प्रभावो विस्तृत 
आसीत्‌ तस्व समयस्य स्चना तृतीय मविष्यपुराण भवितुमहुत्ति, यतोहि 
अस्य सप्तमेऽध्याये आगमतन्त्र-जामल-डाम रादीना विशिष्ट विवरण विद्यते ! 
मत्स्यपुराणानुसार भविष्यपुराणेऽनेकासा मविष्यकथानामा भासोऽस्ति 
योऽस्मिन्‌ तुतीये भविष्णपुराणं किञ्चित्‌ मिलति । अस्य नवमेऽध्याये 
म्लेच्छोक्तशास्त्रपरित्यागस्य चर्चा दशमेऽध्याये कलियुगे निगमज्योत्तिप- 
वेदसग्रहयो. दोषप्रदशंन मनसादेवी-दशह्‌ रा-षष्ट्यादिपजाया वर्णनमस्ति । 
अव्राद्धिञ्चविद्याया याद्क्‌ प्रसगोऽस्ति ताहक्‌ नान्येषु केषु पुराणपु 
विद्ते । अनेन विज्ञानस्य महान्‌ काभो भविष्यति | 


२१६ पुराणपर्याखोचने 


. न वेकटेर्वर प्रेस बम्बरईतो मुद्रिते भविष्यपुराणे पुराणलक्षणं न 
सधटते नापि इलोकसख्यातः साम्यमस्ति । अत्तो विद्धत्समाजे प्रक्षेप- 
वाहुल्यात्‌ पुराणमिदमुपेक्लित जातमस्ति । विरोषतोऽस्य प्रतिसर्ग॑पवं च 
सवंथा उपेक्षणोयमप्रामाणक च जात्तमस्ति | 


महतो दु खस्य विषयोऽस्ति यत्‌ यस्य॒ भविष्णपुराणस्य आपस्तम्ब 
धमूादिप्राचीनेषुभ्रामाणिकेषु आदरणोयनिवन्धग्रन्थोषु सम्मानपुवंकं 
नामोल्लेखो विद्यते तत्‌ सवंसामान्य भविष्णपुराणमद्य त्वेऽहश्य जातमस्ति। 
अस्यानुञ्ञोकनमत्यावर्यकमस्ति । अतोऽधकारिभि. समालोचकै विद्रद्धिरस्य 
विशुद्धताये अग्रेसरैभाव्यमिति मामकीनमस्ति अभ्यथेनम्‌ । 


बेकटेदवर्‌ प्रेस बम्बरईइतः प्रकाशिते भविष्यपुराणे २२४-२२९ अध्या- 
येषु या श्रौसत्यना रायणव्रतकथा समुपलम्यते सा रोके प्रचलितया स्कन्द- 
पुराणोयसत्यना रायणव्रतकथया वण्यविषये एकतामापन्नाऽपि भित्नाऽस्ति। 
मस्य विशेषविवेचन स्कन्दपु राणविवेचनप्रसद्धं द्रष्टन्यम्‌ । 


एतदतिरिक्त नवरकिरोरप्रेस लखनऊ त प्रकारिते भविष्णपुराणे खण्ड 
दयमुपलम्यते-पूर्वाद्ध म्‌ उत्तराद्धं च । तत्र पूर्वाद्धं ४१ उत्तराद्धं च १७१ 
सङ्खया २१२ अध्याया सन्ति| 


मत्स्य-नारदीयाग्निपु राणेष भमविष्यपुराणस्य या विषयानुक्रमणिका 
प्रदत्ताऽस्ति । ततो वत्तमानं भविष्णपुराण मिरूति । भविष्यपुराणस्य रूपे 
प्रत्‌ परिवत्तंन जातमस्ति, यदस्य वास्तविकता प्रच्छन्ना जाताऽस्ति | 
मुम्बईतो मुद्रिते भविष्यपुराणे इयती नवीवत्ता सयोजिताऽस्ति ययेद 
सवथा अविश्वसनीय जात्तमस्ति । वाराहपुराणे मविष्णपुराणस्य 
वारद्रयमुल्लेखोऽस्ति, यत्र॒ जाम्वततीसुतसाम्वद्ारा सूय॑मूतिस्थापनायाः 
चचास्ति। । 


अस्य॒ पुराणस्योल्रेखोऽल्वेरुणिनापि स्वकीयाया पुराणसूच्या 
कृतोऽस्ति । अतोऽस्य पुराणस्य दशमशताब्दीतः पूवं रचनास्वीकारे न 
कापि विप्रतिपत्ति भवितुमहेति । 


शतस्य धवणफरुपितिकतंग्यतानिर्देशो यथा- 


तल्लिखित्वा तु यो दयात्‌ पौष्या विद्वान्‌ विमत्सरः । 
गुडधेनुयुतं होमं वस्वमाल्यविभूषणैः ॥ 


चतुथं: परिच्छेदः २१७ 


वाचकं पुस्तक्ञ्चापि पृजयित्वा विधानत. । 
यो वै जितेन्द्रियो भूत्वा सोपवास. समाहितः | 
अथवा यो नरो भक्त्या कीतयेच्छृणुयादपि ॥ 
स मुक्तः पातकंर्घोरः प्रयाति ब्रह्मण पदम्‌ 1 
योऽप्यनुक्रमणीमेता भविष्यस्य निरूपिताम्‌ \\ 
पट्टा श्णुयाच्चेतौ मुक्ति मुक्तिञ्च विन्दत. । 


१०-ब्रह्यवेवतपुराणम्‌ 


मल्स्यपुराणानुसारं यत्र सार्वाणिना मनुना देवषि नारद प्रति रथन्तर 
कल्पवृत्तान्तं लक्ष्योत्य भगवत. श्रीकृष्णस्योत्तमं चीरत तथा वाराह्‌- 
चरित च वणितमस्ति तद्‌ ब्रह्मवैवतंपु राणनाम्ना विख्यात विद्यते, यस्य 
दरोकससख्या अष्टादशसहस्राणि सन्ति- 


रथन्तरस्य कल्पस्य वृत्तान्तमविकरत्य च । 
सार्वणिना नारदाय कृष्णमाहात्म्यमुत्तमम्‌ 11 
यत्र ब्रह्मवराहस्य चरितं वर्ण्यते मुहु । 
तदष्टादद साहसं ब्रह्मवे वत॑मुच्यते ॥ 

{ मत्स्यपुराणे ५३।२३३-३४ ) 


नारदीयपुराणे तु कथितमस्ति यद्‌ यस्मिन्‌ पुराणे सावणिना मनुना 
देवपि नारदं प्रति घर्माथंकाममोक्षाणामदौकिकसारस्य वेदमार्गप्रवतक- 
पुराणाथस्य च प्रतिपादन त्था विष्णु्िवयोरमेदसिद्धयर्थ प्रेमप्रदर्शक्र- 
स्योपदेशस्य सग्रह" कृतोऽस्ति तद्‌ दशम ब्रह्मवैवतंनामकं पुराणमस्ति- 


श्पृणु वत्स प्रवक्ष्यामि पुराण दशम तव । 
ब्ह्यवेवर्तकं नाम वेदमा्गानुदर्शंकम्‌ ॥ 
साव्णि्यत्र॒ भगवान्‌ साक्षाद्देवर्पयेऽथत । 
नारदाय पुराणाथं प्राह सवंमलौकिकम्‌ ॥ 
घरमर्थिकममोक्षाणा सारं प्रीति हरौ हुरे। 
तयोरभेदसिद्धयथं ब्रह्यवेवतंमुत्तमम्‌ ॥ 

( नारदीयपुराणे १०१।१-३ ) 


शिवपु राणस्योमासदहितायामुक्तमस्ति यद्‌ ब्रह्मणो विवततरसंग- 
कारणादिद ब्रह्यवेवत्तंपुयणमुच्णते-- 


२१८ पुराणपयणिचने 


विवर्तनाद्‌ त्रह्मणस्तु ब्रह्मववत॑मुच्यते 
( शि० पु० उ सं ४४।१३३ ) 


स्वय ब्रहमवैवतं स्वनास्नो विवरणमुपस्थापयत्‌ कथयति यत्‌ कृष्णद्ै- 
पायनव्यास॒ष्टारा ब्रह्मणो विवरणोपस्थापनाद्‌ विद्टंस एतद्‌ ब्रह्मवेवत- 
पुराणं केथयन्ति- 


विवृतं ब्रह्म कात्स्य च कृष्णेन यत्र रौनक । 
बरह्मवेवतक तेन प्रवदन्ति पुराविद ॥ 
( १।२।५८ )} 


तदेव ब्रह्मववर्त १८००० इटोका. चत्वारश्च खण्डा सन्ति (१) ब्रह्म 
खण्ड (२) प्रकरतिखण्ड (२) गणेशखण्ड. (४) श्रीकृष्णजन्मखण्डरच । 
एपु क्रमश्च ३०, ५७, ४६, १३३ सड्करनया २६६ अध्याया सन्ति- 


अष्टादरासहछ्र तत्‌ पुराण परिकीतितम्‌ । 
ब्रह्म-प्रकृति-विध्नेज्-कृष्णखण्डं समाचितम्‌ ॥ 


नारदीयपुराणानुसारमत्र चत्वारि खण्डानि तु सन्ति, परमनेकाभिः 
कथाभिः संद्धतिनं भवति । नारदीयपुराणोक्ते ब्रह्मखण्ड सृष्िप्रकार- 
ब्रह्मना रदविवाद-नारदरिवलखोकगमन ~ विवादुज्ञानलामादयो विषयास्तु 
मिलन्ति, किन्तु नारद-मरीचि-सिद्धाश्रमगमन सावणिकथा च नोपभ्यते 
तथा प्रकृतिखण्डे सावणिनारदसम्बादस्य मुख्यतया श्रौकृष्णमाहात्म्य- 
स्योल्टेखस्तु असिति पर वतमाने ब्रह्मवेवतं नोपलभ्यत्ते । अपितु प्रकृते. 
पूजाया माहात्म्यस्य च विस्तारपृवंक वणंनमस्ति । 


नारदीय-मत्स्य-गिवपुराणना रक्षणेन कथामिदच ्रचङिततब्रह्मवेवतपुराण- 
स्येकता नास्ति, रथन्तरकथन - नारदसार्वणिसम्बाद-ब्रह्मवराहुवृत्तान्त- 
ब्रह्मविवतंप्रसद्धादि प्रचरित व्रह्मवेवतं नोपभ्यते । 


मत्स्य-हिवपूराणानुसार पुराणमिद ब्रह्मणो महिस्न प्रकाशक पुराण 
कथ्यते ! मात्स्ये उक्तमस्ति यदस्य यो दान करोत्ति तस्थ ब्रह्मरोके 
निवासो जायते । स्कन्दपु राणोक्त--प वितुत्रंहावेवतम्‌ इत्यनुसारमिद पुराणं 
सवितुमहिम्नः प्रकाशकं विद्यते-परं स्वय ब्रह्यवेवतं भगवतो विष्णो महत्ता 
प्रतिपदिताऽस्ति । अत इद वैष्णवं पुराणं मन्यते तथा पूराणमिद सर्व॑शरेष्ठ 
पुराणमुक्तमस्ति-सारभूतं पुराणेषु ब्रह्म वैत्तंमुच्यते । 


चतुथः परिच्छेदः २१९ 


नारदीयपुराणानुसा रं ब्रह्मवेवतंपस्योपक्रमे भगवता श्रीकृष्णेन ब्रह्म- 
तत्त्वस्य विवरणादस्य नाम ब्रह्यवेवतं जातम्‌, किन्तु प्रचलिते ब्रहयवैवर्ते 
नेदमुपरभ्यते । एवमुच्यते यद्‌ ब्रह्मवेवतं प्रथम ब्रह्मणो विवतंविषयो 
वाणि आसीत्‌, पर दितीये सस्करणे सार्वणिवसिष्ठसम्वादे श्रीकृष्णचरित 
सम्बद्धम्‌ । तदनन्तरमादित्यमाहूात्म्यप्रकाशकमिद सौरं पुरणमभिमत्तस्‌ । 
पञ्चान्‌ मस्कत सदिद वेप्णव पुराण जातम्‌ । वैष्णवा. परयाणमिद सात्विकं 
स्वीकुवंन्ति, परमिद पुराणं तन्वस्यापि प्रकाशकमस्ति । अत इदं राजस 
पुराणं मन्यते, यतो हि प्रकृते (क्ते ) प्राघान्यादिद देवीयामलदौ 
शाक्त पुराण कथितमस्ति | 


साम्प्रत व्रह्मवेवतंस्य किञ्चिद्रूपान्तर जातमस्ति। अततः केचन 
समाटोचका इदमाद्य पु राणमकथयित्वा आधुनिकं ब्रह्यवेवर्तं कथयन्ति । 


अत्र वहवः व्छोका- पञ्चात्‌ सयोजिता प्रतीयन्त | यथा सद्करजाते- 
रुत्पत्तिविवरणप्रसद्धे ल्िखितम।स्त॒ यत्‌ म्टेच्छात्‌ कुविन्दकन्याया- 
मुत्पन्ना जाति जोखा (जुलाहा ) वमव तथा तत्त॒ कूविन्दकन्याया- 
मुत्पन्ना जाति शराक इत्युच्यते-- 


मलेच्छात्‌ कुविन्दकन्याया जोटा जाति र्वभूव ह्‌, 
जोखात्‌ कूविन्दकन्याया दारकं परिकीर्तित ॥ 
( ब्र° वं० पु० १०।१२१) 


श्रीमद्धागवतवद्‌ ब्रह्मवेवतंपुरणेऽपि पुराणानां द्शलक्षणानिं 
कथितानि सन्ति तथोपपुराणाना पञ्चलक्षाणि उक्तानि । तथाहि-- 


सर्गश्च प्रतिसगंश्च वशो मन्वन्तराणि च। 
वशानुचरित विप्र { पुराण पञ्चलक्षणम्‌ ॥ 
एतदुपपूराणाना लक्षण च विदुर्बुधा । 
महता च पुराणाना खक्चषणं कथयामि ते ॥ 
यृ ष्टक्चापि विचृष्टिस्व स्थितिस्तेपा च पालनम्‌ । 
कमणा वासना वार्तां मनूना च क्रमेण तु। 
वर्णन प्रत्ययाना च मोक्षस्य च निरूपणम्‌ ॥ 
उत्कीर्तन हरेरेव देवाना च पुथक्‌ पृथक्‌ | 
दशादिक लक्षण च महता पकिीतितम्‌ । 
( त्र° वैण श्री० ज० ख० १३९६. ९). 


२२० पुराणप्यखि चने 


बरहावेव्तं समस्तस्य ज्ञानस्यास्ति आकरः वेष्णवानाञ्च मान्यतमम्‌ 
विशेषतो गौडीयवेष्णवा अस्य पुराणस्य महदादर कुर्वन्ति । अस्य प्रति- 
पा्यो गोलोकवासी भगवान्‌ श्रीकृष्णस्तथा तस्याह्लादिनी राक्तिः 
श्रीराधाजी वत्तते, यौ सवंदा दिव्ये गोरोके गोपोभिः सह्‌ रसलीला 
कुरव॑न्तौ भक्तानरौकिके रानन्द राह्वादयत । 


ब्ह्मवेवतंपरम्पराप्रसडगे छिखितमस्ति यद्‌ इद पुराण पुरा भगवता 
श्रीकृष्णेन गोरोके ब्रह्मणे प्रदत्त, तेन पुष्करे धर्माय प्रदत्तं, तेन स्वपूत्राय 
नारायणाय प्रदत्त, तेन नारदाय प्रदत्त, तेन जह्वीतटे व्यासाय प्रदत्त, तेन 
च सिद्धक्षेत्रे सुताय प्रदत्तमित्येव परस्परमिद पुराणमद्यत्वेऽस्माकं दृष्टि 
गोचरो भवति - 


इद पुराण सूत्र च पुरादत्त च ब्रह्मणे । 
निरामये च गोलोके कृष्णेन परमात्मना ॥ 
महातीथं पुष्करे च दत्तं घर्माय ब्रह्मणा । 
धरमेणेदं स्वपुत्राय प्रीत्या नारायणाय च ॥ 
नारदो व्यासदेवाय प्रददौ जावह्भीतटे। 
न्यास पुराणसूत्र तत्‌ सब्यास्य विपु महत्‌ ॥ 
मह्य ददौ सिद्धक्षेत्रे पुण्यदे सुमनोहरम्‌ । 
( त्र° वं० त्र° ख० १।५९-द६३ ) 


ब्रह्यवेवर्तं हि चतुषु खण्डेषु विभक्तमस्ति । तत्राद्धं खण्डत्रय विद्ते, 
अरद्धादधिके चतुथं श्रीकृष्णजन्मखण्डं विद्यते । 

तत्र प्रथमे ब्रह्मखण्डे परब्रह्मणो वणंन विद्यते, यस्य ध्यानादिकं 
चेष्णवा योगिराजा. सन्तसमुदायाश्च कुबन्ति- 


ब्रह्मखण्डे सर्वंवीज पर ब्रह्मनिरूपणम्‌ । 
ध्यायन्ते योगिन सन्तो वैष्णवा यत्परात्परम्‌ ॥1 
( ब्र° वै° १।४५ ) 


्ितीये प्रकृतिखण्डे प्रकृतेश्चित्रणमस्ति, या भगवतः श्रीकरृष्णस्या- 
देशानुसारं आत्मान समये समये दुर्गा-लक्ष्मी सावित्री सरस्वती राधादि- 
रूपपरिणमयित्री । सावित्री-तुखसी प्रमृतीना देवीना पवित्र चरित्रं जीवाना 
कमंविपाकः श्ालग्रामलिकावणंनमु मन्त्र-स्तोत्र-कवचादीना विद्याना 


चतुथं" परिच्छेदः २२६ 


प्रकृतिलक्षणनिरूपण पुण्यात्मना पपिना च स्थाननिदेल. शुभाशुभनरक 
वणंनञ्चास्ति। 


तृतीये गणेगवण्डे गणेरजन्मचरित्रादिवणंनान्तर स श्रीकरृष्णावतार- 
रूपेण वणित । अत्र गणेशभृगुसम्वाद-गुप्तस्तोत्र-मन्त्र-तन्त-कवचादीना 
दिग्दशंन विद्ते । अस्मिन्‌ खण्डेऽतिथिसत्का रोऽनुकरणीय. रखाघनीय- 
द्चास्ति- 
अपृजिनोऽतिथियंस्य भवनाद्धिनिवतंतं । 
पितुदेवागनय पश्चात्‌ गुरवो यनन्त्यपूजिता ॥ ८।३९ 


अपि च ब्रह्मवेवतंस्य खण्डेऽस्मिन्‌ पञ्चप्रकारा पितर प्रोक्ता. सन्ति- 


विद्यादाताऽन्नदाता च भयत्राता च जन्मद । 
कन्यादाता च वेदोक्ता नराणा पितर स्मृता ॥ ८४ 


एव पञ्चप्रकारा पत्रा अपि अमिमता सन्ति (१) भृत्य. (र) शिष्यः 
(३) पोष्य (४) गौरस. (५) शरणागतश्च । एषु चत्वारो धमंपुत्रा सन्ति 
पञ्चम जौोरसस्तु धनभागी पुत्रोऽस्ति- 


भृत्य शिष्यश्च पोष्यद्व वीयंज शरणागत. । 
धमतुत्रार्व चत्वारो वीर्यजो घनमागिति ।॥ ८।४९ 
भत्र तृतोये खण्डे स्वधमंरक्नाये अत्यन्त आददोमय उपदेशो दत्तोऽस्ति 
नास्ति धर्मात्‌ परो बन्धुर्नास्ति धर्मात्‌ पर धनम्‌ । 
धर्मात्‌ प्रिय पर कोवा स्वधर्मं रक्ष यत्नत ॥ ६०।२१ 
नहि सत्यात्‌ यरो घर्मो नानृतात्‌ पातके हत्‌ । 
नहि गगासमं तीथं न देव. केशवात्‌ परम्‌ ॥ 
चतुर्थे श्चौकृप्णजन्मखण्डे पवित्रे भारतवर्षं भगवतः श्रीकृष्णस्य 
जन्मकमभ्‌भारहुरणसाधुसरक्षणराधास्वरूपवणं नादिकमत्यन्तं मनोहारि 
विद्यते । श्रीभद्धागवतदशमस्कन्धातिरिक्त श्रौकृष्णखोलाया इयद्‌ दिव्यं 
वणर नान्यत्रोपभ्यते । अस्मन्‌ खण्ड गुरो. सेवा सर्वात्तिमाभिमताऽस्ति 
यततो गुरौ सवे देवा प्रसन्नतापूवंकं निवसन्ति- 
गुरुत्रह्या गुरुविष्णु गुरेव स्वय शिव । 
गुरो हि स्वंदेबाइच तिष्टन्ति सतत मुदा ॥ 
( त्र० वैण पु० ८२३१४ )} 


१९. पुराणपर्यालोचने 


एव सत्यपि ब्रह्मवेवतंस्याधिक्राश् प्रक्षिप्त. प्रतीयते । विकशषषतो गणेश- 

खण्डस्तु अव्यवस्थितो विद्यते । शिव-मत्स्य-तारदीयपराणेष ब्रह्यवंवतंस्य 

लक्षण कथा वा प्रदत्ताऽस्ति, तत्र परस्परमक्यन्नास्ति वाराहृस्य 
वृत्तान्त सावणिनारदसम्वादन्च नात्र पुराणे उपरूभ्यते | 


स्कन्दपुराणस्य रिवरहस्यखण्डे ब्रह्यकेवत्तं॑सूर्यप्रत्तिपादक पुराण 
कथितमस्ति, किन्तु उपल्धे ब्रह्मवं वतं रावासम्बलितः श्रीकृष्ण परात्प- 
रतरं ब्रह्म स्वीकृतीमस्वि तस्यच स्वकीयो लोक गोखोके उक्तोऽस्ति। 
श्रकृष्णपेश्चया श्रोराघधाया महिमा सर्वातिश्ायी वतते । श्रौकृष्णे 
राधादेव्या अद्धूतस्य प्रेम्ण साम्य विद्वसाहित्ये कुत्रापि नास्ति । 


ब्रहावेवतंस्य॒ काशी रहुस्यनामकमेकं खण्डमप्युपकभ्यते यत्र २६ 
अध्याया- २७०० इलोकार्च सन्ति । अचर काशातच्वस्य निवंचन महता 
कौशलेन सह कृतमस्ति । अस्यानुक्लीलनेन काशीसम्बन्धे कदिचत्‌ 
सन्दहो नावङ्ञिष्यते । काली रहस्यावगत्या सह्‌ ज्ञानस्य कमंगो भक्तेश्च 
समन्वयात्मक स्वरूपमवगत भवति । 

त्रिस्थरीसेतु-कालीदपंणयो ये इखोका ब्रह्मवेवत्तंनाम्ना तिदिष्टा 
सन्ति, ते सवं कारो रहस्ये समुपलभ्यन्ते । अतोऽस्य प्रामाणिताया नास्ति 
करिचित्‌ सन्देह" । अस्मिन्न नोलकण्डसरस्वतीकृता सेतु वन्धनाम्नी टीका- 
ऽप्यस्ति, या काया अचिन्त्य महिमान प्रकाशयितुं सवर्थास्ति समर्था | 
ब्रह्मवेवतंस्य पुराणस्येदानी पाव्छरयमुपकभ्यते । एको दाक्षिणात्यपाठ, 
द्वितीयो गौडीयपाठ । कियन्तो विद्रासोऽस्य पुराणस्योदुगनस्थल वद्धुप्- 
देश कथयन्ति,यतोऽस्मिन्‌ वङ्गस्य रीति-विद्वासाचारव्यवहारा विशेषरूपेण 
वणिता सत्ति । अस्य ब्रह्मखण्डे वद्धीयमान्यतानुसार सकरजातीनां 
विगेषवणेन वतते । अस्य प्रकृतिखण्डे ४३-४५ अध्यायेष मनसा-मद्खला- 
चण्डीप्रमृतीना वद्धीयदेवीदेवतानामचंनाया विधानमस्ति । अस्य 
भौगोलिक क्षेत्र काद्या पूवेवर्ती मोजपुरभ्रदेशः प्रतीयते । 


नारदीयपराणानुसारमत्र १८००० इरोका सन्ति, पर वद्धवासी 
परेपसंस्करणानुसार २२००० शछोकाः सन्ति ! वेकटेदव रप्रे्सस्करणे 
२५००० इरोका उपरभ्यन्ते । अतः प्रतीयते यदत्र २-५ सहस्त्रदलोका. 
पदचात्‌ समायोजिताः सन्ति । एसियाटिक सोसादटी कलिकातासंग्रहाख्ये 
देवनागरी च्प्या छिखित्त एको हुस्तटेखः ३८३० सख्याकोऽस्ति, यस्य 


` चतुर्थ. परिच्छेद २२३ 


पष्पिकायामादि ब्रह्मवेवर्तं॑पुराण लिखितमस्ति, यदेकखण्डमेवास्ति । 
रलोकसख्यापि तत्र न्युनतरास्ति । 


बरह्मवैवततंस्थ प्रकृततिखण्ड गणेशखण्ड च तात्व्रिकसामग्रौ आधिक्येनोप- 
भ्यते । तान्त्रक्रानुष्ठनविषे सक्रल्न नवम-दक्ञम शतान्यो -जातमस्ति । 
विहोपतेयमवान्तरकाटीनप्रतिसंस्कारेपूपकभ्यते । अस्य वहूनि वचनानि 
स्मुति-चन्द्रिका - हेमाद्रि - चतुवंगचिन्तामणि- स्मृतितन्त्रा{दनिवन्धेग्रन्थेषु 
उद्धृतानि सन्ति 1 राधावल्छमीसम्प्रदायप्रभावित्ताया राधाया उपासनायां 
म्केच्छाना तिदस्य चाधारेण कियन्तो विद्रासो ब्रह्यवेवंत ९-१५ सताव्दी- 
मध्ये निर्मित मन्यन्ते | 


अवणादिफलमितिकर्तव्यतानिर्देश्े यथा- 


पठितञ्च ध्रुतं ध्यात पूजित ॒ चाभिर्वणितम्‌ । 
इत्येतद्‌ ब्रह्मवेवत्तं पुराणा चात्यन्तौकिफम्‌ ॥ 
व्यासोक्तं चादिसम्भूत पठन श्यृण्वन्‌ विमुच्यते । 
विन्ञानज्ञानरमनाद्‌ घोरात्‌ ससारसागरात्‌ ॥ 
लिखित्वेद च यो दद्यान्माघ्या धेनु्रमाचितम्‌ । 
ब्रह्मलोकमवाप्नोति स॒मुक्तोऽन्नानवन्यनात्‌ ॥\ 
यश्चानुक्रमणी वाऽपि पद्‌ वः श्छणुयादपि ! 
सोऽपि कृष्णप्रसादेन रभते वाज््छित फलम्‌ ॥ 


११-लिद्धपुराणम्‌ 


मत्स्यपुराणानुर यत्राग्निमियकिद्धं स्थितेन भगवता महेश्वरेण अग्नि- 
कल्पं लक्ष्यीकृत्य धमथंकाममोन्ञाणा प्राप्तिसावनसुक्तमस्ति तदेवास्ति 
किद्धपुराण, यस्य उलोकसख्या एकादश सह्‌खाणि सन्ति-- 
यत्रास्ति च्िद्धमध्यस्थ प्राहु देवो महेश्वर । 
धर्माथंकाममोक्नाथं माग्नेयमधिक्रत्य च ॥ 
कल्पान्त लिङ्कमित्युक्त पुराण ब्रह्मणा स्वयम्‌ । 
तदेकादशसाहख “ "= “" 
( म० पु० ५३।३६, ३७ ) 


नारदीयपुराणानुसार लिद्धपुराणस्य परिचय एवमस्ति-अग्निमये 
जिदं ध्थितो भगवानु सदारिव- अग्तिकल्पस्याधारे घर्मादिसिद्धये 


२२ पुराणपर्यारोचने 


पाठकस्य श्रोतुङ्च भुक्ति मुक्तिप्रदायकस्य अनेकाख्यानयुक्तस्य च यस्य 
पुराणस्य प्रतिपादनं कृतवान्‌ तत्‌ ल्िद्धिपुराण कथ्यते । यत्र शिवस्य 
महिम्नः सूचकानि एकादशसहस्राणि शोकाः सन्ति । तच्च पुराण 
व्यासेन भागद्रये विभक्तमस्ति-पवंभाग उत्तरभागस्व । इदं च पुराणं 
सवंपुराणेषु सारभूत जगत्रये प्रसिद्धमस्ति- 

श्रुणु पुत्र । प्रवक्ष्यामि पुराण किद्धसज्ञितम्‌ । 

पठता श्युण्वता चैव भुक्तिमुवितप्रदायकम्‌ ॥। 

यञ्च लिद्धाभिषें तिष्ठन्‌ वह्भिलिगे हरोऽम्यधात्‌ । 

मह्यं धर्मादिसिद्ध यथंमग्निकल्पकथाश्चायम्‌ ॥ 

तदेव व्यासदेवेन मगद्रयसमाचितम्‌ । 

पुराणं लिद्धमुदितं बह्वाख्यानविचिन्तितम्‌ ॥ 

तदेकादरासाहसरं ह॒रमाहात्म्यसूचकम्‌ । 

प्रं स्वंपुराणाना सारभूतं जगत्रये ॥ (म० पु° १०२} 


शिवपुराणे तुक्तमस्ति यतु लिद्धस्य चरितवणंनात्‌ तस्य नाम लिद्ु- 
पुराण जातमस्ति- 


किद्धस्य चरितोक्तत्वात्‌ पुराण लिद्धमुच्यते । 
स्वय किद्धपुराणे प्रोक्तमस्ति यत्‌ ईशानकरल्पस्य प्रसद्ध महात्मना 
ब्रह्मणा यत्‌ पुराण कथित्तमस्ति तचल्लिद्धपु राणमुच्यते- 
ईशानकल्प वृत्तान्तमधिकृत्य महात्मना । 
बरह्मणा कल्पितं पृवं पुराण लद्धमुच्यते ॥ 
किन्तु मत्स्य-नारदीयपुराणानुसारमग्निकस्पस्य कथा लिद्खपुराणे 
भवितुमहंति तथा ईज्ञानकल्पप्रसद्धं अग्निपुराण्य वणंनस्ति । लिद्ध- 
पुराणे शिवस्य विष्णोर्व प्रशसाया सत्याममि कस्य चिदन्यस्य देवस्य 
निन्दा नास्ति। अस्मिन्‌ पुराणे भगवतः शङ्धुरस्योपासना लिद्खरूपे 
कथितास्ति । लिद्खपुराणे रिवलिद्खस्य पूजाया. सुन्दर वणमस्ति । तथा 
रिवद्वारा सृष्टे याविर्भाव उक्तोऽस्ति । अत्र भगवतः दिवस्य २८ अवतार- 
सम्बन्धिना वृत्तानां तीर्थानां च विरोषवणनमस्ति । अस्योत्तरभागे नवमेऽ- 
व्याये शेवदरनानुकूरैव परु-पाश-पशुपतिशब्दानां विवेचनात्मिका 
व्याख्या कृताऽस्ति ।! अत्र दिवलिद्धोपासनोत्पत्तिः सम्यग्विवेचिताऽस्ति । 
पुराणमिद रिवततत्वमीमांसाये महदुपादेयं प्रामाणिकञ्चास्ति । अत्र 
पूर्वाद्धे १०८ उत्तराद्ध च ५५ अध्यायाः सन्ति । 


चतुथं परिच्छेद २२५ 


अत्र व्रत्त-दान-श्राद्ध-जाशौचादिधमंशास्त्रौयविषयाणा पर्याप्त वणन 
विद्यते । शिवपरकत्वादस्मिन्‌ पराणे डेवतव्रनाना शेवतोर्थादोना चाधिक 
वणंनं स्वाभाविकमेवास्ति। ९२ अध्याये काश्या तत्सम्वद्धाना नानातीर्थाना 
विस्तृतं विवरण कार्या मौगोलिक्रविवरणज्ञानायारूमस्ति । अस्मिन्नध्याये- 
काश्या उद्यानाना महूच्चमत्कारि साहित्यिक च वर्णनं विविषधेपु छन्द सु 
प्रदत्तमस्ति | कल्पतस्करारेण काशीसम्बन्धिना दलोकानामधिदतः 
तीथंखण्डे उद्धरण दत्तमस्ति । अपराकण निवपूजाया तथा ग्रहुणावसरे 
स्नानविपये षट्‌ इलोका उद्धृता सन्ति । दानसागरानुमारं षटूसहस्- 
संख्याकमेक द्वितीय लिङद्धपुराणमासोद्‌ यस्योपयोगो वल्छालसेनेन 
कृतोऽस्ति । पुराणमिद देवाना-व्रतानामनुष्ठानस्य च ज्ञानाय महदुपकारि 
वतते । अध्योत्तराद्ध कियन्तो गद्यमया- अध्याया. सन्ति तथा तान्त्रिक- 
प्रभावेण प्रभाविता. सन्ति! उत्तराद्ध स्य १३ अध्याये रदिवस्याष्टमूर्तीना 
वेदिकं नाम निर्दिष्टमस्ति । यथा पुथिव्यात्मिक्राया शिवमूतनाम शवं , 
जल्यमूर्तर्नाम भव , अग्निमृ्तर्नाम पशुपति , वायुमूतेरोशान , अकाशमूतं 
भीम , सूयमूतं रुद्रः, सोममूतं. महादेव., यजमानमूर्ते. उग्र , । प्रतिमूति 
पत्नीपृत्रयोरपि नाम निर्दिष्टमस्ति । ९६ अध्यये गरमरूपधारिणो भगवत 
गिवस्य नरसिहेन सह्‌ वार्तालाप ९८ अध्याये विष्णुकृतदिवसहुस्- 
नामास्ति, यत्र महत्वपुणं शिवनाम वेदिकनामसग्रहुञ्चास्ति । छिगपुराण 
पाशुपतव्रतस्य स्वरूप महिमान च सम्यक्‌ प्रख्यापति । पागुपतशेव- 
सम्प्रदार्थं किगपुराणस्य विस्तारोऽस्ति । अस्य सम्प्रदायस्योदयो द्वितोय- 
तृतीयशतान्यो जात असीत्‌, परन्तु विदेपोभभ्युदय सप्तमाटटम- 
राताव्यो. सम्पन्न । अतो क्िगपुराणस्याविर्भावकालोऽपि स एव 
भवितुमहंति । 

अपि चात्र पुराणे अर्विनीतो नक्लत्राणामारम्भात्‌, मेषरारित सूर्यादि- 
ग्रहाणामुल्ेखाद्‌ अवतारेषु वुद्धकल्क्योर्नाम निदलाच्वास्य निर्माणकाल 
सप्तमरशताद्रौत पूर्वं सिध्यति । अल्वेरणिना चिद्धपुराणस्य निदेशात्‌, 
तत्पुवंत्तिना लक्ष्भमौधरमभेदरेन च स्वकीये कल्पतरौ लिद्धपुराणस्योद्ध- 
रणाच्च तत्पुवंमेव तन्नि्मणिं सिध्यति । लिद्धपुराणस्य नवमेऽध्याये 
योगान्तरायाणा वणंनं योगसू्स्य व्यासभाष्यादक्नरशो मिकुति । अतोऽद्य 


समयोऽष्टमनवमकश्षतान्दीस्नोकारे न काऽपि विप्रतिपत्तिरस्ति। 
पु० प० लो-१५ 


२२६ पुराणपर्यालोचने 


श्रवणारिरमितिक्तब्यताज्ञाननि्दक्षे यथा- 


लिखित्वैतत्पुराणन्तु  तिल्धेनुसमाचितम्‌ । 
फाल्गुन्या पूर्णिमाया यो ददा द्भक्त्या द्विजानये ॥ 
य पठेच्छृणुयाष्रापि लद्ध॒पापापह्‌ नर्‌ । 
स भुक्तभोगो छोकेऽस्मिन्नन्ते लिवपुर व्रजेत्‌ ॥ 
चिगानुक्रमणीमेता पञ्य श्यणुयात्तथा । 
तावभौ शिवभक्तौ तु लोकट्टितियमोगिनौ ॥ 
जायेता भिरिजाभक्त प्रसादान्नात्र सशय । 


१२-वाराहुपूराणम्‌ 


मत्स्यपुराणानुसारं यस्मिन्‌ म्रन्थे मानवकल्पस्य प्रसद्धे विष्णुद्रारा 
पृथ्वीसमक्षे महावाराहस्य माहात्म्य वणितमस्ति, तदेवास्ति वा शहुपुराण- 
नाम्ना प्रसिद्धम्‌, यस्य च्लोकसस्या चतुविशतिहल्ाणि सन्ति- 


महाव राहस्य पुन महात्म्यमधिकृत्य च| 
विष्णुनाऽभिहितं क्षोण्ये तद्ाराहमुच्यते ॥। 
मानवस्य प्रसडगेन कल्पस्य मुनिसत्तमाः । 
चतुविशत्‌ सहखाणि तत्पुराणमिहोच्यते ॥। 
( म पु° ५२।३८.३६९ ) 


नारदीयपुराणे तु वाराहुपुराणस्येवं लक्षण कृतमस्ति, यद्‌ यस्मिन्‌ पुराणे 
महर्षिणा व्यासेन मानवकल्पप्रसगे भगवतो विष्णो महिमा चतुविशति- 
सहखर्टोकेनिवद्धोऽस्ति । तेदवास्ति वाराहपुराणम्‌ । तच्र भागद्रय विद्यते- 
पर्वों माग उत्तरभागरच-- 


श्युणु वत्स । प्रवक्ष्यामि वाराह वे पुराणकम्‌ । 
भागद्वययुत इद्वद्‌ विष्णुमाहात्म्यसूचकम्‌ ॥ 
मानवस्य तु कत्पस्य प्रसडग मक्छृतं पुरा 1 
निववन्ध पुराणेऽस्मिश्चतुविरासहस्के ॥ 
व्यासो हि विदुषा रेष्ठ साक्षान्नाराणणो मुनि. । 
(ना° पुऽ १०३।१-३ ) 


तुर्थं परिच्छेद. २२७ 


नारदोयपुराणोक्तखक्षणे सहोपर्ञ्धवारष्वु रगक्क्रमस्य साम्ये- 
त्रि मानवक्रल्पस्य प्रसगे महावराहमाहात्म्यस्याल्लेब्लो नास्ति। अवर 
हूना व्रतानामुल्केखाऽस्ति । उपच्ज्य वाराहपुराण भविभ्योत्तरपुराण- 
द्‌ अनेके पुराण सद्भुच्ति प्रनोयते। यथा मयुरामाहृत्म्ये- 


यास्व प्रद्याततीरथे नू नत्र॑वास्तर्यीयन । 
याम्वस्नु सह्‌ नूर्येण रथस्थेन दिवानिराम्‌ ॥ 
रवि पप्रच्छ वरमात्मा पुराण मूरयभापिततम्‌ 1 
भविष्यपुराणमिति ख्यातं कृत्वा पुन नवम्‌ ॥ 


क्रिपतामान्मेवकराना कथनमस्ति यदव वृद्धद्ादजीप्र्रम एवमागतः 
द्‌ द्िन्दमज वुद्धाऽवनारत्वेनाऽगिमतत । वस्तुना व्यासस्य त्रिकाल- 
लिल्वाद्‌ मविः्यह्येण वुद्धदादशोव्रतस्याल्ठेबाञ्नुचिना न प्रतिमति । 
म्प्रति वाराहपुराणे १७००० दलोक्रा उपचम्यन्त, कन्तु नास्येयमत्स्य- 
राणनूस्तारमत्र २८००० राक्र मवरिनुमह्‌ न्ति । अत. पुराणमिदमपृ्ण- 
[राणमस्ति। अस्यात्तरे भगे पृस्त्यकुरु र जसम्बादे सवेस्तर तोर्थाना 
[धक्‌ पृयक्‌ महाटम्य वहूुविध वमाख्यान पौप्करपवं प्रभृति प्राप्यते | 


वाराहपुराणे भगवद्भिस्णुविपयकाणा वहूना व्रतानामुल्टेखां विद्यते | 
पस्याशद्वय महुत्वपुण वतंता एक १५२-१७३ अध्यायेषु मथुरामाहाल्म्यं 
तरि मथुराया समस्ताना तोर्याना विस्तत वणतमस्ति। इमे व्रयोद- 
71घ्याया मथुराया भृगाछ्ज्ञानायाद्यन्तम्‌पकारिणा वतन्ते । द्वितीय 
चिकेतोपाख्यानस्‌ ( १९३-३१२ अध्यायेप्‌ ) यत्र यमनचिकेतसोः कथया 
दिव स्वगनरकया- वित्रैचनात्मक वणंन विद्यते ! कथेयं कठापनिषदः- 
थया सगताऽपि जाध्यात्मिकताभावविर्वाजिता विद्ते । 


वाराहपुराण भागद्वये विभक्तमस्ति, यत्र २१८ अध्यायाः २४००० 
रोकार्च सन्ति, किन्तु नारदाक्तसूच्यनु्ार इलाकसद्या त सम्यक्‌ 
घटते । लोकेषु न्यूनता वतते । प्रतोयत यदु वा राहपुराणस्य पूर्वमाग- 
तरमेव प्रकाशित्त वतते । इद निश्चेतुं न शक्यते यदस्य प्राणस्या- 
शिष्टो भागः पुराणान्तरेषु सम्बद्धाऽथवा सवंथा टुप्ो जातोऽस्ति । 


अतर प्रकारदयेनं पाठ. प्राप्यते-एको दाक्षिणाव्यपाले द्वितीयो गौडोयः 
ठ. । द्वयोविषयेक्येऽपि गौडोयरामायण-दाक्षिणात्य रामायणवद्‌ उभयत्र 


२२८ पुराणपर्यालोचने 


अनेकं पाठान्तरमध्यायान्तरञ्चोपरूभ्यते । तथाचेकस्यैव विषयस्य वणन 

हुत भिन्ना भिन्ना इलोका उपलभ्यन्ते । यदु्शानिन प्रतीयते यद्‌ दयावपि 
भिन्नक्तंकौ भिन्नौ ग्रन्थौ स्त । उभयत्राध्यायसख्या-पाटमेदयोभदेऽपि 
एकस्येव विषयस्य वणनमस्ति | 


सुप्रसिद्धे हेमाद्रौ चतुवगचिन्ताणौ गेण्डाधिपस्य वल्लालसेनस्य 
दानसागरे च वाराहषुराणीयनुद्धदरादश्या. इलोकानाञ्च समुल्लेखादस्य 
प्राचीनत्वे नास्ति करचन सन्देह । 


अत्र॒ व्रतदानश्राद्धारौचादिघमंशास्त्रीयविषयाणा पर्याप्त वणंन 
वियते । वाराहे शाम्बद्धारा नवसूयंमन्दिरस्थापनाया उल्रेखो विद्यते \ 
यथा भविष्यपुराणे सूथस्य त्रयाणा विशिष्टमन्दिराणामुल्टेखो विद्यते 
तथेव वारहेऽपि त्रिष ॒विरिष्टेषु स्थानेपु त्रयाणा सूयंमन्दिराणा निर्देशो 
ऽस्ति (१) यमुनादक्षिणे भागे काल्प्याम्‌ (२) कणंपुरस्य समीपे (द) 
पर्चिममुल्ताने च । अस्य पुराणस्य कियत्सु अध्यायेपु केवर गद्यमेवास्ति । 
कियत्सु गद्य-पद्य ञ्चोभय मिध्ितमस्ति तथा अधिका अध्याया. पद्मया 
एव सन्ति | 


इदं वेष्णवपुरण विद्यते । अत्र वेष्णवमतस्य विराद प्रतिपादनमस्ति । 
रामानूुजसम्प्रदाये स्वीकृतनारायणस्यादिदेवरूपे प्रतिष्ठाऽराधनादिप्रकार- 
प्रतिद्वादक्षिविष्णुपूजनपरक्रिया ~ विभिन्नैर्घातुभिभंगवत्प्रतिमानिर्माणविधि - 
सनकमंसमुच्वय-पाञ्चराव्ादिविषयाणा सम्यग्‌विवेचना हश्यते । अस्मात्‌- 
पुराणात्‌ कल्पतरौ व्रतविण्यक्रा १५० तथा श्रादधविषयका. ४० रोकः 
सगृहीता सन्ति । अतोऽस्य पुराणस्य रचनाकालो नवम-दशमक्षताब्चो. 
स्वीकरण समुचित प्रतिभाति । 


एतस्य भ्रवणादिफरछमितिकतव्यतानिर्देशलो यथा-- 


पठता श्यृण्वताञ्चेव भगवश्धच्तिवर्नम्‌ । 
काञ्चन गरूड त्वा तिरुधेनुसमा चितम्‌ ॥ 
लिखित्वेतच्च यो दद्याच्चेच्या विप्राय भक्तित । 
स॒ लभेद्‌ वेष्णव धाम देवषिगणवन्द्ति \। 
यो वानुक्रमणीमेता श्युणोत्यपि परत्यपि । 
सोऽपि मव्तिकभेद्विष्णौ ससारोच्छेदकारिणीम्‌।। | 


चतुथं परिच्छेद २२९ 
१२३-र्कन्दपुराणम्‌ 


मत्स्यपुराणानुक्नार यस्मिन्‌ पुराणे स्कन्देन तत्पुरुषकल्पप्रस ङ्ध अनेक- 
चरितोपाख्यानाना माहेश्वरधर्मागा च रकाः कृतोऽस्ति, तदेव मत्यं लोके 
स्कन्दपुराणनाम्ना विख्यात जात, यत्र शतोत्तरमेकालीतिसहस्रस्खोकाः 
विद्यन्ते-- 


यत्र॒ माहेष्वरान्‌ घर्मान्‌ अधिकृत्य च षण्मुख । 
कल्पे तत्पुरुपे वृत्ते चरितंरपव हितम्‌ ॥ 
स्कान्द नाम पुराण तदेकाशीति निगद्यते । 
सहस्राणि जत चेकमिति मर्त्येपु पट्यते ॥ 
( म० पुऽ ५३।४१ ४२) 


किन्तु नारदीयपुराणे लिखितमस्ति यद्‌ यस्मिन पुराणे भगवता 
कातिकेयेन त्युरुषक्रल्पे घटितसिद्धना प्रदायका धर्मा प्रकारिता सन्ति, 
तत्‌ सवेपापघ्न स्कन्दपुराण प्रोच्यते । अत्र सप्त खण्डा , इलोकार्चेकारीति- 
सहस्राणि सन्ति । य एतत्‌ पठति श्युणोत्ति वा स सक्षात्‌ शिव इव साम- 
थ्यंवान्‌ भवत्ति-- 


स्यृणु वक्ष्ये मरोचे त्व पुराण स्कन्दसज्ञितम्‌ । 
यस्मिन्‌ प्रतिपद साक्षान्‌ महादेवो व्यवस्थित ॥ 
पुराणे शतकोटौ तु यच्छेव वणितं मया। 
रुक्षितस्याथंजातस्य सारो व्यासेन कीतित. ॥ 
स्कन्दाह्ुयस्यात्र खण्डा सप्तंव परिकल्पिताः । 
एकारीतिसह्ल तु स्कान्द सर्वाघङ्कन्तनम्‌ ॥ 
य. श्यणोति पट्ट्रापि सतु साक्षात्छिव स्थित 1 
यत्र माहेश्वरा धर्मां पण्मुखेन प्रकाशिता ॥ 
कल्पे तत्पुरूपे वृत्ता सवसिद्धिविघायका । 
( ना० पु° १०४। १-५ ) 
शिवपुराणे तु स्कन्दपुराणस्य परिचयमेवं दत्तमस्ति, यस्मिन्‌ पुराणे 
स्वय स्कन्दः श्रोताऽस्ति वक्ता च साक्षाद्‌ महैरवरोऽस्ति तदेकाशीति- 
सहखसख्याकं स्कन्दपुराण निगद्ते-- 


२२३० पुराणपर्याखोचने 


यत्रे स्कन्द स्वय श्रोता वक्ता साक्षान्महेप्वर । 
तत्तु स्कान्द समास्यातमेकाशीति सहखक्म्‌ । 
( लि० पु० उ० स० ४४।१३३ ) 


स्कल्दपुराणस्यावतरणम्‌ 


स्कन्दपुराणस्य प्रभासखण्डे लिखितमस्ति यत्‌ सवंप्रथम केलास. 
दिखरे भगवता शद्धुरेण ब्रह्मादिदेवाना समक्षं भगवत्ती पावती प्रति 
स्कन्दपुराणं कथित ततस्तया कतिकेय प्रति कथित देन नन्दिनं प्रति 
प्रोक्तम्‌, नन्दिना चात्रिकूमाराय, तेन च व्यासाय, व्यासेन सूताय, तेन च 
कहपिभ्यः पुराणमिद प्रोक्तमेव स्कन्दपुराणं रोके प्रसिद्धमजायत- 


पुरा कंलासरिखरे ब्रह्यादीना च सन्निधौ | 
स्कन्द पुराण कथित पा्वल्यग्रं पिनाकिना 1 
पार्वत्या पण्मुखस्याग्र तेन नन्दिगिणाय वै। 
नन्दिनात्रिकूमाराय तेन व्यासाय धीमते । 
व्यासेन च समाख्यात भवद्भ्योऽह्‌ प्रकीतये ॥ 


पर रेवाखण्डे रकव्दपुराणस्यावतर्यणका एवमुक्ताऽस्ति-प्रथम स्कन्देन 
वायो सकासात्‌ पुराणमिद श्रत ततो वसिष्ठेन श्रुत तत्त पराञ्चरमुनिना 
आकणित तत्तो ज्ञातुकणंन श्रुत ततो म्हपिभि श्रुतम्‌, तदन्तर 
प्रम्परयासंख्याके ब्राह्मणे. श्रुतस्‌-- 
वायो सकावात्‌ स्कन्देन भ्रुतमेतत्‌ पुरातनम्‌ । 
वसिष्ठ श्रतवान्‌ तस्मात्‌ पराशर तत परम्‌ ॥ 
तस्माच्च जातुकणन तस्माच्चैव महषिभि । 
एव परस्परा प्राप्त शदसख्यै द्िजोत्तमे ॥ 


स्कन्दपुराण सप्तसु खण्डेषु विभक्तमस्ति ( १) माहद्वरखण्ड ( २) 
वैष्णवखण्ड (३ ) ब्रह्मखण्ड. (४) कारीखण्डः (८५) अवन्तीखण्ड 
( रेवाखण्ड ) (६) तापीखण्ड (नागरखण्ड } (७) प्रभासखण्डदरच । तत्र 
क्रमश्च: १७४, १५३, ७७, १००, ३८७, १७९, ४१४ संकर्नया १६७६ 
अध्याया ८१००० उ्लोका्च विद्यन्ते । प्रतिखण्ड पञ्चशताधिकेद्रादक्ष 
सहस्राणि इलोकाः सन्ति- 

स्कान्द तु सप्तधा भिन्न वेदव्यासेन धीमता । 
एकाज्ीतिसहस्राणि दत ॒ चकं च संख्यया ॥ 


चतुथं परिच्छेद" २२१ 


तस्यादिमो विभागस्तु स्कन्दमाहात्म्यस्षयुत. । 
माहोरवसये समाख्यातो द्वितीयो वेष्णवस्य च ॥ 
तृतीयो ब्रह्ण प्रोक्त. सृष्टिसक्षेपमूचक 1 
कालीमाहात्म्यसयुक्नर्चतुथंः परिप्यते ॥ 
रेवाया पञ्चमो भाग उज्जयिन्या प्रकोतित । 
षष्ठः कत्पाचन विइवं तापीमाहात्म्यसूचक. ॥ 
सप्तमोऽय विभागोभ्यं स्मृत प्राभासिको द्विजाः 1 
सवं द्वादश साहल विभागा. साधिकाः स्मृता. ॥ 


( १ ) तत्राद्यं स्कन्दपुराणस्य माहेद्वरखण्डे द्वाववान्तरौ खण्डौ स्तः 
(क) केदारखण्डः (ख) कुमारिकाखण्डद्व । यत्र शिवपावेत्योरने- 
कविधलीलावणंन मनोमुग्धकारि विद्यते । 


( २ ) द्वितीयस्य वेष्णवखण्डस्योक्तलखण्डे पुर्या जगन्नाथमन्दिर- 
पूजाविधि-प्रतिष्ठा-तत्सम्बधिनामास्यानाना सग्रह तथा नारदोपदेदोन 
इन्द्र्युम्नषह्टारा जगन्नाथस्थानाच्वेपणस्य विस्तृत्तं वणंनमस्ति । जगन्नाथ- 
र्या. प्राचीनेतिहासन्ञानाय खण्डमिदमत्यन्तमुपयोगि वतंते 1 

(३ ) तृतीयेऽभि ब्रह्मखण्डऽवान्तरखण्डद्रयमस्ति-ब्रह्मलण्डो ब्रह्मोत्तर 
खण्डर्च । तत्र प्रथमे धर्माराण्यनामकस्थानमहात्म्यस्य विशद 
व्णंनमस्ति, तथा द्वितीय उज्जेन्या वतंमानस्य महाकालस्य प्रतिष्ठाया 
पूजायाङच विदेषतया वणंन विद्यते । 

( ४ ) काशो ण्डे कश्या लोकोत्तरमहिस्नो वणंनेन सहात्रस्थिताना 
समस्ताना देवाना लिद्धनाञ्चाविर्भावस्य माहात्म्यस्य च विदिष्टं वणन 
विद्यते । काश्या प्राचानस्य स्वरूपस्य भूगोलस्य च ज्ञानाय खण्डमिद- 
मत्यन्तमुपर्यो। मह॒त्वपुणंञचास्ति | 


( ५ ) रेवाखण्डे नमंदानद्या उत्पत्ते तथा तत्तटे स्थिताना समस्ताना 
तीर्थाना वणनम्‌ उज्जयिन्या विद्यमानाना विभिन्नाना शिर्वख्गिाना- 
मुत्पत्ते. माहात्म्यस्य च मनोरम वणंन विद्यते महाकालस्य व्ण॑नं 
विश्दरूपेण कृतमस्ति 1 प्रचोनाया अवन्त्या धामिकस्थितेः दिग्दलनाय 
खण्डमिद महदुपयोगि सिध्यति । 

(£ ) तापीखण्डे नमंदाया सहायकतापीनदीतटे वतंमानानामनेकेषा 
ती्थाना विवरणमस्ति} नारदीयपुराणानुसारमस्य खण्डस्य नाम नागर 


२३२ पुराणपर्यालोचने 


खण्डमस्ति, यत्र चय. परिच्छेदा सन्ति (१) विदवकर्मोपाख्यानम्‌ (२) विदव- 
कमंवशोपास्मानम्‌ (३ ) हारकेश्वरमाहात्म्य च । अस्मिनतुतीये खण्डे 
गुजंरीयनागरत्रह्मणानमुत्पत्तेः विशेषवणंनं विद्ते । प्राचीनभारतस्य 
सामाजिकददाविज्ञानाय खण्डदिममत्यन्तं सहायकमस्ति | 


( ७ ) प्रभासखण्डे प्रभासक्ेत्रस्य विद वणंन वतते | दारिकापरिसर- 
भगोलन्ञानाय खण्डमिदमत्यन्तमुपादेय महृत््वाधायकञ्च विद्यते । एव- 
मस्मिन्‌ स्कन्दपुराणे तीथंवणनव्याजेन प्राचौनस्य भारतवषंस्य भौगोकिक- 
स्थितेः महत्त्वपूर्णं दिग्दर्शन विद्यते । अत्रानेका.-कथा भिन्न-भिन्नखूपेणा- 
नेकगोऽङ्डिताः सन्ति | 


अस्मिन्‌ पुराणे स्कन्देन (स्वामिना कार्तिकेयेन) शेवरत्वाना निरूपणं 
कृतमस्ति । अतोऽस्य नामस्कन्दपुराणमिति जातमस्ति । इद हि सर्वेभ्यः 
पुराणेभ्यो वृहृत्काय पूराणमस्ति । श्रीमद्धागवततातु पञ्चगुण पद्यपुराणात्‌ 
प्राय द्विगुण विद्यते । लक्षदखोकात्मकान्महाभारताच्च किञ्चिदेव पञ्च- 
माश न्यून वतंते | 


स्कन्दपुराणस्य शङ्धुरसहिताया हालस्यमाहात्म्ये लिखितमस्ति यत्‌ 
स्कन्दपुराण पट्सु संहितायु पञ्चाशत्वण्डदच विभक्तमस्ति । तद्यथा-- 
स्कान्दमद्यापि वक्ष्यामि पुराण श्र्‌तिसारजम्‌। 
षड्विध सहिताभेदं पञ्चाशत्‌ खण्डमण्डितम्‌ ॥ 
आया सनत्कुसारोक्ता द्वितीया सूतसहिता । 
तृतीया शाकरी प्रोक्ता चतर्थी वैष्णवी तथा। 
पञ्चमी सहिता ज्ाही षष्ठीसा सौरसहिता। 


सूतसहितायामासा षण्णा सहिताना श्छोकसख्याऽपि स्पष्टमुक्ताऽस्ति- 


ग्रन्थेन चव षट्त्रिशत्सहल्ेणोपकक्षिता। 
मद्या तु सहिता विप्रा द्वितीया षट्सहस्िका ॥ 
तृतीया ग्रन्थतस्तिशत्‌ सहस्रेणोपक्षिता । 
चतुर्थी सहिता पञ्चसहुखेणाभिनिमिता \। 
ततोऽन्या त्रिसहुसेण ग्रन्थेनैव विनिमिता। 
अन्या सहसघ्त. सृष्टा ग्रन्थतः पण्डितोत्तमाः ॥ 


चचनुथं परिच्छेद. २३३ 


(१) तत्र सनत्कुमारसहिताया इलोकसख्या ३९००० 
(२) सूतसहितायां ८ ६००० 
(३) दाङ्रसहितायां , ३०००० 
(४) वेष्णवसंहित्ताया ५ ५००० 
(५) ब्रह्यसंहिताया र २५०० 
(६) सौ रसहितायां क १००० 

८ १७०० 


जासा सहिताना विषये विस्तुतो नदशो नारदीयपुराण प्रदत्तोऽस्ति। 
घु सहितास सूत्तसहिता रिवोपासनानिपये एकःभनुपम खण्डोऽस्ति | 
सहितिय वेदिकतान्त्िकोभयप्रकारिकाया शिवपूजाया विगद वणं 
करोति । अस्या सहिताया अनया विलक्षणतयेव विजनगरसाम्राज्यस्य 
प्रधानमन्त्रिणा माघवाचार्यंण सूतसहिताया त्तात्पयंदापिकाख्या महता 
प्राग्णणीकी व्याख्या लिखिता .या जआनन्दाश्रपूनात्त भाग्ये प्रकाशितास्ति । 
अस्या सहिताया चत्वारि खण्डानि सन्ति । प्रथमे भागे त्राणि खण्डानि सन्ति, 
द्वितोये च भागे एकमेव खण्डमस्ति । प्रथमे लिवमाहात्स्यखण्ड क्िवममहि- 
म्नो विज्ञेपकूपेण प्रतिपादनमस्ति । द्वितीये ज्ञानयागखण्ड आचारघमविव- 
चनानन्तर हव्योग-योगप्रक्रियायाः साद्धोपाद्ध विवेचन हर्यत । तताय 
मुत्ति खण्डे मुक्तेर्पायाना वणंनमस्ति । चतुर्थ वेमवखण्डमस्ति यत्‌, सव्य. 
खण्डभ्यो महततम विद्यते । तत्रापि भागदयमस्ति- पूवमाग उत्तरभागद्च । 
तत्र पूवंभागे अद्रेतवेदान्तसिद्धान्ताना भक्त्या सह्‌ सामञ्जस्य विधाय 
महदाघ्यात्मिक विवेचन कृतमस्ति । दाशनिकदुष्ट्या खण्डमिदमत्यन्त- 
मुपादेय ग्राह्य च विद्यते । द्तीये भागे गोताह्टयमस्ति-ब्रह्मगाता, सूतगीता 
च । अनयो. आत्मस्वरूपनिरूपण तत्साक्षात्कारोपाय्च निर्दिष्टाऽस्ति । 
सहित्तायामस्या शिवप्रसादेनैव समेषा कमणा सिद्धे निदंशोऽस्ति- 


शिवप्रसादेन विना न भुक्तय रिवप्रसदेन विना न मुक्तयः । 
शिवप्रसादेन विना न देवता !चवप्रस्रादेन हि स्वंसिद्धय. । 


दा ड रसहिता अनेकेषु खण्डेवु विभक्ताऽस्ति । तत्रा याया शिवरहृस्य 
सहितताया सप्त काण्डानि सन्ति । (१) समानकाण्डम्‌ (२) आमुरकाण्डम्‌ 
(३) माहैन्द्रकाण्डम्‌ (४) युद्धकाण्डमु (५) देवकाण्डम्‌ (६) दक्षकाण्डम्‌ 
(७) उपदेशकाण्ड च । सौरसहिताया शिवपुजासम्बधिनामनेकेषा 


२३४ पुराणपर्यालोचनें 


विषयाणा वणंनमस्ति।! सनकुमारस्हिता च विकत्यध्याथात्मिका 
दिवमहत्वप्रतिपादिकास्ति अन्याः सहित्ता साम्प्रतं नोपरुभ्यन्ते । एव द्विधा 
खडात्मक संहिताठकं च स्कंदपुराणं वणितमस्ति, परमिदानी सहितात्मक 
स्कन्दपुराण पूर्णं नोपलभ्यते, केवलं सप्तखण्डात्मकमेव स्कन्दपुराण 
सम्प्रति सवत्र समुपलभ्यते, प्रकाशितं च विद्यते । वस्तुत. खण्डात्मकं 
महापुराणमस्ति, सहितात्मक चोपपुराणेषु गण्यते । 
स्कन्दपुराणस्य प्रथमखण्डे निवठामेनामकस्य ब्राहमणस्य निर्वाण- 
प्रसद्धे भारविकवे- कि राताजुंनीयस्य महाकाव्यस्य छटा दरोदद्यते । 
कारीखण्डे च वाणभेट्गेटीवत्‌ इटेषा-परिससख्यालद्धारयो. दिग्दशन ९-२०. 
रलोकद्रारा महन्मनोमुग्धकारि वतंते- 
विभ्रमो यत्र नारीणां चित्य न कहिचित्‌। 
नद्य॒कृटिक्गामिन्योन यत्र विषये प्रजा ॥ 
तमोयुक्ता क्षपा यत्र॒ वहुटेपु न मानवा । 
रजोयुक्ता स्त्रियो यत्रन धर्म॑वहुटा नरा ॥ 
वाणेमु गुणविष्लोपो वन्धोक्ति पुस्तके दुंढा। 
स्तेहत्याग सदैवास्ति यत्र॒ पालुपते अने ।॥ 
यत्र क्षपणक्रा एव दुद्यन्ते मरूधारिण । 
प्रायो मधुत्रता एव यत्र॒ चञ्च्वृत्तय ॥ 
( काशीखण्डे २४।९,१०,१९,२० } 
कार्या वेनिष्ट्य व््रञ्जयता व्यासेनोक्तमस्ति यद्‌-अयोध्या-अवन्नो- 
मथुगा-दारिका-काञ्चौ - ( हरिद्रारा ) मायापुरोपु मृता तासा षण्णा 
पूरणा प्रभावान्‌ पापिनोऽपि पुरूपाः स्वगं गत्वा पृण्यभोगान्तर काद्या 
जन्म गृहीत्वा मृत्योरनन्तर सतत मुक्ता भवन्ति | अ्थत्ता षट्‌ पृय॑ःन 
सन्ति साक्नान्मुक्तिदायिक्ा , हन्तु तत्र मरणानन्तर काश्या जन्म लन्धूवेव 
लारवती मुक्ति प्राप्तु शक्यते, नान्यत्र । अतोऽस्ति काशी साक्लान्मुक्तिदातरो, 
अन्या पुयस्नु परम्परया मुक्तिदायिन्य सन्ति । तस्मात्ता कालिप्राप्तिकराः, 
कारी तु साक्षान्मुक्तिदायिनी । अतः काद्या मरणान्मुक्तिरितव्यपि सगच्छते- 
अग्रोध्यायामयावन्त्या मथुरायामथापि वा। 
दारवत्याञ्च कच्चा वा मायापुय) मृता नुप॥ 
अपि पातक्िनोये च कालेन निधनं गताः। 
ते हि स्वर्गादिहागत्य काद्या मोक्षमवाप्तुयु ॥\ 
( कालीखण्ड २४।६२, ६४ } 


चतुथं. परिच्छेद २३५ 


एतानि यानि प्रोक्तानि कालीपािकराणि च) 
पराप्य काञ्ली भवेन्मुक्तो जन्तु नन्यत्र कुत्रचित्‌ ॥ 
( का० ख० २५।४२ ) 


श्र ति-स्मृतिविहीना ये रौचाचारविवजिताः 
येषा क्वापि गति नास्ति तेषा वाराणसी गति ॥ 
( का० ख० ३२।७९ } 


विपन्ताना च जन्तूना यत्र विर्वेव्वर स्वयम्‌ । 
कर्णे जाप प्रकुरुते कर्मनिमू कनक्नसम्‌ ॥ 
( का० ख० २१।९८ )} 


काया सूखेन कंवल्य यथा लभ्येत जन्तुभि । 
योगयुक्त्याद्युपा्यर्च न॒ तथान्यत्र कुत्रचित्‌ | 
( का० ख० ४१।१७१ } 


कारो कालीति काशीति जपतो यस्य सस्थिति । 
अन्यत्रापि सतस्तस्य पुरो मुक्ति प्रकणते ॥ 
क्षेममूत्तिरिय काशी क्षेममूतिर्भेवान्‌ मव 1 
क्षेममृिस्तरिपथगा नान्यत्‌ क्षेमत्रय क्वचित्‌ ॥ 
( का० खण ६४।३८, ३९ ) 


काश्या प्राणान्‌ समुत्सृज्य स्मरन्‌ विक्वेदवर शिवम्‌ । 
नजातु जायते जन्तु जननीजठरे पुन ॥ 
( का० ख० ४१।७६ ) 


काशी सिद्धस्थली तथा भगवतो. शिवादिवयो अविमुक्त क्षेत्रमस्ति, 
यत्र श्रोगगा, श्रीविन्वनाथ , जगदम्बा अन्नपूर्णा च निरन्तर जागरूका 
विराजन्ते, एषा त्रयाणा सदा सान्निध्येऽतर पारमाथिक्री सिद्धि मुक्तिङ्च 
प्राप्यते इत्यत्र किमाद्यं सम्भवति- 


ग्धा विभ्वेश््वर काली जागति व्रित्तय यत । 
तत्र नैश्चयसी लक्ष्मीछभ्यते चित्रमच्र किम्‌ ॥। 
( का० खर ३५।१० } 
भगवन्त सदाशिव प्रति काश्या महिमान व्यज्जयन्त्या भगवत्याः पवंत्याः 
उक्तौ घकारानुप्रासालद्धर स्कन्दपुराणं काव्यसोन्द्येणालु रोति-- 


२३६ पुराणपयणिचने 


धराधरेन्स्य घरातिघुन्दय न मा तथास्यापि धिनोति धूजटे 1 
धरागतापीह्‌ न या धुन्धरा पुरी धुरीणा तव कारिका यथा॥ 
( का० ख० ४.४।३७ )} 


एव स्कन्दपुराणे भौगोल्किक्षेत्राणा विरद वर्णनं प्रस्तुतमस्ति, 
येनानुयन्धातृणा महृत्साहायमवाप्तु रक्यते | कारी खण्डे दिशा नामनिदंश- 
पूवंक काशीस्यनिवलिद्खना स्थित्तिः कप-वापी-सरस्तडागाना विवरणं 
भृगोलन्ञाने महत्‌ सायक सिद्धयत्ति। धार्मिकमौगोच्किरष्ट्या 
अवन्तीखण्डीयनमंदानदा. तीरस्थतीर्थाना विवेरणोपरथापन भृगोलनज्ञाने 
हत्‌ साहाय्य दातु जक्नोति । सवेमिदमतिमहत्वाधायक विदयते । 


मिताक्षरा-कल्पतरुप्रभृतिपु प्राचीनेषु निवन्धेषु स्कन्दपुराणस्य 
चहूनि वचनानि उद्धृतानि सन्ति । काणेमहोदयस्य कथनानुसार कल्पत्तरौ 
स्कन्दपुराणस्य व्रत्तविषयका. १५ इटोका तीथंविपयका ९२ रोका 
दानविषयक्रा. ४४ नियत्तकालविषयका ६२३ राजधमेविपयका १८ 
रेरोका उद्धता सन्ति । तथा दानविषयक्ा ४८ दलोकाः सगृहोताः 
सन्ति। पुराणमिदमियट्भिगार्कायमस्ति यदस्मिन्‌ प्रक्षप्तानामराना 
योजनाय प्र्यप्तीऽवसरो विद्यते । अतोऽस्य समयो यथाथह्पेण निश्चेतु 
न राक्यते अथापि हरप्रसादशास्विणा नेपालीयराजकीयपुस्तकाल्ये 
सप्तमदाताद्या क्खित एक स्कन्दपुयणस्य हस्तकेखो हृष्टिगोचरी 
कृतो यदधारेऽस्य पुराणस्य रचनाकार राप्तमरताद्वीतः पूवं स्वीकार. 
समुचित्त प्रतिभाति | 

डा० विल्सनप्रभृतय पाश्चात्या विद्वासं स्कन्दपुराणमेकादश 
राताब्दीरचना मन्यन्ते । तेषामते जगन्नाथमन्दिरस्याधुनिकत्वादस्य 
प्राचीने पुराणे वणन न सम्भवति, किन्तु एतेषामेष तकाभासो 
विचारनिकषाया न युक्तियुक्तो भवितुमहुंति । ऋण्वेदस्य यहा रुप्डेवते, 
इति मन्त्रेऽपि जगच्नाथमल्दिरस्य वणंनात्‌ सवंसिद्धसिद्धान्तोऽस्ति यत्‌ 
देवमूतंय क्षेत्र माहात्म्यञ्च प्राचौनकालीनमेवास्ति मन्दिरे जीणशीर्णे सति 
नवीन निर्मीयते । इदानीमेव स्वतन्व्रताप्राप्त्यनन्तर भारतसवंकारेण 
जगत्प्रसिद्धस्य सोमनाथमन्दिरस्य मुहमदगोरीद्रा राभग्तीकृतमू्तंस्चाभावात्‌ 
भग्नं मन्दिर पुननिर्माय मृतिस्थापनद्वारा जीर्णोद्धार वल्ल्मभाईपटेल- 
सतप्रयत्तेन जातोऽस्ति। कि जोर्णेद्धारात्‌ सोमनाथो नवीनोऽस्ति । 
नहि, सोमनाथस्तु प्राचीन एवास्ति नष्टाया मूतं: श्रष्टस्य च मन्दिरस्य 


चतुर्थं परिच्छद २२३७ 


पूननिमाण कृत्वा यथा जीर्णोदधारमात् जातम्‌ । तथेव जगन्नाथमन्दिरस्य 
पुनर्जीणोद्धात्‌ तद्‌ नाधुनिको भवितुमहति । जीर्णोढारमहत्वं यथा-- 
कालेन भग्नमायन्नं नोणद्धार करोति य. । 


इह तस्य फलस्यान्त॒प्रख्येऽवि न॒ जायये ॥ 
( का० ख० २१।११६ ) 


अन्यच्च ९३० ईशनोये छिखिता काशीखण्डस्येका प्रति विश्वकोश 
कार्यालये सुरक्षिता विद्यते । म०म ह्रप्रसादशास्व्रिणा च नेपारस्यराज- 
कीयपुस्तकाख्ये सप्तमशतान्या छिखित स्कन्दपुराणस्यक पुस्तकमुपरन्ध 
यद्‌ वत्तंमानस्कन्दपुराणत्त पूर्णं मिलति । अतो डा० विटूसनमहोदया- 
दीनां मत सवंथा अप्रामाणिक्रममान्यञ्च विद्यते | 


स्कन्दपुराण हि अनेकारचयंजनकोपाख्यानै परूर्णं पुराण विद्यते । 
रिवोपास्काना कते परममाननीय वर्णाश्रमव्यवस्थापरिपाक्कानाञ्च 
स्व॑थादरणीय स॒त्रषा इकछाघनीयज्चार्ति | अत्र वहूना माहात्स्यानामनेकेषा 
तीर्थाना सद्धावाच्चेद पुराण भौगोकिकाना विदुषा कृते अत्यन्तमादरणी 
यमपादेयञ्चास्ति 1 अत्र॒ भारतवपंस्यासख्यतीथं-नद-नदी-पवे्त-सरिता 
वणनिन सह्‌ प्राचीनभारतस्य महदुत्तम भौगोलिक चित्रण विद्यते तथा 
तत्सम्बन्धे वहुविधा अद्धूता कथा प्रदत्ताः सन्ति, याभि भारतीयप्राचीन 
मृवृत्तान्तस्य पुण. परिचयोऽवाप्यते । अत. पुराणामिद भृगोरम- 
ध्येतणां तिद्पामव्यन्तमाद रमाजनस्पादयेच्चास्ति । 

अत्र कियत्य कथा सिन्नमिन्नरूपेण वहुशः समागताः सन्ति, तत्‌ 
खण्डात्मके ग्रन्थे कस्या अपि कथाया वहुवारमागनमनुचित, न प्रति- 
माति | इय हि व्यासदेवस्य विरि शली प्रतीयते | 
श्नीसत्यनारःयपणन्रतकथा 

भारतवपंस्य विभिन्नेषु प्रान्तेषु श्रोसत्यनारायणव्रतकथाया महत्‌ 
परचलनमस्ति भारतस्य कोणे कोणे प्रायः प्रव्येकावस्तरे महत्या श्रद्धया 
भक्तिपूठंकमिय कथा कथ्यते, श्रयते, सत्क्रियते ची कियन्त. स्वाभीष्टसिद्धये 
कृथेय वरदानरूपेणाद्वियन्ते ।! एव र्घामिके जगति अस्या कथाया समस्ते 
भारते महान्‌ प्रचार प्रसार. समादरखङ्व विद्यते । टघुरूपाय एवास्याः 
कथाया वेनिष्ट्य विद्यते । यस्मित्‌ कस्मिन्नप्यहनि अल्पायासेन अस्पव्यय- 
साध्येय कथा श्रोतु दक्यते | 

श्रीसत्यनारायणन्रतकथायाः प्रत्यध्यायमन्ते इत्थं पुष्पिका प्राप्यते- 
इति श्वी स्कन्दपुराणे रेवाखण्डे सत्यनारायणत्रतकथायाममुकोऽध्याय ¦ 


२३८ पुराणप्यिचनै 


अत. कथेय स्कन्दपुराणस्य रेवाखण्डीया मन्यते, परन्तु जस्या केथाया 
सम्बन्धे अधुनिकानां समालोचकानामयमाक्षेपोऽस्ति यदिय कथा न 
स्कन्दपुरणोयास्ति यतोहि वकटेदवरप्रेस, बम्वरईत तथा नवलकिशोर प्रेस, 
खखनऊतो मुद्रिते स्कन्दधुराणे कथय नोपटम्यते । सहैव द्वितीय आक्षेपो- 
ऽयमस्ति यत्स्कन्दपुराण 1वशेवहूपेण शो वपुराणमस्ति ! अत स्कन्दपुरणोय- 
रेवाखण्ड कथावस्तुनो विष्णुव्रतकथाभि- सह्‌ कर्चनं सम्बन्धो न सम्मवति। 
तृतीयश्चाक्नेमोऽस्नि यत्‌ श्रासत्यनारायण व्रतकथा मविष्यपुराणे प्रतिसगं- 
पवंणि पट्सु ( २४-२९ ) अध्यायेषु अप्युपलभ्यते । प्रतीयते यत्‌ कथाया 
अस्या. पृथकपूस्तकरूपदानसमये भ्रमवशात्‌ पुष्पिकायमित्तिभविष्यतुराण- 
प्रतिसगंपर्वणि अल्िखित्वा इति शीस्कन्दुराणे रेखाखण्ड आदि 
लिखितम्‌ । अत इयं सत्यनारायण व्रतकथा न स्कन्दपुराणीया 
भवितुमर्हति । 


अत्रोच्यते-इयत्या दोचक्राखीनपरम्परायामक्षुण्णरूपेण प्रचलिताया- 
सत्यनारायणव्रतकथाया विषये उक्त ॒ अक्षेप आपाततो रमणीय. 
प्रतोयते । यत्तोहि आसा कल्पनाया न॒ कडिचत्‌ प्रामाणिको मौलिक. 
दास्रीयो वा आघार. स्थातु सम्भवति | 


(१) यद्यपि वेकटेड्वरप्रेसबम्वईतस्तथा नवलकिशोरप्रे् स्खनञत. 
प्रकाशितस्कन्दपुराणस्य रेवाखण्डे कथेयमनुपङभ्यते, किन्तु बगवासीप्रेस 
कालिकातातस्तथा गुरुमण्डरग्रन्थमाखातो मुद्रितस्य स्कन्दपुराणस्य रेवा- 
खण्डे कथेय चतुषु २२२-२२६, अध्यायेषु नून समुपङभ्यते । प्रचलित 
पुस्तकेषु केवलमध्यायेषु अन्तरमस्ति। स्कन्दपुराणीयरेवाखण्डस्य 
२२५ अध्यायो महानस्ति । अतोऽन्यायद्वये विभक्तस। येन प्रचरिितेऽषु 
पुस्तकेषु पञ्चाध्याया. सञ्जाताः । एवमन्येषामध्यायाना विभागं कृत्वा 
कस्मिर्चित्‌ पुस्तके सप्ताघ्याया अप्युपरभ्यन्ते । अततः कथेयं स्कन्दमुरा- 
णीयेवास्तीत्यत्र न काचिदस्ति विप्रतिपत्ति । अपिच यवनकालस्य 
क्रान्तिसमयेऽपि वहवो भागा लुप्ता अत इयमपि कथाक्वचन नोपरभ्यते | 


(२) द्वितीय आक्षेपोऽपि सवथा निराधार एवास्ति । यतो रेवाखण्डे 
यत्र नमंदादक्षिणे वत्त॑मानानां हिवलिद्धानां मन्दिराणाश्च समुल्रेखोऽस्ति 
तत्रैवोत्तरतटवतिना विष्णुमन्दिराणामपि वणंनमस्ति । रेवाखण्डस्य 
त्रिपुषु १९३-१९५ अध्यायेषु विष्णो मंहिम्नो लक्ष्मीना रायणयोविवाहस्य च 


चतुथं परिच्छेदः २३९ 


विशेणवणंनं विद्ते ! एव रेवाखण्डे विष्णोर्मान्यताया -उपजन्धौ सत्या 
रेत्राखण्डस्य कथावस्तुनो विष्णुव्रतकयामि वहु न कश्चिदस्ति सम्बन्ध 
इति कथन सवधा अक्द्खतसव्रामणिकमुप्हानास्पद च प्रतीयने। 


(३) भविष्यपुराणस्य प्रतिसगंपवंणि मपि सत्यनारायणव्रतकथाऽवश्य- 
मुपरभ्यते । स्कन्दपुराणायरेवाखण्डस्य कथया तुन्ताया क्रियमाणाया 
प्रतीयते यद्‌ रेवाखण्डापेश्षया प्रतिसगंपवंणः कथा [वम्तृताऽस्ति । कियता 
नाम्ना परिवतंनेन सह्‌ कथा यवातथेवास्त, किन्तु रवाखण्डायक्ताधुराम- 
वणिज. कथाया सतव्यस्योपेक्षाया यो मामको दुखदोा इप्परिणाम. 
प्रदशितोऽस्ति। स कियान्‌ स्वाभाविक. क्रमवद्ध श्रद्धोत्ादकद्वास्ति। 
तस्य मृरुकथामनने न काविद।स्त विचिकित्सा । 


न केवरं भविष्यपुराणस्य प्रतिसगंपवंण्येव अपितु प्रचल्ितश्रीसत्य- 
नारायणव्रतकथाया प्रथमोऽघ्यायः पद्मपुराणस्य क्रियायोगसारखण्डस्य 
प्रथमाध्यायेऽप्यानुपूर्वीरू्पिणोपकभ्यते, तहि कि सा कथा पञ्चपुराणीया अपि 
स्वीक्रियेत ? वस्तुतः कियत्सु पुराणेणु एकस्या एव कथाया. कुत्रचित्‌ 
कघुरूपेण क्वचिच्च विस्तृतरूपेण सन्निवेडो जातोऽस्ति । अय चतिक्रार- 
दशशिनः ऋतम्भरप्रजञस्य कृतकरामरुकवत्समस्तपदाथेस्य भगवतो 
व्यासस्यादुतप्रत्तिभाया परिणाम एव । 


स्कन्दपुराणस्य रेवाखण्डीयचतुरध्यायकथाया एव भविष्यपुराणे 
प्रतिसगंपवणि षटसु अध्यायेषु उपवृहुण जात्तमस्ति । ततर च चन्द्र 
चूडादीना राज्ञा कथा विशेषरूपेण वाणताऽस्ति । 


रेवा तु नमंदा सोमोद्भवा मेकरकन्यका इति अमरकोरा- 
प्रामाण्यात्‌ नम॑ंदारेवाया एवास्ति नामान्तरम्‌ । सत्यनारायणव्रतकथाया 
भोगोरिक क्षेत्र सवत्र नमेदायाः नद्याः तटमेवाभिहित्तमस्ति, यत्‌ स्पष्टतया 
स्वकोयस्य मूलस्य रेवाखण्डस्येव अविस्मरणीय सकेत करोति । 


एतस्य ्रवणदानादिफलनिर्दश्चो यथा- 


लिखित्वेतत्त यो ददादधेमशुरुसमाचितम्‌ । 
माध्या सत्कृत्य विप्राय स शेव मोदते पदे ॥। 


२४० पुराणपर्याखोचने 


१४--वामनपुराणम्‌ 


प्राय. प्रतिपुराणमष्टादशमहापुराणनामुल्लेखो विद्यते । तत्र वामन- 
पराण गणनक्रमेण चतुदंञ्चं महापुराणमभिमतमस्ति यस्य श्लोकसंख्या 
दशसहस वतते । तथाहि शौनक प्रति सूतवचनम्‌- 


ततस्तु वामन नाम चतु्दशतमं स्मृतम्‌ । 
सख्यया दराखाहस् प्रोक्त कर्पते पुरा ॥ 
( स्क०्पु०, २० ख० १४१ )} 


स्वय वामनेनापि फलश्नुतिसदहित एष एव संस्याक्रमोऽभिहितो यस्य 
श्रवणमात्रेण महान्त्यपि पापानि प्रणश्यन्ति | 


चतुरददं वामनमाहुरग्रचं श्रुते च यस्याघचयास्च नाकम्‌ । 
प्रयान्ति नास्त्यत्र च सयो मे महान्ति पापान्यपि नारदाशु ॥ 
( वाम० पु° ६९।११ } 


अखिलोकनियन्तुभंगवतो विष्णोर्वामनावतारस्य सविस्तरं रुचिर- 
चरित्रप्रतिपादनादस्य पुराणस्य नाम वामनपुराणमु इत्ति जातम्‌) 
नारदीयपुराणे वामनपुराणस्य लक्षणनिरूपणप्रसद्धे प्रोक्तमस्ति यद्‌ 
यस्मिन्‌ पुराणे लोकपितामहेन ब्रह्मणा त्रिविक्रमस्य ( भगवतो वामनस्य ) 
चार चरि्रमभिलक्षय कूमंकल्पानुसार धर्माथिकासविषयकस्य कथानकस्य 
निदश. कृतोऽस्ति नद्‌ दशसह॒खरलोकसस्याकं श्रोतुवंक्तुर्च कल्याणकरं 
भागद्रयात्मकं वामनपुराणमुच्यते | 


श्ण वत्स । प्रवक्ष्यामि पुराणं वामनाभिधम्‌ । 
त्रिविक्रमचरित्राढच दशसाहलसख्यकम्‌ ॥ 
कूर्मकत्पसमाख्यान वगंत्रयकथानकम्‌ । 
भागद्रयसमायुक्तं धोतृ-वक्तुसुखावहम्‌ 1 
( नारदीयपुराणम्‌ १।१०५।१,२ } 


परन्तु मत्स्यपुराणे स्कन्दपुराणस्य प्रभासखण्डे च वामनपुराणस्य 
स्वरूपमेवमभिहितमस्ति यद्‌ यस्मिन्‌ पुराणे चतुराननेन ब्रह्मणा कृमं- 
कल्पानुत्तारं भगवतो वामनस्य महात्म्यमवर्व्य तरिवगंस्य विषया वणित: 
सन्ति, दशसहलरलोकात्मक तद्‌ वामनपुराणं प्रोच्यते- 


चतुथं. परिच्छेद. २४१ 


त्रिविक्रमस्य माहात्म्यमधिक्रत्य चलुमुंख. । 
त्रिवगंमभ्यधात्‌ तच्च वामन परिकीतितम्‌ ॥ 
पुराण दरासाह कृ्मकल्पानुग॒रिवम्‌ । 
( म० पुण ५३।४४-४५, स्क ° पुण ७।२।६३, ६४ } 


एवं वामनपुराणे द्वौ भागौ स्त पूवंमाग, उत्तरभागदच | नारदीय- 
पुराणानुसारमुत्तरभागस्य वृहुष्टासनमपि नामान्तरमस्ति | तत्र चतखः 
सन्ति सहिता.--( १ ) माहेश्वरी सहिता, ( २ ) भाववतीसंहिता, (३) 
सौ रीसहिता, (४) गाणेदवरीसंहिता च । माहेद्वरीसहिताया भगवत. 
कृष्णस्य तद्धुक्तानाञ्च कोतेनमस्ति } भागवतीसहिताया । भगवत्या जग- 
दम्बाया अवत्तारकथा विद्यते } सौ रीरसंहिताया सवंपापापनोदकस्य भगवत्तो 
भास्करस्य महिमा वर्णितोऽस्ति । गाणेइव रीसहिताया च विध्नव्यूहुविना- 
दकस्य विनायकस्य विचि चरि चचितमस्ति | चतसृष्वपि आसु 
संहितासु प्रत्येकं सहस्र सह शखोका सन्ति, येपा पूर्णा संख्या चतुः 
सहस्र भवति- 


श्युणु तस्योत्तरं भागं वृहुद्रामनसन्ञकम्‌ । 
माहुरवरी भागवती सौरी गाणेश्वरी तथा । 
चतखः सहिताश्चात्र पुथक्‌ साहखसंख्यया ॥ 


( नारदीय पु० १।१०५।१३, १४ )} 


चतु सहसररखोकात्मकदचसु सहितासनाथो वृहृढ(मनसन्ञको वामन- 
पुराणस्योत्तरो भाग सम््रतं नोपलभ्यते, किन्तु केवरं कघुभागवतामूते, 
वीरमित्रोदयादिनिबन्धग्रच्थेषु वृन्दावनस्थाना गोस्वामिना कृष्णभक्ति- 
विषयकग्रन्थेषु च वृहृद्रामनस्य कत्तिपये रोका दृष्टिगोचरीभवन्ति । 
रूपगोस्वामिन उज्ज्वलनीटमणौ सुनीना गोपीभावमप्रसद्धं, जीवगोस्वा- 
सिनश्च भागवतसन्दभें कृष्णलोकवणंनसमद्ध वा वृहुद्रासनस्य निर्देदो 
विद्यते । परं केवकमिदार्नी वामनपुरणस्य पूर्वो भाग एवोपरम्यते, यत्र 
वेद्धटेदवरसंस्करणानुसार प्रय. पटसहखरखोका. पञ्चनवतिस्वाध्याया. 
सन्ति । तथा च नारदीयानुक्रमणिकानुसार वामनपुराणध्य पूवंभागीय- 
विषयास्तु ९५ अध्यायेषु विभक्ता वेद्धुटेऽ्वरसस्करणे यथाथंतौ सिङन्ति, 
किन्तु तद्त्तरभागस्य ४,००० इलोकानामस्तित्व न क्वचन मृद्रितेपु पुस्त- 
केषु, नापि हस्तक्िखितेषु वतते, अपि च वामलमुराणस्याध्यायनिणंय- 

प° १० लखो०-१६ 


२४२ पुराणपयाोचने 


सम्बन्धे वद्धकाहमीरदक्षिणोत्तरभारतीयेष विभिन्नेषु ॒हस्तरेखेषु महती 
विभिन्नता दृश्यते । कुत्रचित्‌ ८४, कुत्रचन ८९, क्वचित्‌ ८५, क्वचन चं 
६७ अव्याया उपलभ्यन्ते । तथाह देवनागरीहस्तरेखे ८४ अध्याया 
सन्ति 1 तेलगृहुस्तरेखे ८९ अध्याया विद्यन्ते । शारदाङ्िपिहुस्तङेखे 
८५ अध्याया वतन्ते । आयारहस्तलेखे श्युगेरीमव्हस्तलेखे च ६७ अध्याया 
अद्धुताः सन्ति । 


एवं कलिकाताततो महेक्षचन्द्रपालसम्पादिते पञ्चाननतकरत्नसम्पादिते 
च वद्धक्षरसकरणे जगद्धितेच्छुपरेरपुनातो वेद्धुटेरव रप्रेसवम्बर्ईूतश्च मुद्रिते 
देवनागरीसंस्करणे वा वामनपुराणस्य इलोकसंख्याया विभिन्नता दृश्यते । 
अतो वामनपुराणस्य वास्तविकं स्वरूपनिरद्धारण नासम्भव वक्तु शक्यते, 
परन्तु दुरूहुमवद्यमस्ति। 


पु राणलक्षणसंघटनम्‌ 


नारदीयपु राणनुसारं वामनपुराणस्य पूवंभागीयविषयसूच्या येषां 
येषा विषयाणा येन येन क्रमेणोल्टेखो विद्यते, तेषा समेषा विषयाणा 
तेनैव क्रमेणोपकन्धिरद्यत्वे उपरुन्धवामनपुराणे भवति । यद्यपि मरुता- 
म॒त्पत्तिप्रसद्धे सप्ताना मनूना मन्वन्तराणाञ्चव निरूपण दृर्यते, शुक्रा- 
चायस्य कन्याया अरनायाश्चोपाख्याने कियता मिक्ष्वाकुवशोद्धवानां 
राज्ञा प्रसद्ध उपलभ्यते, तथापि वत्तंमानवामनपुराणे पुराणपञ्चलक्षण 
न सम्यक्‌ सघटते । अत पुराणमिदमपुणपुराणेषु गण्यते । 


वामनस्य महापुराणत्वसिद्धिः 


वामनपुयणं महापुराणमुत उपपुराणमिति सन्दिहानाः केचन कथयन्ति 
यद्‌ गरुडपुराणे महापुयणगणनाया वामनपुराणस्यानुल्टेादुपपुराण- 
गणनाया च तन्नामनिदलादेत्तन्महापुराण भवितु नाहंति, अपि तुपपुराण- 
कोटावेवास्य प्रवेरा. समुचितः । अत एव डा हाजरामहोदयेन स्वकीये 
पुस्तके वतंमानवामनपुराणमुपपुराणं साधयित भागीरथः प्रयासो 
विहितोऽस्ति । 


परमन्ये विपर्चितो भयसा व्यपदेक्ना भवन्तीति न्यायमाधरित्व शेषेष 
पुराणेषु महापुराणगणनाया वामनपुराणस्य स्पष्टं नामनिदेशादिद महा- 


चतुर्थ. परिच्छेदः २४३ 


पुराणमेवास्तौति ब्रुवते । अत्त एव अरवयान्त्रिणा अल्वेरुणिना स्वग्रन्थे 
यत्‌ पुराणानां सूचीढय प्रस्तुतम्‌, तत्रोभयत्रापि वामनपुराणस्य 
महापुराणान्तगंत नाम निदिष्टमस्ति । तस्मादन्वथंनाम्न स्वल्पाकारस्यापि 
वामनपुराणस्य महापुराणत्वे नास्ति काऽपि संशीति । 


वामनपुरणावतरणपरम्बरा 


वामनपुराणस्यावतरणपरम्पराया. प्रदं ने नारदीयपुराणे प्रोक्तमस्ति 
यत्‌ सवंप्रथम वामनपुराण पुरुस्त्येन मुनिना देवषंये नारदाय समुपदिष्ट्‌ | 
स च महूषि व्यास प्रति प्रोक्तवान्‌ ] तेन स्वशिष्याय छोमहुपंणाय सूताय 
उपदिष्टस } स च नैमिपारण्ये शौनकादीन्‌ मुनीन्‌ प्रति प्रोवाच । इत्येवं 
परम्परया वामनपुराणं लके ख्यातिमुपगत्तम्‌- 


इत्येतद्‌ वामनं नाम पुराण सुविचित्रकम्‌ । 
पुलस्त्येन समाख्यातं नारदाय महात्मने ॥ 
ततो नारदत प्राप्त व्यासेन सुमहात्मना) 
न्यासात्तु रग्धवान्‌ वत्स । तच्छिष्यो रोमहषण ॥। 
स चाख्यास्यति विप्रेम्यो नौमिषीयेम्य एव च । 
एव परम्परप्राप्त पुराणं वामन गुमम्‌ ॥ 
( ना० पु २।१०५।१७,१८ | 


एव नारदोयपुराणानुपार वामनपुराणस्थास्ति वक्ता पुरस्त्यो 
महामुनि , प्रष्नकर्ता श्रोता च देवर्षिरनारदये वतते | 


वामनस्य वैष्णवधमग्रतिपादकता 


वामनप॒राणस्योपक्रमोपसंहारपर्यालोचनया प्रतीयते यदिदं पुराण 
वेष्णवघर्मणास्ति सम्बद्धम्‌ । अस्यारम्मेऽस्राने च॒ वेऽ्णवधमंस्य 
विष्णभव्ताना विष्णमन्दिरस्य तन्ति्मात्तिणा च महतो प्रज्ंसा कताऽस्ति 
विभिन्नै पष्पै. पत्रेर्व विष्णोः पुजाय्रा विज्ञद वणन विद्यते | अपि 


च वेष्णवघर्मस्यातिप्रसिद्ध मद्धलाचरण वामनपुराणस्यारम्येऽक्षिखशष्यी- 
क्रियते-- 


नारायण नमस्कृत्य नर चैव नरोत्तमम्‌ । 
देवी सरस्वती न्यासं तत्तो जयपुदीरयेत्‌ ॥ 


२४४ पुराणपर्यखिचनें 


अपि च मत्स्यपुराणे वामनपृराणस्य दानेन विष्णलोकप्राप्तेरुल्ले- 
खादस्य पुराणस्य निर्वाधि वेष्णवधमंप्रतिपादकता सिध्यत्ति- 


य दारद्टिषवे दद्याद्‌ वष्णव यात्यसौ पदम्‌ । 
( म०पु० ५३।४५ } 


वामने स्तोचरसख्या 


वामते विवधानि पञ्चविशति स्तोत्राणि सन्ति। तत्र द्वादश 
स्तोत्राणि विष्णसम्बन्धोनि सन्ति, यानि भगवतो विष्णोविभिस्त वेक्षिष्टय 
बोधयन्ति । अष्टौ स्तोत्राणि सन्ति, आबुतोषस्य भगवत. शिवस्य स्वरूप्‌- 
व्यञ्जकानि । चत्सृणा देवी-पावैती-सरस्वत्तो-कात्यायनीना चत्वारि 
स्तोत्राणि सन्ति यानि तासासुक्कृष्ट प्रभाव प्रकटयन्ति । एक स्तान्र च 
सुदशंयस्य वभव सूचयति । 


वामनपुराणस्य वेच्चिष्टचम्‌ 


वामनपराणस्य सवतो विरिष्टं वैदिष्टयमस्ति यदिद पराण न 
केनापि सम्प्रदायविगेषेण सम्वद्धमस्ति | प्रत्यत अत्र भगवतो विष्णो 
शिवस्य देव्याञ्च समान सम्मानं प्रदशशितमस्ति। नात्र साम्प्रदायिकभा- 
वनाया ईषदपि गन्धो द्दयते, न वा क्वचन तान्त्रिकादिप्‌जाविपेरल्लेख 
सक्षिगोचरो भवति । अत्त एवेद पुराण महत्वपूर्णेषु महापुराणेष्वन्य- 
तमत्वेन्‌ स्यात्िमपगतमास्ते | 


वामनस्य राजसपुराणत्वम्‌ 


वष्णवपुराणत्वेन प्रतोयमानमपि वामनपराण पद्यपराणष्योत्तर- 
खण्डे भविष्यपराणस्य प्रतिसर्गपर्व॑णि च राजसपराणतया पोक्तमति-- 

ब्रह्माण्ड ब्रह्मववतं माकण्डेय तथेव च! 
भविष्य वासन ब्राह्म राजसानि न्विधमे॥ 

( पद्लपु०, उ० खं० २३९।९० } 
मत्स्य. कूर्मो नृसिहुश्च वामन शिव एव च । 
वायुरेतत्पुराणानि ग्यासेन रचितानि वै॥ 
तामसा षट्‌ स्मृता वीर । कम॑काण्डमया भुवि । 

( भण पु०, प्र १० २८११ } 


प्चतुथ र्थ परिच्छेद २ ४५ 


किञ्च, पद्मपुराणे सात्विकानि पुराणानि मोक्षप्रदनि, प्रोक्तानि, 
साजसानि स्वगंसुवसाधकानि कथितानि । अतो राजसस्यास्य वामनः 
पुराणस्य स्वगंत्रदत्व स्पष्ट सिध्यत्ि- 


सत््विका मोश्रदा प्रोक्ता राजसा स्वर्गदा बुभा-। 
( पद्मपु०, उ० ख० २३६।२१ ) 


हूरेरवयवत्वकत्पना 


पद्यप्‌ राणय्य स्वगंखण्ड तत्तत्पुराणानि भगवतो विष्णोविभिन्नाद्धत्वे- 
नोत्प्क्षितानि सन्ति । तत्र वामनपुराण हि ह्रेस्त्वक्स्वेन कल्पितमस्ति । 
तस्येद नात्थ्रंमवमोयते यद्‌ ग्रथा समस्त शरीर स्वचा आवृत्त विद्यते, 
तथैव वामनपुराणमपि व्यापकतया भगवतो विष्णो म॑हुत्वमभिग्यञ्जयति । 


वामनपुराणविषय. 


व्रामनपुराणे देवर्षिनारदस्य प्रबनानन्तर महुपिपुस्त्यद्रारा वामनोपक्रम , 
गरद्रणनम्‌, दक्षयज्ञे मनीलरीरत्याग , ह्माल्यान्मेनाया पावंतो प्रादुर्भाव , 
तस्याः पत्यु लिवस्य प्राप्तये तपरचर्या, वदुवेषेण हिवेन सह वार्ताखापः- 
तया सह्‌ हिवस्यम विवाहः गणेशौत्पत्ति , कातिकेयस्य रुचिर चरित्र 
चित्रणम्‌, देद्य राजस्य प्रह्भादस्य नैमिपतीथेयावा, वदरिकाश्चमे नरतारा- 
यणाभ्या युद्धम्‌, कुरुन्नेत्रस्य तदन्तवेतिना तोर्थनिा माहुट्म्यवणनम्‌, 
सरोमहत्वप्रदगंनम्‌, दानस्य महिमा, ब्रतानामनुष्ठानविधि , भगवत 
शिवस्य विभिन्ताद्धानामलर्ड्ाररूपेण सर्पाणा नामग्रहुमुल्टेख , सुकेशि 
प्रमद्धे जम्बृष्रपान्त्वतिना वर्पाणा वणनम्‌, भुवनकोशे भारतवर्पीयवन- 
पवंत-नद-नदो-जनपदादोनामुल्लटेख, कालत्यायनोप्रदुर्मावि, तद्द्रारा 
महिपायुरादोना वघ , अन्धकस्योत्पत्ति , गुक्राचार्यद्रारा सञ्जोवनाचिद्या- 
प्रयाग , मर्यपवते दानवे सहेन्द्रस्य युद्धम्‌, देवाघुरादोना विविववाहून- 
चणनम्‌, वामनावतारस्य विशदं वणनञ्चेत्येते महत्वपूर्णाः पौराणिक्रा 
विपया विशेषतया वणित्ता सन्ति। अपि च निवन्धग्रन्थेषु वामनपुराण- 
नाम्ना समुद्धृता वहुवः इछोका वतंमानवामनपुराणे नापङभ्यन्ते | 
वामनपुराणत. करकचतुर्थक्रथा ग्ध माहात्म्यगद्धामान्िकस्नान-वाराह्‌ 
माहात्म्य-वेकटगिरिमाहात्म्यप्रभूनयाञनेक्रे लवुकृरेवरा ग्रन्था नि सुना. 
सन्ति | 


२४६ पुराणपर्यारोचने 
वामनावतारकथासारः 


पुराणेपु विशेषतः श्रोमददागतवते वामनपुराणे च राज्ञो वले प्रसद्धे 
वासनावतारस्य विश्ञद वणंनमुपलभ्यते । स्वर्गं विज्ञित्य दैत्यराजो वकि 
स्वयमिन्द्रो भूत्वा देवान्‌ तत्तो वहिश्चकार । ततो दु.खितताना देवानां 
विनस्रया प्राथेनया तेषा कामनापृतये भगवानु विष्णः कल्यपाददितेगं- 
द्‌ वामनरूपेणाविमुय वलेयज्ञल्ारमुपस्थाय पादत्रयभूमिमयाचतत | 
गुरुणा शुक्राचार्येण भूयो भूयो वायंमाणोऽप्यात्मान धन्यतम मन्यमानो 
वकि करे कुरोदकमादाय सहर्षं सकल्प्य वामनस्य याच्ना पूरितवान्‌ | 
तदनन्तर वामनेनावामनीभूयेकेन पदा पुथ्वी द्वितीयेनान्तरिक्ष चाक्रम्य 
ततीय चरणं स्वय समपिते वले. शिरसि निधाय स्वकीय त्रिविक्रम नाम 
चरितार्थीकरृतम्‌, बलि पातारं प्रेषित्तः, पृथ्वो चेन्द्राय प्रदत्ता, देवाश्चा- 
भयाः कृता. । 


वामनावतारस्य मृरू स्रोतः 


यथा प्रत्येकं शस्त्राणा नेजं वैरिष्टच स्वीयास्च विशेषविषया भवन्ति 
येषा मुख्यतया प्रतिपादन तेषु तेषु शास्त्रेषु क्रियते, तथेव पुराणानामपि 
स्वीयौ विशेषविषयौ स्त.-- तत्रेक सुष्टिप्रक्रियाविवेचनम्‌, दितीयश्चाख्यान 
कृथनय्‌ । यथा य॒षटिविषयकसिद्धान्तारा ज्ञानाय विभिन्तदाश्ंनिक- 
सिद्धान्ताना ज्ञानमावश्यकमस्ति येषा निरूपणं तत्तट्शंनग्रन्थेष विरोष- 
रूतेण कृतमास्ते, तथेव पौराणिकानामाख्यानाना यथाथ रहुस्यज्ञाननिमित्तं 
तेषासाख्यानाना मूलमूतस्य वेदवाडमयस्यानुरीखनमस्त्यावद्यकम्‌, यतर 
तेषा तेषामास्पानाना बीज निहितमस्ति । अतो वेदिकानामाख्यानाना 
माधारेण पौराणकानामाख्यानानामथकरणं नितान्तमावद्यक वततत | 
तदनुसार वामनावतारकथाया कि बोजमित्ि जिज्ञासायामुच्यत- 
वामनावतारस्य कथाया मृरु स्रोतो वेदिकवाडमये प्रामाणिक्रतया 
उपलभ्यते । ऋष्वेदे हि विष्णुसूत्त स्य विभिन्नेषु मन्त्रेषु ( १।२२।१७.२८ } 
वामनावतारस्य सङ्खंतो विद्ते । ₹तपथब्राह्मणे च ( १।२।५-७ ) वामनस्य 
प्रसद्धो वत्तते । एवञ्च ऋर्वेदस्योरगाय त्रिविक्रम भगवन्त विष्ण 
शतपथस्य वामानाख्यानचञ्नचेकीङृत्य पुराणपु वामनावतारस्य पूणं. 
प्रसद्धः प्रस्तुत । तत्रान्तरमिदमेवास्ति यद्‌ यत्र शतपथब्राह्मणे असुरेभ्यो 
भूमेग्रैहणमुक्तमस्ति, ततर पुराणेषु वलेवंलम्‌ पृथिव्या हरण च प्रद्ित- 


चतुर्थः परिच्छेदः २४७ 


मस्ति । अपि च शतपथस्य कथानक यत्र देवे रसुराणा भूमौ यज्ञस्य विस्तारं 
विधाय सा आत्मसात्‌ कृता, तत्र पुराणेप त्रिभि. क्रमेः पुथ्वौ-स्वगं-वखिड- 
रीराक्रमणानन्तर वामनेन समस्ता भूमिमयुरेभ्यो गृहोत्वा सा देवेभ्यः 
समपित्ता । इय शत्तपथीय पौराणिक चोमयमाख्यानं भगवतो विष्णो- 
महिमानं व्यनक्ति । 


वलेयंज्ञस्थलम्‌ 


दैत्यराजस्य वले. परमः पवित्रोऽश्वमेधयज्ञः इछायामस्या क्व सम्पन्न 
इति जिज्ञासाशान्तये वामनपुराणस्य मतमस्ति यद्‌ वरेरश्वमेधोऽध्वरोऽ- 
धिकुरभत्रेऽजायत । तथाहि भरद्वाजं प्रति वामनवचनम्‌-- 
ब्रह्मन्‌ ब्रजामि देह्याज्ञा कुरुक्षेत्रं महोदयम्‌ । 
तत्र॒ दैत्यपते पुण्यो हयमेध प्रवर्तते ॥ 
( वामनपुराणम्‌ ६२।५२ ) 
अत एव वामने कुरेत्रस्य तदन्तवंतिना तीर्थानाञ्च विशेषरूपेण 
चणेनं महत्व च प्रद्ञित वतते । अग्निपुराणानुसार वलियज्ञो राजद्वारे 
( गद्धाद्वारं ) जात. । तथाहि महरषवंसिष्ठस्याभ्यथंने अग्नेः प्रतिवचनम्‌ । 
स्तुतोऽसौ वामनो भूत्वा ह्यदित्यास क्रतु ययौ । 
वर श्रीयजमानस्य राजद्ारेऽ्गृणात्‌ श्रुतिम्‌ ॥ 
( अ० पु० ४७} 


पदयपुराणानुसार हि वरेमखस्थर पुष्करं वत्ते । तद्यथा पुरस्त्य प्रति 
भीष्मस्य तिवेदनम्‌- 


क्षेत्रे पैतामहे चास्मिन्‌ पुष्करे यज्ञपर्वंते । 
पदानि कृतवान्‌ ब्रह्मन्‌ विस्तरान्मम कीतय ॥ 
( प० पु०, भु°ख० ३०।८ ) 
श्रीमद्धागवतानुसार तु वटेर्यागो नमेदाया उत्तरे तटे भृगुकच्छे 
( मडौच ) सन्पन्नः, यत्र भुगुवशीया ब्राह्यणा ऋत्विजो भूत्वा यज्ञस्य 
कायजातं सम्पादितवन्त.- 
त नमंदायास्तट उत्तरे वरय ऋत्विजस्ते भृगुकच्छसज्ञके । 
प्रवतयन्तो भृगवः क्रतुत्तम व्यचक्षतारदुदित यथा रविम्‌ ।| 
( श्री° भा० ८।१८ २१९} 


२४८ पुराणपर्याछिनेच 
अथंकरणे सावधानता 


पुराणेष्णनेकान्येताहशान्यस्पष्टार्थानि वचनान्युपलभ्यन्ते येषा न 
सहसा यथार्थोऽर्थोऽवगन्तु शक्यते । अतस्तेषा वास्तविकव्याख्याये 
तत्प्रामाणिकटीकानामवलोकन नितन्तमावह्यक भवति । यथा-- 


चतुभिश्च चतुभिख्व द्वाभ्या पथ्धमिरेव च । 
हृयते च पुनर्म्या तस्मं होत्रात्मने नम ॥ 
( वा० पु० ५।१ ) 


दरोकोऽयं वामनपुराणस्य सरोमाहृत्म्यप्रकरणे कश्यपद्रारा कृत्ताया 
विष्णुस्तुत्तौ वायुपुराणे महाभारतस्य शान्तिपर्वणि भीष्मस्तवराज 
चाद्धितोऽस्ति । परमस्य वास्तविक रहस्य न टीकानुशीलनमन्तरा मनोवि- 
षथीमवत्ति 1 अत्तो महाभारते नील्कण्ठेनास्य व्याख्या एव कृतास्ति, 
यया तद्रहुस्य सम्यक्‌ स्पष्टोभवति । तथाहि- आश्रावय इति चतुरक्षम्‌ । 
अस्तु वौषट्‌ इति चतुरक्षरम्‌ । यज इति द्रचक्षरम्‌ । ये यजामहे इति 
पञ्चाक्षरम्‌ । द्ृचक्षरो वषट्कार इति ( गणनया ) सप्तदङ्धभिरक्षरेयो 
हयते, तस्मे होत्रात्मने विष्णवे नम । 


वामनपुराणसमयः 


द्वापरे समनुप्राप्ते तृतीये युगपर्थये। 
जातः परालराद्‌ योगी वासन्या कल्या ह्रे. ॥ 
(श्रीम० भा० १४१४ } 


व्यासेन कृत्वातिङ्युमं पुराण शुक्राय एत्राय महात्मने यत्‌ । 
वै राग्ययुक्ताय च पाटित वै विज्ञाय चैवारणिसम्भवाय ॥ 
( देवीभा० १।३।३६ } 


यद्यपि प्राचीनपद्धत्तिपक्षपात्तिनो विदिष्टा विद्वासं कलिद्रापरसन्धि- 
समये पुराणानां व्यास्कृतित्वमङ्खीकूवंन्ति, तथाप्यर्वाचीनाः केचन 
विचारका देक्ष-कार-परिस्थित्ति-भाषा-माव-वणंन-शंखीनामाधारे तेषा 
विभिन्नकालक्तुंकृतित्वं मन्यन्ते । तदनुसारं वामनपुराणमपि नातिचि- 
रात्तनं पुराण भवितुमहंति । अच्र तेषामस्ति तर्को यद्‌ वामनपराणीयपावंती 


चतुर्थः परिच्छेद २४९ 


वदटुरूरधारिरिवयोः सवादस्य कुमारसम्भवस्थेन तयो सवादेन न केवल- 
मथंस्यैवास्ति साम्यम्‌ अपि त्वक्षराणामपि साम्य वत्तते | क्वचनं छन्दोऽ 
समानमेव प्रयुक्तमस्ति अतत. करुमारसभवप्रभावाद्‌ वामनपुराणस्य 
रचनाकारः काछिदासोत्तर पष्ठ-नवमशतान्दीमध्ये एव भवितुमहतोति 
सुधिभिविमावनीयस्‌ | 


एतच्छवणफलमितिकतव्यतानिदशो यथा 


ये पठन्ति च श्युण्वन्ति तेऽपि यान्ति परा गतिम्‌ । 
छिखित्वेतत्पुराणान्तु य दारद्धिपुवेऽपंयेत्‌ ॥ 
दिप्राय वेदविदुपे घृतधेनु समाचितम्‌ ॥ 
स समृद्धृत्य नरकान्नयेत्स्वगं पितृन्‌ स्वकान्‌ ॥ 
दहान्ते भुक्तभोगोभ्सौ याति विष्णो परम्पदम्‌ । 


१५--कमंपुराणम्‌ 


सस्कृतवाडमये पुगणानामेक विलेपमहतवपूर्णं स्थानमस्ति । 
आस्तिकजगति श्रुति-स्मृत्योरनन्तर पुराणानामेव प्रामण्य स्वीक्रियते । 
यता हि एपु वेदाथोपिवृहुणेन सह॒ कम॑काण्ड-घमंलास्तरोपनिषदा सिद्धा- 
न्ताना सरख्या भापयाकथानक्रोपकयानकद्रारा स्पष्टीकरणं कृतमस्ति । 
येन साधारणवुद्धयोऽपि जना वेदिकान्‌ सिद्धान्तान्‌ ज्ञात्वा शुभकमणामनु- 
ष्ठानद्वारा स॒द्धत्ति प्राप्तु शक्नुवन्ति । 


पुराणगणनाक्रमे कृमंपुराण पञ्चदन पुराण मन्यते, किन्तु देवी 
भागवते इद सप्तदश पुराण प्रोक्तमस्ति कूमधुराण हि चतसृषु सहितामु 
विभक्तमस्ति (९) ब्राह्मी संहिता (२) भागवती सहति (३) सौरो सहिता 
(४) वेणवी सहिता च। यासु धर्मर्थाक्राममोक्षविपयिका चर्चा 
कृताऽस्ति-- 


इदन्तु पञ्चदशक पुराणं कौम॑मुत्तमम्‌ । 
चतुर्धा सस्थित पुण्यं साहिताना प्रमेदत ॥ 
ब्राह्मी भागवती सौरी वैष्णवी च प्रकीतिता। 
चत. सहिताः पुण्या धमकामार्थमोक्षदा ॥ 
( क्‌° पु° पूर्वाद्धं १।२१२२) 


२५० पुराणपर्यालोचने 


आसु प्रथमाया ब्राह्मी सहितायां भगद्रयं वतंते-पू्वद्धिमुत्तराद्धंञ्च । 
हित्तीया भागवत्ती संहिता पञ्चसु पादेषु विभक्ता वतंते । अत एवेयं 
पञ्चपदी अपि कथ्यते । चतुर्थी वेष्णवी सहिता चतुषु पादेषु विभक्ता- 
विद्यते । अत इय चतुष्पाद्यपि प्रोच्यते । ब्राह्मो सहितायां ६००० भागवती 
हितायां ४००० सौ रीसहितायां २००० वैष्णवी सहितायां च ५००० 
रला विन्ते येषामाध्यनेन घर्माथकाममोक्षाणां पृरूपाथंचतुष्टयाना 
प्राप्तये उपायानि्दिष्टा सन्ति। एवमिदं महापुराणं १७००० सप्तदशसहख- 
इरोक्रेषु परिपूणंमति । 


कूमंपुराणस्य प्रतिपाद्यविषयाणा निरूपण वृहन्नारदीयपुराणं 
दलोकवद्ध जातमस्ति । तदनुसार यस्मिन्‌ पुराणे कूमरूपधारिणा भगवता 
विष्ण॒ना लक्ष्मीकल्पीयविषयानुसारमिन्द्र्यम्नस्य राज्ञ. प्रसद्धं धमाथकाम- 
मोक्नाणां माहास्यमुषीन्‌ प्रति दयया पृथक्‌-पृथक्‌ प्रोक्तमस्ति, तदस्ति- 
केमपुराणसमु, यत्र १७०० इलोकास्तथाचतसखः सहिता. सत्ति- 


श्यणु वत्स ¡1 मरीचेऽ्य पुराण कूमंसन्ञितम्‌ । 
लक्ष्मीकल्पानुचरित यत्र॒ कूमंवपुरहृरि ॥ 
धर्माथकाममोक्लाणां माहात्म्य च पृथक्‌ पथक्‌ । 
इन्द्र्युम्नप्रसद्धन प्राहषिम्यो दयाधिकम्‌ ।। 
तत्‌ सप्तदशसाहखं सचतु सहित शुभम्‌ । 

(ना० पु १०६।१-२द } 


मत्स्यपुराणानुतारं यस्मित्‌ पराणे कमंरूपिया जनादनेन रसातले 
पुरुषाथंचतुष्टयस्य माहात्म्यमिद्द्रद्यम्नप्रसद्ध इन्द्रस्य समक्ष ऋषीन्‌ प्रति 
वाणित, यच्‌ च लक्ष्मीकल्पस्य प्रसद्धेन वणित विद्यते तदस्ति कम॑पुराणं 
यस्य रलोकसख्या १८००० अस्ति- 


यत्र॒ धर्मार्थकामाना मोक्षस्य च रसातले । 
माहात्म्य कथयामास कृ्मरूपी जनार्दन. ॥ 
इन्द्रचुम्नप्रसद्धेन ऋषिभ्य शक्रसन्निधौ । 
अष्टादरा सहखाणि लक्ष्मीकत्पानुषद्धिकम्‌ ॥ 
( म पु० ५२३४६ ४७ |, 


एवं कमंपुराणे नारदीयपुराणानु्तारं १७००० तथा मल्स्यपुराणा- 
नुसारं १८००० शइटोका भवितु मर्हन्ति, किन्तु कूमंपुराणस्य चतसुष 


चतुथं परिच्छेद २५१ 


सदितासु केवर्मेकेव ब्रह्मीसहिता साम्प्रतमुपलभ्यते । अवशिष्टा तिस्रो 
भागवती वऽ्णवी-सौ रौसहितता नेदानी हृष्टिगोचरी भवन्ति । उपरभ्य- 
मानायां ब्राह्यासहिताया भाग्य वतते पुरवाद्धिमृत्तराद्धंञ्च तत्र पूर्वादध 
५२ तथात्तराद्ध ४६ उभयो संक्रलनया ९९ अध्याया ६००० इलोकाइच- 
सन्ति, येषु घर्मार्थकाममोक्षाणा माहात्म्य वगितमस्ति । 


भगवता विष्णुना समुद्रमन्थनसमये कमंरूप धृत्वा इन्द्रचयुम्ननामकस्य 
विष्णुभक्तस्य राज्ञ॒ कथानकप्रसङद्धं मुनिजनान्‌ प्रति अस्य पुराणस्य 
प्रवचनाद्‌ इद पूराण कर्मपुराणनाम्ना प्रख्यातम्‌ । अत्र सर्वेष्टिजात्तिमि 
श्रद्धा विघेया- 


इद पुराण परम कौर्मं कू्ंस्वरूपिणा। 
उक्त वें देवदेवेन श्रद्धातन्य द्विजातिभि ॥ 
( क० पु० पू० १।१३१ ) 


एतत्‌ पुराण सकल भापितं कृ्मरूपिणा । 
साक्षाद्देवाधिदेवेन विष्णुना विदवयोनिना ॥ 
( क्‌० पु° उत्तराद्धं ४६।१२२ } 


कमंपुराणे भगवान्‌ सदारिव प्रधानदेवतारूपेण वणितोऽस्ति, स हि 
देवाधिदेवोऽभिमतोऽस्ति, तथा स एव जगतः सुष्टि-स्थिति-सहारान्‌ 
कुरते, स एव पुर्व ब्रह्माणमुत्पाद्य तस्मे वेदान्‌ प्रददाति । अस्येवास्ति अपरा 
मूति भगवान्‌ विष्णुरपि, तदुक्तवानू स्वय भगवान्‌ विष्णु ब्रह्माणं 
प्रति- 


सृजत्ययेष जगत्‌ कृत्स्न पाति संहरते तथा 1 
कालो भूत्वा महादेव कवलो निष्कल शिवे ॥ 
बरह्माण विदधे पूवं भगवन्त सनातन । 
वेदाङ्च प्रददौ तुभ्य सोऽथमायाति शङ्कर ॥। 
अस्येवचापरा मूर्तिः विद्वयोनि सनातनीम्‌ । 
वासुदेवाभिघान मामवेहि प्रपितामह । ॥ 


भगवतो महशस्य कृपया भगवत्ता श्रीङृष्णेन केलाशपवंते उपमन्यो- 
राश्रमे घोर तपस्तत्प्वा वरदानस्वरूपेण जाम्वततौगर्भात्‌ साम्बनामकः 
सुत. समासादित. । पुराणेऽस्मिन्‌ ब्रह-विष्ण्‌-महेपु नान्तर स्वीकृतमस्ति । 


२५२ पुराणपर्यालोचने 


यत्तोहीमे ज गदुत्पत्ति-स्थिति-ख्यहेतवे एकस्यैव ब्रह्मण ति मूतंय सन्ति। 
यद्‌ यद्‌ रूप भक्ता भजन्ते, तेन तेन सरूपेण शिव एव फर ददाति- 


त्रिधा भिन्नोऽस्म्यह्‌ ब्रह्मन्‌ । ब्रह्मविष्णु सख्यया । 
सर्गरक्षाख्यगुणे निष्कलः पृरमेदवर. ॥ 
ब्रह्मविष्णुदिवा ब्रह्मन्‌ सग॑स्थित्यन्तहैतव । 
विमज्यात्मानमेकोऽपि स्वेच्छया गङ्धुर स्थित. ॥ 

( कू० पुण पूर्वाद्धं १०।७८-८० ) 


यंय भेद समाध्धित्य यजन्ति परमेश्वरम्‌ । 
तत्तद्रप समास्थाप प्रददाति फर शिवः ॥ 
( कू° पु° उत्तराद्धे ४६।२६ ) 


अस्मिन्‌ पुराणे भगवान्‌ विष्णु दिवरूपेण तथा लक्ष्मी गौर्याः 
परकृतिरूपेणाङ्धितास्ति । अत्र राक्तिसहु्नाम्नो महिम्ना सह्‌ शक्तिपुजाया 
विशिष्टं वटं प्रदत्तमस्ति । अस्य पूवंभागे पुराणानामुपक्रम. छक्ष्मीन्द्रचयुम्न- 
सवाद - ऋपिविष्णुसवाद - वर्णाश्रमाचार सहता - सुष्टिप्रकरणानन्तर 
पावत्या त्पस्याया. तथा तस्या सहखनाम्नो महृतत्वपूणं वणेन विद्यते | 
तथा भुगुवकषसमास्यार स्वायभ्मुववणंन, दक्षयज्ञविध्वक्न, व्यासपाण्ड- 
वसवाद , युगधमंनिरूपण, काशीप्रयागयो महात्म्य च महता विस्तरेण 
मरदत्तमस्ति | 


अस्थोत्तरभागे गीताद्रयमस्ति-ईश्वरगोत्ता-व्यासतगीत्ता च । त्तत्रेर्वर- 
गीत्ताया श्रीमद्धगवद्गातावदेव ध्याननोगद्रारा मगवत शिवस्य साक्ला- 
त्काराय वणंनपू्वंकमाध्यत्मिकस्य ज्ञानस्य मामक विवेचनमस्ति। अत्र 
दोवदशंनविषयकतत्वाना विवेचन तथा पाशुपतयोगस्य महत्त्वपूर्ण 
विवरणमुपस्थापितमस्ति। सविशद सदाचारस्य प्रतिपादनानन्तर 
मोजनस्य प्रकाराणा वर्णनं विद्यते । कम॑पुराणस्य ईद्वरगीताया व्यास- 
गीतायारच कियन्त. श्लोका स्वामिशङ्धराचार्येण विप्णुयहुखनाममाष्ये 
सनत्सृजातोयभाप्ये च प्रमाणरूपेणोदृता सन्ति 1 ईइवरगोताया विज्ञान- 
भिक्षृणापि भाष्य कृतमस्ति । व्यासगीतताया सासारिककमंणा चमंपूवंक 
पानस्य विवधं विघातं तथा चतुर्णामाश्चमाणा केतंव्यस्य सविस्तर 
दिण्दशंनमस्ति । एवं बुमंपुराण कल्याणाना समुचितमागे प्रदडोकं पुराण- 


चतुर्थं" परिच्छेद २५३ 


मस्ति । अस्मिन्‌ पुराणे वेद सर्वोपरि प्रमाण स्वोकृतमस्ति। यदव 
ततोऽन्यत्र रमत तेन सह्‌ सम्भापणादिकं च न कतंव्यस्‌-- 


नच वेदादूते किच्चिच्छास्र घमंविघायकम्‌ । 
योऽन्यत्र रमते सोऽसौ न सम्भाष्यो द्विजातिभि ॥ 
( कू° प° पृ्वद्धिं १२।२६० ) 


अत पुराणमिदम्‌--इतिहासपुराणाभ्यां वेदं समुपवदयेत्‌ । इत्यनुनार 
वास्तविकरूपेण वदोपवुहुणकारक पुराणमस्ति । सम्प्रति उपरुब्धे कूमं 
पुराणे क्रियन्त तान्त्रिका विषया अपि आगताः सन्ति, याच्‌ हष्ट्वा केचन 
वततंमाना आलोचका एतत्पुराणमाधुनिक सन्यन्ते, किन्तु तेपामिद सतत न 
सवथा समीचौन वतते, यतः शडकराचायंस्य समये ६४ तन्त्राणि वतंमा- 
नान्यासन्‌, यस्योल्टेखस्तेन आत्मन आनन्दरहूर्या कृतोऽस्ति--चतु पष्ट्याः 
तन्त्रैः सकलममिधाय भुवनम्‌, तथा ईशाया द्विनीयगनान्या विद्यमानेन 
विदुपा नागाजुंनन स्वकीये कक्षापुटीनामङ् ग्रन्थे पञ्चविक्ञते तन्त्राणा- 
मल्लेख कतो-स्ति- 


गाम्भवे यामे शाक्ते मौले कौनोयडामरे । 
स्वच्छन्दे नकुले देवे राजतन्त्रेऽः मृतेश्वरे 
इन्येतदागमोक्तच्च॒वक्वात्‌ वक्त्रेण यच्छतम्‌ । 
तत्‌ सर्वं समुद्धत्य दध्नो घृतमिवादरात्‌ ॥ 
( लक्षापुटी ९।१० ) 


कू्मपुराणस्यावतरणध्रक्रिया एवमृक्तास्ति-- 


श्रुत्वा नारायणाहेवान्नारदो भगवान्‌ ऋषपि । 
गौतमाय ददौ पर्वं तस्माच्चैव पराशर ।। 
परशरोऽपि भगवान्‌ गद्धाद्रारे मुनीश्वरान्‌ । 
मुनिभ्य कथयामास घर्मकामार्थसोक्षदम्‌ ॥ 
ब्रह्मणः कथिते पूवं सनकाय च घीमते। 
सनत्कुमाराय च तथा सर्वेपापप्रणाहानम्‌ ॥ 
सनकाद्‌ भगवान्‌ साक्षाद्‌ देवलो योगवित्तम । 
अवाप्तवान्‌ पञ्चशिखो देवलादिदमुत्तमम्‌ ॥\ 


२५४ पुराणपर्यालोचने 


सनत्कुमाराद्‌ भगवान्‌ मुनि सत्यवती सुत । 
एतत्‌ पुराणं परम न्यासः सर्वाथंसञ्चयम्‌ ॥ 
तस्माद्‌ व्यासादहु श्रुत्वा भवता पापनाङनम्‌ । 
उचिवान्‌ वै भवद्मर्च दात्य धार्मिके जने ॥ 
( कुमं पु० उत्तराद्धं ४६।१२३०-१४५ ) 


कूमेपुराणानुसारं पुण्यक्षेत्राभिगमन सर्वेषा पापानां निवारक भवति 
तथा सर्वेषा तीर्थानामुत्तम तीर्थं कराशीपुरी एवामिमत्ताऽस्ति | यो हि 
स्वघर्म परित्यज्य तीर्थं सेवते, तस्थ किमपि फर न जायते | अत्त स्वधर्म- 
पानपूरवंकमेव तीर्थं निषेवितन्यस्‌- 


पण्यक्षेत्राभिगमन सवंपापविद्ोधनम्‌ । 
स्वेषामपि चेतेषा तीथनि परमा पुरी ॥ 
नाम्ना वाराणसी दिन्या कोटिकोट्‌ययुताधिका । 
य. स्वधर्मान्‌ परित्यज्य तीथंसेवा करोति हि ॥ 
न तस्य फलते तीर्थमिह्‌ रोके परत्र च॥ 
( कुमं पु उत्तराद्धे ४४।१७ २० ) 


अस्य पुराणस्य पाठ-दान-महिम्नां वणंनसुत्तरद्धेस्य ४६ अध्याये 
१२३-१२८ इरोकं. सम्यक्‌ कृतमस्ति । एतत्पाठको दाता च सवपापविनि- 
मुक्तो ब्रह्मरोके गत्वा तत्रत्यान्‌ विपृलान्‌ दिव्यान भोगात्‌ मुक्त्वा ततो 
भ्रष्ट पृवंसस्कारमाहात्म्याद्‌ विप्राणा कुरे जन्म गृहीत्वा ब्रहयविद्याम- 
वाप्य मुक्तो भवति । 


पुराणमिदं देवोद्याने देवायतने वा मूत्रपुरीषोत्सगंस्य नित्तरा निषेध 
करोति । तच्छुद्धवर्थं चाद्द्रायणव्रतानृष्ठानस्य सूत्रन्द्रियकतंनस्य चादेशो 
दत्तोऽस्ति- 


देवोद्यानेषु य कुर्याद्‌ मूत्ोच्चार सकृद्िजः । 
छिन्याच्छिदिन विरुष्यथंञ्चरेच्चान्द्रायण व्रतम्‌ ॥ 
देवतायने मूत्र कृत्वः मोहाद्‌ द्विजोत्तम । 
दिरनस्योत्कर्तंन कृत्वा स्नात्वा देव समर्चयेत्‌ ॥ 
( कू° पु° उत्तराद्धे ३४।८८ ८९ ) 


चतुथः परिच्छेद २५५ 


कूर्मपुराण विदोषरूपेण पाशुपत्तमतस्य निरूपण करोति, किन्तु 
डा० आ० सी° हाजरा महोदयकथनमस्ति यदिद पुराण वाञ्चरात्रमतस्य 
प्रतिपादकमस्ति | ईङ्वरसम्बन्धेऽस्य पुराणस्य मान्यतास्ति यतु स एक 
एवास्ति तदतिरिक्तो न कोभप्यऽस्ति, स आत्मान रूपद्रये विभक्तवानस्ति 
(१) एको नारायण (२) द्वितीयो ब्रह्मा च- 


नावाम्या विद्यते ह्यन्यो लोकाना प्रमेदवरः । 


एका मूर्तिष्टिा भिन्ना नारायण पित्तामहौ। 
& 


अपि च रूपत्रये एकः शिव एव स्वेच्छयाऽऽ्त्मान त्रिधा विभज्य 
तिष्ठति- 


व्रह्मविष्णुदिवा ब्रह्मन्‌ सर्गस्थित्यन्तहेतवः 1 
विभज्यात्मानमेकोऽपि स्वेच्छया राद्धुर स्थित ॥ 


किञ्चे पुराणं विष्णु-शिवयोरपि मेद न मनुते- 


योऽहं तल्लि द्मित्याहु वंदवादविदो जना । 
ततोग्हमात्मानमीयान पूजयाम्यात्मनैव तत्‌ ॥ 
तस्यैव परमा म॒तिस्तन्मयोह्‌ न स्य 1 
नावयोविद्यते भेदो वेदेष्वेतन्न सदयः ॥ 
( कू° पु° पूवद्धिं २६।१९ २०} 


कूमपुराणे महेर्वरस्य शक्तिः चतुविधाऽभिमत्ास्ति ८ १) शान्तिः 
{२) विद्या (३) प्रतिष्ठा (४) निवृत्ति. । इमा एव तन्वदास्त्रे कला 
नाम्ना प्रख्यात्ता सन्ति । माभिरेव परमेरवर चतुव्युंहः कथ्यते- 


रान्तिविद्या प्रतिष्ठा च निवृत्तिश्चेति ता स्मृता । 
चतुब्यहस्ततो देव. प्रोच्यते परमेन्वरः॥ 
( कू° पु° पूर्वाद्धं १२।१८ ) 


एव नारायणोऽपि चतुव्यू हात्मकः प्रोक्तोऽस्ति । ( १) प्रथमा मूरति. 
ज्ञानरूपाऽस्ति यस्या नाम वासुदेवोऽस्ति (२) द्वितीया मूर्तिः तामसी 


२५६ पराणप यल्िचने 


वतते, यस्या नाम कालोऽस्ति (३) तुततीया मूति सत्वाधिकास्तिभ्यस्या 
नाम प्रचुम्नोऽस्ति (४) चतुर्थी मूिः रजोमयी विद्यते, यस्या 
नाम ब्रहमास्ति- 


एका भगवतो म॒रतिज्ञनिरूपा शिवाम । 
वासुदेवाभिघाना सा गुणातीता सूनिस्चखा ॥ 
द्वितीया कालसनज्ञाख्या तामसी शिवसन्ञिता । 
सत्त्वोद्िवता तृतीयान्या प्रद्युम्नेति च सज्ञिता ॥ 
चतुर्थी वासुदेवस्य मूत्रयति सक्ञिता। 
( कू° पु° उत्तराद्धे ५१।३९-४२ ) 


निवन्धग्रन्थेषु कमपु राणस्णोद्धरणमधिकं नोपरुभ्यते कल्पतरौ 
श्राद्धविषयकौ द्धौ इलोकौ अपराकं त्रय इलोका उपवासविषयकाः स्मृत्ति- 
चन्द्रिकायां शतं इलोका उक्ताः सन्ति । येषु ९४ आर्खिकाविषयकाः 
वियन्ते | 


पाशुपत्तमतप्राध्यान्य विलोक्य कमपुराणस्य रचनाकाठमाधुनिका 
विद्वांस ॒षष्ठसप्तमश्चतानग्यौ मन्वन्ते, यदा चोत्तरभारते पाशुपतमतस्य 
विशेषरूपेण राजपूतानाया मथुरामण्डले च प्रचरुनमासीत्‌ । 


कूमपुराणस्य श्रवणादिफरमितिकतंव्यानिर्देशो यथा- 


एतत्‌ कृमंपुराणन्तु चतुवंगंफलप्रदम्‌ । 
पठता श्यृण्वता नृणा सर्वो्कष्टगतिप्रदम्‌ ॥ 
किलतित्वैतत्तु यो भक्त्या हेमकृूर्मस्मन्वितम्‌ । 
ब्राह्मणायायने दयात्‌ स याति परमा गतिम्‌ ॥ 





चतुर्थं परिच्छेद २५७ 
१ द--मत्स्यपुर्‌ाणम्‌ 


नारदीयपराणानुमार यस्मिन्‌ पुराणे वेदविदा मगवत्ता व्यासेन 
नरसिहवर्णनमारम्य सप्ताना कनल्पाना वृत्तान्त सक्षेपेण निगदितमस्ति 
तदेव मत्स्यपुराणनाम्ना प्रसिद्धम्‌, यस्य इरोकसख्या चतुरदशसहलाणि 
सन्ति- 


अथ मात्स्य पुराण ते प्रवक्ष्ये द्विजमन्तस । 
यत्रोव्त॒सप्तकत्गना वृत्त सक्षिप्य भूतटे ॥ 
व्यामेन वेदविदुषा नरिहोपवर्णनम्‌ । 
उपक्रम्य नदुदिदष्ट चतुदग सहस्रकम्‌ । 
( ना० पु १०७।१.२ ) 


किन्तु स्वय मटम्यपुराणे छिदितमस्ति-यस्मिन्‌ पुराणे कल्पादौ 
भगवता जनादंनेन मत्स्प्रल्पेण मनवे श्र॒तोना प्रवृत्य्थं नरसिहूवण नप्र ङ्ध 
सप्ताना कल्पाना विपयवणन कृत विद्यते तदेवास्ति चतुद॑गप्षहसलात्मक 
मत्स्यपुलणम्‌- 


शरुतीना यत्र॒ कल्पादौ प्रवृत्यर्थं जनादन । 
मत्स्यरूपेण मनवे नरसिहस्य वणनम्‌ ॥ 
अधि्ृत्यात्रवीत्‌ सप्तकत्पवृत्त॒ मुनीदवरा । 
तन्‌ मात्म्यमिति जानीध्वं सहलाणि चतुर्दश ॥ 
( मण पु* ५३) 


एव रेवामहास्म्य-श्रोमद्धागवत-त्रहयवेवर्तादपुराणानुसारमपि अत्र 
१४००० इलोका सन्ति, २९० अध्यायाश्च विद्यन्ते | 


मत्स्यपुराणे श्वाद्धकल्पस्य सुन्दर विवेचनं जातमस्ति तथा तत्तद्व्र- 
ताना विशेपतो वणन हव्यते । दशमु १०२-१११ अध्यायेपु तीथं राजस्य 
प्रयागस्य भौगोलिक वणन तथा महुत्वप्रतिपादनमत्िमनोहूर जात- 
मस्ति । भगवता सदारिवेन सह्‌ तिपुरासुरस्याश्चयं जनक विस्तृत युद्धम. 
जायत । तत्र विस्तारेण सह्‌ तारकासुरवधस्य कथा प्रदत्ताऽस्ति तथा 
विर्वविख्याताया वाराणस्या माहात्म्य विहेषरूपेण वणितमस्ति ! 
भगवान्‌ क्षिवो भगवती पावती प्रति काश्या वैशिष्ट्य वणंयत्ि - 

पु० १० लो ०-१७ 


-२५८ पुराणपर्यालोचनें 


वाराणसी तु भुवनत्रयसारमूना 
रम्या सदा मम पुरी गिरिराजपुत्रि। 
अत्रागता विविषदुष्कृतकरिणोऽपि 
पापल्याद्विरजस प्रतिभान्ति भर्त्या ॥ 
( म० पु०७९।७८ ) 


मत्स्यपुराणे ५३ अध्याये या पुराणाना विषयानुक्रमणिक्रा दत्ताऽस्ति, 
तथा सक्षेपत समेषा युगणाना क्रसिक्रविकागस्य परिचयेजायते } तच पुरा- 
णाना लक्षणस्य सस्यायाञ्च निदंरोऽपि अत्यतमुपयागी उपादेयरच वि्यते। 
१९५-२०२ अध्यायेपु ऋपिवश्ञाना विष्ट वणंन, राजधर्मस्य महत्व 
परत्तिपादन विभिन्नदेवताप्रतिमानिर्माणविघानं तन्मानप्रदशं् च 
तस्य विशेपताया मुख्य कारणमस्ति । भारत्तीय प्रतिमाविघान वेज्ञानिक- 
पद्वत्तावरुम्वित वतते । तत्तद्देवतासू्तनिा रचना तालमानानुसार 
भवति तथा त्त्प्रतिष्ठापीठनिर्माणमपि कयाचित्‌ विश्लिष्ठशेल्या जायते | 
एतत्सर्वं २५७--२७० अध्यायेषु प्रामाणिकरूपेण निदष्टमस्ति | 


अस्मिन्‌ पुराणे मनु-मत्स्यसवादप्रसगे प्रर्यविपयक सवाद , मान- 
सीसृष्ट्यन्तर मेथुनसुष्टेरारम्भ , ब्रह्मण सरस्वत्याश्च चरित्रचित्रणम्‌, 
पृथुचरित्रम्‌, सोामसूयंवश्लवणनस्‌, ययातिचरित्तम्‌, कृपोद्यानसरोवरणा 
प्रतिष्ठा, व्रतविधात्त, दनफल प्रतिपादन, प्रयागमाहात्स्य, वन-नद-नदी-पवं- 
तादोना वणनम्‌, चाकद्रीपादोनामुल्टेख., युगविवरणम्‌ तारकोपाख्यान, 
देवासुरसंग्रासवणंन, नसंदामाहास्स्य, सावित्युपाख्यान, राजधमंनिरूपणम्‌, 
शकुनसामुद्िकज्ञान, गृहनिर्माण, प्रतिमाविवानमित्यादीना विषयाणा 
सम्यग्‌ विवेचेनमस्ति | 


मत्स्यपुराणस्य वण्येविषये श्राद्ध-दान-मूतिपुजा - देवासुरसग्रामा- 
दीना विशेषवणंनमस्ति। मूतिपुजा-घाद्ध-दानाना विधिषु त्राह्मण- 
धर्मस्य महत्ता स्पष्टतया प्रतीते । वास्तुप्रभुतिवेज्ञानिकग्रकरणेष्वपि 
ब्राह्मणानां महत्ता गीत्ताऽस्ति । अतर वाणितेषु वहुषु युद्धेषु अधिकाशतो भग- 
वानू शिव एवं विजयते । त्रिपुरवासिनो दानव राजस्य मयस्य वाणे विद्धौ 
भगवान्‌ विष्णुः विधिव पलराथित्वा भगवत्तः शिवस्य शरण जग्मतुः | 
ब्रह्मणापि तस्या स्थितौ न किमपि ज्ञायते । न केवर वरुणकूवेरारिवनी- 
कूमारादय एव, अपितु मुत्योरधिदेवता यमराजोऽपि विमुखो जातः । 


चतुर्थः परिच्छेदः | दषस 


एवंमहति संकटमये समये भगवान्‌ दिव एव जमद्रश्चक्रो दुस्यते । शिवस्य 
स्तुतिभिः क्रियन्तोऽध्यायाः पूर्णाः सन्ति । काद्याः प्रयागस्य च माहातम्य- 
वणंनेन साकं नसंदातटवर्िनां कघूनामपि तोर्थानां च्चा प्रचुरमातायां 
वतते । वप्णवमतस्प प्रचारः प्रपारदवात्र प्रदेयो सवंदा न्यूनमात्राया- 
मासीत्‌ | मधुराया वृन्दावनस्य चर्चाञ्च कुत्रापि न विद्यते । भगवतः 
श्रोकृष्णस्य कियत्यः प्रविद्धाः कथाः केवरं तद्रंशवगंनप्रसङ्के एव समा- 
गताः सन्ति, किन्तु श्रोक्रऽगपत्नीनां जन्नान्तरःया कथा वेऽमवधर्म प्रति 
अनास्था व्यञ्जयन्ति | 

मूतिनिर्मामिप्रकरणे चिवस्य विभिन्नानां मूर्तीनां वहूप्रकरारेः यावद्धि 
उदं नमाणं [नदिज्डमस्ति, न तादद्विष्णमूर्तानाम्‌ | रामायणक्रथाऽत्रात्ि 
स्लप्तरूपेणोच्ाऽ स्ति । समा बस्य सूवररिचालनं ब्रह्मणानां हुस्ते प्रतीयते । 
 राजनौतिमारम्य धर्भ॑नीत्तिपयेन्तं सर्वत्र तेयामवाध संरक्षणं विद्यते । 
राज्ञाऽधक्ारच्युतान्‌ कर्तु श्रादढकतुम्यः स्वर्गापवर्गयो दानस्य च लक्तिः 
तं; परम्पराः प्राप्ताऽऽमात्‌ । तात्ताल्िकानां ब्राह्म गानामनुधा सघनं चर्गन्ति- 
व्यवस्थाक्ररणमन्तरा नान्यत्‌ किमपि कायंक्रमासौत्‌ । ` 

अच्रामिचार्किद्रयागग्रक्षेपो नाधर्पान्थिनां तान्त्रकयुगस्य प्रभावः 
प्रतोयते । अस्व युद्धवणने गृहीतलंखोिः युदकटानां विविवल्पाणां 
चित्रमुपस्याप्यते । युद्धार्थं सुर्ाज्जतासु दवायुराणं सेनासु रथारवगज- 
पदातिव्योमगामिरयानां कल्पना यव्राथक्पेण जाताऽस्ति } येषामद्धूतानां 
वाणपदादानामसलाणां कल्यनाज्र कृतास्ति, तानि च एटमवम्तः न्यून- 
महत्वशालानि सन्ति! सोमा प्रान्तीयदस्य॒नां वुत्तव्यंवह्‌। रस्यच यच्चित्रम- 
 चाद्धतिमस्ति, तेन सिध्यति यत्‌ तत्समये अस्माकं राज्यस्य राजनैतिक 
सीमा सुद्ूरणतिनो विस्तृत्तस्य महृतः सास्राजस्यासौत्‌ । यत्र गङ्धा-यमुना- 
सिन्ध-नमंदा-अजङ्ध-व द्ग-कचिद्ध-र्जराणामपि सीमा अन्तम्‌ ता आसीत्‌ । 
अत्र याहग्‌ जदलंस्य राज्ञः तदयोगयमवनस्य कोशस्य मन्वपरिषददच- 
वणनमस्ति, तत्‌ एकस्य महतः साज्राञ्यस्याधिकरिणः सम्राजः अनुरूपमे- 
वास्ति | दण्ड-करः-खूपेण मद्रा एव गृह्यन्तेस्म । अप्यादर््ो नपतिः प्राय 
सवंसमत्यव व्यवहुरतिस्म। स नकाकौ नृपतिरासोत्‌, किन्तु स्वामो 
सचिवः सुहुदगंः, कोषः, राष्ट, वकम्‌, द्ग॑म्‌, प्रजानायकच्येतौ मानि सप्त 
राज्यस्याङ्घानि सन्ति। राज्यरन्नायां ` दुनंस्ानुपमं महत्वमासीत्‌ 
 मयद्वारा रचितस्य त्रिपु रदृगंस्य कल्पना एकस्यादयन्तं सुहृटस्य दुगंमस्यं 


२६० पुराणपर्याखोचनें 


द्गंस्य यथाथंततातः प्रसूताऽस्ति । त्रिधुरस्य दुगंमता यावती प्रसंसनीयाऽ- 
स्ति तावदेव तदभ्यन्तरीय दृद्य मनोरम चित्ताकषंक चास्ति | युद्धं न 
केवर धनुविद्याया एव कौशल प्रद्श्यते स्म, अपितु असि-गदा परिष- 
मुसङ-वज-पाशदण्डादीनामपिग्रयोगे सह्‌ मल्छयुद्धस्य रथचक्रप्रयोगस्यापि 
चर्चा विद्यते। राज्यनियमनिर्माणाय च केवर राज्ञोऽधिकार असीत्‌, 
किन्तु राजा रिष्ठाना समित्या एव चरत्तिस्म । एवमत्र वणिततथ्यानामुप- 

जीव्यमेक परम सुखमय समृद्ध शान्तरीक निर्वेरञ्च सास्राज्यमासीत्‌, 
यच ब्राह्मणधमंस्य बाहूल्यमवर्त॑त । ते यदिच्छन्तिस्म समाजस्तदनुमामी 
आसीत्‌, तथा ते प्रव्युपाये जीवन दान्त सुखमय समुस्तत्तिशीर विधाया- 
त्ममर्यादाचिरस्थायिकरणे जागस्का आसन्‌ । सिम्नश्रेणीस्थित्तिमत 
प्रति तेपु तावत्पयंन्तमेव सहानुभूति स्नेहभावना चासीत्‌, यावल्मयेन्त 
तेभ्य कापि आशङ्क न सम्भवितुमहुत | एव भूताया हिन्दुसभ्यता- 
चचंया मस्यपुराणस्य पयवसानमस्ति | 


यथा राज्ञो वेरूपरि अनूग्रहार्थं भगवता विष्णुना वामनरूप धृतमा- 
सीत्‌ तथेव राज्ञ सत्यव्रतस्य मनो रक्षानिमित्त तेन प्रख्यस्षमये मत्स्यरूप्‌- 
मपि धृत्तम्‌ । एवमत्तीतप्रल्यावसरे योगाभ्यासिन सत्यव्रतस्य मनोरनुरोधेन 
मत्स्यरूपधारिणा भगवता विष्णुना यत्‌ पुराणमिति तदेवास्ति 
मत्स्यपुराणम्‌ । एव मत्स्यावतारद्वारा कथनेनास्य पुराणस्य नाम मत्स्य- 
पुराण प्रसिद्धस्‌-- 
आमभूतसप्ट्वे तस्मिन्नतीते योगयायिना । 
पष्टेन मनुना प्रोक्ते पुराण मत्स्यरूपिणा ॥ 
( म० पु० २।२० ) 


मत्स्यपुराणोय शडखचूडस्यास्यानपठनेन वत्तेमान्ञासनपरिस्थिते. 
कटटहप्रियप्रजायार्व ददं नीय ह्य सहसा सम्मुखे समुपेति । मह्स्पुराणा- 
नुसार यो मनुष्यं स्सारे जन्म गृहीत्वा पुरुषार्थ न करोति, तस्य जन्म 
व्यर्थं विद्यते, यतो पुरुपाथनैव लक्ष्मीरवाप्यते । तारकासुरस्यात्मनो 
ध प्रति पुरषाथंहतुकानोमानि वचनानि सर्वेरघरुशोकुनयोग्यानि 
सन्ति - 


ढ्घ्वा जन्म न यः कश्चिद्‌ घटयेत्‌ पौरुष नर । 
जन्म॒ तस्य वृथामूतमजन्मा तु विशेष्यते ॥ 


चतुर्थः परिच्छेद २६१ 


मातापतुम्या न करोति कामान्‌ । 
वन्धूनयोकान्‌ न करोतियो वा| 
कीति हि वानार्जयने हिमानाम्‌ । 
पुमान्‌ स॒ जातोऽपि मुन मतो मे॥ 
( मल्म्य राणे १७।३९६.३.५ ) 


मत्स्यपएगणान॒यार पितुगा्ाश्नारी पत्र एव नदनुग्रमाजन भवति, 
तद्विपगीतताचारी तु, न पुत्र सम्मम्नायतः 
प्रतिकृ पितुर्यस्चन स पुत्र सता मत । 
मातापित्रोदचनक्रत ह्नि एथ्यञ्च य सुतः ॥ 
त॒ पुत्र. पत्रवद्‌ यम्नु वर्तनं पितमानुपु । २४।२१ 


पिन॒नुदिदिव्य श्राद्धममये पृच्दिनिविधिप्‌ वंक श्रद्धया समर्पित- 
मत्नादिकं तत्तलिनणा नानायोनिषु तृत्निकारक जायत-- 
देवो यन्द निना जान दुभकर्मनिमारत्‌ । 
तस्यान्नममृत भूत्वा दिन्यत्वेऽप्वनुगच्छति ॥ 
दैत्यन्वे भोगख्पण परुन्वे च नुण भवेन्‌ । 
श्राद्धान्न वायुरूपेण प्र्पत्वे<प्यनुगच्छति 11 
पान मवति यक्षत्वे मुघ्रत्वेऽपि तथासिपम्‌ । 
मनुप्यत्वेऽन्नपानानि नानाभोगरय भवेत्‌ ।॥ ( १९।६।९ ) 


यदाहारा भवस्येते तायु तास्विह योनिषु । 
नस्मिस्तास्मिस्तदाहारे श्राद्ध दतत तु प्रीणयेत्‌ ।। १४९१1७४ 


काल्निरूपणप्रसगे लिखितमस्ति यत्‌ ब्रह्मण. गनवर्पीण भगवतः 
रिवस्यैक दिन भवतति तथा शिवस्य बत्तवर्पाणि श्रीविष्णारेक निमेषं 
भवति ! यदा स जागति तदा मसारस्य सुष्टिर्भवति,यदाचस ते तदा 
चिदवस्य प्रख्या जायते- 


व्रह्म सम्बत्सरशतदेकाहुं रोवमुच्यते। 
शिववर्पदयतादेकं निमेप वैष्णव विदु ॥ 
यदास विष्णुर्जामिति तदेद चेष्टते जगत्‌ । 
यदा स्वपीत्ति दान्तात्मा तदा सव निमिति ॥ 
( मह्स्यपुराणे २८९।२१-२२ )} 


२६२ पुराणप्यालोचने 


मत्स्थपुराणस्य १५१ अध्याये प्रासाद-भवनादीनां निमणप्रसद्धेऽ- 
छादराना वास्तुलासखोपदेशकाना नामानि निदिष्टानि वतन्ते | तथाहि (१) 
भृगुः (२) अचि. (३) वसिष्ठ (४) विर्वकर्मा (५) मय. (६) 
नारदः (७) नग्नजित्‌ (८) विश्षारक्षः (९) पुरन्दरः (१०) 
बरहा ( ११ ) कुमारा (१२) नन्दिनि (१३) शौनक. ( १४) गगं 
( १५) वासुदेव ( १६) अनिरुद्ध ( १७ ) शुक्र ८ १८ ) वृहृस्पतिश्च 


भृगुरच्िवंसिष्ठ्व्व किन्थकर्मा मयस्तथा । 
नारदो नग्नजिच्चंव विशालाक्ष पुरन्दर ॥ 
ब्रह्मा कुमारो नन्दीश शौनको गगं एव च। 
वासुदेवोऽनिरुडद्व तथा जुक्रवृहुम्पती ॥ 
अष्टादलेते विख्याता वस्तुश्ास्त्रोपिदेशका । 


( १५१।२-१ ) 


पत्तित्रताना नारीणा कृतेऽ्स्य पुराणस्य महुदौदायंमस्ति । एतन्मते 
तासा दचन व्यर्थं न मवत्ति। अतस्ता कल्याणकामिभिरवश्य समा- 
दरणीया । तदुक्त पतिन्रतामाहास्म्यप्रसङ्धेन साविव्युपाख्यान -- 


तासा तु वाक्य भवतीह मिथ्या) 


न जातु लोकेषु चराचरेपु ॥ 
तस्मात्‌ सदा ता परिपूजनीयाः । 
कामान्‌ समग्रानभिकामया्तै- ॥ 
( २१३।२८ ) 


प्राचीनत्ताया वण्यविषयस्य च व्यापकक्ताहष्ट्या मलत्स्यपुराणस्य 
पुराणेषु एक विधिष्ट स्थान विद्यते । भस्य देश्कालसंम्बन्धे विपर्चिता 
विभिन्ना कल्पना सन्ति ¦ प्रसिद्ध पाइ्चात्यो विद्वान्‌ विचारक पाजिटरो 
मत्स्यपुराणे कलिराजवक्वणंनम्‌, अन्ध्रनरेशयज्ञश्री राज्यकालपयन्त 
हृष्ट्वा अस्योदयस्थलमान्ध्प्रदेदं मन्यन्ते । अन्ये विद्वांसो मत्स्यपुराणस्य 
रचनास्थकं नमेदाप्रदेशं स्वोकुवंन्ति, यतोहि मत्स्यपुराणे प्रल्यसमयेऽ- 
नष्टभूतानां वस्तुनामेका सूची प्रदत्ताऽस्ति, यया प्रल्यकाङे पुण्यतमायः 
नमंदानद्या अनष्टमृताया स्केतोऽस्ति- 


चतुर्थः परिच्छेद. २६३ 


एका स्थास्यति देवप दग्धेष्वपि परन्तप 
सोमूर्यावह ब्रह्म चतुरखक्रिसमन्वित ॥। 
नमंदा च नदी प्प्या माङ्ण्डयो महानृपि. 1 
भवो वेदा पुगणामि विविघामि स्वनो वृतम्‌ ॥ 
( म० पु० २।१२-१३ ) 


अत्त प्रल्यकालेऽपि अनष्टाया नमंदाया सकेतेन ग्रन्थकारस्य तत्र 
विशेष. पक्षपात प्रतीयते । मत्स्यपुराणे नमंदाया माहात्म्य दशमु १८द- 
१९५ अध्यायेगु वणितमस्ति | यत्र॒ नमंदातटवतिना लघूनामपि 
स्थानानामुल्टेखोःस्ति । अत्र नसंदा-कावेरीचया. सगम गडगा-यमुना- 
सडगममि वात्यन्त पुण्यजनको सोक्प्रदायक्रव्चोक्तामस्ति-- 


गदूगायमुनयो्मध्ये यत्‌ पण्य प्राप्नुयान्नर 1 
क्वेरीसइगमे स्नात्वा तत्‌ फलं तस्य जायते ॥ 
( १८८।१७ } 


एवमनेकतीर्थादीना वणन लेखकस्य नमंदाप्रदशात्‌ धनिष्ठ सम्बन्धं 
परिचय वा द्योतयति । अतो मत्स्यपुराणस्य रचनाक्षेतर नमंदाप्रदेश इति 
मनन नितान्तमुपयुक्त प्रतिभाति 


मलत्स्यपुराणसम्बन्विन- अनेके रलोका मनुस्मृतौ याज्ञवल्क्य स्मृतौ 
च समुपकभ्यन्ते | 


अत्र विष्णुशिवयोरुभयो व्णंन समानरूपेण करत विद्यते तथनयोर- 
वताराणामपि वणं समानकोटक वत्तंते | अत्र सस्छृतसाहित्य्यानेकेषा 
ग्रन्थना म्रन्थकाराणा च तिदश उपलभ्यते। कविकुर्कखाधरस्य 
कविवरस्य काकिदासस्य विक्रमोवं्ीयनाटके, मलत्स्यपुराणोये २४ 
अध्यायस्य उवंद्युपाख्याने चात्यन्त साम्यमस्ति | उभयो घटनाचक्रस्य 
तुल्यतया नदचातुमिदमशक्य मवति, यत्‌ क कस्यास्ति अवमणं | 
काठिदासो मत्स्यपुराणस्यावमणीं वतते आहोस्वित्‌ मत्त्यपुराणमेव 
कालिदासस्यास्ति अधमणं । 


यदि कालिदास गुप्तकालीन कविवर स्वीक्रियेत तहि विक्रमोवंसीय- 
नाटकस्य कथावस्तुनो मलत्स्यपुराणादेव सग्रहस्वीकरारे नास्ति कापि 
विप्रतिपत्ति. । अत. कालिदास एव मत्स्यपुराणस्याघमणं इति निरच- 


२६४ पुराणपर्यारोचने 


प्रचम्‌ | मत्स्यपुराणं हि प्राचीनतम प्रक्षेपविहीन स्वस्वरूपे सुरक्षितं 
च पुराणमस्ति । अतोऽस्या विर्मावकालो द्वितीय-चतुथेरताब्दीमध्ये एव 
स्वीकारे न काप्यस्ति वाधा | 


एतन्महुत्वपठनादिफल्नि्देशो यथा 


पुण्य पवित्रमायुष्यमिदानी श्युणुत द्विजा. । 

मात्स्यं पुराणमखिखं यज्जगाद गदाधर ॥ 

एनत्‌ पवित्रमायुष्यमेतत्‌ कीतिविवधेनम्‌ । 

एतत्‌ पवित्र कल्याण महापापहुर शुभम्‌ ॥ 
अस्मात्‌ पुराणादपि पादमेक पठेत्तुय सोऽपि विमुक्तपाप । 
नारायणाख्य पदमेति नूनमनडगवद्‌ दिव्यसुखानि मुडक्ते 11 


१७--गरुडपुराणम्‌ 


मत्स्यपुराणानूसार भगव्ता विष्णुना गरुडकल्पस्यो धवप्रसद्धं 
आरम्भतो विद्ाण्डमधिकरत्योक्त यत्तद्‌ गरुडपुराण कथ्यते, यस्य रलोक- 
सख्याऽषछादगसहखपरिमिता वतंते- 
यदा च गारुडे कल्पे विद्वाण्डाद्‌ गरुडो दधवम्‌ 1 
अधिक्ृत्यात्रवीद्िष्णु गारुड तदिहोच्यते 1 
तदष्टाददाकं चेव सहस्राणीह पट्यते । 
( स० पुण ५३।५२्‌ ) 


नारदीयपुराणे तुक्तमस्ति यत्‌ पक्षिराजगरुडद्वारा प्रश्ने कृते सति 
भगवता विष्णुना गरुडकल्पकथामभिलक्ष्य गरुडाय यस्य पुराणस्य 
वर्णन कृत तद्‌ गरुडपुराणनाम्ना प्रसिद्धमस्ति | यस्य इलोकसख्या 
१९००० विद्यते- 
मरीचे) श्यृणु वचस्म्यद्य पुराण गारुड लुभम्‌ । 
गरुडायाव्रवीद्‌ दिन्य भगवान्‌ गरुडासन. ॥ 
एकोनवि- साहस्र  ताक्यकल्पकथाचितम्‌ । 
( ना० पु० १०८।१द्‌ ) 


एवं मल्स्यपुराणानुसारं गरुडपुराणे १८००० तथा नारदीयपुराणा- 
चूसार १९००० शोका भवितुमहन्ति । एषव संख्या ब्रह्मवेवत्तं रेवामाहा- 


चुं परिच्छेद २६५ 


त्म्ये चोक्ताऽस्ति। मल्स्यनारदीयपुराणोक्त लभ्ण मरडपु राणे सम्यक्‌ सवटते 
पर विवादोऽस्ति केवल इखोकंसल्यायाम्‌ । सम्प्रति गरुडपुराणे ७००० 
दलोकाना न्यूनता जाताऽस्ति, पर कथायामन्तर न वतत । भविष्यराज- 
वशास्यानपठनेन प्रतीयते यत्‌ | 


पुराणमिद जनमेजयसमये सक्रल्िति विद्यते | मविष्यराजवजवणन- 
प्रस्व जद्रकपयन्त नामोल्लेखो विद्यते. परं विष्णुपुराण मन्स्यपुराणवद्‌ 
आन्ध्रगुप्तादीना राज्ञामुल्येवा नास्ति। अतो विद्धभिगरुडयपुरःण मत्स्य 
युरणाणक्षया प्राचीन मन्यत । राज्ञ नुद्रकस्य समये बौद्धा हिन्दवदच 
सस्मििना आमन्‌ । स्मन समये वौद्धाचा प्रभावो वृद्धस्य चापासना 
प्रचकित्वसीनु । अनो गरुडपुराणेऽपि वृद्ध एक्रविोऽवत्तार' स्वीकृतः । 
गरुडपुराणे बुद्धस्य पिनु तद्रन जाना चोल्टेखो वत्त यथा-- 


रुदधादनौ राहुलम्च सेनजित्‌ चूत्रकस्तथा । 


अव्रानेकरेपामाधूनिकाना विपयाणा प्रसद्ध दष्रवा उा० विरुसन- 
महोदयेन गच्डपुराणमाधुनिक मन्यते, परन्तु अत्र यपा येपा विपयाणा 
चणंन विद्यत तवा परिचयो गद्ढपुराणातिरिक्तेपु अनेकेष्वपि पुराणेषु 
प्राप्यते । गरूडपुराणस्य गयामाहात्म्य तूनमाधुनिक मन्यते, यतो हि 
सोऽश भारते वौदढधधमंस्य ह्वाससमयें सम्मवतोऽष्टमगतान्या सयोजितोऽ- 
नूमौयते । 


पु राणेऽस्मिन्‌ भगवत्ता विप्णना गरुडाय वित्वसगंस्थितिस्पदिष्टा- 
स्त्यतोऽस्य नाम गर्डम्‌राणमित्ति जातम्‌ । अत्र खण्डटय विद्यते एक 
पूवंखण्डो द्वितोय उत्तरलण्डञ्व | तत्र दूवखण्डं २२९ उत्तरखण्डं च ३५ 
अध्याया सत्ति । एष उत्तरखण्ड प्रेतकल्पोऽपिं कथ्यते- 


अथास्यैवोत्तर खण्ड प्रेतकटः पुरोदित । ( उ० ख० ११ ) 


उतरखण्डे वर्णितः प्रेतकस्पो हिन्दुममाजेऽतिलोकश्रियोऽस्ति | अत्र 
मरणानन्तर जीवस्य का का गतिर्भवति तथा स कस्या कस्या योनौ कथं 
गच्छति, तत्र च करि करि भोगसवाप्नोतीत्यादोना विस्तारपूर्वक वणन 
विद्यते । विशेषत. श्राद्धसमये प्रेतकल्पस्य परायणोऽत्यन्त पुष्यजनक सुगति- 
प्रदरच मन्यते दशाहाम्यन्तरेऽस्याक्ञस्य श्रवण श्राद्धकमण एकमा वदयकमङ्ख 
मन्यते । यत्तो हि अचर प्रे्तयोने. विरोषवणंनं विद्यते । अत्र गर्भावस्था- 


२६६ पुराणपर्यालोचने- 


यमनगरमागं - प्रेतवासम्थान - प्रेतस्वरूप - प्रेतयोनितोमुक्ति - यमलोक- 
विस्तार-यमयाततनावणेन-सपिण्डीकरण-ध्रादविधि-वृपोत्सगेविधानप्रमृतीना 
श्राढविपयककमंणा विभिन्नेपु अध्यायपु मार्मिक विवेचन विद्यते । अस्यो- 
तरखण्डस्यानूवादो हन्या जमंनभापायामपि जातमत्ति । 


गरुडपुराणस्य पुवेखण्डे विविधाना विद्याना विस्तृत्त व्णंन विद्यते | 
६९.८० अध्यायेषु मुक्ता-वेडयं-पुल्वराज-विहूम-स्फटिक-पञ्चराग-मरकत- 
इन्द्रनीलादीना बहुमूल्यरत्नाना परीक्षाया विधानं प्रतिपाद्तिमस्ति । त्तथा 
१०८-११५ अध्यायपयंन्त विस्तरणे नीतेविवेचन वतते । १४६-१९० अध्या- 
येष्‌ अययुरवेदिकचिकित्साया वंन निदानविवेचन च महत्ता कौशलेन 
कृतमस्ति। तथा वृद्धेः विद्धे विविधानामौपधीनां सेवनव्यवस्था 
निरिष्टाऽस्ति | विभिन्ताना रोगाणा दूरीकरणाय उपयोगिन अौषधय 
उपदिष्टा सन्ति । पञुचिकित्साया समीचीना व्यवस्था अष्टा द्धंहुदयवदे- 
वोपदिष्टाः सन्ति । २११-२१६ पयंन्त षट्सु अध्यायेषु छन्द शास्त्रस्य 
विवेचनात्मक वर्णनानन्तर २३०-२४३ अध्यायेषु साख्ययोगसम्बधिना 
दाशंनिकसिद्धान्ताना निरूपणेन सह्‌ गीताया फलस्य कोत्तन वर्तते । एव 
गरुडपुराण यदि अग्निपुराणवत्‌ समस्ताना विद्याना पौतणिक कोड 
कथ्येत तहि नानुचित किमपि स्यात्‌ । गरूडपुराणेऽष्टाधिकशत्ततमाद- 
ध्यायात्‌ पञ्चदशाधिकगतत्तमाध्यायपयन्तस्‌ ( १०८-११५ ) अष्टसु 
अध्यायेषु नीतिसारवणनप्रसद्धौ पुवंस्मिन्‌ खण्डे बहुनामुपदेरप्रदाना सूक्ती- 
नामुल्टेखो विद्यते तद्ययः-- 


परदार परार्थञ्च परिह, परसिया । 
परवेदेमनि वाञ्च न कुर्वीत कदाचन ।॥। १०८।१३ 


यस्य॒ मायं गुण््ञा च भर्तारमनुगामिनी । 
अत्पेऽल्पेन सन्तुष्टा साप्रिया न प्रिया प्रिया ॥ १०८२४ 


कारणेन चिना भृत्ये यस्तु कुप्यति मानव । 
स॒ गृह्णाति विषोन्मादं कृष्णसपेविस्रजितम्‌ । १६१।.७ 


अर्थेन कि कृपणहस्तगतेन पुसा 
जञानेन कि वहु शठकुलसडकुलेन । 
ख्पेण कि गुणपराक्रमवजितेन, 
मित्रेण क्रि व्यस्नकारूपराइमुखेन ॥ १०९।६ 


चतुर्थः परिच्छेद २६७ 


वृक्न क्षीणफल त्यजन्ति विहगा वुष्क सर सारसा 

निद्रव्य पुरुप त्यजन्ति गणिका श्रष्टनुप मन्त्रिण 

पुष्प ॒पयु पित त्यजन्ति मधुपा दग्ध वनान्त मृगा 

सर्वं कायवद्ाञ्जनो हि रमते कस्यास्ति को वल्ल्म । १०९।९ 


स्ववमकर्माजितजीविताना श्ास्त्रपु दारेषु सदा रनानमम्‌ । 
जितेन्द्रियाणामततिथित्रियाणा गृहेऽपि माक्ष पुषपोत्तमानाम्‌ ॥1 
१०९४३ 


लात्रोरपत्यानि प्रियम्बदानि नोपेलितव्यानि वुवेम॑नुष्यै । 
तान्येव केए विपत्कराणि विपस्य पत्राणि हि दार्णानि॥। 
११०।२० 


यथा चतुभि कनक परीयते निवर्पणच्छेदन ताप-ताडनं । 
तथा चतुभिर्मृतक पीक्षयेद्‌ व्रतेन दानेन कुरेन कर्मणा । ११२।३ 


वनेऽपि दोषा प्रभवन्ति रागिणा गृहेऽपि पञ्नवेन्द्ियनिग्रहुस्तप । 
अकुत्सिते कर्मणि य॒ प्रवर्तते निवृत्तरागस्य गृह तपोवनम्‌ ॥ ११३।९ 


सर्वं परवश दुख सवमात्मवश सुखम्‌ । 
एतद्विद्यात्समासेन सक्षण सुखद खयो ॥ ११३।६० 
विप्रयो विप्रवह्मयोद्च दम्पत्यो स्वामिनोस्तथा । 

अन्तरेण न गन्तव्य हयस्य वृपमस्य च ।। १९४४५ 


वनेऽपि सहा मुगमासमक्ष्या वुभूक्षिता नैव तृण चरन्ति । 
धनेविहीनाः सुकुटेषु जाता न नीचकर्माणि समारभन्ति ॥ ११५।१४ 


तन्मग यत्र॒ मन प्रसन्न तज्जीवन यन्न परस्य सेवा । 
तदजित यत्रवजनेन भुडक्त तद्‌ गजित यत्‌ समरे रिपृणाम्‌ ।। १६५५४ 


कस्य दोप कुठेनास्ति व्याधिनाको न पीडित. । 
केन न व्यसन प्राप्तं श्रिय कस्य निरन्तरा 1! १०९१७ 


नद्यस्च नार्यञ्च समस्वभावा स्वतन्त्रभावे गमनादिक च । 
तोयैश्चदोपेश्च निपातयन्ति नद्यो हि कूकानि कुलानि नायं ॥ १०९।३८ 


२६८ पुराणपर्याखनेच 


न स्वंवित्‌ करिचरिहास्ति छोके नात्यन्तमूर्लो भुवि चापि कदिचत्‌ । 
ज्ञानेन नीचोत्तममध्यमेन यो य विजानति स तेन विद्वान्‌ ।1 ११०।३० 


त्यजन्ति मित्राणि धनंविहीन पुत्राइच दाराश्च युहूज्जनाइच । 

ते चा्थवन्तन पुनराश्वयन्ते अर्थो हि छोके पुरुषस्य बन्धुः । १११।१८ 
दाता वलि ्यचिनको मुरारि दनि सही विप्रमुखस्य मध्ये । 

दत्वा फल वन्वनमेय रम्ध नोऽस्तु ते देव ! यथेष्टकारिणे ।। ११३।१५ 


स पण्डितो यो हयनुरञ्येदरं मिष्टेन वार विनयेन शिष्टम्‌ । 
अर्थेन नारी तपसा हि देवान्‌ सर्वादिच ोकाड्च पुसमश्रहण ।। ११४।१८ 


वणिक्‌ प्रमादी भुलकदच मानी भिक्षु विन्ासी ह्यधनल्च कामी । 
वराञ्चना चाप्रियवादिनी चन ते च कर्माणि समारभन्ति।) ११५।१६ 


राजा न तृप्तो धनसञ्चयेन न सागरस्तुत्तिमगाज्ञटेन। 
न पण्डितस्तृत्यति भापितेन तुप्तन चक्षु नुपदरंनेन ॥ १०९।४२ 


व्याघ्रीव तिष्ठति जरा अपि तर्जयन्ती 
रोगाश्च शत्रव इव प्रभवन्ति गात्रे] 
आयु परिश्रवति भिन्नघटादिवाम्भो 
रोका नचारटमहितमाचारतीह कश्चित्‌ । १११।१० 
कोऽर्थ प्राप्य न गवितो भुवि नर कस्यापदो नागता 
स्त्रीमि कस्य न खण्डित भुवि मन कौ नाम राज्ञा प्रिय । 
क काल्स्य न गमोचरान्तगंन कोऽर्थो गतो गौरव 
कोवा दुर्जनवागुरा निपतित क्ैमेण यातः पुमान्‌ | १०९१८ 


तककस्प्रतिष्ठ॒ श्रुतयो विभिन्ना नासौ मुनिर्यस्य मत विभिन्नम्‌ । 
धर्मस्य तत्तव निहित गुहाया महाजनो येन मतत. स पन्था ॥ १०९।५१ 


वाग्यन्त्रहीनस्य नरस्य विद्या शस्व यथा का पुरपस्य हस्ते । 
न तुषिमत्पादयते शरीरे अन्धस्य दारा इव दर्शनीया ।॥ ११०।२ 


डा० आर० सी० हाजरामहोदयेनन अस्य पुराणस्योद्धूमस्थान 
मिथिखाप्रेदश. स्वीक्रियते तथा अस्य रचनाकालः नवमशतान्दी मन्यते । 


चतुथं परिच्छेद २९९ 
अस्य श्रवणादिफलमितिकतव्यतानिर्दशो यथा-- 


कीतित पाप्मन परस्ता श्युप्वता नृणाम्‌ । 
लिखित्वेत्‌ पुराणन्तु विपृवे य प्रयच्छति ॥ 
सौवणं हसयुग्माढय विप्राय स दिव व्रजत्‌ । 


१८--त्रहूााण्डपुराणम्‌ 


मत्स्यपरयाणानुमारं ब्रह्याण्डमवङम्ब्य यन्‌ पुराण रचितमस्ति तथा यत्र 
बरह्मकतृंक भविष्यकल्पस्य वृत्तान्त सविस्तरमद्धिमस्ति । तदस्ति 
वरहयण्डपुराण, यत्र १२२०० ₹दच्का भवितुमहन्ति- 


ब्रह्म ब्रह्माण्डमाहारम्यमधिकृत्याव्रवीत्‌ पुनः। 
तच्च द्वादरसहसल् ब्रह्माण्ड द्विशताधिकम्‌ ॥ 
भविष्याणा च कल्पाना श्रूयते यत्र॒ विस्तर । 
तद्‌ ब्रह्मण्डपुराण च ब्रह्मणा यदुदाहूलम्‌ ।। 


किन्तु नारदीय पुराणे ब्रह्याण्डपु राणस्येव परिचय प्रदत्तोऽस्ति यद्‌ 
यस्मिन्‌ पुराणे भविष्यकल्पस्य कथामभिलक्ष्य समस्तस्य ब्रह्माण्डस्य 
निरूपण कृतमस्ति तद्‌ ब्रह्माण्डमुच्यते । अत्र १२००० इलोका तथा 
न्वार पादा मन्ति (१) प्रक्रियाद (२) अनुपद्धपादः (३) उपोद्धात- 
पाद (४) उपसहार पादइच । 


तत्रापि प्रथमद्वितीयौ पादो पूवंभाग, तृतीयः पादो मध्यमो भाग, 
चतुथंपादद्चोत्तये भागोऽपि प्रोच्यते |! एवमत्राणि वायुपुराणवदेव 
चत्वार पादा सन्ति तथा तथेव तेषा नामान्यपि विद्न्ते- 


श्यृणु वत्स प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम्‌ । 
यच्च॒ इ्वादङसाहुघ  भाविकल्पकथायुतम्‌ ॥ 
प्रकृत्याख्योजनुषड गाख्य उपोद्धातस्तृतीयक । 
चतुथं उपसंहार पादाश्चत्वार एव हि ॥ 
पूर्वंपादद्रय पूर्वो भागोऽ्र समुदाहूत । 
तृतीयो मध्यमो भगश्चतुथंस्तुत्तरो मत ॥ 
( ना० पु १०९।१-३ } 


२७० पुराणपर्यालोचने 


एपु चतुपु पादेष॒ ॒तृत्तीय पाद. सवं्तो महानस्ति । यस्यारम्भे ९२० 
अध्यायेपु ८७९ खोक श्राद्धसम्बन्धिना विपयाणा साज्धोपाद्ध विवेचन- 
मस्ति। तत २१-४७ अध्यायेषु १५५० तलोक परशुरामकथा महता 
विस्तारेण वणिनाऽस्ति | तदनु ४८-५४ अध्यायेषु राज. सगरस्य वज्ञररम्परा 
तथा भगीरथद्रारा भूतले गद्धामयनस्य कथा कथिताऽस्ति । तदनन्तर १९ 
अध्याये लेम-सूर्योद्मवाना राज्ञा विवरणमस्ति | 


एवमेतद्वेवावण्ड-मत्स्यपुराणानुपार व्रह्माण्डपुराण जतद्याधिक- 

द्रादशसहखात्मक ( १२२०० ) श्राभद्धागवत्त-त्रह्यववतत-नारदोयपुराणानु- 

सारञ्च द्रादनयह्स्रसख्याक ( १२०० ) विद्यते, तथा अत्र १६१ अध्यायाः 

मन्ति | यथा ब्रह्मपुराण पुगणपु आदम पुराण प्रोच्यते तथैव अन्तिम 

पुराण ब्रह्माण्डमित्य्िधीयते । मध्ये च ब्रह्यवेैवर्तं वतते । अत एवोक्तम्‌- 
आदावन्ते च मध्ये च हरि सर्वत्र गीयते। 


शिवपुराणानुसार ब्रह्माण्डस्य भौगोचिकवणंनकारणादस्य पुराणस्य 
ताम त्रह्माण्डसिव्युच्यते । एतजञ्चपुराणमतिपुण्यजनकमस्ति-- 


वह्याण्डचरितोक्तत्वाद्‌ ब्रह्माण्ड परिकोतितम्‌ । 
ब्रह्माण्ड चाति पुण्योऽय पुराणनामनुक्रम ॥ 
( शि पु० उ० सऽ ४४।१४३ )} 


ब्रह्माण्डपुराणस्य १६-१८ अध्यायेपु भविष्यकल्पस्य वृत्तान्त विस्तारः 
पूवंक वणितमस्ति । एवप्रकारकं विस्तृत कस्पविवरण नान्यपुराणेषूप- 
लभ्यते । ३३-३८ अध्ययेषु ब्रह्मण्डस्यं विभिन्नाना स्थानाना यथा 
भौगोलिक विवरण प्रदत्तमस्ति, न तथान्येषु केष्वपि पूराणेपु विद्यते | 
अत्तो वतंमानस्य ब्रह्माण्डस्य पुराणस्यास्तित्वे मौकिकत्वे महापुराणत्वे 
प्राचीनत्वे च न कोऽपि सन्देहावस ऽस्ति । पुराणमिद शब्दाना नवंचने 
महूतीमभिरुचि धत्ते ! यथा स्कन्दपुराणे वहूनि माहालम्यानि सन्ति तथेवा- 
त्रापि अनेकानि माहात्म्यानि विद्यन्ते | 


ब्रह्माण्डपुराणे विश्वस्य साद्धोपाद्ध विवरण विद्यते । अस्य प्रथमखण्डे 
विद्वस्य विस्तृतं रोचक च भौगोछिक विवरणं विद्यते । ६६-७२ अध्यायेषु 
जम्बूद्वीपस्य परिचयप्रसगे वनपवंतनदनदीना वहुव्यापक वणन वत्तते । 
अत्र विभिन्नाना वर्षाणा द्रीपानाञ्चं विवरण दशंनीयमस्ति। नक्ष्- 


चनुथं परिच्छेदः २७१ 


मण्डलस्य युगाना च दिग्दलंन विलिठ विद्ते} अस्य तृत्तीये पादे 
विदवविख्यातस्य क्षत्रियवशस्य वणं नमेतिहानिक्हय्ट्याव्यन्न मृपदियमस्ति | 
नारदोयपुराणस्य सूच्यनुमारमध्यात्मरामायण ब्रह्यण्डमुराणस्यवाोऽ- 
स्ति, किन्तूपटव्धत्रह्माण्डपुराणेऽध्यात्मरमायण नोपकम्यते, यत्र राम- 
चरितमध्यात्मज्ञानाघारेण व।णतमस्ति। तदनुमार रामाव्रह्मसीताच 
तस्य प्रकृतिरस्ति, यदि राम पर ब्रह्यास्तिनदि माता नस्यानिवचंतीया 
माया विद्ते । अनयो. लोलाया विक्रान एवेद समस्न विरवमस्ति। 
ब्रह्ममायाभ्या मूभारभञ्जनाव देवें रम्यवित्ताभ्या मून्केऽ्वतीयं स्वरोकाया 
विस्तार. प्र्दणितोऽस्ति | 


शरूयते ब्रह्माण्डमुराण पञ्चमजत्ताव्या मारनाद यवदहपे उपगतम्यत्वेऽ- 
पि जावाया प्राचीनक्रविभापायापस्यानूवाद उपनचभ्यते। प्रचचितेन 
ब्रह्माण्डपुराणेन सह भविष्यराजवज्लवणनघ्रनद् त्यक्वा वाचिद्रोपीय- 
ब्रह्माण्डपुराणस्य पूर्णस दधति. विद्यते तथेद पुराण पुग गपञ्चख्लणन साक 
समीचीनतया सगत्तमस्ति ! अत्तोऽस्य पूणपुयाणत्व नास्ति कड्चन सन्दह- | 


डा० विसन-द्िजेन्दलारमित्र-माण्डारकरप्रभुःतमिपिद्रद्डि- ब्रह्माण्ड- 
पुराणस्यास्तित्वे सन्दह॒कूवंन्ति, किन्तु नारदोयपुराणोक्तोपाख्यानं 
ब्रह्मयाण्डपुराणस्य पूर्णेकता विद्यते । अतस्ता मन्दहौ व्यर्थोऽत्रामा 
णिकोऽसद्धतद्च | 


अतरेदमनुमीयते यत्‌ डा० विल्सन्रभृतया ब्रह्माण्डपुराण वायु- 
पुराण मत्वा तथाक्त, यताहि एियाटिक सोस्ाञटौ कलिकातातः प्रकारिते 
ब्रह्माण्डपुराणं भ्रमाद्‌ वायुप्रोक्तसहितायामिति लिखितमस्ति । वस्नुत्तो 
नारदीयपुराणानुनार वायुना पुराणमिद व्याघ्तायोपदिष्टमतौऽस्य वायु- 
प्रोक्तपुराणसहिताभ्पि नामान्तरमस्ति- 


व्यासो ङ्न्ध्वा ततस्चेता प्रभञ्नमुखोद्गताम्‌ । 
प्रमाणीकृत्य खोकेऽस्मिन्‌ परावन वदनुत्तमाम्‌ ॥ 


विहवकोशकारेण किखितमस्ति यद्‌ ब्रह्याण्डपुराणाद्‌ रामायणी कथा 
ति सुताऽस्ति, याऽध्यात्मरामायणनाम्ता प्रसिद्धा| यद्यपि रामायणी कथा 
पूराणान्तरेष्वप्युपरुभ्यते परमाध्यात्मरामायणेऽधिकविस्तारेणाद्धितास्ति, 
नारदीयपुराणसूच्या रामायणस्य चर्चां नास्ति। अतोऽ्नुमीयते यत्‌ 
परसुरामकथानन्तरमेव रामायणो कथा स्याद्‌ या रामायणलूपेण पुथक्‌ 


२७२ पुराणपर्यालोचने 


क्रताऽस्ति । अस्यवाशो रल्ितोव्याख्यानमपि पुथगुपरुभ्यते । अथापि 
दलोकसख्याऽम्य रुछ्तोपाख्यानाध्यात्मरामाययास्या न पूर्णा भवतति । 
एतदशद्वयातिरिक्तान्यपि ब्रहमाण्डपुराणाद्‌-गणेशकवच-तुरुसीकवच-सिद्ध- 
टक्ष्मीस्तोत्र-सीतास्तोत-ललितासहखनाम-सरस्वत स्तोच्रादोमि निगतानि 
सन्ति वहूनि कवचानि स्तोचा,ण च | 


तत्तत्पुराणेप कारिचतु कथा विस्तृत कारदिचच्च राक्लिप्ता यथा वायु- 
पुराणे पद्यपुराणे च यद्‌ गयामाहाल्म्य विस्तृतमस्ति तदेव अग्निपुराणे 
सक्षिप्तमस्ति । वायुपृराणस्य ५६ चलोकाना साराशोऽग्निपुराणे केवल २३ 
दरोकेरेवाङ्धितोऽस्ति ! मत्स्य-कच्छप-वाराह ~ वामन-नुसिह्‌ावताराणा 
कथाऽपि वायुपुराणपेक्षयाच्र सक्षिप्ेवास्ति। रामायणस्य सप्तकाण्डकथा 
अग्निपुराणस्य सप्त परिच्छेदेषु गरुडपुराणे च एकस्मिन्नेव परिच्छदे, 
श्रीमद्धागवते च नवमस्कन्धस्याघ्यायद्रये एव द्ताऽस्ति। यदि महा- 
भारतीया कथा अग्निपुगणे त्रिपु परिच्छेदे अस्ति तहि गरुडपुराणे 
एकस्मिच्ेव परिच्छेदे मा गतार्थाऽस्ति । सम्पुणंहूरिवशञ्व ५५ दकेषु 
एवास्ति । आयुवदस्थ विषयो गरुडपुराणे ५७ ररोकेषु निदिष्टस्नहि 
अग्निपुराणे २०० लोकेषु एवास्ति । अग्निपुराणे गरुडपुराणे चाभयत्र 
कातिकेयादारभ्य कात्यायनपयंन्त व्याकरणस्य चर्चा समागताऽस्त, पर 
पाणिनेख्चर्चा नास्ति । अग्निषु गणे शिक्षा सस्बरन्विती वातताऽस्ति पर गर्ड- 
पूराणेऽस्यादचर्चाऽपि नास्ति, नवा नारदीयपुराणेऽघ्या उल्लेलोऽस्ति । 
एवमेवमग्निपुराणे नाट्यशास्तरसषम्अन्धिना ग्रन्थाना चर्चा तथाऽऽनन्दवद्धना- 
चायद्रारा ध्वनेराविष्कारविकारस्य सुन्दरं वणन वियते, परन्तु गरुड- 
पुराणेऽस्य चर्चाऽपि नास्ति 


मिताक्षरा-जपराक-कल्पतरू्मृतिचद्विका-निणंयसिन्धु -हैमाद्विभरभृतिष 
निबन्धग्रन्थेषु ब्रह्माण्डपुराणस्य इछोका- पर्याप्तमात्रया समुद्धृता सन्ति । 
अत्र॒ सद्यपवतस्योत्तरे भागे प्रवहुनशीलाया गोदावरीनद्या प्रदेशाः 
भारतवषऽतिरमणीया मनोरमाश्चाङ्धुना. सन्ति । यदाधारेण विद्रदिभ 
ब्रह्याण्डपुराणस्य निर्माणस्थल सद्याद्वि-गोदावरीप्रदेशा एवाभिमता 
सन्ति । परसुरामः पूर्वं महेन््रपवंते तपस्या करोत्तिस्म, परं पञ्चात्‌ 
समस्तायाः पृथिव्या दानानन्तर तेन आत्मनोऽथं समुद्राद्‌ भूमि याचिता 
या अरवसमुद्र-सद्याद्रिमध्ये वतंमानाऽसीद्‌, यत्रेदानी कोौकणमप्रदेशोऽस्ति । 
एव परसुरामेण विशेषसम्बन्धाद्‌ ब्रह्माण्डपुराणस्य निर्मगणस्थलं सद्याद्रि- 


चतुर्थं परिच्छेद. २७३ 
गोदावरीमध्ये भवितुमहंतीत्यत्र न काप्यापत्ति सम्भवति विचार- 
काणाम्‌ । आधुनिक्राना मतमस्ति तून विचारयाग्यस्‌ । 


डा० किफलमहोदयेन वायुपुराण-ब्रह्मण्डपुराणयोरन्तरद्धपरोक्षया 
उभयत्र साम्यङीकानामध्यायाना विशेपरूपेण विदरेषणं विघायानयो- 
निर्माणकार चतुर्थी जनान्दी स्वोकृता । ब्रह्माण्डे परपुरामचरित महता 
मनोरञ्चक्ररूपेण निवद्धमस्ति, यन्महामारते निदिषटस्य तच्चरत्रस्योपवृहुण- 
मुच्यते, तथा ब्रह्माण्डे कियता राजनातिसम्बन्वितपारिभापिकशब्दाना 
विशेष. प्रयोगोऽस्ति, यत्र महाराजाधिराजपद महतो महृत्त्वस्यास्ति । 
इयमुपमा ब्रह्माण्ड पुराणे पव॑त राजाय हिमाख्याय प्रदत्ताऽस्ति-दुष्ट्वा जनैर- 
साघ्यो यो महाराजाधिराजवत्‌ ( ३।२२।२८ ) पदस्यास्य प्रयोगो गुप्तनरेशाना 
समये क्रियते स्म । अत्र कान्यकुल्जनुपतेरपि निदंशोऽस्ति ¦! यो गुप्तनरेला- 
नामुत्तरकारीनाना मोख रीनरलाना सूचकोऽस्ति। तथाऽस्मिन्‌ पुराणे 
कालिदासस्य काव्याना तथा तस्य वदर्मीरोते पूणंप्रभावो लक्ष्यते । एसिः 
कारणेनिष्कर्षो नि सरति यद्‌ ब्रह्माण्डपुराणस्य निर्माणकालः गुप्तकाला- 
वन्तर षष्ट्या शताया जात. । तथास्य प्रतिसस्कार. ६००-९०० मध्ये 
एव जाताऽस्ति | 


ञस्य श्रवणादिफलमितिकतव्यतानिर्दश्ो यथा-- 


य इदं कोतयेद्रत्म । शृणोति च समाहित. । 
स॒ विधूयेह पापानि याति छोकमनामयम्‌ ॥ 
लिखित्वेतत्‌ पुराणन्तु स्वर्णपिहासनस्थितम्‌ । 
पात्रेणाच्छादित यस्तु ब्राह्मणाय प्रयति 1 
स॒ याति ब्रह्मणो लोक नात्र कार्या विचारणा । 


अष्टादक्ञपुराणश्चवण फलनिदेश. 
मरचेऽ्टादनेनानि सता प्रोक्तानि यानिते) 
पुराणानि तु सक्षेपाच्छोतव्यानि च वि्तरात्‌ 1! 
अष्टादश पुराणानि य श्युणातिं नरोत्तम । 
कथये विधानेन नह भूप स जायते ।। 
सू्रमेतत्पराप्राना यन्मयोक्त तवना । 
तन्नित्य गीच्नीय हि पुराण फलमिच्छता 1 
पु० प० खो ०-१८ 


२७४ पुराणपर्याखिचने 


न॒ दास्मिकाय पापाय देवगुर्व॑नुसूयवे। 
देय कदापि साधूना द्वेषिणे नशठाय च॥ 
शान्तायारागिचित्ताय शुश्रुषामिरताय च। 
निर्मत्सराय शुचये देय सद्रैष्णवाय च ॥ 


दोव-वेष्ण्वादिभेदः 
स्कन्दपुराणे अष्टादशाना पुराणाना मध्ये दश पुराणानि शेवपुराणानि 

कथ्यन्ते, तेषु भगवत शिवस्य गौरव गायते । चत्वारि वेष्णवपुराणानि 
प्रोच्यन्ते, तेषु श्रौविष्णोमंहिमा वण्यते । दरयो. ब्रह्मणो महत्व प्रकाश्यते | 
एकस्मिन्‌ अग्ने" महत्व प्रदश्यंते, एकव च सूर्यस्य सवंसवितृत्वं प्रकादयते | 
तथाहि- 

तत्र दौवानि शेव च भविष्यं च द्विजोत्तमा । 

माकण्डय तथा छद्ध॒ वाराह स्कन्दमेव च ॥ 

मात्स्यमन्यत्तथा कौमं वामन च मुनीरवरा । 

ब्रह्माण्ड च दशेमानि त्रीणि लक्षाणि सख्यया ॥ 

ग्रन्थाना महिमा सर्वे शिवस्यैव प्रकाद्यते। 

असाधारणया मूर्त्या नास्ता साधारणेन च॥ 

वदन्ति दिवमेतानि हिवस्तेषु प्रकादयते । 

विष्णोहि वष्णव तच्च तथा भागवत शुभम्‌ ॥ 

नारदीय पुराण च गार्ड वंष्णव विदू. । 

चत्वारि वंष्णवानीरा विष्णो. साम्यपराणि वै॥। 

ब्रह्मादिम्योऽधिक विष्णु प्रवदन्ति जगत्पतिम्‌ । 

बरह्म पाद्य ब्रह्मणी दर अग्नेराग्नेयमेककम्‌ ॥ 

सवितुब्र ह्यवंवतम्‌ एवमष्टाददा स्मृतम्‌ । 

ब्रह्मविष्णुमहेशना साम्य ब्राह्यं पुराणके॥ 

अन्येषामधिक देव ब्रह्माण जगता पत्तिम्‌ । 

प्रवदन्ति दिनाधीश त्रह्मविष्णुरिवात्मकम्‌ ॥ 


शेवपुराणानि दश- (१) शिवपुराणम्‌ (र) भविष्यपुराणम्‌ (३) माकंण्डय- 
पुराणम्‌ (४) लिद्धपुराणम्‌ (५) वाराहुपुणाम्‌ (६) 
स्कन्दपुराणम्‌ (७) मत्स्यपुराणम्‌ (८) कूमंपुराणम्‌ 
(९) वामनब्राणम्‌ (१०) ब्रह्माण्ड पुराणम्‌ । 


चतुर्थं परिच्छेद २७५ 

वैष्णवपुराणानि (१) विष्णुपुराणम्‌ (२) भागवतपुराणम्‌ (३) नारदोय 
चत्वारि-- पुराणम्‌ (४) गरुडपुराम्‌ 

ब्रह्मपुराणे दे - (९) ब्रह्मपुराणम्‌ (२) प्मपूराणमर 

आग्नेयपुराणम्‌--(१) अग्निपुराणम्‌ 


एकम्‌ 
सायित्रपुराण-- (१) व्रह्यवेवततपुराणम्‌ 
च एकमेव | 


पुराणानां क्रमश-ङलाक्सख्या 


ब्राह्म दलयहुखणि पाद्म पञ्चोनपष्ठि च। 

श्रोवदेष्णव त्रयोविङच्चतुविरति नंवकम्‌ ॥ 

दशाष्टौ श्रौ मागवत नारद पञ्चवजति । 

माकण्ड नव र्वा च दशपञ्च चतुःरातम्‌ ॥। 

चतुद भमविप्य स्यात्तथा पञ्चश्षतानि च। 

ददाष्टौ ब्रहमववत्तं लिद्धमेकादशेव तु ॥ 

चतुविशति वाराहम्‌ एकरा कलीतिसहुस््रकम्‌ । 

स्कान्द शत॒ तथा चक वामन ददा कौतितम्‌ ॥ 

कौम सप्तदाख्यात मात्स्य तत्तु चतुदंशम्‌ । 

एकोनविगत्‌ सौपर्णं ब्रह्यण्ड द्वाददीव नु । 

एव पुराणसन्दोह्स्चनुर्व्यक्न उदाहून । 
( श्ची मद्धागवते १२।१३।४-८ ) 
एव वायुपयणस्य चतुरधिकशततमेऽध्याये तुततौयरलोकतो दशरम- 
दरोकपर्यन्तमष्टमि ( ३-१० ) ररोकेरष्टदशाना तहाप्‌ राणाना श्लोक- 
सख्या निरि्ऽस्ति तथा ब्रह्यवैवतंस्य श्रोकृऽ्गजन्पखण्डे एकविज्ञदधिक्र- 
दातमतेऽध्यायेऽ्रादश्षमहापराणानाम्‌ एकादशत एकविशतिर्लोकपयन्तस्‌ 
( ११-२१ ) एकादशभिः शटोकै. इन्ठकसद्पामर्भिधाय सङद्कुखनया समेषा 

पुराणाना श्छोकसख्या चतुलक्षपरिमिता प्रोक्ताऽस्ति- 


एव॒ पुराणसख्यानं चतुरुक्लमुदाहूनम्‌ \ १३१।२१ 


9 € @& ८9 ~ च ५ ९) ~ ६ 


4 कक र~ +^ +> ^ +~ ~^ „^^ 
4 © + -ढ ० < ~<) < @ 


मत्स्यनारदीयपुराणातसारमष्टादपुराणानाम्‌ 


क्रमः, नामानि, रलोकसख्या, अध्यायार्च 


पुराणनाम 
ब्रह्मपुराणम्‌ 
पद्मपुराणम्‌ 
विष्णुपुराणम्‌ 
दिवपुराणम्‌ 
श्रीमद्भागवतम्‌ 
नारदोयपुराणस्‌ 
मारकण्डयपुराणम्‌ 
अग्निपुराणम्‌ 
भविष्यपुराणम्‌ 
ब्रह्मवैवतपुराणम्‌ 
लिद्धिपुराणम्‌ 
वाराहपुराणम्‌ 
स्कन्दपुराणम्‌ 
वामनपुराणम्‌ 
कूमपुराणमू 
मत्स्यपुराणय्‌ 
गरुडपुराणम्‌ 
ब्रह्माण्डपुराणम्‌ 


अन्टादरपुराणना नाम सख्या तया 


ना० पुर रसोऽस० 


१०००० 
५५९५० 
२२००५०५ 
२४००० 
१८००० 
२५००० 
९.० ०० 
१५००० 
१४५०० 
१८४०० 
१९०५५०० 
९४००० 
८ १०५० 
१०००० 
१७००० 
१५००० 
१९.००० 
१२००० 


म० पू० उलोऽस० 


१३००० 
५५००० 
२३००० 
२४००० 
१८००० 
२५००० 

९.0०५० 
१६००० 
१४५०० 
१८००० 
११००० 
२४००० 
८११०० 
१०००० 
१८००० 
१४००० 
१८००० 
१२२०० 


क्रम । 


अध्यायाङ्च विनिदिष्टा चक्रेऽस्मिन्‌ विदुषा मुदे ॥ 


अभ 
२४५ 
६४१ 
१९६ 
1 
२९५ 
२०७ 
१२४ 
२८३ 
२०५ 
२६६ 
१६२ 
२१८ 
१६७१ 
९.५ 
९.९, 
२९० 
२१८ 
१६९ 


चतुर्थं परिच्छेद २७७ 


देवीभागवते त्वष्टादलाना पुराणाना क्रम इोकसख्या च-- 


चतुर्दगमहसखर तच मत्म्यमाद्य प्रद्मीततिनिम्‌ 1 

तथा ब्रहुमहस्र दु माक्ण्डेय महादुभुतम्‌ ॥ 

चनुर्दगसहस्राणि तथा पञ्चशनानि च। 

भवित्य परियल्यान मुनिभिम्तत्वदजिभिः ॥ 

अष्टादगमहस्र वै पुण्य भागवतं किक । 

नथा चयुतसव्याक पुराण ब्राह्मननक्म्‌ ॥ 

द्रादयैव महस्राणि ब्रह्याण्ड च शताविक्रम्‌ । 

नथ-छादगमाह ब्रह्वेव्तमेतर च ॥ 

अयत व्रासनाख्य च वायव्य पटशतानि च। 

चनृविलनिसख्यान सहस्राणि तु ौनक् 1 ॥ 

त्रयोकिजितियाहछ वैष्णव परमाद्भुतम्‌ । 

चनुत्ि्तिसाहनछ्न वाराह परमाद्‌मुतम्‌ ॥ 

पोटतव महख्राणि पुराण चाग्निमननकरम्‌ । 

पञ्च विशानिसाहृख्र नारद्‌ परम मतम्‌ ॥ 

पञ्च॒ पञ्चाचत्साहूत्र पद्माख्य विपु सतम्‌ । 

ग्कादरासहसाणि ल्ििणद्य चातिविस्तृनम्‌ | 

णकोनव्रनप्ताहख्र गारुड ह॒रिभापितम्‌ । 

सप्तदशसहसखर च पुराणं कूमंभापितम्‌ ॥ 

एुकानीतिसहन्राणि स्कन्दाख्य परमाद्भुतम्‌ । 

एराणाष्यरा च सख्योक्ता विस्तरेण मयाऽनघा 1 ।\ 
{ दे० भा० १।३।३-१२ ) 
एवमष्ादलमेदेविमक्तेपु पु राणेपु योगवचेन वरिकाठदिना मह्‌।वणा 
वेदव्यासेन आदर्नमानवचःरतव्रचित्रण, सवंधमंरहुस्यकीतंन, वर्णाश्चमव्य- 
वस्थाप्रत्तिपादन, सवंदगचरहुस्यस्तमथंन, कर्तव्यपथप्रददंन, असत्पथनि- 
वृत्तिमागंसूचन, ज्ञानस्य भक्तेः कम॑णडच निरूपण, अवत्तारस्य विवेचन च 
महता कौशलेन कृतमस्ति । कि वहू ना पुराणेषु सर्वोपियागिनो ज्ञातव्या 
विपया यथास्थान निवेक्िता सन्ति! अत एव प्राणानि भारनोयसस्करते 
हुदयेमेवेति कथने नास्ति कड्चिदपि अतिशयोवितटेश । अतो हिस्दूजाते 
प्राणवःतपयस्य सर्वा्रहितस्य, वदवदारणोायस्य, मानवजौवनलक्ष्यभूत- 
भगवत्पराप्तयुपायप्रदराक्स्य सवे ध.मिकरिरोमणिमि. मनवसमणिभिः 


२७८ पुराणपर्याखोचनेः 


सवंथा समाद्तस्य सम्प्रदायाविरोधेन सवंदशंनसिद्धान्तसवपरासनारहस्य- 
समथंनशीरस्यालौक्िकभावगुस्फितस्य भगवत ओआन्ञस्वरूपस्य पुराण- 
समूहुस्याघ्ययनानुरीलनादिकमवश्य कत्तंव्यमेव हिन्दुभि" ! अतः एवोक्त 
महयभारतस्यावुशास्षनपर्वणि- 

पुराण मानवो घमं साद्धौपाङ्श्चिकित्सके । 

आज्ञासिद्धानि सर्वाणि न हन्तव्यानि हेतुमि ॥ 


उपयुराणादोना पर्याखोचनम्‌ 
अष्टादशमहापुराणवद्‌ अष्टादजल्सख्याकानि उपपुराणानि ओपपुरा- 
णानि च विद्यन्ते, येषा निर्माण महपुराणानामाधारेण जातमस्ति। 
प्राचीनकाल्किं विभिन्नैमुनिमि अष्टादशाना सहापुराणाना दायामा- 
ध्रित्येव उपमूराणानामौपपुराणानाञ्च रचना कृताऽस्ति । {वस्तारभिया 
उपपूराणेषु ओपपुराणेपु च क्वचन महुपुराण्णना कथा सृक्ष्मीठ्रता, 
कुचचित्‌ परित्यक्ता , कु्हचिस्च चमत्कारानेयनःप विलक्षणाना कथाना 
समावेस. कृतोऽस्ति, क्वचन चाभिनवतान्विणाय कथासु किञ्चित्‌ 
परिवतंनमपि कृतं वर्तंते । एव वेगिष्ट्ये जातेऽपि उपपुराणानि महापुरा- 
णवेदवादरणीखनि स्पृहणीयानि मान्यानि श्रद्धेयानि च सन्ति । यत्तस्तानि 
तत्तन्महापुराणेभ्य एव भाव सगृह्य तत्तत्मुनिभि प्रणतानि सन्ति, यस्य 
सद्धतो विभिन्नेप॒ पुराणेषूषरूभ्यत-- 
आष्टादशम्यस्तु पृथक्‌ पुराण यत्‌ प्रदुष्यते । 
विजानोध्व द्विजश्रेष्ठास्तथा तेभ्यो भिनिगंतम्‌ ॥ 
( मत््यपुराणे ५३।६३ ) 
एवं महापुरणाना परिचयप्रसद्धे विष्णुपुराणे उल्लिखित विद्यते 
यद्‌ अष्टादशशशभ्यो महापुराणभ्योऽतिर्क्तिति यानि पुराणानि समुप 
ङभ्यन्ते, तानि विभिन्ने सुंनिमि दृतानि ज्ञेयानि- 
महापुराणान्येताति ह्यष्टादश सहामुने । 
तथाचोपपुराणानि मुनिभि कथितानि च॥ 
( विष्णुपुराणे ३।६।२४ } 
गरुडपुराणेऽपि अष्टादश महाषुराणानि गणयित्वा तत्तन्मुनिभिः 
कृतानासुपपुराणानामुल्लेखी । वत्त॑ते- 
अन्यान्सुपपुराणानि मुनिभि क्थितानितु। (ग० पु० ११५१६} 


चतुर्थं परिच्छेद २७९ 


इत्य महापु राणेभ्य पृथक्‌ यानि पुराणानि प्राप्यन्ते, तानि तेभ्य एव 
निगतानि मन्तव्यानि | अन उपपूराणाना सखोतांसि महापुराणानि 
सन्तीत्यत्र न काचिदम्ति स्नौति | अतत एव च तुल्यन्यायेन महापुराणा- 
नामिवोपपुराणानामपि प्रामाण्यमड गीक्रियत विपरिवद्म -- 


अन्याङ्चव सहिता सर्वा सरीचिकपिखादय. 1 
सर्वत्र धमंकथने तुल्यसामर्थ्यमुच्यते ॥ 


स्कन्दपुराणानुसार तूपपु रागानि साक्लाद्‌ व्रहमणेव प्रोक्तानि सन्ति- 


तथैवोपधगणानि यानि चोक्तानि वेधसा । 
( स्क० पु० रेवाखण्डे १।४५ } 


उपपुराणसख्या विमं 


क्रियन्तो विपरिचतो निच्चिन्वति यद्‌ यथा महापुगणाना सख्या 
अष्टादध नियतता सन्नि नथोपपुराणाना सख्या निर्चिता नास्ति । यत्तो 
हि अष्टादशशषभ्य उपपुराणेभ्येऽपि अतिरिक्तानि पुराणानि समुभकभ्यन्ते | 
अतत उपपुराणाना म्या अस्त असख्या, क्रन्तु मततमेतन्नास्ति 
सृसद्खतस, यतो हि महापु राणानामिव उपपुराणानामपि सख्या नियता 
एव सन्ति, अष्ठादज । अतोत्यादगमहुपुरणच्द अप्टादशानि उपपुराणनि 
अपि निभाल्यन्त पुराणेदु । वञ्च यथा अष्टयादज्ञानि सह्‌पुराणानि 
विद्यन्ते त्थेवाप्टादगमख्याकःनि उपपुराणान्यपीत्ति निविवादम्‌ । 
तथाचोक्त ब्रह्पवेवतं सहापु राणे- 
अप्टादनपुराणानामेवेमव विदुर्बुधाः 1 
एषच्चोपपुराणानामष्टादय पर्कतिता ॥ 
( व्र° व° श्रीकृष्मजन्मखण्डे १३१२२ ) , 
स्कन्दपूराणेऽपि उपपुराणाना गणनःप्रसद्धो तानि अष्टादशसख्या- 
कान्येव प्रोक्तानि सन्ति-- 
पाराशर भमागवतं कौर्म॑ञ्चाष्टादल क्रमात्‌ । 
(स्क० पु० रेवाखण्डे १।५८) 


प्रतिमहापुराणमेककमुपपुराणं प्रादुभूत विद्यते । अत एवमहापुराणव- 
दुपपुराणान्यपि अष्टाट्गेव सन्ति ! यथा महापुराणानि हिन्दृजातेर्जीवन- 


२८० पुराणपर्यालोचने 


स्यास्ति प्रमुख आघार तथेवोपपुराणान्यीप प्राचीनभारतीयगौरवचिन्त- 
नस्य विकाश, सर्वोपकारिण्या अनन्यसाारणाया भारतीयसस्कृतेः प्रचारे, 
एेतिहासिकतक्तवस्य प्रकाडे, धार्मिक्व्यवस्थाया प्रसारे, वर्णाश्रमन्यवस्थाया 
सरक्षणे च महःन्ति उपकारकाणि विद्यन्ते । अतस्तान्यपि मह्‌ापुराणवत्‌ 
पाचीनाति प्रामाणिका श्रद्धेयास्मदानि चाभिमतानि सन्ति| मत्स्य 
पुराणानुसारमुपएराणानि महापुयणाता सन्ति उपभेदा , न तानि सन्ति 
स्वतन्त्र्रन्थरूपाण । तथा हि- 
उपमेदान्‌ प्रवक्ष्यामि लोके य॒ मम्प्रतिष्ठिता ॥ 
( मत्स्यपुराणे ५३।५९ ) 


परन्तु अनेके गवेषका विद्रासो मह्‌ापुराणवदुपपु सणान्यपि स्वतन्व- 
ग्रन्थरूपाणि मन्यन्ते । अतएव धमशास्तचरनिवन्धकारेः तानि स्वत्तन्व- 
ग्रन्थान्‌ मत्वा स्वस्वनिवन्धग्रन्थेपु महता समादरेण तेषा वचनानि 
समुदधतानि सन्ति । उपपुराणना वणनपद्धतौ चमत्काराय महान्‌ प्रयासो 
विहितो विद्यते, येनाभासो भवति यदिमानि नातिप्राचीनानि सन्त । 
अपिच महापुराणेषु अनुक्ता जपि वहवो विपया उपपूराणेषु महत्या रोचक 
जेल्या उव्लिखिता. सन्ति, येपामनुीखनन तदध्ययने उत्तरोत्तरमुत्कण्ठा 
वदधते । एवसत्यपि आस्तिकेजगत्ति टोकप्रियताहाट्‌या महापूराणाना 
याद्गस्ति समादयो न त्ाहगुणपुराणानाम्‌ । किञ्च यथा पुराणशब्द- 
श्रवणसमकालमेव महापुराणाना सहसा स्मरणमुपजायते, न तथोपपुरा- 
णाना स्मृति जयते । तथापि तानि महापुराणवन्मान्यानि गण्यानि च 
सन्त्येव, यतो हि उपपुराणानामपि उदहूद्य तदेवास्ति यन्महापराणा- 
नामस्ति लक्षयमृतम्‌ भक्त्या भगवत्समासादनादिकम्‌ | 


उपपुराणनामानि यथा- 


(१) आदिपुराणम्‌ (२) नरसिहपुराणस्‌ (३) स्कन्दपुराणम्‌ (२) 
दिवधमंपुराणम्‌ (५) दुवास.पुराणम्‌ (६) नारदीयपुराणम्‌ (७, कपिल- 
पुराणम (८) वामनपुराणम्‌ (९) ओश्चनसपुराणम्‌ (१०) ब्रह्याण्डपुराणम्‌ 
(११) वरुणपुराणम्‌ (१२) काल्किपुराणम्‌ (१३) माहेदवरपुराणम्‌ (१४) 
शाम्वपुराणम्‌ (१५) स।रपुयाणस्र्‌ (१६) पराशरपुराणम्‌ (१८) मारीच- 
पुराणम्‌ (१८; भास्करपूराणञ्च । इमानि सन्ति अष्टादयोपपुराणानि । 


तथाहि 


चतुर्थः परिच्छेद २८१ 


आद्य सनन्मारोक्रत नारसहमथरम्‌ । 
नृनीय रकान्दमृद्िष्ट कुमारेण च मापितम्‌ ॥ 
चनुर्थं जिववर्मारव्य साक्षान्नन्दौशभापितम्‌ । 
दूवानिमोक्नसास्चय नारदीयमतः परम्‌ ॥ 


6 


भी 


किल व्रामन चैव॒ तथंवोलनर्मेरतम्‌ । 
ब्रह्माण्ड नास्म चाथ कालिकाह्वयमेव च॥ 
माहेव्वर तथा दम्ब सौर सर्वाथंसचयम्‌ । 
पराठरोक्नमपर मार्दीच भान्कर्‌ाह्ुयम्‌ | 
( कूर्मपुगाणस्य पूर्वाद्धं १।१७-२० ) 


एवमेव किच्चिच्छठरान्नरेण नामान्तरण च देवीभागवते (३।१३।१६) 
स्कन्दपुराणस्य रेवाखण्ड { १४८५२ ) मन्स्यपु रणे ( ५३।५७-६२ ) 
गरुडपुराणे च ( २१५।१७-२० ) उपपुराणाना स्पष्टमुन्टेखा विद्यते । 


यथा वायुपुराण-लिवपुराण--श्रीमदधागवन-देवाभागवतारिक्तानां 
महापूराणाना नामावपये समेपा पुराणानामक्यमनमस्ति, न तथोपयुरा- 
णाना नामसम्बन्धे पुराणाना मतैक्यमुपरुभ्यते । तत्ततूपूराणेपूपपुराणाना 
नामानि भिन्नानि भिन्नानि समवाप्यन्ते | केवर ह्‌ द्रादनानामाददपुराण- 
नरमिहपुरयाण-दुर्वासि.पु राण - नारदोयपुगण - कपि्पुराण-जौ ननसपुराण- 
चरुणपुराण - काल्िकापुराण - माहेश्व रपुराण-ाम्वपुराण-यौरपुराण-परा- 
ररोपपुराणाना नामानि कूर्मं स्कन्द-गरुड देवोभागवतपुगणेषु समानानि 
मिकन्ति, किन्तु शिष्टान पण्णामुपपुराणाना नामानि तु विभिन्नानि उप- 
रभ्यन्ते । अपि च मत्स्यपुराणे चतुर्णा नरसिहुपुराण-नन्दोपुराण-लाम्व- 
पुराण-जादित्यपुराणानामेव नामान्युपकभ्यन्ते तथाहि-- 


पादूमे पुराणे तत्रोक्त नारसिहौपवणनम्‌ । 
तच्चाष्ठादशसाहुख नरसिहसिहोच्यते ॥ 
नन्दाया यत्र माहात्म्य कतिकेयेन वर्ण्यते । 
नन्दोपुराण तल्लोकं राश्यातमिति कीर्त्यंते ॥ 
यत्र॒शाम्ब पुरस्कृत्य मविष्येऽपि कथानकम्‌ । 


२८२ पुराणपर्यालिचने 


प्रोच्यते तत्पुनरुकि शाम्बमेतन्मुनिव्रता ॥ 
एवमादित्य सन्ना च॒ तत्रैव परिगीयते। 
( मत्स्यपुराणे ५३।५९-६२ } 


सौपपुराणानि 


यथाष्टादज महापुराणानि अष्टादशोपपुराणानि च सन्ति तथेवाष्टा- 
दशौपपुराणान्यपि विद्यन्ते । तथाहि (१) सनत्कुमारपुराणम्‌ (२) वृहृन्ना- 
रदीयपुराणम्‌ (>) आदित्यपुराणम्‌ (४) सू्यंपुरणम्‌ (५) नन्दिकेश्वरपुरा- 
णम्‌ (६) कौमपुराणम्‌ (७) भागवनपुराणाम्‌ (८) वसिष्ठपुराणम्‌ (९) 
गवपुराणम्‌ (१०) मुग्दल्पुराणम्‌ (१९१) कल्किपुराणम्‌ (१२) देवीपुराणम्‌ 
(१३) महामागवमपुराणम्‌ (१४) वृहु्धमंपुराणम्‌ (१५) परानन्दपुराणास्‌ 
(१६) वाह्िपुराणम्‌ (१७) हरिवकश्षपराणञ्य- 


अद्य सनन्कुमार च नारदीय वृहच्च यत्‌ । 
आदित्य भानव प्रोक्त नन्दिकेरवरमेव च ॥ 
कोम भागवत ज्ञेय वास्षिष्ठ भार्गव तथा) 
मुद्गल कल्किदेव्यौ च महाभागवत तत ॥ 
वृहृधमं परानन्दं रवाह पलुपत्ति तथा| 
हरिव ततो जञेयमिदमौपपुराणकम्‌ ॥ 
( वृहद्विवेके ३ ) 


एव श्रौस्वामिना जानानन्दसरस्वतीमहोदयेन स्वकोये ध्म॑कल्पद्रमे 
अष्टादश्ानामुपोपपुगणानामपि सङ्केत कुनोऽस्ति | नन्मतेन पञ्चप्रकार- 
काणि पुराणानि सन्ति--।१) पुराणनि ( महापुराणानि (र्‌) उपपुरा- 
णानि (३) ओपपराणारि (४) उपोपपृराणानि (५) उपौपपराणानि 
तथाचवव्रिध मेदमजान्ाना केचन महापराणेनराणा सवेषामृपपराणसत्वेन्‌ 
णन विधाय सर्वाणि उपप्‌ राणेष्वेवान्तर्मावयन्ति । तेषा मत असख्या- 
तानि सन्ति उपपुराणानिति सुधाभिधिमाव्यमरवत्य स्वारस्यम्‌ । 


चतुथं परिच्छेदः २८३ 
सौर-रेव-शाक्तादिभेदाः 


यथा महापुराणेष्‌ सौर-दाव-दाक्त-वेष्णवादिमेदा वतन्ते तथेवोप- 
पुराणेष्वपि सौर-दव-शाक्त-वेष्णव-गाणपत्यादिमेदा अपि विद्यन्त । यथा 
सूयमूराणम्‌, जाम्वपुराणास्‌ भास्करपुराणस्‌, आदित्यपुयणम्‌, व 
पूराणस्‌, मौरपुराण सौ रधर्मोत्तिरपुराणञ्च सौ रोपएराणेपु परिगण्यन्ते | 
गाक्ताप्पुराणेपु कालिकापुराणम्‌, देकापूराणस्‌, महाभागवत, नन्दी 
पुराणम्‌, वुहन्न्दिकरेव्वरपुराणमस्‌, बारदापूराणञ्च वतन्ते | गिवधमं- 
पुराणम्‌, माहुरवरपराणम्‌, पगपतिपराणम्‌, स्कन्दपराणञ्च शेवोप- 
पुराणेषु स्वीक्रियन्ते | वैष्णवोपप्‌राणेष, विष्णधर्मोत्तिरपराणस्‌, विष्णधर्म- 
पूराणस्‌, नरसिहुप्‌राणम्‌, वृहन्नारदायपुगणस्‌, नारदो पपुराणस्‌, 
आदिपनणम, कल्किपुराणम्‌, पराशरप्राणस्‌, परानन्दपुराणस्‌, 
सनत्कुमारम्‌ रणम्‌, वसिषएठप्राणस्‌, मरीचिपराणम्‌, वरूगपुगणम्‌, दुर्वास 
एयाणस्‌, ओ गनमपराणम्‌, हरिवशपगणञ्च विद्यन्ते ! साणपत्योदप्‌ रणे 
त्‌ द्रयोरेव मृद्रल-गणेक्ञप्‌राणयोगंणना भवति | 


उपपुराणानां कालनिणंय 


उपपृराणाना रचनाक्रारम्य विपये विपञ्चितां महानस्ति मतभेद । 
वहुना विदुपां विज्वासो विद्यते यदूपपुराणाति न सन्ति, प्राचीनानि 
किन्तु निविवादमुपपुराणाति अत्तिध्राचोनकाटत एव महाप्राणेभ्य 
तन्न्मूनिभि सगृहीतानि सन्ति । वेदानां मम॑नेन मनीविणा पडग्रश्िष्येण 
स्वेकाये म्रन्थे वेदाथनिणये नरसिहोपपराणस्य कियन्त इटोका उद्धता 
सन्ति । एेतिहासिकनिर्माणयानुसार षड्गुरुर्ग््यस्य प्रादुर्भाव एकादल 
सत्ताव्या जात आसीत्‌ । इतोऽपि पूर्वं १०३० ईङवीये पं भारतश्रमणाथ- 
मागन्यास्वेरूणि अत्रत्यानां विदुषा साहायेन विशेष ज्ञान सम्प्राप्य भारत- 
भ्रमणविषयमेक ग्रन्थ किखितवान्‌ । तस्य द्वाद परिच्छेदे तेन पराणना 
विवरण प्रस्तुवता सोम-नाम्ब-नन्दा-आदित्य-नरसिहादिप्रःणाना नामो- 
ल्लेख कृतो वत्तते | एतेन स्पष्ट प्रतीयते यत्तस्मिन्‌ समये एषामपपराणा- 
नामपि विद्रद्र्गे विशिष्ट समादरो जात आसीत्‌ । अतो दशम दातताब्दी 
पयन्तमुपपुराणना निमणि न काप्यनुपपत्ति. सम्भवत्ति इतः परमुपपरा- 
णाना काटन्णिय प्रयासोऽद्धत एव प्रतिभाति । 


२८४ पुराणपर्याोचने 


विन्टरनित्समतानुसार नूपपुराणाना रचनाकाल पष्ठलाताब्दोतो 
दशमदाताब्दी यावदेव भवितुमहंति 1" डा० वयुल्ारसतेन पञ्वम- 
नतान्या -त्तरकाकर एवोपपुराणाना निर्मागक्ारुः समुचित प्रतिभाति }२ 
किन्तु डा० आर० सी° हूाजरामहोदय उपपुगणाना प्रणयत्कालम्‌ 
३० पु० ५०० वर्पैभ्य पूवत्रेध मनने ।उ एवमुपपुगणानः ग्वनाकाक- 
सम्बन्धे विभिन्नाना वरदा मिन्दःनि मतानि विद्यन्ते | तत ठनायुक्छन्व 
सेम{लोचके सेनीपिभि स्वस्येव महनीयम्‌ | 


उपपुराणाना वेच्चिष्ट्वम्‌ 


उपपुराणेपु प्राय एकक कमपि देवविशेषमुद्िश्य त्न्माहात्य 
विजदत्तया विवृत्त विद्ते } यद्यपि महापराणेष्वपोय प्रक्रिया प्राप्यते यथा 
वपु राणेष भगवतत ॒लिवस्य, वष्णवपुराणेपु भगवत्ता विष्णो , गाक्त- 
पुराणेप च मगवत्या शत्वया एव माहात्म्यातिरय सूचितो वतते, तथापि 
उपप गणेषु इय सरणिविनेपतौऽनुसृत्ताऽस्ति । 


स्थावर्जद्धमात्मकरस्य जगतो यद्‌ मूनभूतमेक पर ब्रह्यंवं मख्यतया 
उपास्य विवक्षित त्तन्न स्वरूपत सम्भवति, यतो हि तस्य "यनो काचो 
निवर्तन्ते अप्राप्य मनसा सह, यन्मनसा न मनुतेः इत्यादिभि श्रुत्तिभि 
च!डमनसोरविपयत्ताया स्पष्टमुद्धोषितत्वात्‌ । अत तस्मिन्‌ मनोनिवेल 
तदुपासनमितिनियमात्‌ मनोवाग्विषयावगाहुनस्यासभवे, तत्र न मनोनिवेल 
कतुं क्षक्य , नापि तस्य वचसा स्तुत्ति. सम्भवति | अस्माद्धतो सगुण-साक्रारः 
रूपाणि आधारीढृत्य तस्मिन्‌ मनोनिवेख्यमिति साघोयानस्ति मागं । 
तानि च सगण-साकारकरूपाणि अधिकारिभेदात्‌ पञ्चविधानि तत्तच्छास्तरेषु 
निरूपितानि सन्ति । यथा सवंलोकपालका भगवान्‌ विष्णु , सककसह्‌ा रकां 
भगवान्‌ शिव , जगञ्जननी दाक्ति, ।वदरवस्यात्मा भगवान्‌ भास्करः, 
विघ्नविघात्तको गणपत्तिञ्च । एप विलिष्टेषु प्सु देवेषु कस्मिस्चिदेकस्मिन्‌ 
देवे स्वकोयसुच्यनुसार ब्रहयवु द्विधेया उनास्वेन । येनोपासकेन यो देव 
परब्रह्यततया भाव्यते, स एव तष्ट सर्वत. प्रधानम्‌, अन्येच देवा 
त्दनुगमिनो भवन्ति । अनेकेपु देवेषु परब्रह्मतया भात्तितषु सम्यगुपासना 

१ हिस्टरी अप इण्डियन लिट्टेचर्‌ पुण ८० 


२ इण्डियन इण्टिक्वेरी वा० १९ पु० ४०८ 
३. स्टडीज्‌ इन्‌ दि उपपुराणाज्‌ वा० १ पृ० २१२ 


चतु परिच्छेद २८५ 


न भवितमहंति । यतो हि मनस एकाग्रतेवास्ति उपासनाया वास्नविक 
फलम्‌ । अनेकच्र च तिवेलितत मन एकाग्र भवितु नाहि । तस्मारहुत्र मनस 
स्थेर्याभावाद्‌ ब्रह्मवुद्धरेकस्मिन्नेवक स्मिन्‌ देवे कत्तंव्या, परमित्तरपु च 
देवेषु विद्रेपौ न विधेय । 


परव्रह्मतया भावितो देव एव सवतो मुख्य इत्येव पुराणेपूपपुराणेषु 
च प्रम्य्रापितम्‌ | अत एवोक्त भगवता पत्तञ्जश्िनाऽ्पि स्वकीये योग- 
दरंवे-- यथामिमतध्यानादा ( २।२४ ) यस्याधिकारिण स्वभावद्‌ यतर 
देवे अभिरुचि , स एवं देव" तेन ध्थ्रात्तव्य इति तदथं । 


तदित्थ विभिन्नतया मनोनिवेशार्थं स्वोकृतेषु अनेकेपु देवेपु वेप्णव- 
पुराणेषु भगवान्‌ विष्णुरेव सवेश्रेष्ठो मन्यते । तदाज्ञयेवान्ये देवा स्व्रम्व- 
कमणि प्रवस्ते! शंवप॒राणेषु भगवानाङ्तोप एव कतुमकतुंमन्यथा 
कतुं सवथा समर्थो वण्यते । शक्नप्राणेप्‌ जगदधिष्ठात्रौ आशया क्तिरेव 
सर्वं विधातु समर्था, त्दनुकम्पयेव ब्रह्म-विष्णु-महेऽ्व यअपि सृष्टिस्थित्यु- 
स्यनिव्यवहारेपु प्रभवा भवन्ति । सौरेप पुराणेषु भगवान्‌ भास्कर एव 
समस्तस्यास्य विङवस्यात्मत्वेनारव्यानो जगञ्जार मञ्चाल्यति | 
गाणपत्यापपुगणेषु च भगवान्‌ गणपनिरेव परब्रह्मतयां ध्यातुमिष्ट । 
तत्र मुद्रल्पुरणे ऋद्ध सिद्धिश््वेतीमे द्वे गणपते भमार्यात्वन व्याख्याते 
स्त । पदा गज स्वौय बुण्डादण्ड स्वमुखे निवेश्य निमिलितनेत्र मवति 
तदा मण्डन्ाकार तन्मुरवमेकरूप दृद्यते, नच तस्यावयवभेद प्रतीयते 
इति निविकल्पक समाधिसाम्यसर्मिहितम्‌ । केवर वेद्यविपयाकाराकार्‌व 
वृत्तिर्भवतोव्येकदन्तरूपेण तदेव सूचितम्‌ । तद्ग्रहे विभिन्तावयवप्रतीत्या 
तस्य ससारख्पता प्रस्पूटैव । चतुभिभुजैरचनुदिग्व्यापति सूच्यते । गणपते 
चतुपं करेषु चत्वारि पा्ञाङ्कुशमोदककमलानि चिन्ह़ानि चतुविधाना 
धर्माथकाममोक्षाणा सुचकानि सन्ति । तत्राकुशो घमम॑रूप नियन्त्रितवेन 
घमम्याइकरंशसा जात्येन प्रवृत्तिदडंनात्‌ ¡ पाशोभ्यंरूपः, अथंरूपेण पाञ्चेनव 
जीवाना विशेषतो वन्धनदशनात्‌ | मोदक कामरूप, तातकाचिक- 
सुखरूपमोदहैतुत्वात्‌ ! कमल जले वत॑मानमपि न मनाग्जरेन लिप्यते 
इति मोक्षरूप तद्‌ भगवतो गणपते हस्ते स्थितम्‌ | एवं यथाधिकार- 
मुपासके सेवमानो भगवान्‌ गणपतिश्वतुरोऽपि पृरषार्यान्‌ भकूभ्यो नून 
प्रददातीति सवंसिद्धिकरत्वं तस्य स्पष्टतरमेव । यथा मूषक पुथिव्या 


२८६ पुराणपर्यालोचने 


प्रच्छन्न एव निवसत्ति, प्रछनन एव च वन्धनानि छनत्ति तथेव वब्रह्मरूपो 
गणपतिरपि समेषा प्राणिनामन्तनिगृढो निवसत्ति, प्रच्छन्न. सन्नेव भक्तानां 
विध्नव्यूहानु च छिनत्तीति भगवतो गेणपते मूषकेवाहुनस्यास्ति रहस्यम्‌ । 
गणपत शरीर ससाररूपम्‌ ससारिणा चोदर दृष्पूर भवति । वहूतरे 
भोगेऽपि तत्र शान्ते रभवदशंनात्‌ । अत एव तस्योदर वहुविस्तृत ह्यते | 
अतएवोक्त भगवतो गणपते. स्तुती-'कम्बोदर परमसुन्दरमेक दन्तमः इत्यादि । 
ब्रह्मरूपो गणपति ससारिणामुदरं प्रविर्य मृक्तमन्नपानादिकं स्वं सम्यक्‌ 
पाचयत्ि- 


अह्‌ वैश्वानरो भूत्वा प्राणिना देहुमास्थित । 
प्राणापानसमायुक्तो पचाम्यन्नं चतुविर्धम्‌ ॥ 


इति श्रौमद्धगवद्गीताया गणपत्यभिन्नत्वेन भगवता श्रीकृष्णनेना- 
भिधानात्‌ । तस्मात्‌ परेपामुदरं प्रविश्य भोगकरणात्तस्य महदुदरत्वं' 
ख्याप्यते । एव॒ भगवत्तो गणपते स्वरूप तत्र स्थाने स्थाने निरूपित 
चतंते, यत्र तत्र विचित्रामि कथामिश्च गणपतेरेव पञ्चसु देवेषु 
प्राधान्य प्ररव्यापित्तम्‌ | 


अथकदा विदवस्यात्मान सविततार ध्याननिरत विलोक्य तद्रथेन 
सहैव भरमद्धि वाखिखिल्य.--मवान्‌ कमभिध्यायत्तीति सार्चरयं पृष्ट. स.- 
गणपतिररस्माक सवंषामधिष्ठता, स एव परं ब्रह्य तदाज्यैव सर्वे वयं 
तत्तत्कम॑सु प्रवर्तामहे । तमेवाहममिध्यायामीति भगवतः सूयंस्योत्क्या 
गणपते पर ब्रह्मत्व साधितम्‌ । 


एवं गाणपत्योपपुराणेषु गणपत्युपासनया विविधं फक प्रदश्यं 
रासकृष्णयुधिष्टि सदीनामपि गणपत्युपासन निर्दिष्टम्‌ । अत्तो महिम्नः 
स्तोत्रे- 
रुचीना वैचित्यादुजु कुटिकं नानापथजुषा । 
नृणामेको गम्यस्त्वमसि पयाप्तामणंव इव ॥ 


इति पुष्पदन्ताचायंभणत्तिनिद॑लात्‌ पुराणोपपुराणौप-पुराणो- 
` पोपपुराणानि आधित्य स्वरूच्यनुसार यस्मिन कस्मिन्नप्येकस्मिनु देवे 
परब्रह्मवुद्धि विधाय तदुपासनया साधकं अत्मकल्याण कायं मिति पौराणि- 
काना विपद्चिता पार्माथकोऽस्ति पन्थाः | 


पञ्चम परिच्छेद 


पुराणलक्चणपमीक्षा 


लक्षणप्रमाणाभ्या वस्तुसिद्धिरिति नियमाल्लक्षणङ्गानस्यावद्यकत्वेन 
किखक्षणक पुराणमिति जिनासाया तत्तत्युराणेपु पुराणलक्षणवणंनप्रसद्धं 
प्रोक्तमस्ति यतु सृष्टि, प्रख्य, प्रसिद्धराजवद्यपरम्परा, मन्वन्तराणि, 
देवषि राजवशेषु समुत्पन्नाना विरिष्टव्यक्तीना पावनचरितवणंनञ्चेति 
पञ्च विषया प्रधानत्तया यस्मिन्‌ ग्रन्थे विवचिता. सन्ति तत्‌ 
पुराणमुच्यते- 
सग॑श्च प्रतिसर्गश्च वडो मन्वग्तराणि च । 
वनानुचरित चेति पुराण पञ्चखक्षणम्‌ ॥ 


अत्र सर्गो नाम सृष्टि = जगत उत्पत्ति. । प्रतिसर्गो नाम दश्यमानस्य 
समस्तस्य प्रपञ्चस्य प्रख्य । वशो विदवस्यापादानमृत्ताना तत्त्वाना 
देवषिमनुष्याणा चोत्पत्तिपरम्परा । मन्वन्तर नाम सुष्टयादानां काङव्य- 
वस्थापनम्‌ । वडानुचरित च तत्तद्वश्भवाना मनुष्याणा राजर्षीणा 
महर्षीणां च विपये यद्‌ वक्तव्य तद्रवरणोपस्थापनम्‌ । 


पुराणस्य पञ्चलक्षणस॒मन्वयः 


समन्वय विष्णुपुराणे प्रथमाडास्य प्रथमेऽध्याये नित्यनियमनिवृत्त मुनि 
चर पराशरं प्रति सवंशास्त्तत्तवज्ञस्य मेतरेयस्य सप्रणामप्राथंनायाम्‌- 


यन्मय च जगद्‌ ब्रह्मन्‌ 1 यतश्चतच्चराचरम्‌ । 
लोनमासीद्‌ यथा यत्र॒ लख्यमेष्यति यत्र च॥ 
यतममाणानि भूतानि देवादीनाञ्च सम्भवम्‌ । 
समुद्रपवंताना च सस्थानं च यथा मुव ॥ 
सूर्यादीना च स्थानं प्रमाण मुनिसत्तम । 
देवादीना तथा वदान्‌ सनून्‌ मन्वन्तराणि च ॥ 
कल्पान्‌ कत्पविभार्गाक्व चातुयुंगविकल्पितान्‌ 1 
कल्पान्तस्य स्वरूपं च युगधर्मार्च कृत्स्न ।! 


न 


२८८ पुराणपर्यारोचनं 


देवधिपाथिवाना च चरति यन्महासुने। 
वदशाखाप्रणयन यथावद्‌ व्यामकरतुंकम्‌ ।। 
घर्मव्चि ब्राहणादीना तथा चाधसवासिनाम्‌ । 
श्रोतुमिच्छाम्यह सवं त्वत्तो वासिष्ठनन्दन ॥ 

( वि० पु १।१।९.-१४ ) 


अत्र भूताना प्रमाण देवादीना सम्भवे, समुद्रप्वतादीना मुव 
सूर्यादीना च सस्थानमिति सवं सर्गेऽन्तमंवति, चगचरस्य प्रख्य प्राति 
सगे, देवादाना वदा वशे, कल्प-कल्पविभागयुगधमाद्च मन्वन्तरे, 
देवपिपाथिवादीना चरित वेदश्ाखाविभागस्चेति शर्वं वशानुचरिते- 
ऽन्तभेवति । 


प्ररास्त पराणटक्षणमिद किञ्जित्‌ पाठभेदेन एकरूपेण वा विष्ण- 
पुराणे । ( ३।६।१४ ) मत्स्यप्रण ( ५३।६८ } माकण्डयप्‌राणे (१२३७।१३ 
देवीभागवते ( १।२।१८ ) निवपुराणस्य वायवोयसहिताया पूर्वाद्ध 
( १४१ ) अग्निपुराणे ( १११४ ) भविष्यपुराणे ( २।२५ ) ब्रह्मवेवतें 
( १२१।६ ) कूमपुगमणस्य पृवाद्ध ( १.१२ ) वाराहुपुगणे ( २।४ ) गरड- 
पराणस्याचारकाण्डं ( २।२८ ) स्कन्दपुराणस्य प्रभासखण्डे (२।८४ } 
बरह्याण्डपुराणस्य पुवंभागे (१।३८) शुक्रनीतौ च ( ४९३ ) समुपलभ्यते । 
अमरसिहप्रभृतिभि कोशकाररपि अद पुराणलक्षण यथेवाद्धीकृतम्‌ । 
किन्तु श्चौमद्धागवदस्य द्वितीये स्कन्धे दक्षमाध्याये पुराणानि ददलक्षण- 
लक्षितानि प्रोक्तानि-- 


अत्र सर्गो विसगंश्च स्थानं पोषणमूतय 1 
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रय ॥ 
दरामस्य व्िशुद्धयथं नवानामिह छश्नणम्‌ । 
वणयन्ति महात्मान. श्रुतेनार्थेन चाञ्जसा ॥ 
( श्री° भा० २।१०।१.२ ) 


दशरटक्षणस्मन्वयः 


श्रीमद्भागवते महापुराणे एतव्लक्षणश्षमन्वयकारिणा विपदिचता 
मतमस्ति यत्‌ श्रीमद्भागवतस्य प्रथमद्वितीयौ स्कन्धौ स्त उपोद्घात्तस्वरूपौ 
अत्तएतयोरा्यो्यो- स्कन्धयोनहि लक्षणसमन्वयो भवितुमहंत्ति, किन्तु 


पचम" परिच्छदः २८९ 


तृतीयस्कन्धता द्वादलस्कन्धपयेन्त दयु स्कन्धेषु क्रमशो दश्लाना 
लक्षणाना मवति समन्वय । तथाह्--तुतीये स्कन्धे ३३ अध्याया सन्ति, 
तेपु स्ग॑स्यकारणसृष्टे तत्वानामुतच्प्रक्रियाया वर्णन विद्यते । चतुर्थे 
स्कन्धे सन्ति ३१ अध्याया, येषु विसगंस्यकायंसुःटेश्वराचरस्य जगतो 
वर्णनमस्ति । पञ्चम स्कन्धे २९ अध्याया सन्ति, यत्र तुतीयलक्षणस्य 
स्थानस्यजम्वृष्वीपादीना स्थितेवंणन जातमस्ति। षष्ठे स्कन्धे १९ 
अध्याया सन्ति, तेपु चतुथंल्श्नणस्यानूग्रहणरूपस्यपोषणस्याऽजामिलखादि- 
रक्षाया पुष्टि कृताऽस्ति । मप्तमे १९ अध्याया. सन्ति, तत्र ऊत प्रहुखाद- 
हिरण्यकल्पुप्रभृनीना गुभागुभकमंवासनाया उक्कर्पापकपौं वणितौ स्त । 
अष्टमे २४ अध्यायाः सन्ति, तेपु पष्ट क्षणस्य मन्वन्तरस्य निरूपणमस्ति, 
तवमे २४ अध्याया" सन्ति, यच्च १-१३ अध्यायेषु भगवता विष्णो रनरुवततिना 
सूयवंदरासमु-दधवाना राज्ञाम्‌ १४-२४ अध्यायेपु च चन्द्रवश्षोयाना च राजा 
नानाख्यानोपवृहितिक्थाद्रारा सप्तमलक्षणस्थय ईशानुकथाया. प्रामाणिक 
विवरणमुपस्थापितमस्ति । दशमे ०० अध्याया. सन्ति, येषु अष्टमलक्षणस्य 
निरोधस्यदृष्टाना राज्ञा देव्याना च वधस्य विवरण दत्तमस्ति । एकाद 
३१ अध्यायाः मन्ति, यत्र पुराणनवमलक्षणस्य मुक्त स्वस्वरूपेणावस्थित- 
विवेचन वतते | दादगस्कन्के च सन्ति १३ अध्याया, येपु दश्शमस्य 
पुराणलक्षणम्य आश्रयतत्त्वस्यपरमेत्वरस्योपदेशौ दत्तोऽस्ति । दक्षममिद- 
माश्रयतत्वमेव श्रीम द्ूागवतस्यास्त्यन्तिम लक्ष्यम्‌ । अस्येवं विशुद्धये 
प्राथमिकाना नवाना लश्रणानामुपादानं कृतम।स्त । अर्थात्‌ मानवजन्मनो 
वास्तविकलक्ष्यज्ञानाय नवसख्याकाना लक्षणाना विवरगमुपस्थापित- 
मस्ति! इत्थ सामान्यतया ददाना पुराणलक्षणाना भवति श्रीमद्धाग- 
वतस्य क्रमश्च दशसु ३-१२ स्कन्धेपु समन्वय. | 


अपि च श्रीमद्भागवतस्य द्वादशस्कन्धे सप्तमाध्याये कत्तिपयशराब्दभेदेन 
भूयो ददा छक्षणानोत्थ परिगणितानि सन्ति- 
सर्गोऽस्याथ विसर्गन्च वृत्ती रक्नान्तरायि च) 
वदो वंशानुचरितं सस्था देतुरपाश्रयः॥। 
दशभिर्छक्षणैयुंक्त पुराण तद्विदो विदुः । 
केचित्‌ पञ्चविव ब्रह्मन्‌ ! सहदल्पव्यवस्थया ॥ 
( श्री° भा० १९।७९-१० } 
प° १० लो ०-१९ 


२९० पुराणपयलिनचने 


(१) सगः (२) विसर्गः (३) वृत्ति (४) रक्षा (५) 
अन्तराणि (६) वशः (७) वल्लानुचरिनम्‌ (८) सस्या (९) हतु 
( १०) अपाश्वरयः। एभिदंगभिरछक्षणेखंक्षित्त साहित्य पुराणविद्धिविद्रद्धि 
पुराणं प्रीच्यते। 

येषु पुराणेष्वेषा दाना लक्षणाना पृथक्‌ पृथग्‌ वणंन विद्यते, तानि 
महापुराणानि कथ्यन्ते । येषु च पञ्चलक्षणस्यास्ति प्राधान्य तानि छधु- 
पुराणान्युपयुराणानि वा प्रोच्यन्त, महदल्पव्यवस्थया = पुराणमहापुराण- 
व्यवस्थया पुराणलन्नणं ज्ञेयम्‌ । 

श्रीमद्धागवत्तस्य द्वितीयस्कन्धे प्रोक्तरक्षणपिश्रया द्ादरस्कन्धीय- 
लक्षणे कियता पदाना परिवतंने सत्य्य्थे किमपि परिवतंन न प्रतीयते । 
अर्थाद्‌ द्यो. स्कन्धयोरुपात्तयोलक्षणयोर्नमिसु भिन्नता त्ववद्यमस्ति, 
परन्तु तदथं न काऽपि विपमता हष्टिगोचरीमवत्ति । एव सत्यपि द्वितोय- 
स्कन्धलक्षणवद्‌ द्वाददास्कन्धे लक्षणानि न क्रमशो निदिष्टानि सन्ति, 
किन्तु द्वादशे लक्षणानि किञ्चिद्व्युत््रमेणोपात्तानि सन्ति । यथा (१) 
सगं.कारणसृष्टि. तृतोयस्कन्धे (२) विसगंःकायंसुष्टिः चतुथं (३) 
वृत्ति जम्बृद्रीपादिस्थानाना स्थितिः पञ्चमे (४) रक्षाजजामिलखदीना 
पालन षष्ठे (९) हैतु शुभाञुभकमंणां वासना । प्रह्लादस्य शुभकमं- 
वासना हि रण्यकिपोर्वाशुभकमंवासना सप्तमे, (५) अन्त राणिमन्वादीना 
विवरणम्‌ अष्टमे, ( ६, ७ ) वश. वंशानुचरितत च = सोमसूयंवश्षीयराज्ञा 
विवरणं नवमे, (८ ) सस्थानित्य-नेमित्तिकःप्राकृतप्रल्याः =दुष्टदैत्याना 
वधो दशमे, ( ९ ) सस्थाभेदात्यन्तिक-प्रख्यरूपया मुक्तिरेकादरो, ( १०) 
अपाश्रय.परमेश्वरतत््वस्य निरूपण च द्वादशे स्कन्धे जातमस्ति ! एवमस्य 
दादशस्कन्धीयलक्षणस्य समन्वयोऽप्यक्रमेण तृतीयतो द्वादल्लस्कन्धपयंन्तं 
( ३-१२ ) दशसु स्कन्धेषु जायते एव । 

दशानां = सर्गादोनां छक्षणानि श्रौमद्धावते एवसुक्तानि सन्ति- 

( १) ईद्वरप्रेरणथा गुणत्रयसाम्यावस्थापन्नाया प्राकृतौ जाय- 
मानात्‌ क्षोभात्‌ महत्तत्वस्याविभविो भवत्ति, ततोऽ्हद्ार, तत एका- 
दशेन्द्रियाणि पञ्चतन्मात्राङ्व, पञ्चतन्सात्राभ्यः पञ्च सहामूतान्यु- 
त्यन्त, इत्येवं तत्त्वानामुत्पत्तिक्रमः सर्गं. प्रोच्तते तथाहि । 

अन्याकृतगुणक्लोभान्‌ महतस्विवृत्तोऽहमः । 
| भूतमात्रेन्द्रिया्थनि सम्भव. सगं उच्यते ॥ 
(श्री° भा० १२।७११ ) 


पंचमः परिच्छेद २९१ 


( २) परमात्मनोऽनुग्रहात्‌ सृष्ट्यर्थं सामर्थ्यं प्राप्य ब्रह्यढारा पूव 
कमानुप्रारं सदसद्रासनाप्राधन्येन बोजाद्रीजमिव प्रवाहापन्न यत्‌ 
च राचरात्मक जगज्जायते तद्‌ विसगः कथ्यते-- 


पृरुपानुगृहीतानामेतेषा वास॒नामयः 1 

विसर्गोभ्य समाहारो वीजाद्रीज चराचरम ॥ 
( श्री भा० १२।७१२ } 
(३ ) वत्ति. प्राणिना जोवननिर्वाहुमामग्रो । जवननिर्वाहार्थं चराणा 
प्राणिनामचराणि भूनाति बृत्ति} मानवा जोवननिर्वाहार्थ येवा वस्तूना- 
मुपयोग विधत्ते, तदेव तद्रृत्ति । मनुष्ये स्वश्वभावत. स्वेच्छानु्ारं 
कार्चन्‌ वनत्तयो निल्चित्ता, काञ्चन च शास्त्रदिगता गृह्‌।ताः | उभयः 

विधाया वृत्तेर्टुदेश्य मानवजीवनस्थितिसरक्षणमेवास्ति-- 


वृत्तिम्‌ तानि भृतना चराणामचराणि च! 
करता स्वेन नृणा तत्र कामाच्चोदनयाऽपि वा ॥ 
( श्री° भा० १२।७।१३ ) 
( ४ ) प्रतियुगमीदवर. पडुपल्लिमनुष्यपिदेवतादिशूपेणावतोयं विविधां 
खोखा विधत्ते, वेदद्विपो निहृत्य च घमं स्वपयति । तस्यावतारकाला 
विश्वस्य रक्षाथेमेव भवति । अतो भगवल्छलेय र्ना व्य पदिश्यते-- 
रक्नाच्युताऽवतारेह्‌ विद्वस्यानु युगे युगे) 
तियदमर्यपिदेवेपु हन्यन्ते यै वयीष्ठिप ॥ 
( श्री° भा° १२७१४} 
(५) मनु मनुपत्रा व्छ्यश्रा दवता इन्द्रा वञग्रारशावतारदवेतये 
चविधाभि. षडमिविनेषतामिर्युक्त कारो मन्वन्तरमुच्वत । सन्वन्तरणव्‌ 
सर्वो व्यवहारा नवंडइति। प्रत्येकमन्वस्तरस्वावर'सरेक करवत 
विशिष्टो सनुभवत्ति, यस्य सहयागिन. पञ्चल्येऽप मवन्ति- 
मन्वन्तर मनुदंवा मनुपुत्रा. सुरेदस्वर । 
तऋषयोऽशावतारदच हरे षड्विधतुग्धने ॥ 
( श्री° भा० १२।७।१५ } 


२९२ पुराणप्यिचनें 


( ६-७ ) ब्रह्मण सकाशाद्‌ उदल्नाना भूतभविष्यदवर्तमानाना राज्ञाम्‌ 
षौणाञ्च सन्तानपरम्परा वद्य ; तेषा वश्चधराणा चरित्रचर्चा च वशा- 
नुचरित कथ्ते-- 


राज्ञा ब्रह्यप्रसूता वशस्व्ैकालिकोऽन्वय । 
वशानुचरित तेपा वृत्त वशधरास्च ये ॥ 
(श्री° भा० १२।७।१६ ) 
( ८ ) स्था प्रक्य., स्वभावादेष ब्रह्माण्डस्य प्रल्यो जायते, सचं 
चतुविध--नैमित्तिकखप्रख्य-प्राक्तिकप्रलय-निव्यप्रख्य-आत्यन्तिकप्रल्य- 
भेदात्‌ । तत्तवन्नानिभिविष्टद्धि प्रख्य एव सस्येति नाम्ना अभिधोयते-- 


नैमित्तिक प्राहतिको निचय आत्यन्तिको छ्य । 
सस्थेति कविभि प्रोक्ता चतुर्धस्य स्वभावत ॥ 
(श्री° भा० १२।७।१७ } 
(९ ) वस्तुतो जीव एवात्र हितुशब्देन व्यवह्नियते, यतः स एवा- 
हष्टद्रारया सगंविसर्गादीना कर्माण भवति हतु कर्ता । अविद्याविवशो 
जीवो विविधकमंकलपेप्वासक्तो भ॑वति । य एन च प्रधानतत्त्वदृषट्या 
परयन्ति ते तनेनमनुगयिनंग्रकतौ रायनकर्तार कथयन्ति, ये चोपाधि- 
ह्या अवलोकयन्ति ते तमन्याङृत प्रकृतिरूप वदन्ति-- 
हेतुर्जीवोऽ्य सगदिरविद्याकमंकारक । 
य चानुलयिन प्राहुरव्याकृतमुतापरे ॥ 
( श्री° भा० १२।७।१८ ) 
( १० ) यत्तिसृषु जाग्रत्‌-स्वप्न-सुपुप्तिष्ववस्थासु ततः पर तुरीय 
तत्तवरूपेण ( साक्षिरूपत्तया ) ककष्यते, तदेव ब्रह्य अत्र अपाश्रयराब्देन 
प्रोच्यते- 
व्यतिरेकान्वयो यस्य जाग्रत्‌-स्वप्न-सुषुसिषु । 
मायामयेषु तद्‌ ब्रह्म॒ जीववृ्तिष्वपाश्रयः ॥ 
( श्री भा० १२।७।१९ } 


उभयोः लक्षणयो सामज्जस्यम्‌-- 


उभयत्र ध्याने दीयमाने ्लब्दभेद एव लक्षयते, नाभिप्रायमेद उप- 
ऊभ्यते । द्वितीयस्कन्धे ( १) सगं, (२) विसं , (३ ) स्थानम्‌, (४) 


पचम परिच्छेद ९३ 


पोपणम्‌, (५) ऊति, (६) मन्वन्तरम्‌, (७) टघःनुकया, (८) 
निरोध, (९ ) मुक्ति, (१०) आश्रय इति दः टक्षणान्युक्ताति । 

टादस्कन्ये च (१) सगं , (२) विसगंः, (२) वुत्ति, (४) रक्षा, (९) 
अन्तराणि, (६) वश्च , (७) वजानुचःरतस्‌, (८) निरोध , {९} हृतु , (१०) 
अपाश्चयश्चेति द रक्षणानि प्रोक्नानि सन्ति | 

तत्र सगं-विमर्गवृभयत्र प्त समानौ | द्विनीयनस्कन्धं निदिष्टस्य 
स्थानब्दस्य स्थाने द्वादशस्कन्धे वृत्तिपदस्यास्ति प्रयोग | द्िताये 
प्रोक्तमनुग्रदर्प पापण द्वाद रभ्नापदन प्रचच्यते। द्वितीये प्रयुक्तस्य 
जीवस्य स्ारप्राप्षिहतुकाविद्याकमंवासनादि्र'धकस्य ऊ.तपदस्य स्थानं 
द्रादने हिनुपद प्रयुक्तम्‌ । द्वितीये उल्किखित्तस्य मस्वन्तरमित्यस्य स्थाने 
द्रादशऽन्तरपदमुपात्तम्‌ । द्वितीये दशशितस्य ईशानुकथापदस्य स्याने द्वादशे 
वञ-वशानुचरितपदे प्रयुक्ते | द्वितीये उक्तस्य निरोधस्य स्थाने द्वादशे 
सस्थापदस्य प्रयोगो जात, यच नित्यप्रल्य-नेमत्तिकप्रख्य-प्राकृतिक- 
प्रलया अन्तभंवन्ति । द्वितीय प्रोक्ता मुक्तिद्राददे प्रोक्तसस्थामेदात्यान्तक- 
प्रल्यपदेन गृयते । तथा द्ितीयस्कन्ध उपात्तस्याश्रयस्य स्याने दवादश 
स्कन्धेऽपाश्रयराव्दो व्यपदिष्ट । नव॑मेतन्नतिस्नाङ्खनिन विवरणेन स्पष्टतमं 
ज्ञेय भवति । तथाह्ि- 


क्रम ह्िनीयस्कन्धलन्णम्‌ दरा दशस्कन्धरक्षणम्‌ 
१ सगं सगं 
२ विसगं विसगंः 
३ स्थानम्‌ वृत्तिः 
1 पोषणम्‌ रक्ना 
५ ऊतिः हेतुः 
८ मन्वन्तरम्‌ अन्तरम्‌, 
७ ईशानुकथा वश-वशानुचरिते 
सस्था = 
८ निरोध नित्यप्रङ्य-, 
नैमित्तिकप्रख्य., 
प्राक तिकप्रख्यस्व 
सस्था = 
९ मुवित आत्यन्तिकग्रख्य. 
९० आश्रय अपाश्रय. 


२९४ पुराणपर्थारोचने 


एव श्रीमˆधागवतवः्‌ ब्रह्मवेवतंपुराणस्य श्वीकृप्णजन्मखण्डेऽपि महा- 
पुराणानि द्नलक्षणरुक्षितानि प्रोक्तानि सन्ति-- 
सृष्ठिञ्चापि विमृष्टिर्च स्थिति तेपा च पालनम्‌ । 
कर्मणा वासना वार्ता मनूना च क्रमेण च॥ 
वर्णनं प्रख्याना च मोक्षस्य च निरूपणम्‌ । 
उत्कीतनं हरेरेव देवाना च पृथक्‌ पथक्‌ ॥ 
दशाधिक क्षण च॒ महता परिकीर्तितम्‌ । 
( व्र वै० १३१।८९१ 
एषु सृष्धि, विसृष्ट, ग्थित्तिः, पालनम्‌, कमणां वासना, मनूनां 
वार्त, प्रखयाना वणंनस्‌, सोक्षस्य च निरूपणमित्यव्टावुभयत्र समानान्येवं 
सन्ति । हरेर्त्कीत्तंनमित्यस्याश्रयेऽन्तमविो जायते, देवाना च पृथक्‌ 
पुथगित्यस्य ईलादूकथाया वलानुचरिते वा अन्तमो मवति । इत्येव 
दाब्दान्तरे श्रीमनगयत्तस्येव रक्षणानि ब्रहवैवत्तऽपि प्रोक्तानि सन्ति| 


पञ्चलक्षण दश्खक्षणस्थपान्तभविः 


ननु दशलक्षणस्य पञ्चलक्षणेन विरोधात्‌ केथ तयोः प्रामाण्यमित्ये- 
वस्थितौ कियन्तो विद्वासो दश्चलक्षणस्य पञ्चलक्षण एवान्त भविं कुवन्ति, 
केचन च महापुराणानि दशलक्षणानि, उपपुराणानि च पञ्चरक्षणानीति 
मन्यते । तत्र पुराण पञ्चलक्षणमित्तिवादिना विपद्िचत्तां मते श्रीम दा- 
गवते प्रोक्तानि दसलक्षणानि प्राणान्तरप्रोक्तपञ्चलक्षणस्यास्ति आव- 
दयकतानुसार विस्तारमाचरम्‌ । यतो हि श्रीमद्भागवते सगं-विसगग-वश- 
वंशानुचरितमन्वन्तराणि तु शब्दत एव प्रोक्तानि सन्ति ! अवरिष्टाना- 
मन्येषामप्यन्तर्भाव एतेष्वेव सम्भवति । तथाहि सर्गोऽंस्त प्रकतेगुंण- 
वेषम्याज्जायमाना विराट्‌सृष्टिः ( ब्रह्माण्डस्य समष्टिसृष्टि ), विसर्गश्च 
ब्रह्माण्डान्तर्वेतिना ब्रह्मणो जायमानाना जीवाना व्यष्टिसृष्टि । परिणामतः 
सगं विसगंस्यान्तभविो नानुचिततः । तथा च विसगं. किर सगंस्थावान्तर- 
भेद. ¦ एवमाश्चयापाश्रयशब्दाभ्यामुपात्त ईदवरः सगंकर्तृत्वेन हेतु", ऊतिर्व 


पचम परिच्छेद २९५ 


सगं एवान्त भेवितुमहूंति । प्रतिमगे सस्था-नि रोधयो रन्तर्भाव । मन्वन्तरेऽ- 
न्तरस्यान्तर्माव । वृत्ति, स्यानम्‌, ईनानुकथा, पोपणम्‌, रक्षा वा वश 
वनानुचरितयाः स्फटमन्तभंवन्ति । 

तथाहि- 

सर्गे--विसगं-हेत्‌-ऊति-आश्रयापाश्चयाणासन्तमवि । 

प्रतिस्ग--संस्था-निरोधयोरन्तर्भावः | 

मन्वन्तरे-अन्तरस्यान्तभवि. । 
वणवजशानुचरित्तयो -वुत्ति-स्थान-रक्ना-पोपण-ईनानुक्रथानामन्तमावः। 


तस्मान्‌ श्रीमन्ूागवत्तीयानि दन लक्षणानि पुराणान्तसेक्तस्य पञ्चर- 
शरणस्य प्रथञ्चमात्रमुपवृदितखूप वेति स्वीकारे न॒ काऽ्यनुपरपत्ति. । 
दजलक्षण पुरःणमिनि मन्यसानाना मनीपिणा मत तु येषु दज्ञलक्षणाना 
पृथक्‌ पृथग्‌ वर्णन वतते, तानि सहापुरणान कथ्यन्त, यत्र च पच्चानामेव 
लक्षणानामस्ति प्राधान्य तःन्युयुराणानि प्रोच्यन्ते । अत एव ब्रह्मववतं- 
पुराणस्य श्रीक्रप्णजन्मखण्डे प्रथम पूर्वोक्त सर्गव प्रतिसरगचेत्यादि 
पञ्चलक्नणमुक्त्वा प्रोक्त यत्‌-- 


एतदुपपुराणाना क्धण च विदूबुधा- । 
ततो दनलश्चणविवश्चया सकेतितम्‌- 
महता च पुराणाना लक्षण कथयामि ते ॥ 
(श्री०ज० ख० १३१।७ ) 
श्रीमद्धागवतेऽपि महुपुराणोपपुराणरुश्रणनिर्णय प्रसगे प्रोक्तं यत्‌ 
पुराणविदो विद्रा द्भिलक्षणैर्छक्षित पुराण वदन्ति, अपरे च पचललषण- 
रुलित पुराणमिति ब्रूवते । नदित्य दगलक्षणक्षतानि महादुराणानि 
पञ्चलष्णरक्षिताति चोपपुराणानीति तपामसित्रायः- 
दचभिर्छ्रणैरयक्तं पुराण तद्विदो विदुः 1 
केचित्‌ पञ्चविध प्राहुमहदल्पव्यवस्थया ॥ 
( श्री भा० १२७१० )} 


वस्तुत्तो न सन्ति पुराणप्षामान्यस्य दश लक्षणानि, अपित्विमानि सन्ति 
ब्रह्मवैवतंस्य, श्रीमद्भागवतस्य च नैज लक्षणम्‌ । यतो हि भगवत्स्वरूप- 


२९६ पुराणपर्यालोचने 


विवेचनमेवास्ति श्वीमद्धागवततनिमणस्य प्रधानं कारणम्‌ | अतो दशम- 
स्याश्चरयतत््वस्य परमेन्वरस्य स्वरूपपरिज्ञानायेवात्र नवाना लक्षणाना 
विवेचन कतमस्ति-- 
ददामस्य विुद्धयर्थं नवानामिह छक्षणम्‌ । 
वर्णयन्ति महात्मान श्रुतेनाथ्न चाञ्जसा ॥ 
( श्री° भा० १२।७।२ ) 


अपि च तच्रवामरे--- 


एव॒ लक्षणल्क्ष्याणि पुराणानि प्राविद | 
मुनयोऽष्टादड प्रह कुल्छकानि महान्ति च ॥ 
( श्री° म० १२७२२ )} 


तस्मादाश्रयततत्वमेवास्ति श्रीमद्धागवतस्यान्तिमि ध्येयम्‌ | ततस्थैव 
यथा्थंनिञ्चयाथमन्येषा नाना लक्षणानामुपादानं कृतमस्ति । यद्यपि 
पुराणानां प्रतिपाद्य दश्लक्षण पञ्चलक्षण वा तत्र तत्र पुराणेषु प्रतिपादन 
जगतस्तन्मूरत च्वमस्ति यत्‌--पुरा अनिति यत्तत्‌ पुराणमिति पुरयाणराब्द- 
व्युत्पत्यनुसार यत्तत्व॒हश्यमानस्य समस्तस्य प्रपञ्चस्य प्रादुर्भावात्‌ 
पुवेमपि विद्यते, यत्त एव च स्व॑मिद विश्व विजायते । इदमेव तत्त्वम्‌ 
“सदेव सौम्य इदमग्र आसीत्‌” इत्यादिना छान्दोग्यश्रुतिरपि निदिशति । 
पुराणतक्वस्यास्य प्रतिपादनादेव तत्प्रतिपादक वाडमयं पुराणशब्देन 
व्यपदिदयते | तत्र सर्गादीना वर्णनं तु नित्तरा निधंमेकततया इदमित्थभावेन 
स्पष्ट निरूपयितुमश्चक्यस्य तस्य तत्त्वस्य प्रतिपादनाय तटस्थलक्षणो- 
पस्थानमात्रफछकमस्ति, यथा--“यतो वा इमानि मृतानि जायन्ते, येन 
जातानि जीवन्ति, यत्‌ प्रयन्ति अभिस्विश्न्ति इत्यादिवचनेरपनिषदस्त- 
टस्थलक्षणमुखेन जगतो मूलत्तत्वे वर्णयन्ति, तथेव पुराणाय पि सर्गादि- 
वर्णनेन तटस्थलक्षण पुरस्कृत्य मुख्यतया जगतो मूलकारणस्य प्रति 
पादन एव पयंवस्यन्ति । अत एव श्रीमद्भागवते “दमस्य विशुद्धवर्थं 
नवानामिह रक्षणम्‌" ( १२।७।२) इति वचनं सगच्छते, दशमङच 

तेष्वाश्रय एवं द्रादशेऽपाश्चरयशब्देन ठक्षित - 

आभासद्व निरोधङ्व यतश्चाध्यवसौयते । 
सं आश्रय प्र ब्रह्म परमात्मेति सन्यते ॥ 

( श्री° भा० २।१०।७ ) 


पचमः परिच्छेद २९७ 


व्यतिरेकान्वयौ यस्य जाग्रत्म्वप्दमुपुिपु 1 
मायामयेपु तद्‌ ब्रह्म जीववृत्तिप्वपाश्रय ॥ 
( श्री° ना० १२।७।१९ ) 


तस्मात्‌ समग्रस्यास्य विव्वस्य मृरुहेतुभूतं दथममपाश्चवतत्तवमव 
सर्वेपा पूराणाना प्रवाननम प्रापाद्यमस्ति। सर्गप्रतिसर्गादिनिरूपण तु 
तत्प्रतितादनोपायततया गौण प्रतिवाद प्रतायते | अन एव हूरिवयपुरा- 
णीयमििद पद्य सगच्छत-- 


वेदे रामायणे चव पुराणे भारते तथा) 
आदावन्ते च मध्ये च हरि सर्वत्र गीयते ॥ 
( ह° व° २।४९ ) 


कौटिलोयाथलास्वरस्य व्याख्याया जयसद्धलायामकमन्यदेव पुराण- 
चक्षणमुपात्तमस्ति 4 यत्र घमंविज्ञानमपि पुरागपजञ्चलक्षणास्तगंतमक 
रुश्लण प्रतिपादितमस्ति- 
सृष्टि-प्ररेत्ति सहार -वसं-मोक्न-प्रयोजनम्‌ । 
ब्रह्मभिविविधेर्गीत पुराण पञ्चलक्षणम्‌ ॥ 
( अ० शा० १।५ ) 


“यद्‌ ब्राह्मणानीतिहासान्‌ पुराणानि कल्पा गाथा नारालंसी"” इत्ति 
तेत्तिरीयारण्यक विवृप्वता भगवता भाष्यकृता पुराणानि ब्रह्मादीनि यद्रा 
देवासुरा सयत्ता आसन्मित्यादयः, इतिहास , “जात्मा वा उदमेवाग्र 
आसीत्‌, नान्यत्‌ किञ्चन मिपदिति सृष्टयादिप्रतिपादकानि पुयणानिः 
इत्युक्तम्‌ । तत्र पूराणशञ्स्य व्याख्याया मृष्टयादिश्रतिपादकानि पूराणा- 
नीति वदता भाष्यकारेण सृष्टिप्रवृत्यादबचनमेव स्मृरत्तमित्ति ष्ट 
प्रतीयते । 


ननु सगंङ्च प्रतिसगंस्चेत्यादिना पु राणप्रोक्तस्पर पुराणलक्षणस्य सृष्टः 
प्रवृत्तिरिति जयमद्खलाकरल्लक्षणत पाथेक्यप्रतीते कथमुभयोः प्रामाण्य 
मिति वाच्यस्‌ ? एकेन केनापि लक्षणेन रक्ष्यसिद्धौ लक्षणान्तरेण तततव 
दोषदानस्यानौचित्यात्‌ । नद्येकस्मिन्‌ लक्षणे स्थितेऽन्यानि छक्षणानि न 
सम्भवन्तीति कड्चनास्ति नियम 1 दशंनशास्ते बहूना लक्षणाना वण्य- 
मानत्वेनातेकशक्षणकरणे न काप्यस्त्यतुपपत्ति । बहूनां लक्षणाना प्रयाजनं 
तु सर्वत्र समेषां लक्षणानामप्राप्तौ सत्या केनचिदेकेनापि रक्ष्यनिणयो 


२९८ पुराणपर्यारो चने 


भवति । अनो दजलक्षणेः पञ्चलक्नणेर्वा न काप्यनुपत्तिभेवितुं शक्या, 
दशलक्षणरहितानामपि पगणाना पुराणत्वज्ञापनाय पञ्चलक्षणस्यावशय- 
कत्वात्‌ | 


वस्तुतस्तु प्रत्येक शास्व,णा मुख्यतया प्रतिपाद्या विषयाः पृथक्‌ पृथग्‌ 
भवन्ति } अनेकेऽन्यदीया. प्रासगिका विषया अपि तत्र तत्रोपतिषएठन्ते, यथा 
धमंजास्त्रे मनुस्मृनौ प्रथमाध्याये सुष््टिप्रक्रिया प्रसगत समागता । एव 
दशंनलास्त्रेऽवपि धमेविपय प्रास्गिक एवापतति । तथा च तत्तच्छास्वस्य 
लक्षणे क्रियमाणे यो यस्य प्रातिस्विको विषयो भवतति, स एवं तल्लक्षणत्वेन 
निरूप्यते, न प्रासभिक्रो विषयो लक्षणकोटौ प्रविष्टे मवन्तं | सगं-प्रतिसम- 
वजमन्वन्तरवनानुचरितानीति पञ्चेव पृगणाना सन्ति प्रातिस्विका 
विषया , न तु धर्मादि, तेपा वेददरांनोपासनाग्न्थेष विस्तर प्रतिपाद. 
नात्‌ । एव नास्ति कोऽपि व्रिपयो य` पुराणेषु प्रसगतो न सगृहयीतो भवेत्‌, 
पर सर्वे ते विपयाः पुराणाना लक्षणानि न भवन्ति, अपितु प्रातिस्वि- 
कान्येव सर्ग-प्रतिसर्ग-व्ञ-मन्वन्पर-वक्चानुचरितानि लक्षणत्वेन निरूप्यितु 
समुचिततानि । अतस्तान्येव पगणगक्षणत्वेन निरूपतानि, न धर्मादिय. । 
तस्साद्‌ जयमद्धलाखक्षणे घमपदोपादनमनावश्यक प्रतिभाति) अपिच 
श्रौमद्धागवते “मन्वन्तराणि सद्धमं "“ ( २१०।४ ) इत्यादिना मन्वन्तर 
लक्षणे धर्मस्य प्रतिवादनाद्‌ मन्वन्तरेणेव धममस्य गताथंताक्षम्भवेत जय- 
मद्धलालक्षणे धम॑पदभ्रवेयोऽनावद्यक एव । पुराणलक्षणान्तर्गतो मन्वन्तर. 
भाग सद्धमं इत्युक्त्या पुराणाना धमंप्रतिपादकत्व स्पष्टम्‌, यत्त श्रोमद्धा- 
गदतस्य प्रादुरभावि एव भागवतान्‌ धर्मान व्याख्यातुं जात | अतएव 
सरस्वत्या. पुनत तटे स्वरीशुद्रादोनामपि धमंत्रततिपादकमहाभारतप्रणय- 
नानन्तरमसन्तोषादप्रसन्नमनसं स्वयमनुशोचतो भगवतो व्यासस्य वचन 
संगच्छते-- 
भारतव्यपदेशेन हचम्नायार्थंङ्च दर्दित । 
दृश्यते यत्र॒ धर्मादि स्वीजुद्रादिभिरप्युत । 
कि वा भागवता घर्मा न प्रायेण निरूपिता । 
प्रिया परमहसाना त एव हचच्युतप्रिया. ॥ 


(श्री० भा० १।५।२९ ३१ ) 


एव भगवत श्रीकष्णस्य महिमान वर्णयतु प्रोत्साहूयत्त देवरषे- 
नारदस्य महूपि व्यास प्रति प्रतिवचनमपि धर्मस्य पुराणाद्धत्व साधयत्ति- 


पचम परिच्छेदः २९९ 


यथा धर्मादयस्चार्था मुनिवर्यानुक्तीिताः। 
न॒ तथा वासुदेवस्य महिमा हयनुर्वाणन ॥ 
( श्री० भा° १।५।९ } 


तस्मादमं खलु पुराणस्यास्त्यविभाज्यमद्धमिति पुराणलक्षणकोरौ 
तस्य प्रवेशोऽनावव्यक एव । अतत एवं भगवतत व्यासेन मन्वन्तरे 
धर्मस्यःपन्यासो विहित-- 
मन्वन्तर हि सदम उतव कर्मवासना । 
{ श्री° भा० २।१०।४)} 


पुराणेपु योगसिद्धिविमशः 


भारतौयायाः सस्कतेविद्ायाङ्चाववोधार्थं पुराणं वित्वक्रोप- 
भृतमस्ति । पुराषवाड्‌मये वहुनासेवविधाना विद्याना सडकेतो विवरणानि 
चोपन्भ्यन्ते, याङ्च विदा इदानीमपि विस्भयमावद्ृन्ति नितराम्‌ | 
मोकिककमणा विरिष्ट उल्लेन्वोऽपि पृगणानामेक वैलिष्टव विभति | 
पुराणप्रोक्तानि अरौकिकानि कर्माण्येव सिद्धय इत्युच्यन्ते शास्त्रेषु । ये 
खलु नियमे प्रकियाभिर्वा सिद्धय प्रजायन्ते, तेपा ज्ञानमावद्यकरमेव । 


का नाम सिद्धि ? त्स्प्रकाराङ्च कतिविधा. ? प्राचीन युगे कृथ सिद्धयः 
साफल्यमभजन्‌ ? आधुनिके च समये कथं तापा हास उपलक्ष्यते ? 
इत्यादिप्रदनाना समाधानस्यावइयकत्वात्तावतु किल्चित्‌ प्रस्तूयते | 


कयाऽपि लोकातीतश्षक्त्या अलौकिकेन वाऽपि सामर्थ्येन कस्यचन 
अद्भुतस्य पदाथ॑स्य या सृषटिविलोक्यते, सा खदु सिद्धिसत्तानिर्धारिणी, 
अद्भुतपदाथंजननशाक्नी, देहैन्द्रियादिपु विटक्षणपरिवतंकारिणो, 
अलो किकसामथ्यंप्रकालिका लखोकाततीतशक्तिरेव सिद्धिपदेन सन्ततं 
व्यपदिद्यते तज्जः । सिद्धे पञ्च प्रकारान्‌ आदिति योगददने नहुषः 
पतञ्चलि । जन्मौषयिमनस्त्रतप समाधिजा सिद्धय { ४।१) श्रोमद्धागवत 
महर्षि व्यासोऽपि--जन्मौषधित्तपो मन्त्रयोगसिद्धं न॑रेतरे ( ५६।९ ) तत्र 
प्रथमा जन्मसिद्ध , अणिमाद्या भवतति} यथा पक्षिणामाकालादिगमस्‌ 
कपिलादिना मुनीना जन्मान्तरीयपुण्य प्रभावादेव सासिद्धिक ज्ञानस्‌ । 


द्वितीया ओषधिजा सिद्धि , पारदादिरसायनानामुपयोगाद्‌ जायमाना 
सिद्धि रोषधिजन्यत्वाद्‌ ओोषधिसिद्धिः । रसायनशास्तरप्रणेता बौद्धो 


३०० पुराणपर्यालोचने 


नगाजुनाचाय स्वौयरससिद्धिन्थेऽ्या सिद्धे विविधान्‌ प्रकारान्‌ उपयो- 
गाउच विरिष्टतयाऽभिव्यक्तवाच्‌ } रमायनस्य सादात्म्यप्राचुर्येणेव 
गोरक्चषनाथाया महासिद्धा कालचक्र विजित्य साम्प्रतमपि सही विचरल्नि, 
स्वदशनेन भक्तान्‌ अनुगृह्णन्ति, स्वोपदेशेन च जिन्ञासून्‌ कृताथंयन्तीति 
कण्कणिकया श्वयते । यथा वा समरस्तादिपानेन, ।वभिन्नौपधिसेवनद्राय 
वा कायाकल्प विमाय पृन युवत्वत्राक्ति ओपधि्षिद्धि | 


मन्वाम्पापेन जायनाना सिद्धिस्तु तृतीया । यथा सत्त्रहारा चित्त- 
स्यंकाग्रतया इष्टदेनाददर्घनय्‌ । सन्त्राणामरमे कके प्रमा सदिहाना. 
साम्प्रतमपि वत्ता केचन महाभागाः, परन्तु मव्रजा सिद्धिर्वास्तविकीति 
प्राणाना हट समुपजुम्भते प्रामाण्यम्‌ | अनया सिद्ध्या आकाशगमनादीनि 
कार्याणि तु स्वतो निष्पद्यन्ते | 


तपसा सिद्धिव्चतुथी । तप प्रभावेण तापसाना सकल्पसिद्धिभंवत्ति । 
सकल्पप्रभावाद्योगी-यदेव कामयते, तदेव भवति । त्तप सिद्धिप्रभावात्‌ 
चित्ते विखक्षणा योग्यता जाय्ते | 


समाधिजा घिद्धिस्त्‌ पञ्चमी पात्तञ्जलयोगदर्छनस्य तु्तीये विभूत्तिपारे 
विस्तरशः प्रतिपादिद्ताऽस्ति, यथा श्रोत्राकाशयोः सम्बन्धे कततसयमस्य 
योगिनो दिव्यं श्चात्र प्रवतंते व्राकालया सम्बन्यसयमाद्‌ दिव्यं 
श्रोत्रम्‌, ( यो० सू० ३४१ ) 


ट्त्थ योगज्ञास्त्रादौ पञ्चविधाना सिद्धौना सायान्यतो निरूपण वत्ते | 


न केवर भारते वप, नवा केवर वेदपुराणादिष्वेव सिद्धाना चर्चा 
समुपलभ्यते, अपितु जेनम्रन्थेषु वौद्धग्रन्धेषु च तत्तदा वार्याणा जोवनचरिते 
सिद्धीना सद्धृंत समुपलभ्यते । पादचातत्यजगतो धर्माचार्थाणा जीवनचरि- 
तेऽप्यनेकाः सिद्धय. चमत्कार जनयन्तीति चापरो प्रेक्षावताम्‌ । खिस्त- 
मतरस्थापकस्य (क्रास्ट' नामधेयस्य धर्माचायंस्य विपये श्रूवन्ते वह्य 
सिद्धयः न्थूटेस्टामण्टनामके ग्रन्थे! एव मोहुम्मदीवधमसस्थापकस्य 
मुहम्मद महाभागस्य जोवनचरितर्ऽप दारारिकोहूनामा उपनिषद्‌ रसिक 
प्रख्यातो छखेखक. स्वाये "रिसाल-ए-हकनुमा' नाम्नि पारसाकमाषानिवद्धे 
ग्रन्थे लिखति यद आरव्यमरुभूमौ ववुंरवृक्षस्य छायाया स्वाष्टापरि 
समासीनो मृहुम्मदसाहवो यदा ध्याने निमग्नो बभूव, तदा उष्टस्तस्य 
परिवृहित देहुभार सोटुमदाक्नवन्‌ शाने. भूमौ उपविवेश । इयमेव गरिमेति 


पचम परिच्छेद ०६ 
नाम्ना ख्याता सिद्धि , यत्र देहस्य भार एतावान्‌ परिवृषहिता भवति, 
यदधिष्ठित. पशुर्भार वोद नितान्तमनक्त प्रदात्‌ पदमपि चलिनुमसमर्थौ 
भवति । 


मध्ययुगीयचखिष्टीयघर्मानुयायिना भूयसा साधूना साध्वौनां योपिता 
च जीवनर्चति प्राथंनासमये स्वासनादुल्यानस्‌, आक्रा्ञगमनादिक च 
विचित्रा सिद्धि समामनन्ति तच्चरिननिवद्धार ! बहूना साधक्राना जीवने 
बहुगोऽनुभृतमिद तथ्य यत्‌ ते प्राथेनासमये स्वासनेभ्योऽन्तराले उत्ति- 
ष्ठटन्ति, पर प्राथंनाया अवस्राने शने शने आकालान्‌ तेपा देह आसनेऽ- 
वेतरत्ति ! योगवासष्ठे तु आकाशगमनादिमिद्धाना वहु समालम्मोन 
केधामपि विस्मयाय कस्पेत, यथा श्रोराम प्रति महपि वसिष्ठ -- 


अनात्मविद्‌ अमुक्तोऽपि चभोविहरणादिकम्‌ । 
द्रव्यकर्मक्रिया कानशत्व्या पराप्नोति राघव) 


सिद्धयो न केवर भारते वपं, प्रत्यृत अस्मिन्‌ विपु जगति च प्राचोने 
युगे समभूवन्‌, वतमाने काले सम्भवन्ति, भविष्ये च सम्मविष्पन्तोति 
नहि कडिवदत्र विवादत्यावकश्ञि । 


प्राचीने युगे सिद्धीना भृयमी फन्तभिनग्यञ्जननक्ति साक्नात्‌ कुमे. । 
सक्वप्राचुर्योषिजायमानत्तपस प्रावल्यात्‌, आचरणस्य विशुद्धे , स्वाथमाव- 
चाया वेधुर्यात्‌, षपरोपकारपरायणाना जनाना परोपकारवृषद्र सन्तत 
प्राचुर्यात्‌, त्यागस्य च माहात्म्यात्‌ सिद्धाना फलाविभविो भवत्तिस्म । 
तदानी पूर्वोक्ताः सिद्धय सहजरूपेणेव जगति साक्षात्‌ क्रियन्ते स्म जने । 
एव गौरवमयपुराणनिर्दिष्टसिद्धोना हूदथावजंका पन्थान, स्वमहनी- 
यो्कषंण जनाना मनासि आत्मान प्रति आक्रष्टुं सवंथा समर्था अभूवन्‌ । 


साम्प्रतिके समये महोक्रषेलाछिनीनामपि सिद्धना सत्ताविचार- 
प्रस्तावे कमपि वासमेव विखोकयाम । साम्धरत सिद्धोना विरङेऽपि प्रचारे 
तासा मूरतोऽमाे वक्तु न॒ करिचदपि विपरिचत्‌ शक्नोति । द॑वात्‌ 
कालस्य माहात्म्यात्‌, सिद्धीना फलाभिन्यञ्जन विरल्ता प्रयातम्‌ | 
सिद्धीना पफलाभिन्यञ्जनाय साधकाना सात्विक जोवन सदाचार. च 
अनिवा्यंत्वेन अभिवाञ्छन्ति चञास्त्रमसन्ञाः, परन्तु इदानी परान्नमोजनेन 
दूषि्तोदराणाम्‌, परापवादेन दग्धजिह्वनाम्‌, प्रतिग्रहेण च विङ्ृतहस्ताना 
जनाना मन्त्रादिसिद्धयः कथकारं स्वाभिमतं साफल्यं भजेयु । सल्यपि 


३०२ पुराणपर्यालोचते 


एतादश दुरवस्थाग्रस्ते समये न किमपि नैराश्य भजन्ति तञ्ज्ा.; 
प्रतिकूखोऽपि समय. स्वोच्चाभिलाषसम्पादनेन साफल्य नेयः | यदि जना 
विहाय आलस्यम्‌, द्रोङृत्य च॒ सिद्धोना साफल्यविषये सन्देहजालम्‌ 
स्वीय जीवन सात्विकभावपादनेन विशुद्धसदाचारपोषणे बद्धपरिकारा 
भवेयु , तहि सिद्धोना फक तून प्रत्यक्षायमाणमेव भवेदिति नास्ति 
लेदोऽपि सन्देहस्य | 


पराणानि सन्ति भारतीयसस्कते. समस्ताना विद्याना चाकरः । तच 
स्थाने स्थाने यौगिकप्रक्रियाया योगसिद्धेद्वापि घमल्छेखो विद्यते । 


योगदशनस्य प्रायः सवं विषया सन्ति प्रायोगिकाः । अतो दशशंनमिदं 
सर्वेरेवास्तिकनास्तिके समान समाद्रियते । योगस्यावान्तरविषयेषु 
स्यान्नाम विदुषा विचारवेविध्यम्‌, पर क्रियाश्ानां प्रयोगे न कस्यःप्यस्ति 
काचिद्‌ विमति : 


यमनियमादिभि शुद्धान्त करणस्तत्तद्धारणया प्राप्तसिद्धर्योगी स्वं 
कतुं शवनोति । टेन्द्रजाल्किक्रियायु प्रायो हक्श्वित्तस्तम्भनप्रक्रिया 
दृर्यते । इन्द्रजालक्रिय प्रदडकोऽनेकसंयोगवियोगरूपिणी क्रिया प्रदशं यन्नि- 
नद्रजाखविद्यया दशकाना दशनानि स्तम्भयति, येन द्रष्टारस्तस्य तत्तत्प- 
दाथंसयागवियोगकायंकखाप ज्ञातुमसमर्था भवन्ति । 


यथेन्द्रजालक्रीडाप्रदशंको विविधा क्रिया प्रदर्धयन्निन््रजनाख्विद्यया 
दर्दकदर्रानानि स्तम्भयति, येन द्रष्टारस्तस्य तत्तत्कायकेकाप सम्यगवगन्तु 
न पारयन्ति, तथेव योगी हक्शशक्तिस्तम्भनक्रियया परकोयदष्टितोऽन्तदं 
धाति, येनोन्मीङ्तनेत्रोऽपि पमान्‌ स्तम्ितहक्शक्ितत्वान्न यागित द्रष्् 
राककोति । यदेन्द्रजाठस्य साधारणक्रियया दृष्टशक्तिः स्तम्मिता मवति 
तदा योगिभिः सयमक्रियया किन्न भवितुमहंति ? 


शरीरे प्रवेशनिगंमभागंयोर्यावत्यो नाडथ. सन्ति, तासा परिज्ञानेन 
चित्तस्य परशरीरे प्रवेश. सम्भवति । योगसमाधिना स्थूक्यराराच्छृक्ष्म- 
हरीरस्य बन्धनं शिथिर भवतति । सयमद्वारा चेतसो गमनागमनमार्गीय- 
धमनोना परिज्ञानेन सूक्ष्मशरीरस्य कुत्रापि प्रवेशक्रियाया निगंमनक्रिया- 
याश्च परिज्ञान योगिनो जायते । तदानी योगी स्वेच्छया स्वशरोरान्नि- 
गत्य परकाये प्रवेष्टमह्‌ ति, श्रीमद्धागवतस्येकादशस्कन्धे पचददोष्ध्याये 
छिखितमस्ति यतु परस्य शरीरे प्रवेष्ट्कामो योगी तच्रात्मान भावयन्‌ 


पचम परिच्छेद ३०३ 


यथा श्रमर एकस्मात्‌ पष्पात्‌ पष्पान्तर प्रयाति, तथंवात्मनरीरादन्यस्य 
शरीरे प्रविशति -- 


परकाय विहन्‌ सिद्ध आत्मान तत्र॒ भावयेत्‌ । 
पिण्ड हित्वा विशेत्‌ प्राणो वायुमूत षडडिश्चवत्‌ ॥! 
( श्री° मा० ११।१५।२३ ) 


यदा योगी सयम द्वारीकृत्य परकीयमन्त करण प्रवि्त्ति, तदासौ 
तद्विपयेषु सयम कुर्वाण परकोयचित्तस्य सूविस्तुत्त परिजान सम्पादघति | 
साधको योगक्रियायामग्रे सरन्‌ यदा समाधिमासादयत्ति, तदेव परकाय- 
प्रवेदायोग्यतामधिकरीत्ि । योगी यमनियमादिनात्मवल प्राप्य निजासन- 
जयेन स्थूक शरोर विजित्य प्राणायामेन प्राणान्‌ वशोकत्य प्राणमयकोश- 
सहितं सूक्ष्मदेह स्थुख्देहान्निस्सायं प्राणनक्िद्रारा परकायप्रवेशस्य ततो 
निगमनस्य च चक्ति कुमते । कस्यापि जीवस्यान्त करणभाव जिजासमानो 
योगो तदोयन्नानविशेषे सयम विदधान. स्वकायान्तःकरण प्रकीयान्तः- 
करणसम्बद्धं विधाय परेषामन्तःकरणभाव गृह्णाति । 


यथा मधुकरराजा यत्र यत्र गच्छति, तत्र तत्रान्या अपि मधुमक्षिका 
सहैव गच्छन्ति, तथेव परकायप्रवेशसमये जीवेन सह्‌ तदोयानीन्द्रियाण्यपि 
गच्छन्ति । परस्य काये प्रतिष्ठो योगी तत्र स्वश्च रीरवद्‌ व्यवहरति । सयम- 
द्वारा समनवायोविजयेन योगी तेज पृञ्ञमयो जायते । यत्तः समानवायुः 
समत्वमुत्पादयति । अतः समत्वेन च गुणेन साधके सर्वा शक्तयः समा- 
कृष्यन्ते । यथा मर्यादावान्‌ समभावसम्पन्नः समुद्रो भुमिस्थितान्‌ 
जरराज्लीन्‌ नदीद्ारा स्वस्मिन्‌ समाकर्षति, यथा वा समदर्शी भगवान्‌ 
भास्कर स्वकीयकिरणेरितस्ततो विकीर्णान्‌ रसान्‌ स्वस्मिन्‌ समकपेत्ति, 
तथेव रारोरस्थित- समानो वायु स्वरूपतो वियुज्यमानो विकर्णा तेज ~ 
दाविति समाकृष्य योगिनः शरीर तेजोमयं विधत्ते । यथा वैज्ञानिका तन्त्र 
क्रियाद्वारा प्राणिना छायारूपचिह्वाना धारणशक्ति समृता फाटोग्राफ- 
नामके यस्त्रे मनुष्यादोना मूर्तीयंथावत्‌ प्रारायन्ति, तथैव योगिनोऽपि 
पुवंजन्मसंस्कारेषु सयमेन पुवंजन्मज्ञान परजन्मसस्कारेपु च सयपेन 
परजन्मज्ञान कतु प्रभवन्ति | 


यथा रूपविषयकसंयमेन योगिन. चरीरस्वह्प केनापि द्रष्टु न शाक्यते, 
तथेव रान्दविषयकसयमेन श्रो्ग्राह्यशक्तिरपि स्तम्मिता भवति । येन 


५ पुराणपर्यालोचने- 


योगिन समुच्चारितशब्दमपि न करिचच्छोतुमहंति । एवं स्पशं रसगन्धाना 
सयमेन योगिन शरीरस्य स्पशं रसगन्धानपि पाश्वंस्थ. पुरुषो नावगन्तुं 
प्रभवति 


यथा समेषा चब्दानामाश्चयं आकाश्च , तथेव समस्ताना प्राणिना 
कर्णेन्द्रियाधारोऽप्याकाज्ञ एव । यथा दाहिकया शक्त्या साकं पावकस्य 
सवन्ध , तथव शब्देन सहाकाश्चस्य सबन्धो विद्यते । आकाश एकस्मिन्‌ 
स्थाने समुच्चरित. शब्दः स्थानान्तर गच्छति । यतस्तयोमंध्य आकाया- 
तिरिक्त किमप्यस्यन्नास्ति | अत्त. शब्दाधार आकाश एवं सिध्यत्ति। 
कर्मन्द्रियस्याका्सषन्धादेव शब्दः श्रूयते । पिहिते कणं आकाशसवन्धा- 
भावान्न शब्द समाकण्यंते | अत आकाशेन सह कणं न्दरियस्यास्ति साक्षात्‌ 
संवन्ध इति निश्चीयते । आकाश्चस्यावरणराहित्यात्‌ सवंव्यापित्वे नास्ति 
करिचत्‌ सन्देहटेश. । तथा च कर्णेन्दरियाकाशयोराश्रयाश्रयिभावसवन्धे 
सयमेन योगिना दिव्या शक्तिरधिगम्यते । यया सूक्ष्मादपि सूक्ष्मो निगृढा- 
दपि निगृढोऽतिद्रस्थोऽपि शब्द. श्रुयते योगिना । 

स्थृख्डरी राकायो- सवन्धे सथममनुत्तिष्ठन्‌ योगी यदा लघुतरतुख- 
दिपदार्थंषु धारणा कुर्यात्तदा तस्मिन्‌ छधुत्वसिद्धिर्जायते । तथा योगी 
यथेच्छमाक्ताशे भ्रमति, तिष्ठति, स्थानात्‌ स्थानान्तरञ््चे गन्तु प्रभवत्ति । 


यदा योगी सथमेन भूताना विजयं कुरूते, तदा स्वत एव प्रकृतिस्त- 
दधीनता प्रतिपद्यते । यथा गाव. स्ववत्सान्‌ स्वतो दुग पाययन्ति, तथेव 
पञ्चमटाभूतविजयेन वशीभूता प्रकृति. स्वयमेव यामिन सेवते । 


सिद्धिद्िविवा--प्रा, अपरा च ] ततर विपयस्तवन्धिन्योऽपरा. सिद्धयो 
मुमुक्षुभिर्योगिमिहुयाः स्वस्वरूपानुभवोपयोगिनी पय॒ सिद्धि । तत्र 
परासिद्धिस्तदुपयोगिन्यर्चान्या. सिद्धयो योगिभिरूपादेयाः, हेयास्च विषय- 
सवन्धिन्योऽपरा सिद्धय. | यदि साधकस्तीत्रवे राग्ययुत्त मनसः सुहढतया 
योगेदवर्येभ्यो मुखं परावतंयन्‌ तत्र न मुह्यति, तहि शान्तिमयं तत्स्थानं 
प्राप्नोति, यत्र गमनेन निखिला अपि मनोवासनाः पूणं तामापद्न्ते | 
सत्त्वगुणप्रभावेण रजस्तमोमलेऽपसारिते, अन्त करणे च निमंरुतामुपगते 
ऋतम्भराख्या पूणंज्ञानमयी वुद्धिरुदयते । मल्मरीमसेऽन्त.करणे भगव- 
त्साक्षात्काये न संभवत्ति, अपि तु मलराहित्याद्‌ निमंरुमन्त करणं भगव- 
हृशंनाय समर्थं भवति । साधनवेराग्याभ्यां पक्षाभ्यामुडडीयमानः साधको 
हस इवात्मदशंनसामथ्यं छुभमानस्तीत्रवे राग्योदयाद्‌ विविधे चाकचिकवये 


पचम. परिच्छेदः २०५ 


ग्रस्तौ न भवति, अपि तु जनै शनेभेगवहूर्नंनाधिकारी भवन्‌ परं कल्या- 
णस्वरूप केवल्यपदमासादयति, यदा सच्वगुणस्य प्रवच्प्रवाहाद्‌ रजस्त- 
मसो मलं पुणंर्पेणापसपंति, तदा पुरुपः स्वकीय यथाथंस्वल्पमधि- 
गच्छत्ति | यथैकोऽग्निस्फुलिद्धोऽनेकानग्निस्फुकिद्धानुत्पादयत्ति, त्तथैव 
योगवलेनेकमन्त करण मनेकत्व प्रतिपद्यते । महत्तत्वमधिगच्छन्‌ योगी 
यथेच्छमनेकान्यन्त करणानि खष्टुमहंति । योगसाधनेन स्वस्वरूपनज्ञानम- 
धिगतवताऽत्मन्ञानिना योगिना मिद्धय स्वत एव प्राप्यन्ते । यद्यपि स्वरू 
पोपलन्धौ सत्या साधक्रः प्रकृतिखाल्या न पुनग्रंस्यते, परन्तु व्युत्थानद- 
राजनितामु सिद्धिषु समाकृष्ट॒सन्‌ जडभरतवद्‌ विपन्नो भवितुमहंति । 
अतो मुमुक्षुभिर्योगिभिः सिद्धयो हिया एव । 

योगास्त्रे साधकस्विविधोऽभिमत --अधमो मध्यम उत्तमदव | 
तत्र साधनपथेऽग्रे सरन्‌ सिद्धिभोगी साधकोऽधमो निगद्यते । सिद्धीरवलो- 
केयन्नपि तद्धोगपराडः मुखो मध्यम । यस्तु न कथज्चित्‌ सिद्धिमीक्चते, 
नापि समीहते, स॒ उत्तम । अत परवेराग्यसनाथ उत्तमसाधक एव 
केवल्यस्य सवंथाधिकारी, तेनेव च त्वरित केवल्यमासाद्यते | 


यथावद्‌ योगसाधनानुष्ठानेन ज्ञानोदये योगिनामन्न करणतो नखि 
सन्देहो दूरीभवति । अतो योगिनो यथेच्छं समेपा वस्तुना यथाथ ज्ञानं 
जायते । योगौ यत्रैव स्वीया ज्ञानटृष्टि प्रस्ारयत्ति, तत्रैव तस्य बुद्धिदेश- 
कालपरिच्छेदरहिताऽभ्रान्ता सती प्रयाति, तया च तत्र त्रिकारदरित्व- 
समुपपद्यते । 
यदा साधको मन प्राणमिन्द्रियाणि च वदो कृत्वा स्वकीयं चित्त 
परमात्मनि नियोजयति, तदेश्वर भावयतस्तस्य समक्न बह्वयः सिद्धयः 
उपतिष्ठन्ते । तदुक्तं श्रीमद्भागवते महापूराणे- 
जितेन्द्रियस्य युक्तस्य जितद्वासस्य योगिन । 
मयि धारयतर्चेत उपतिष्ठन्ति सिद्धय ॥ श्रीर भा० ११।१५१ 


सिद्धीरेताः समुपरभ्य योगिना सर्वं कर्तुं शक्यते । पाषाणे प्रवेष्टु 
पायते, आवरणरहिते वियत्यपि त्िरोहितेन भूयते, पञ्चापि भृतानि 
योगिनां क्लेशदानि न भवन्ति । योगी शिलायां प्रवेषटुमहंति, जल तमाद्र 
कतुं न शक्नोति, पावकस्तदीय शरीर न दहति । न च वायुः शुष्कः 
प पण लो०~२ 9 


२०६ पुराणप्यलिचने 


कर्तृमहति । इमा अष्टौ सिद्धय ईङवरीया सन्ति । एत्तामिर्योगिन ईदवर- 
स्वरूपता प्रतिपद्यन्ते, ईदव रानुकम्पयेवेता समधिगम्यन्ते च । 


कया धारणया कास्वित्‌ कथस्वित्‌ सिद्धिरच्युत ! 
कति वा सिद्धयो ब्रूहि योगिना सिद्धिदो भवान्‌ ॥ ( ११।१५।१ ) 


ति श्रौमददागवते उद्धवस्य प्रने भगवान्‌ श्रौकृष्ण. प्रोक्तवान्‌- 


सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः । 
तासामष्टौ मसरधाना दंव गुणहेनव. ॥ ( ११।१५।२ ) 


तथाहि अष्टसु सिद्धिषु तिसख्रोऽणिमा-महिमा-ल्धिमासिद्धयस्तु श्चारीरि- 
-क्यः सन्ति । आसा प्राप्तिरेन्द्रियकी पिद्धिरस्ति | इच्छानुसारं लोकिकपार- 
रौकिकपदार्थानुभाविका प्राकाम्यसिद्धि | मायायास्तक्तायंस्य च 
सञ्चालनमीरित्ता सिद्धिः गुणेष्वद्धो वरिता सिद्धिः। स्वेच्छया 
कामनासुखप्रा्ि- कामावसायितानाम्न्यष्टमो सिद्धि । एता अष्टाऽपि सिद्धयो 
मयि स्वभावत्त एव तिष्टन्ति । येभ्योऽह्‌ ददामि तैरशतः प्राप्यन्ते । तथा 
चोक्त श्रीम द्धागवते-“एता मे सिद्धय सौम्य । अष्टौ चोत्पत्तिका मताः" 
( श्रीमद्भागवते ११।१५।५ ) 


एतदतिरिक्ता अरनूमित्व-दू रश्रवण-दू रदरंन-मनोजवत्व-कामरूपत्व- 
परक्रायप्रवेशन-स्वच्छन्दमृत्यु -अप्सरोमि. सहूक्रीडा-देवदशान-सकल्पिद्धि 
अप्रतिहतगत्याज्ञा इतीमा ददा सिद्धय. सत्त्वगुणस्य विशेषविकरासा- 
-दवन्ति। त्रिकालन्ञत्व-द्रन्द्रराहित्य-परवित्ताद्यभिज्ञता-अग्नि-सूयं-जख- 
विषादीना शक्तिप्रतिष्टम्भनत्व-अपराजयत्वानीत्येताः पञ्चापि सिद्धयो 
योगिना भवन्ति । 


किञ्च, कया धारणया कीहशी सिद्धिरवाप्यत इत्यपि तत्र विस्तरतो 
वणिततम्‌, योगधारणाभिः प्राप्यमाणसिद्धीनां नामनिर्देशोऽपि कृतोऽस्ति । 
तथा हि-यः पञ्चभूताना सृष्ष्मास्तन्मात्रा ईश्वररीरमिति बुद्धया 
तन्मात्रक मे शरीरमिति भावयन्‌ साघधकोऽणिमानं सिद्ध प्राप्नोति । यः 
स्वीयं मनो महत्त्वाकारं कृत्वा महत्तत्त्वरूपेण मा ध्यायति, स महिमां 
सिद्धिमवाप्नोति । यो वाय्वादीनां चतुर्णा भूताना परमाणूत्‌ मदात्मकान्‌ 
मत्वा चित्तं मदाकारं कुरुते, स रुषिमानं सिद्धि प्राप्नोति । यः सात््विक- 
महुद्धारं मत्स्वरूपं मत्वा तत्र धारणां करोति, स प्राप्ति सिद्धि प्राप्नोति । 


पचम. परिच्छेद. ३०७ 


यो महत्यात्मनि मयि मानसं धारयति, स प्राकाम्यसिद्धिमवाप्नोति | 
ययेच्छानुसारं सवं भोगा कभ्यन्ते | य. कास्वरूपे विद्वरूपे मयि धारणां 
करोति, स ईरित्वसिदधिमवाप्नोति । अनया जीवान्‌ स्वेच्छया प्रेरयितुं 
सामथ्य॑मुपरुभ्यते । यस्तुरीयाख्ये भगवति नारायणे मपि मनो धारयति, 
स कामावसायित्वसिद्धि प्राप्नोति, यया तस्य सर्वां कामना पूर्णा भवन्ति। 
दवेतद्वीपपतौ शुद्धघमंमये मयि चित्तं धारयन्‌ योगी षडूर्मिरहितो भवति । 
य आकाञात्मनि मयि मनसा सहानाहत्तनाद चिन्तयति, स दूरश्चवण- 
सिद्धि लभते। यो योगौ नेत्र सूर्ये, सूय॑ञ्च नेत्रे सयोज्य मा मनसा 
ध्यायति, स सुक्ष्महक्‌ सन्‌ दूरदशंनसिद्धिमाप्नोति । यया स समस्तं विदं 
पश्यति । यो मनो देह च प्राणै" सह मयि सयोज्य मम धारणा करोति स 
मनोजवत्वसिद्धि कुभते । अनया यत्रेच्छति तत्र तत्क्षणे समुपगच्छति । 
यो योगी मन उपादाय ( उपादानकारणं कत्वा ) यद्यद्‌ रूप वभृषति 
तत्तदनुकूर रूप घत्त इत्येषा कामरूपसिद्धिः । परकायप्रवेशमिच्छन्‌ योग्येवं 
भावयेद्‌ यदहं तसिमच्नेव ररीरेऽस्मि । एव भावनया तस्य प्राणवायुयथा 
भ्रमर एक पुष्प परिहूत्य पुष्पान्तरं गच्छति, तथेवात्मशरीर त्थक्त्वा 
परकाये प्रविशति ( श्रीमद्धागवते ११।१५।४-२३ ) 


सकामाना साधकाना हिताय नानाविघाना सिद्धोना वणेन पुराणे- 
तिहासयोर्योगह्यास्त्रेष चोपलभ्यते । सिद्धीनामनेकेष॒ भेदेषु सत्स्वपि 
योगदश्चंनस्य विमत्तिपादे भगवता पतञ्जलिना सिद्धेस््रयस्विशदुमेदाः 
समाम्नाताः । त्ास्वष्टौ सिद्धयो मुख्याः सन्ति । पञ्चमहाभतविजया- 
नन्तरमणिमादयो पूर्वोक्ता अष्टौ सिद यः स्वयमुपति्टन्ते । 


योगसाधनेन स्वस्वरूपोपरुन्धौ जातायामपि पूवंसस्कारजन्यां 
व्युत्थानदशामधिगतवता योगिना सिद्धय स्वत एव प्रतिपद्यन्ते । वस्तुतः 
समाधिजन्ये मुक्तिपदे सिद्धयो विध्नकारिण्य एव सन्ति । अत एव चच्चर- 
चेतसो योगिन एव सिद्धिमपेश्तन्ते । सर्वा अपि ताः समाधेनित्यानन्दशुद्धा- 
देतदसायां प्रत्यूहुजनिका एव । अत एव योगिनं सावधानोकतु भगवता 
पतञ्जलिना विभतिपादे--“ताः समाधावुपसर्गा व्युत्थाने सिद्धय.” 
( ३।३७ ) इत्ति योगसूत्रमातिष्टकृतस्‌ । यद्यपि स्वस्वरूपोपर्न्धौ सत्या 
साधकः प्रकृतिरोकया न पुनग्रंस्तु शक्यते, तथापि व्युत्थानदशाजनितामु 
सिद्धिषु समातिष्ठन्‌ जडभरतवद्‌ विपन्नो भवितुमहंतौति प्रधान्येन 
-समुन्नत्तयोगिन सावधानीकर्तुं सिद्धान्तोऽयं निर्णीति । अतो खौकिक्यक्च 


३०८ पुराणपर्यालोचने 


सवंविधा अपि सिद्धयो मुमुक्षुभिर्हंया एव] तथा चोक्त श्रीधीज्ञ- 
गीतायाम्‌- 


महनो जानिनस्चव योगिनोऽपि तपस्विन । 
सिद्धि सार्थरनेके हि मोहयन्ती निरन्तरम्‌ ॥ 
आवागमनचक्रऽस्मिन्‌ स्वविलासात्मके मुहु । 
मोक्षमार्गं च रन्धाना घृणये समन्तत ॥ 


वस्तुत सिद्धय परमा्थ॑मागे काधिका एव सन्ति| अत सिद्धिं 
वाज्छनीया, तत््राप्त्या मुमृक्षुयोगिना योगमा्गेऽन्तराया आविभंवन्ति | 
सिद्धिभ्य सकामाना साधकानामभ्युदयस्त्ववद्य भवति, परन्तु मुमुक्षृणा 
करते वाधिका एव भवन्ति ता, न साधिका - 


सवंस्याम्युदयस्यापि बीजेषु योगसिद्धिषु । 
मत्सायुज्यदशाप्रापस्तौ वाधिक्ास्ता न साधिका । ५१३ ॥ 


यस्य चित्तवृत्तिभगवदुन्मुखा न भवति, यस्मिन्नल्पीयस्यपि विषया- 
सक्तिविद्ते, एवम्भूतेन पुसा यदि सिद्धय उपलब्धाः स्यु, तहि ताभिस्त- 
स्याभिमान वधते । विषयप्राप्तौ भोगे च सिद्धोनामुपयोगो भवतति, येन 
भोगे वाधाया आशङ्कोपतिष्ठते । तस्या विनाशे सिद्धय उपयुज्यन्ते । 
परिणामे साधक कस-रावण-हिरण्यकशिपुवदसुरभावापन्नतया क्रयो 
भवति । अत्त. प्राप्तासु सिद्धिषु माधक्रस्तत्र न रमेत; अपितु ता विध्नरूपा 
इति मत्वा परित्यजेत्‌ । अत एव साधका ब्रह्मलोकभोगमपि प्राप्य ब्रह्म 
सामथ्यं वोपकभ्य सिद्धिभ्य पृथक्‌ तिष्ठन्ति । तेषा कृते वास्तविको सिद्धि 
स्तवन्त करणस्य सम्पक्‌ शुद्धिरेवास्ति । यत्र भगवदतिरिक्तस्य कस्यापि 
स्थानं नास्ति- 


अन्तरायान्‌ वदन्त्येता युञ्जतो योगमुत्तमम्‌ । 
मया सम्पाद्यमानस्य कालक्षपणहेतव. ॥ 
जन्मौषधितपोमन्त्रं र्यावततीरिह सिद्धय. । 
योगेनाप्नोति ता सर्वा नान्यैर्योगगति व्रजेत्‌ ॥ 
(श्री. मा. ११।१५।३३-३४ } 


योगसूत्रेच “जन्मौषधिमन्त्रतप समाधिजाः सिद्धय ” (४।१) इति 
सूत्रयता भगवता पतञ्जलिना तु पञ्चव्रिधाः सिद्धयः प्रोक्ता । तत्र जन्मतः 


पचम परिच्छेद ३०९ 


सिद्धियंथा परमहमशुकदेव मह्‌ पिकपिकादौ च जन्मत एव सिद्धि रत्पन्ता । 
जओौपधादिनापि सिद्धय समुत्पद्यन्ते, यथा रसायनादिना ताञ्नमुवणनिर्माण 
कायाकल्पकरेरौपधेश्च जरानाजपूवंक दीर्घायुष्वप्रासि्यंथा महृपंश्च्यव 
नस्य । मन्तरेरपि सिद्धि प्राप्यते, यथा गुटिकादिसिद्धिद्रारा आक्रालगमनम्‌, 
तात्त्रिकमन्त्रसाधनेन मारणम्‌, वज्ीकरणाम्‌, उच्चाटनादिकायञ्च | तप- 
साऽपि सिद्धिरधिगम्यते) यथा तप साघन॑न विन्वामित्रस्य ब्राह्मणत्वाधिगम 
भक्त प्रधानस्य नन्दिकच्वरस्य मनुष्यतो देवत्व प्राक्षिन्च । साधित. सर्वविध- 
सिदिलाभस्तु योगसूत्र तृतीयपादे विस्तृत प्रदशित्त । सर्वा अपि सिद्धय. 
समाधिसिद्धेविष्नस्वरूपा एव यत्त सर्वासामपि साहाय्यकारि साघन समा- 
धिरेव । यत्त॒ शुकदेवादिमि प्राक्‌ साधनानि कृतानि, अतो वतमान- 
जन्मनि सिद्धिरधिगता । ओपधादिनापि चरीर तादु शमेव जायते याहश 
समाधिना सपद्यते | 


राज्ञ॒ जयति कन्यया सुकन्यया बाखमुरुभचापल्येनारण्ये यदा 
महार्षदच्यवनस्य चक्षुपी कण्टकेन विदधे, तदा दायति सेनिकाना रकृन्मूत्र- 
निरोधाऽभवत्‌ । तदुक्त श्रम दधागवते--“दकृन्मूत्रनि यधाऽभत्‌ सेनिकाना 
च तत्क्षणात्‌ ( ९।३।५ ) | 


अपि च शयति. सोमयज्ञे महुपिणा च्यवनेन स्वतपःश्रभावेणासोम- 
पावप्यस्विनोकुमारौ सोम पायितौ, तदसहमानो देवराजस्तौ हन्त्‌ यदा 
चज्माददे, तदा महषिश्च्यवनः सवज्मिन्द्रस्य वाहु स्तम्भयामास- 


हन्तु तमाददे व्र सद्यो मन्युरमषित । 
सवच स्तम्भयामास भुजमिन्द्रस्य भागव ॥ 
( श्री० भा० ९३ २५) 


इद सर्वं पर्याटीच्य मह्पेश्च्यवनस्य तप सिद्धौ न कदिचरदस्ति 
सन्देहरेशः | 
भगवन्तं श्रीराम परावतंयितुक्रामाय सेनापरिजनयुताय भरताय 
सिद्धदवयण भरद्वाजेन महषिणा विदित सार्वभौमेनापि राज्ञा विधातुमः- 
शक्यमात्तिथ्य दर्शं दर्शा कस्य सचेतसो योगसिदधिविषये सन्देहुकलद्खु- 
पद्धुलेशः सभवेत्‌ ? 


श्रीराम साक्षाककर्तु चित्रकूटगमनसमये तोरा प्रयागे मरद्वाजाश्चमे 
निवासाय कतमतति भरत भरद्वाजा निमन्त्र्य यज्ञशालखा प्रविह्य आचम्य 


३१० पुराणपर्याखोचने- 


नेतरे प्रमृज्य प्रणम्य च निखिल िस्पकखाकोविद विदवकर्माणमाहूयातिथ्य- 
सामग्रीसस्पादनाय समाज्ञप्तवान्‌ । अथ महू्षिणाज्ञप्तः स॒तत्कार विविधा 
शयनारनोपवेरनादिभिरदतामातिथ्यसामग्रीमुपस्थापयामास ततो दिव्यान्‌ 
मानवमाच्रदुभानात्तिथ्यसामश्रीसम्भारात्‌ समालोक्यायत्नसिदत्वात्‌, , 
अपुवत्वात्‌, अत्यास्चयंजनकत्वात्‌, द्रागस्पत्नविविधविचित्रवस्तुसमृहुत्वाच्च 
सव विस्मिता अभवन्‌ । 


तत्तस्पुराणेष निदिष्टा विश्वामित्रवलिष्ठयोरनेका सिद्धय. कस्याश्चय- 
जनिका न भवन्ति| तप सिद्धिप्रभावादेव क्द्वामिवेणाभिनवा सृष्टि कृता 
स्वर्गात्‌ पात्यमानोऽपि चिशङ्रन्तरारे स्थापित । 


“आज्ञा गृरूणामविलङ्खनीया'” इति सिद्धान्तेन पितुयंमदग्नेराज्ञया 
मातु रेणुकाया परशुरामेण शिरसि छिन्ने आज्ञापरिपालनात्‌ प्रसन्नेन 
पित्रा जमदग्निना तप सिद्धा रेणुका पुनरुञ्जीविता । तप सिद्धिप्रभावे- 
णेव राज्ञा भगीरथेन मेव्या भगवती भागीरथी भूतले समानीयास्माक 
ह्गोचरीकृता । तप सिद्धयेवागस्त्यैन दृधरषोऽपि समुद्रह्चुदुकीङकृत. । 
समाधिसिद्धे पुणं प्रभावो दधीचिमुनिद्रारा स्वास्थिप्रदानसमये दुद्यते । 
सादर देवे प्रथित इन्द्रस्य व्रनिर्माणार्थं परोपकारबुद्धयास्थिप्रदाना- 
योत्तो महषिदधीचियंदा परे ब्रह्मणि मनः सयोज्य समाधावस्थितत, 
तदा स गतत शरीरमपि नाज्ञातवान्‌ धन्या खल्वस्माक पुवंजा ये परोपकाराय 
स्वहीरस्थमस्थ्यपि सहं प्रायच्छन्‌, किमुत धनादिकम्‌- 

यताक्तासुमनोबुद्धिस्तत्वद्‌क्‌ स्वस्तवन्धनः । 
आस्थित. परम योगं न देह वृवुधे गतम्‌ ॥ 
( श्रीमद्धागवते ६।१०।१२ ). 


मेथिरीमन्वेष्ट र्धा गच्छतो भगवतो हनुमतो मध्येसमुद्र सुरसया 
सह जाते साक्षात्कारे भूयोभूयस्तदपेक्षया द्विगुणिता कायवृद्धि दशं द्मु- 
भयोः कायवृद्धिसिद्धौ न मवितुमंहत्ति कस्यापि कापि विचिकित्सा । 
पुनरग्रे सिहिकासा्नात्कारे “सक्षिप्य मुहुरात्मानं निपपात महाकपि."' 
( वा० रा० ५।१।१८२ )। भूयो लङ्धुप्रवेशसमये ता दुष्प्रवेद्या मत्वा 
देह संक्षिप्य मार्नारमात्रक्षरीरो भूत्वा प्रविवेश । एवमशोकवारिकायाः 


पचम परिच्छेद. ३११ 


सन्दिहानायाः सीताया समक्ष कामावसायित्वसिद्धि प्रदशंयितुमुद्यतो 
>गवान्‌ हनुमानुवाच-- 


नमे जानाति सत्व वा प्रभाव वासितेक्षणा। 
तस्मात्‌ पद्यतु वेदही यदप मम कामत ॥ 


( वा० रा० २६।३४ } 


एव कद्धाया यत्र तत्न हनुमत. शरोरस्य सकोचविकासौ दृष्ट्वा तत्रा- 
एटविधसिद्धिस्धावे न करिचदस्ति सन्देहटेश । योगसिद्धिप्रभावात्‌ प्रकृति- 
योगिना वश्या भवति, प्रकृतेस्तद्रस्यत्वाद्‌ योगिभि. कायस्य महृत्वह्नस्व- 
त्वादिक सवं कर्तु पायते । 


योगसिद्धिषु बह्वय. मिद्धय आत्मन्ञानिना योगिनामेव भवन्ति, 
कियन्त्योञज्ञानिनामपि भवन्ति । आत्मज्ञानहीनाः साधका सिद्धिमुपगता 
भ्रष्टा भवन्ति । यतस्ते मांसारिकमसुखगप्राप्तये ता उपयुञ्जते, परिणामे 
आत्मोन्नतिच्युतास्ते भवन्ति, किन्त्वात्मवेत्तार आत्मोपरूब्घौ सदाशगरेसरो- 
भवन्त्येव । अत एवोक्तं हरिवदो हरिवश्लपवंणि - योगो हि दुभो 
नित्यमल्पप्रज्ञेनं सक्षय.“ ( १८।१५ ) । 


वस्तुत" पुराणसिद्धान्तानुसार सर्वेरवयं सम्पन्नस्य भगवतोऽनुकम्पया 
दामादिसम्पन्नेषु यमनियमादिना विशयुद्धहूदयेषु भगवइक्तेपु सर्वा 
सिद्धयोऽनायासमेवोपतिष्ठन्ते । अत एव पवेतात्‌ पात्यमानस्यापि प्रह्लादस्य 
न कापि क्षत्तिरजायत, नापि हस्तिना ताडयमानस्य तस्य काऽपि वेदना- 
भवत्‌, न च विषमोदकभक्षणेनापि किञचिदनिष्ट जातम्‌, न वा ब्रह्मणः 
प्रप्तवरयापि हौचिकाया सहाग्नौ दह्यमानस्य तस्य शरीरं दग्धु वहिः 
प्राभवत्‌ । पुराणेषु स्थे स्थरेऽवतारधारिणा रामकृष्णादोना महा- 


५, ह € 


पुरुषाणां सिद्धेदशंनं तु बोभूयत एव । 

बरह्मवेवतंपुराणे श्रीकृष्णजन्मखण्डे द्राविरतिधा सिद्धयो नामग्राहं 
गहिताः सन्ति यथा--१-अणिमासिद्धि, २-ख्धिमासिद्धि-, २३-प्राप्षि- 
सिद्धि, भ प्राकास्यसिद्धि, ५-महिमासिद्धि, ६-ईदित्वसिदि, 
७--वरित्वसिदधि, <-कामावसायित्वसिदधि, र-दूरश्चरवणसिदि, 
१०--परकायगप्रवेशसिदि', ११-मनोजवित्वसिद्धिः, १२--सवंज्ञत्वसिद्ध , 
१३-अभीष्टसिदि, १४--अग्निस्तम्भनसिह, १५-जलस्तम्भनसिद्धि , 


३१२ पुराणपर्यारोचने 


१६-- चिरजीवित्वसिदि , १७- वायुस्तम्भनसिदधि १८--क्षुरपिपासा- 
निद्रास्तम्भनसिदि , १९ वाक्सिदिध , २०-मृतानयनसिडि , २१- 
सुषटिकरणसिद्धि , रर्--प्राणाकपणयिदधिञ्च । 


तदनन्तर सवंसिद्धिप्रदा मल्वरसिदिमुदिद्य तत्प्रप्त्युपायोऽपि तत्र 
ददित - 


अनेन योगिन. सिद्धा मुनीन््राश्च सुरास्तथा । 
शतलक्षजपेनैव सन्त्रसिदधिमेवेत्‌ सताम्‌ ॥ 


एव माकण्डेयपुराणस्य चत्वारिशदध्याये सलक्षणमष्टसिद्धीनामुल्लेख. 
कृतोऽस्ति ( ४०।३०-२४ ) । 


शिवपुराणे उमासहिताया षडविाध्याये सप्तविशाध्याये च सिद्धीना 
स्वरूप फलञ्च प्रदक्षित्तमस्ति । तत्रोक्त यत्‌- “यः प्रतिदिनमेकाग्रचेततसा 
ओद्खारस्याभ्यासष कगेति तस्य किञ्चिदप्यसाध्य न भवत्ति, मनोवाज्छिता 
सिद्धयो जायन्ते, स॒ सवंज्ञ॒ समदर्शी स्वेच्छानूसार रूप धृत्वा सर्वत्र 
विहरति, कदाचिदपि विकारैनभिभूयते । स साक्षाच्छिव एव भवति, 
द्त्यत्र न काचित्‌ सशीत्ति "| 


““भरुवोमध्ये कलाटवतिन बारसुयंतेजसमग्नि साक्षात्कृत्य योगी 
इच्छानुसार रूपधारणसामथ्यवान्‌ सन्‌ यथेच्छ शरीरं धृत्वा क्रीडति । 
स कारणतत्त्व शान्त्वयित्वान्यशरीरे च प्रवेष्टुमणिमादिसिद्धी. प्राप्तु सवं 
र्ट दरुरस्थ शब्द श्रोतुमाकाशे विचरितुं च सिद्धी प्राप्नोति । सूयप्रभव 
महाज्योतिमय महापुरुष मा ज्ञात्वा साधको मुत्युमातक्राम्यत्ति, 
मोक्षलाभाय ततोऽन्यो न करिचद्‌ मार्गोऽस्ति” ( २७।२५ ) । 


महाभारते तु स्थले स्थले योगसिद्धः प्रभावो इद्यते, विरोषतः 
रान्तिपवेण (३२० ) अध्याये सिद्धेश्चर्चा कृतास्ति । यत्र राज्ञो 
घम॑ध्वजस्य जनकस्य ज्ञानपरीक्ञाथं मथिलामुपस्थाय सुरमानाम्नी 
का चिद्‌ योगिनी भिक्नाचर्चाव्याजेन तत्साक्षात्कार कृतवती ] तेन 
कृतातिथ्या गृहीतभोजना विद्वत्समामध्य मन्त्रिभि. परि वृतता प्रति 
मोक्षविषये जिज्ञासमानाऽपि जनकस्य जीवनमुक्तत्वे सन्दिहाना सा स्वयोग- 
शाक्तवरेन स्वसूक्ष्मवुद्धिदारा जनकस्य श रारे प्रविष्य सती निजनेत्रद्ारा 
राज्ञो नेघ्रक्रिरणानि सयम्य योगवकलेन तच्चित्त वद्धेवा वक्षीचकार । 


पचम परिच्छेद. ३१३ 


सोऽपि तत्प्रमाव ज्ञात्वा स्वभावद्राया तदभावं गृहीत्वा अनिष्त्‌ | 
तदनन्तर तयो प्रष्नोत्तरमजायतत- 


सुखुभा त्वस्य धमपु मुक्तो नेति सस्या । 
सत्व सत्त्वेन योगज्ञा प्रविवेग महीपते . ॥ 
नोत्राम्या नेत्रयोरस्य राहमीन्‌ सयस्य रन्मिभि । 
सा स्मत चोदयन्ती योगवरन्वैर्ववन्ध हु ॥ 
जनकोऽप्युत्सयन्‌ राजा भावमम्या व्रिदोपयन्‌ । 
प्रतिजग्राह भावेषु भावमस्या नृपोत्तम 1 ॥ 
तदेकस्मिन्नधिष्ठाने सवादः श्रूयतासयम्‌ । 
छत्रादिपु विमुक्तस्य मुक्तायाञ्च तरिदण्डिके ॥ 
| (म भा.ता षप ३२०।१६-१९) 


योगसिद्धिप्रभावाद्व व्यासेन सञ्जयाय दिव्यदृष्टि प्रदत्ता, यो द्रस्थोऽपि 
समस्तं महाभारतयुद्धमपश्यत्‌ । 


योगिनो योगमार्गेऽग्रे्तरतो येऽन्तराया समुद्भवन्ति ते योगविध्न- 
शब्देनोच्यन्ते । जोवो हि स्वभाववलेन दुष्टानुश्रविकविपयान्‌ सेवमानः 
साघनवलेन भगवत्कृपावलेन च योगमार्गेऽग्रसरा भवति } तथापि योगिनो 
दृष्टानुश्चविकाविषया न जहति, तत्र तस्मिन्‌ शुभमागं तस्य योगिन. 
स्वत एव या उच्चविषयभोगोपयोगिनी देवौ चक्ति सदेति सा योगसिद्धि- 
रित्याम्नायते | 


सिद्धीनामनेकविधत्वेऽपि अध्यात्माधिदेवाधिमूतभेदेन त्र विध्यमेवोह्यम्‌। 
तत्र मन्त्रौषधिप्रभृतया हि आधिभौतिका सिद्धय, अणिमाक्धिमादय. 
आधिदेविक्य. कथ्यन्ते, वेदावि्भविश्ास्त्रप्रकाशनरक्िप्रभृतया बौद्धा. 
सिद्धय आध्यात्मिक्यो ज्ञेयाः । एषा शारीरिक-मानपिक-बौद्धशक्तिविजे- 
षाणा सवंविधामिरपि सिद्धिमि. सम्बन्थो ज्ञेय । अत्रैव यदि योगी योग- 
मागे ब्रजनु आसा सिद्धीना सध्ये कूुवापि स्खलन्नासत्तो भवेच्चेर्ताह्‌ तस्य 
पतनमवकय भावि भवति | 


यदा योगिपु इमा देवशक्तिरूपा योगसिद्धयो विराजमाना भवन्ति 
तदा तेषा योगिना सिद्धिप्रद्ंनेच्छाविरहैऽपि कूलकामिनीनामद्खदशंनवत्‌ 
कदाचिद्‌ अन्येषामपि ता सिद्धयो हष्टिपथमारोहुन्ति एव । यथा हि 
कलाद्धना पुरुषान्तर स्वाद्ध नैव दशंयति, या प्रदशंयतिसा तु कुर्टा 


३१४ पुराणपर्यालोचनें 


व्यभिचारिणी वा निगद्यते । एवं सत्यपि कुलाद्खनायाः निजपितु-श्रातु- 
पत्रादिभ्यो भोजनपरिवेषणाद्सिवान्यग्रतायाः कदाचन वायुवेगवशाद्‌ 
वस्त्राञ्चके दोधूयमानेऽनिच्छयापि पुरुषान्तरेस्तदञ्ख दशंनं क्रियते तथेव 
परवे राग्यशाक्िनोऽपि योगिनोऽप्यनिच्छयेव योगसिद्धय कदाचित्‌ प्रसद्धु 
वात्‌ पुरूषान्तराणा हृष्टिपथमुच्छन्ति चेन्न तदधिरूढ मन्यते । यदितुस 
योगी ताप छन्धापुं सिद्धिपु समासक्तो भूत्वा तत्समाराघनपरायण 
स्यार्ताहि तत्पतन नूनं भवेदिति निश्चप्रचम्‌ । 


ब्रह्याण्डपुराणस्य उपसंहा रपादेऽपि छुलितादेव्या स्तव्य सौभाग्यं 
यश॒ अष्टौ सिद्धीर्च प्रप्नोति साधक इत्युक्तमस्ति- 


स्तुवन्ति ये महाभागा लकिता परमेदवरीम्‌ । 
ते प्राप्नुवन्ति सौभाग्यमष्टौ सिद्धीमंहद्‌ यय ॥१८।१८ 


यावत्यो हि सिद्धय श्रयन्ते, ता सर्वा अपि त्रिधा विमक्तु शक्यन्ते । 
ततर प्रथमा ज्ञानमम्बन्धिनो सिद्धिराध्यात्सिकी निगद्यते, ह्तीया कम- 
सम्बन्धिनीसिद्धि आधिदैविकी सिद्धिः कथ्यते, तृतोया स्थूलपदाथ- 
सम्बन्धिनी सिद्धिश्च आधिभौत्तिकी प्रोच्यते । आसां विविधानामपि 
सिद्धीनां देवे जगति या आधिदेविकस्वरूपा देन्य सन्ति ता अपि त्रिविद्या 
शब्दवाच्या । तन्वान्तरेषु पुराणेषु च त्रिदिधविद्याना कृपाप्राप्तये तासां 
वशीकरणेन च सिद्धूयवाप्तये वह्वे उपायाः विवेचिताः सन्ति । तत्र 
तिसृणामपि सिद्धोना प्राप्तौ यानि साधनानि अनुष्टीयन्ते, तानि योगमूल-~ 
कानि त्पोमूलकानि वा भवन्ति । तत्साघनवेकायाञ्च क्षमा-मौन-सयमा- 
नामालम्बन सवंथाऽऽवशइ्यकम्‌ । 


आसा तिसुणा विद्याना च महात्म्यमोहगुन्नत विद्यते यद्‌ उन्नत्तो 
त्नता पि देवा एकाधारेण अधिगन्तुं नाहुन्ति । यथा आध्यात्मिक्‌य 
रक्तयो महत्सु ऋषिष॒ समुपभ्यन्ते, परन्तु ता एव सवष्वपि भगवदव- 
तारेष॒ नासाद्यन्ते । इत्थमेव या नानाविधा अधिदेव्य सिद्धयो भगवद 
वतरेषु प्राप्यन्ते, न ता एव ऋषिषु समासान्ते । अतस्तासा सर्वासामपि 
एकाधारेण प्रकारोऽपम्भव एव प्रतिभाति अस्मादेव हेतो महुषेविरवामित्र- 
स्यापि सिद्धीना प्राप्तौ अनेके विघ्नाः सजाता । तथापि विरवामित्रमहूर्ष 
तथसोऽसाधारण्यं सवंजगत्प्रसिद्धमेव । यतो हि स महात्मा एकस्मिन्नेव 
जन्मनि क्षत्रियज्ञरीर परिवल्यं ब्राह्मणश्रीरमधिगत्तवान्‌ । इत्यत एव यदि 


पचमः परिच्छेदः २१५ 


तस्यासाधारणत्तपस्विनो वने इमाः त्िस्रोऽपि सिद्धय स्युस्तहि जगद- 
धिष्टात्या जगदम्बाया अनुम्पयाविरुद्धमसम्भव कायेसपि सम्भवं स्यात्‌ | 


विहवामित्रस्यासाधारणत्तपःप्रभावपरवश्ाः तेन॒ वलादाकष्यमाणा 
तद्भयत्रस्ताः ता त्रिविधसिदढद्धयधिष्ठातृदेवता दु खिता आसन्‌ । विदवा- 
मित्रस्य चेतसि कोधाहुङ्धारयो समृदयवेरायामेव तस्य मौनव्रतभगे सति 
तदीया प्रवल अपि तपशक्तिः क्षीणा सजाता | यया प्रवख्या तप 
रावत्या सुदटढया योगगक्त्या च तिखो महाविद्या समाकष्णमाणा आसन्‌ | 
तत तासा चत्रिविधाना स्वतन्व्रतयाऽन्तरायापर्न्ध्या पखायनावस्षराप- 
स्थितिरजनि | ता पायय स्वाधिष्टानमाधित्ता | 


श्रोमद्धागवतानुसारमोहव रा राधनत्तो योगिनो नूनं सर्वा सिद्धया जायन्ते- 


उपासकस्य मामेव योगधारणया मुने । 
सिद्धय पूर्वकथिता उपतिष्ठन्त्यशेषत 1 
मद्धारणा धारयत्त कासासिद्धि सुदुरुभा। 
सर्वासामपि सिद्धीना हेतु पतिरहं प्रमुः॥ 


( ११।१५।३१.३२ } 


यद्यप्यद्यत्वे सिद्धिप्राप्तये यतमाना अपि बहवो देशकरालयोर्वेपरीत्यात्‌, 
परिस्थिते. पारवश्यात्‌, विश्ुदसाघनाभावात्‌, सम्यग्‌ यमनियमादियोगा- 
द्धाननुष्ठानाच्च पूववत्‌ सिद्धि न रभन्ते, तथापि निमंखेनान्त.करणेन 
हादिकेन च भावेन तदर्थं भूयो भूयो यत्तनीयमेवावस्यस्‌ ॥ 


पुराणेषु योग-षट्‌ चक्रचिन्तनसमीक्षा 


भारतीयसस्कृते. प्रतीकानि पुराणानि सन्ति विविधाना विद्यानामा- 
गाराणि। तत्र प्रसद्धत्तः स्थलविशेषेषु योग-यन्वर-तन्तर-मन्त्रादीनामपि 
विचार चर्चा प्रचुरतया कताऽस्ति | 


योगस्य प्रायः सर्वे विषया. सन्ति प्रायोगिकां परमोपयोगिनशच । 
अत॒ एवायमास्तिक-नास्तिक-प्राच्य-प्रतीच्यादिभि. सर्वैरेव समानरूपेण 
समाद्रियते । अवान्तरविषयेषु स्यान्नाम मतवेविध्यम्‌, योगविषये परन्तु 
क्रियाक्षाना प्रयोगे न कस्यापि विद्यते विमतिः | 


३१६ पराणपर्यालोचने 


योगस्योपथोगितादिग्दर्नम्‌ 


वज्ञानिका इव योगिनोऽपि समाजस्य उन्नायका मवन्ति) यथा 
वेज्ञानिकाः स्व-प्रयोग-लाराया तन्मयतापूवंक विविध प्रयोग-परीक्षणा- 
नन्तर समाजस्य समक्षे दिविध कल्याण-कारिणम्‌ आविप्कारम्‌ उपस्था- 
पयन्ति तथेव योगिनोऽपि स्व-प्रयोग-शालाया स्वस्थान्‌ हढाच्‌ बलि्ठान्‌ 
कायं -कुललान्‌ सव-कला प्रवौणान्‌ नागरिकान्‌ निर्माय राष्ट्रस्य समाजस्य 
च महान्तम्‌ उपकार कुर्वन्त | वैज्ञानिकाना प्रयोगा कदाचिद्‌ अफला 
समाजस्य राटस्य च हानिकारका अपि भवितुम्‌ अहु न्ति, पर योगिना 
निर्माण-कार्याणि सवेदा सत्यस्य शिवस्य सुन्दरस्य च प्रतिष्ठापकान्य्‌ एव 
भवन्तीति नाऽत्र सन्देह । 


योगिना वज्ञानिकानाञ्च चिन्तन-प्रवाहु-मागं काम भिन्नो भवेत्‌, 
पर द्वावपि प्रकृते. तल-स्पशि विवेचन विधातु प्रयतेत । द्वाभ्याम्‌ एव 
जगत सूक्ष्माणा स्थितीना स्पर्शं कतु मू प्रयत्यते। अन्तर तयो केवलम्‌ 
एतावद्‌ एव भवति यद्‌ वेज्ञानिका केवर जगत स्थृल-राक्तिपु स्वाधि- 
कार कृत्वा सन्तोषम्‌ अनुभवन्ति, किन्तु योगिनो नैतावता तुष्न्ति, 
प्रत्युत तेषा योगचित्त-घारा इतोप्य्‌ अग्रे प्रवहति । योगिनः समाधिस्थाः 
सन्ता विदव-वारिधौ विकोर्णानि सिद्धि-रत्नानि संग्रहीतु प्रभवन्ति। 
योगिनाम्‌ अन्तद्‌ष्टिर्‌ अत्यन्तसूक्ष्मा भवति | ते स्वय साघना-सम्भा- 
वित-सिद्धि-समुद्धि सर्वेषा समक्ष समुपस्थापयतु समर्था भवन्ति । अतो 
योगिना कायं-कौशर धन्य यशस्यं वन्य सवथा स्पृहणौय राषटू-नि्माणो 
पयोगि विषवोपकारि चास्ति । 


विशार वेभव, विपुला विद्या, सुरम्य स्थानम्‌ अपरिमित्त साधनम्‌, 
समृद्ध साहित्यम्‌, सुन्दर गरीर, कुशम्रा बुद्धि उव॑रित मस्तिष्कम्‌, सूक्ष्मा 
विदचन-सरणि , सवम्‌ एतत्‌ स्वास्थ्य विना निष्फक भवति । अतोऽ 
नायासेन सम्भावितेन योगाऽभ्यासेन शरोरस्य स्वास्थ्य-लामायावद्य 
प्रयत्नो विधेय. । योगाऽम्यासार्थं न बाह्यस्य साधनऽऽवद्यकता भवति, 
नापि विशालस्य भवनस्यपेक्षा जायते, न चाधिकस्यैरवयेस्याऽऽकाड- 
क्षास्ति, किन्तु प्रतिदिन घ्रात. साय यथास्भव स्वभवने पवित्रे एव 
वातावरणे स्वल्प. समयोऽपेक्ष्यते । प्रात. शारीरस्य बौद्धिकस्य च स्वा- 
स्थ्यस्य छाभाय शरीर सुहढ ब्ष्ठम्‌ नीरोग मनोहर च विवातु योग- 
दशंनस्थ साधनम्‌ अवदयम्‌ अनुष्ेयम्‌ । 


पचमः परिच्छेद ३ १७ 


योग शरीरम्‌ नीयेगं बल्छिच कुरते, मानम च निर्मल पवित्र 
सस्पादयति | योगानुसार प्राकतिक जीवनम्‌ एद देनिकस्य जीवनस्य 
क्रमोऽस्ति । योगिनो वनेपु, पुष्प-वाटिकासु, कता-कुञ्जेष, गोमयादि- 
सिपि पविव्तमप्‌ गृहुपु, नदी-कूप-सरमा विनृद्ध-ज गवायुना सेवनेन दृग्ध- 
कन्द-मृल-फलादोना सदृपयोगेन सन्मागनुस रणेन च सूयं-किरणे र जौवन- 
तत्त्व-ग्रहुणपूवकम्‌ अनायासेन मानक नैरुज्यम्‌ उपलभ्य प्राक्तिकं 
जीवन यापयन्ति | 


श्र व्यवदाराथंस्य परमा्थेस्य च मुख्य साधनम्‌ अस्ति । एतद्‌- 
दारेवाभीष्टस्य वस्तुन उपर्व्ये. सम्भवोऽस्ति ! शुद्धा नाड्य , विद्ध 
रुधिरम्‌, बलवान्‌ मजञ्जा-तन्तु , सरक्त ॒क्रिया-तन्तु, निम्‌ ज्ञानम्‌, 
विशुद्ध वीयं च मानव-जरीर-स्वास्थ्य-खामे भवन्ति कारणानि | एतदर्थ 
योगाभ्यासम्‌ अन्तरा नाऽस्ति किचिद्‌ अन्यद्‌ वास्तविकम्‌ अत्यन्तम्‌ 
उपयोगि च साधनम्‌ । बाहु्य-सौन्दयपिक्षयाऽजन्तरिक-सौन्दयंस्य भवति 
महत्त्वम्‌ । नियमतो योगसाधनेनान्तरिक सौन्दयं वद्ध॑ते । अतो योगिना 
बाहुय-सोन्दये-वद्धंनपेक्षयाऽऽम्यन्तरस्य सौन्दयंस्य परमोपयोमित्वम्‌ 
अनुभूयानुभूयानृङोख्यन्ति योगाभ्यासम्‌ ¡ यथा भगवतो मूर्तो मन्दिर 
च सौन्दर्य, रम्यत्व, रुहटत्व स्वच्छत्व चपेक्षितम्‌ अस्ति तथेव शरीरम्‌ 
अप्यात्म-परमात्मनो मन्दिर मत्वा तस्य निमंकुता-सम्पादनाय प्रय- 
तन्तेऽह॒निश् विवेकिनो योगिन" ¦ अत एवोक्त पुज्यपाद-भगवच्छकराचायं 
सदासारस्तोत्रे- 
देहौ देवाख्यः प्रोक्तो देही देवो निरञ्जनः । 
अचितं सवंभावेन स्वानुभूत्या विराजते । 


यदि सर्मुचतेन रूपेण परमा्थं-साघनं क्रियेत तच्‌ आत्मक्षरीर एव 
भगवत्तो निरञ्जनस्याऽवश्य दशन सभवेत्‌। यथा स्वच्छे मलूरहिते दपंणे 
रारीर स्पष्ट प्रतिबिम्बित भवति, तथेव शरीराऽऽरोग्येण प्रसन्ने मनसि 
सर्वा क्रियाः सफला भवन्ति । 


अतएव योगः कमसु कौरम्‌' इति यद्‌ उक्त भगवता श्रोकरऽणेन 
तदपि समीचोन धटते । योगेन कमं कर्तुं शक्तो भवति मानव । कमे च 
जीवनस्यास्माक प्लस | कमं विना न क्षणम्‌ अपि स्थातु राक्यते 
केनापि } यथोक्तम्‌ गीत्तायाम्‌- 


३१८ पु राणपर्यालोचने 


न हि करिचित्‌ क्षणमपि जातु तिष्ठत्यकमंकृत्‌ । ३।५। 
डशरीर-यात्राऽपि चते न प्रसिद्धयेदकर्मण । ३८] 


इत्य केनाऽप्य्‌ अपाकतु न शक्यते योगस्य महामहिमा । 

यथा परिपक्व पृष्टम्‌ उत्क च बीजम्‌ उवेरित-कषेतर-सुयंप्रकाल-शुद्ध- 
जलवायु-निरदोषि-विमलाऽऽकाशादीनाम्‌ उचित-व्यवस्थाया अभावे न 
प्ररोहु-सम्थं भवति तथेव केवलेनाऽसनाभ्यासेन पर्याप्तो लाभो भवितु 
नाहंति, किन्तु तदर्थं विशुद्धस्य वायो., सात्विकस्य भोजनस्य, रोगा- 
पनुद-जीवन-तत्त्वाना, योगाऽद्खाना च सेवनम्‌ अप्यत्यन्तम्‌ आवश्य- 
कम्‌ । दुव्यंसनाना व्यागोऽद्लील-साहित्यस्याध्ययनदेर्‌ विरतिः, अनोति- 
मूखक-कुकमे-परिवज्जंनम्‌, चल-चित्रादि-वीभत्स-दशं न-वैरस्यम् अपि 
साधनस्य कृतेऽत्यावश्यकत्वेनापेक्षितम्‌ अस्ति । 


योगाऽभ्यास्स्यानृष्टानेन शरीरे उत्तरोत्तरम्‌ उत्कषं आविभेवत्ति, 
सर्वाद्धि षु सामथ्य॑म्‌ आरोग्यतायाः सञ्चारस्व जायते, बुद्धौ विचारवेश्य 
मनसि शान्ति , चित्तस्य चाञ्चल्य-निवृत्तिरच प्रादुमंवति । जीवनेऽभिनवा 
क्ति , नवीना स्फूतिः, अपुवंस्य तेजस आविर्भावश्च योगसाधनस्य 
फलम्‌ । योगाभ्यासेऽचिन्त्या चक्तिः, अगाध गाम्भीयंम्‌, अदधत रहस्यं 
च प्रच्छन्नम्‌ अस्ति । 


शास्त्रेषु सन्त्य्‌ एताहशानि बहूनि वणेनानि येषु पुरुषेर्‌ योगद्वारा 
कृतानाम्‌ बद्भूत-कार्याणां वणंनं प्राप्यते 


न केवलम्‌ एतावद्‌ एवाऽपितु साधको योग-साधना-द्रारा विषयेभ्य 
इन्द्रियाणि प्रत्याहूत्य मनसि तच्चात्मनि विधाय शरोराभ्यन्तरे एव ज्ञान- 
गम्यम्‌ आत्मान द्रष्टु शक्नोति, अमम्यं ब्रह्मणो लाक चास्य्‌ अधिगन्तु 
पारयति । उक्तम्‌ अपि मतद्धेन च्षिणा- 


अग्िष्टोमादिकान्‌ सर्वान्‌ विहाय दविजसत्तम । 
योगाम्यास्तरतः शान्त परं ब्रह्माधिगच्छति ॥ 


अय ससार-विषविषूचिकावेगो महान दुःसहोऽस्ति सोऽपि योगरूप- 
गरुडमन्त्रेणेव शाम्यति नान्यथा | 

एव योगबोजे पावंती-महादेव-संवादे भगवती पावती भगवन्तं सदा- 
क्विवम्‌ अप्राक्षीत्‌, भगवन्‌ ! यदि केवलेन ज्ञानेन मोक्ष-प्रापिः सम्भवति 


पंचमः परिच्छेदः २३१९ 


तहि योग एव मोक्षद इति ज्ञानिनां मतं कथक्रारं संगच्छते ! तद्‌ उत्तरे 
एवम्‌ अवादीत्‌ भगवान्‌ लकरः- यद्यपि ज्ञानेन मोक्षो मवति नान्येन 
साघनेनेति ज्ञानिना कथन सत्यम्‌ अस्ति, तथापि खेड्गेनव रात्रु-पराजयो 
भवतीत्य्‌ अस्य सत्यत्वेऽपि कि युद्रेन वीर्यण विना शात्रुपराजयः 
सम्भवति ! तथैव योग विना केवलेन ज्ञानेन मोक्षप्राप्ति नं सम्भवत्ति। 
किञ्च स्ञाननिष्ठो विरक्तो धमंज्ञो जिरतेन्दरियोऽपि देवो योगेन विना मोक्षं 
न कमते- 


लाननिष्टौ विरक्तोऽपि धर्मज्ञोऽपि जितेन्द्रय । 
विना योगेन देवोऽपि न मोक्ष लमत प्रिये ॥ 


( योगबीजम्‌ १।२४ ) 


भारतवषं पूवत एव चिन्तनशोच्त्यक्ित्तमिरातसतत्छस्यानु- 
सन्धानं क्रियते । साघनसम्पन्ना योगिनो योगबलेनान्त कृरणाना 
` बाट्येन्द्रियाणा च समुत्कषं संसाध्यात्मतत्तव ज्ञातु प्रभवन्ति । खौकरिक- 
परत्यक्षद्रारा सत्यस्यात्मतत्त्वस्य सपादनं साक्षात्कारो वा न सभवतोत्य्‌- 
अतः समाधेरभ्यासो विविधसाघनप्रणारोनाम्‌ अनुरोकन चात्यन्तम्‌ 
अस्त्य आवश्यकम्‌ । यमनियमाऽऽ्नप्राणायामप्रव्याहारघारणाध्यान- 
समाधिमिर्‌ अन्त करणस्य शुद्धो सत्याम्‌ एव चिहपंणे आत्मनो विम्ब. 
प्रतिफकरुति । अतो योगसाधनद्रारा अन्त करणस्य शुद्धिः परमाऽऽवस्य- 
कीति योगविदा मतम्‌ । 


श्रवणमननतिदिष्यास्नानि त्रीण्येव साधनानि साधारणतया 
भारतीयदरानेष्व्‌ आत्मदर्शनस्य कारणानि सन्ति । तथा चोक्तम्‌ - 


श्रोत्तव्यः श्रुतिवाक्येभ्यो मन्तव्यक्चोपपत्तिमिः । 
मत्वा च सततं च्येय एते दर्शनहेतव. ॥ 
न्यायकुसुमाञ्चलौ उदयनाचायेणाऽपि श्रवणानन्तरम्‌ एव दाशंनिका- 
लोचनायाः स्थानं स्थिरीकृतम्‌ अस्ति- 


पदचचयमीरस्य मननन्यपदेशभाक्‌ । 
उपासनैव क्रियते श्रवणानन्तरागता ॥ 


३२० पुराणपर्यालोचने 


योगिभि योगबलेन मन स्थिरीकृत्य देहाभ्यन्तरे कुत्र किम्‌ अस्तीति 
सम्यग ज्ञात्वा मानसिकीौनाम्‌ अवस्थाना विचार आरभ्यते। लौकिके 
जनैश्च योगसाधनद्ारा शरीर स्वस्थ विधाय स्व० कतव्य० कमं 
सम्पादयद्धि देशस्य राष्स्य च रक्नोचितससाजस्य निर्माण सत्साहित्यस्य 
च सजंन विघेयमित्यु उभयथेव योगस्योपयोगिता । सम्प्रति तु व्यवहार 
टृष्टयाऽतीवाऽवश्यकताऽस्ति तस्य करालेऽस्मिन्‌ राष्टूसकटकारे । तेन 
स्वकोयं शरीरम्‌ इन्द्रियाणि मनो बुद्धि वा संशोष्य वयं शात्रुभि प्रदत्त 
संकटम्‌ अपाकतुं समर्था भवेम इत्ति । 


योगभूसिमारोदुमष्टौ सोपानानि सन्ति } येषां वणेन परमकारुणि- 
केन महुषिणा पत्तञ्चल्िना स्वकीये योगसूत्रे विहितं विद्ते | ततर 
वहिरिन्द्रियनिग्रहात्समको यम प्रथमः, अन्तरिन्द्रियनिग्रहरूपो नियमो 
द्वितीय , स्थलशरीराधिपत्यस्थापनमासनं तृतीयस्‌, प्राणक्रियाधिपत्य- 
प्रवतंकश्चतुथे प्राणायाम , वहिस्तोऽन्त प्रवेशात्मिका हि क्रिया पञ्चमी 
प्रत्याहारशब्देनोच्यते, अन्त स्थेयंविधायिका किया षष्ठी घारणा निगद्यते, 
आत्मानुषन्धानपग क्रिया सप्तम ध्यानमुच्यते, जीवात्मपरमात्मनोरेक्य- 
करणमष्ठमं समाधिक्शब्दवाच्यं भवति । अयमेवाष्टमसोपानात्मकः समाधिः- 
राजयोगस्य साध्यो विषय । आचारवान्‌ योगी कमकश्षः कस्मिन्नपि, 
एकस्मिन्‌ योगमार्गे सपपेन्नस्मिन्नेवाभ्यहितेऽष्टमे समाधिरूपे सोपाने 
समागत्य विश्राम्यति | 


इमानि अष्टौ सापानानि योगस्याष्टौ अङ्कान्युच्यते । एषा योगाङञ्खाना- 
मनुष्ठानात्‌ शरीस्थाया अशुद्धे: क्षयानन्तर विवेकख्यातिपयन्तं ज्ञानस्य 
प्रकाशो जायते । तथाचोक्तं योगसूत्रस्य द्वितीये साधनपादे- 


योगाद्धानुष्ठानाददुद्धिक्षये ज्ञानदीप्तिराविवेकष्याते (२।२८) 
यमनियमासनप्राणायामप्रत्याहारधारायाध्यानसमाधयोऽष्टावङ्खानि (२।२९) 


एष॒ अन्तिमाः त्रय ध्यरणा-ध्यान-समाधयः सयमपदेन प्रोच्यन्ते । 
द्मे त्रय आद्याना पञ्चानां यमादीनामपेक्षया सवीजस्य समाघेः अन्त- 
रद्धसाधनानि सन्ति, किन्तु निर्वीजस्य समाधेस्तु इमे चयोऽपि वहिरद्खानि 
एव साधनानि सन्ति, यतो हि तस्यान्तरद्खं साधनं परवैराग्यमेवास्ति । 
तत्संयमविनियोगाद्‌ विविधा" सिद्धयः प्रप्यन्ते, यासां वणंन योगदशंनस्य 
तृतीये पाद विस्तरतो विद्ते । यद्यपि एताः सिद्धयः अश्नद्धालनां योगे 


पंचम परिच्छेद ३२१ 


श्रद्धावृद्धये विक्षिप्तचित्तानां चित्तस्येकाग्रतासम्पादनाय सहायिका 
भवन्ति तथापि आसु आसक्ति नं विधेया । ता हि सर्वा॒सिद्धय व्यत्यान- 
दशाया सिद्धयः सत्योऽपि समाघौ विघ्नरूपा एव सन्ति तेसमाधावसर्गा 
व्युत्थाने सिद्धय (यो. सू. ३।३७ ) 


योगमागंमनुसरतो योगिनो विविघप्रकाराणि विघ्नानि उपतिष्ठन्ते । 
तत्तद्भूमिकाधिपतयो देवा महता समादरेण दिव्यविषयैरवर्यादोना 
प्रछोभनानि प्रददते । तेषु मनस ॒सङ्खात्‌ सवं परिश्रमो व्यर्थो भवतति 
अहङ्काराच्च अनिष्टस्य प्रसद्ध उपतिष्ठते- 


स्थान्युपनिमन्त्रणे सङ्खस्मयाकरण पुनरनिष्टपरसद्धात्‌ ( यो. सू ३।५१ ) 
अतो योगाभ्यासिना योगिना सिद्धिम्यः सावधानेन भवितव्यम्‌ । 
तत एव तस्य लक्ष्यसिद्धि सम्भवति, नान्यथा । 


पूवंसस्कारवशाज्जीवो विपयभोगेच्छायामासक्तो भवति, तथा च 
भोगेच्छया सासारिके गतागतचके परि्श्रमन्‌ निरन्तर द्‌ खभाग्भवति । 
एतस्माद्‌ दु खजालान्नि. रणाय योगमार्गोऽस्ति साघोयान्‌ पन्या । वृद्धि 
योगस्यायमेवास्ति क्रमो यद्‌ अन्ञानवनादुखन्नममत्ववलात्‌ प्राणी 
द खेभाग्‌ भवतति । दु खज्ञानक्रारणतो वैराग्यमुपजायते ! विपयवै रग्यतश्च 
सम्यग्ज्ञानस्य सदसजज्ञानरूपस्योदयो भवति । ज्ञानसूर्योदये च स्वत एवा- 
ज्ञानान्वकारो दुरौभवति । ततो ज्ञानात्मकस्य स्वकूपस्थानुभवसमक्रार्मेव 
तथा च विषयवेराग्याद्‌ दोपनिवृत्तौ सव्या कैवल्यमपंजायते मुक्तिपद- 
मुपतिष्ठते एव इदमेव राजयोगस्य साधनम्‌ ! तद्र रग्यादपि दोषबौ जक्षये 
कैवल्यम्‌ (यो. सू ३।४) 


साख्य-योगदशने सवंप्राचोने वेदिकददाने स्त । योग. कमंयोगनाम्ना 
तथा सांख्य ज्ञानयोगनाम्ना प्रसिद्धे स्त, ययो गोताया भूयो भयो महू्व 
प्रदशितमस्ति) श्रोमद्धागवनस्य तीये स्कन्धे महामनिना स्वमातर 
देवहुति प्रति तथेकादजशे स्कन्धे भगवता श्रष्ृष्णेन उद्धव प्रति साख्य- 
योगयो राध्यात्मिक उपदेशो महत्ता कोशेन प्रदत्तोऽस्ति | 


सास्येन स्वकीयो निखिलोऽपि सिद्धान्तः वेदस्याधारेणेवाज्खीकृतोऽस्ति 
तथा तेषा श्नूतिभिरविरोध साधितो विद्यते ! योगइ्च साष्यस्थेव क्रियात्मक 
रूपमस्ति 1 योगो हि सवंसम्प्रदाय-मतमतान्तर-वादविवादविहीनः 


पु ० प खो ०-२९ 


३२२ पुराणपर्यारोचने 


सावभौमा धर्मोऽस्ति, य तच्वज्ञान स्वानुभवद्रारेवोपदिरति, साधक च 
चरमलक्ष्य यावदुपस्थायति । अत्त एव श्रुतयो योगस्य माहिमान 
गायन्ति | जीवो हि स्वभावत. चित्तवृत्ति्रारा स्थृलतामनुसरति, पर 
योगः तता स्थृततातः सूक्ष्मता नयति । चित्तवृत्तया यावद्‌ बहिमु खा 
भवन्ति तावदेव तत्र तमोरजसो मात्रा वदधते, तद्िपरीता वृत्तयो 
यावदन्तंमुखीना भवन्ति तावदेव तमोरजसो" तिरोभावपुवेकं सत्त्वप्रकादो! 
वद्ध ते ! एव यदा काचिदपिवृत्ति नवतिष्ठते तदा लद्धं परमात्मतत्तवमेवा- 
वशिष्यते । तत्साक्षात्कत्य योगी कत्तकत्यो भवतति । 


दाशेनिकमनीषिणा मनमस्ति यद्‌ वेदानुसार योगोऽस्ति द्विविध 
स्थूल सूक्ष्मश्च । तत्र स्थृलो योग. अणिमाद्यष्टसिद्धिससाधकः, तथा सूक्ष्मो 
योगः यमनियमासनप्राणायामप्रव्याक्षरघारणाध्यानसमाधिभिरष्टैरद्ख - 
युक्तोऽस्ति । योगस्य साधन हि द्विविधमुपदिष्टमास्ते सगुण निगुणं च । 
तन्न केस्मिरिचद्देराविभेषे चित्तस्य स्थापन नाम धारणा । मनसो घार- 
णया सह्‌ क्रियमाण | प्राणयाम सगुणः प्रोच्यते तथा देशयिषेस्याश्रयण- 
मन्तरा मनसो निर्वीजसमाधौ एकाम्रतासम्पादन निगुण. प्राणायाम. 
प्रोच्यते । सगण प्राणायामो हि मनसो निगुंणत्वस्षम्पादने = वृत्तिरुन्य 
विधाय स्थिरीकरणं सहायको भवति । तदुक्त महाभारते शान्तिपवेण 
मोक्षधमंपवंणि याज्ञवल्क्यजनकसवादप्रसद्ख - 
वेदेषु चाष्टगुणित  गेगमाहूमंनीषिणः । 
सृक्ष्ममष्टगुण प्राहु नेतर नृपसत्तम 1 
द्विगुण योगकृत्यं तु योगिना प्राहुरूततमम्‌ 1 
सगुण निर्गुण चैव यथाश्ास्त्रनिदशनम्‌ । 
धारणा चैव मनस. प्राणायामश्च पार्थिव! 


एकाग्रता च मनस प्राणायामस्तथेव च ॥ 
प्राणायामो हि सगुणो निगुण धारयेन्‌ मन । ३१६।७-९द 


यथा मेघनिगंतानां जखविन्द्‌नामाधातेन पाषणक्िला न चञ्च्रला 
भवति तथेव विविधा विक्षेपा अपि योगिन विचलितं कतुं न प्रभवन्ति 
स निर्वीजसमाधौ स्थितः अन्धका रमध्यवत्तिन देदोप्यमानमनलमिव हूदये 
स्थित्तमविनाश्षिनं परब्रह्मपरमास्मानं सक्षाक्ररोति एष एव योगिनां योगः, 


पचम परिच्छेद ३२३ 


एतदतिरिक्तं किमन्यद्‌ योगलश्षण भवितुमहंति ? एव ज्ञात्वा मनीषिणो 
योगिनः आत्मन कृतकृत्या मन्यन्ते-- 
पाषाण इव मेधोत्थं यथा विन्दुभिराहतः। 
नारं चालयतु शक्यस्तथा युक्तस्य लक्षणम्‌ ।। ३१५।२० 
स्वयुक्तः पयते ब्रह्य यत्तत्‌ परमव्ययम्‌ । 
महतस्तमसो मघ्ये स्थित जउ्वलनसन्निभम्‌ ।॥ ३१९।२५ 
एतद्धि योग योगाना किमन्यद्‌ योगलक्षणम्‌ । 
विज्ञाय तद्धि मन्यन्ते कृतकरव्या मनीपिण ।। ३१६।२७ 


विविघदु खत्रात्तः परिपोडयमानस्य पुसं एेकान्तिकात्यन्तिकदुःख- 
विच्छित्तये क्रियोपयोगेन परमात्मन समाराधनमेवास्ति परम साधनम्‌ । 
तदुक्त ब्राह्ये पुराणे- 
तमाराघ्य जगन्नाथ क्रियायोगेन वाडवा । 
नून मोक्ष पर जम्मुस्तस्मात्तन्मोक्षकारणम्‌ ।॥ ( २७।१५ ) 


अर्थाद्‌ विपरिचत सप्ाराणंवनिमग्नाना विपयोपहुतचेतसा सचेतसा 
कृते समाराघनखूपया परया भक्क्या हरितोपणमेवासदाय मोक्षकारण- 
मामनन्ति । योगसाघनान्तगंतस्य योगजब्दस्य ब्रह्मणि सयोगोऽयंः } तथा 
चोक्तमग्निपुराणे-- 
आत्प्रयत्नसपेक्षा विशिष्टया या मनोगति.। 
तस्या ब्रह्मणि सयोगो योग इत्यभिधीयते ॥ ( ३७९।२५ )} 


अनेन योगसाधनेन मनसोऽनेकात्पभावस्य निरसनपुवंक ब्रह्यभूयस्त्व- 
मापद्त्तं । यद्यपि मोक्षप्राप्तौ ब्रह्यज्ञानमेव मुख्यं करणमस्ति, तथापि 
सत्तत॒चित्तकाग्रता विना न तत्सम्भवति । यथा वायुना कम्पमाने जले 
चन्द्रादिप्रतिविम्वं स्पष्टं न प्रतीयते, तथेवानेकविषसद्खुल्पविकल्पजाेः 
सक्षोभ्यमाणे मनस्यात्मस्वरूपस्याववोधो न॒ सम्थक्‌ सम्भवति 1 अत 
एवोक्तं योगकल्पद्रमे- 
ज्ञान वदन्तीह विमोक्चकारण तज्जायते नैव विखोलचेतसि । 
खौल्य हि योगेन विना प्रशाम्यति तस्मात्तद्थं हि यतेत साधकः ॥ ( ७} 


योगतत्त्वोपनिषद्यपि ज्ञानरहितस्य मोक्षासम्मवात्तद्थ योगाभ्यासस्यो 
"पदेशो दत्तो विदते- 


९२४ पुराणपर्याल।चने- 


योगो हि ज्ञानहीनस्तु क्षमो मोक्षकर्मणि । 
तस्माद्‌ ज्ञान च योगःच म॒मक्षुदढमम्यसेत्‌ ।॥ ( १५ ) 


ॐ ५ ^> € 


कूमंपुराणे प्रोक्त यद्‌ योगाग्ि प्रथम पापानि विनाशयति, पश्चा- 
च्छृधेऽन्त करणे ज्ञानमुत्पद्यते, तदनन्तर-च कैवल्यमुपलभ्यते- 
योगाग्निदंहति क्िप्रमशेष पापपञ्जरम्‌ । 
प्रसन्न जायते ज्ञान ज्ञानान्निर्वाणमृच्छति ॥ 


गरुडपुराणेऽपि भवतापतक्ताना कृते योग परममोषध प्रोक्तमस्ति- 
भवतापेन तत्ताना योगो हि परमौषधम्‌ । 


योगवासिष्ठे तु ससारविषविसुचिकावेगो महान्‌ दु सहोऽस्ति, स हि 
योगरूपगारुडमन्त्रेणेव शाम्यति, नान्यथेति प्रोक्तमस्ति- 


दु सहा राम! ससारविपवेगविपचिका। 
योगगारुडमस्त्रेण पावनेनोपशाम्यति ।। 


वरिवेकचूडामणौ भगवान्‌ शद्धु गार्योऽपि प्रोक्तवान्‌ यद्‌ ये पुरुषा घट- 
पटादि बाह्य प्रपञ्च श्रोत्रादीच्धरिय चित्त च चिदात्मनि साक्षिणि 
प्राविलाप्य समाधिस्था भवन्ति, त एव जन्ममरणात्मकेवंन्धनै- 
विमुच्यन्ते-- 
समाहिता य प्रविलाप्य वाह्य श्रोत्रादिचेनस्त्वमह चिदात्मनि । 
त एव मुक्ता भवपाशबन्धननन्यि तु पारोक्ष्यकथाभमिधायिन ॥ 


यामृभेद विसन्ं 


विभिन्नाना योगिना शुच्यनुसार योगस्य प्रणारी अपि विभिन्नभागेषु 
विभक्ताऽस्ति ! अविद्याग्रस्तो जीव परब्रह्मतो भिन्नमिवात्मान मन्यमानो 
विविधा दु खसन्तत्तिमनुभवत्ि । एतद्िभिन्नतामपहाय जीवो यतो ब्रह्मणो 
निगंतस्तत्रेव तस्य पुनरानयन सृत्तरा स्वाभाविकम्‌ । एव किरु जोव 
ब्रह्मपदं प्रापयितु पुराणेषु यावन्ति साधनानि निर्दिष्टानि, तेषु चिविधो 
योगो मुख्यतमः । अत्त एव भगवता श्रोक्कष्णेनोदधव प्रति श्रीमइगवते 
मानवानां कल्याणाय तिविधो योग. प्रोक्त ज्ञानयोग, कमयोग , 
भव्तियोगद्च । तत्र विषयेष्वनास्क्तस्य निवृत्तेन्द्रियव्यापारस्य सन्यासिन 


पचम परिच्छेद ३२५ 


करते जानयोगस्योपदेश , यज्ञादिकरमे कृलापेप्वनिवृत्तविनस्थ विपयाभि- 
राषिणदच पृक्त कमंप्रवृत्तये कमंधोगस्योपदे्च , भगवता गुणकथाश्चवणा- 
दिपु जातश्रदस्प नातिनिविण्णस्प, नातिशक्रतस्थ पुरूपस्यापादेयत्वेन 
भक्तियोगो निदिश्यते- 


योगास्वयो मया प्रोक्ना नृणा श्रेयो विधित्मया | 
नान कमं च मक्ितिदच नान्योपायोऽसिि कुत्र चित्‌ ॥1 
नि्िन्नना नानयोगो न्यासिनामिह कर्म॑सु । 
तेष्वनिविण्णवित्ताना कमंयोगस्तु कामिनाम्‌ ॥ 
यदृच्छया मकत्करथादौ जातश्रद्धस्तु य पुमान्‌ । 
न निविण्णो नातिसक्ता भक्तियोगोऽस्य सिद्धिद ॥ 


( श्री° ११।२०।६-८ )} 


अत एव भगवत्सम्बन्धिनीषु कथायु सश्चद्ध॒प्रवतंमानस्य निष्काम- 
कमिण स्ववमंपालनपरायणस्प्र भगवत जायतेऽैतुका भक्तिः । योगेन 
निधूतमनोमलो विशुद्धान्त करणदरच साधक्रो विशुद्धस्य ज्ञानस्यावाप्तौ 
परमात्मनदच प्राप्तावावकरारिता प्राप्नात्ति । अत एवाक्त श्रीमद्‌भागवते- 
अस्मित्लोके वतमान स्वधर्मस्थोऽनघ शुचि. । 
ज्ञान विशुद्धमाप्नोति मद्भक्ति वा यदुच्छया ॥ 
स्वरगिणोभ्प्येतमिच्छन्ति खोक निरयिणस्तथा। 
साधकं ज्ञानभक्तिम्यामुभय तदसाधकम्‌ ॥ 
( श्वी भा० ११।२०।११.१२ ) 
गीताकारेणापि साघारग्रतया योगो ज्ञानयोग-कमंयोग-भक्तयोग- 
भेदात्‌ त्रिपु भागेषु विभक्तोऽस्ति । योगरिखोपनिषदादिपु प्राचीनग्रन्थेषु 
लिवित्तमस्ति यत्‌ स्वाभाविको योग एक एवास्ति, नानक । साधकेषु 
महायोगनाम्ना प्रथत स एव मन्त्रयोग-हुठ्योग-र्ययोग-राजयोगयेदाच्च- 
तुर्धा विभक्तोऽस्ति- 


मन्वो हठो ख्यो राजयोगोऽन्तभूमिकाक्रमात्‌ । 
एक एव चतुर्घाभ्य महायोगोऽभिधीयते ।॥ ({ १।१२९ ) 
( १) रास्वोक्ताना नाममत्त्राणा जपेन मगवद्राणा च ध्यानेन 
चित्तवृत्ति निरुध्य मुवितिपथामग्रे्रणप्रकरारो मन्त्रयाग । तथा च भगवतो 


३२६ पुराणपर्याखिचने 


दिव्याना नाम्ना रूपाणा चावलम्वनेन चित्तवृत्तेनिरोधाय यावत्य. क्रिया 
उपदिष्टाः सन्ति, ता स्व एव मन्त्रयोगेऽन्तभवन्ति । 


(२) शारीरिकक्रियाकलापेदिचत्तब्॒तिनिरोधता मृक्तिमागश्चियणं 
हठयोग । एव च स्थुलक्शरीरसम्बन्धिनीना मुद्राषट्कर्मादिक्रियाणामभ्या- 
सद्रारा स्थुल रीर आधिपत्यस्थापनपूवंक सूक्ष्महारीरे भ्रभावसम्पादनायः 
या क्रियासरणयो निर्धारिता सन्ति, ता हस्योगेऽन्तभंवन्ति । 

(३ ) षटचक्रभेदनपूर्वक वहिमुंखीनां रात्तौना ब्रह्माण्डे पिष्डे वा 
व्रिर्यन क्ययोग । अर्थाद्‌ मृलाधारे साद्धंत्रिवख्याकारा सप॑वत्कुण्डला- 
करति निद्रिता कुण्डलिनी गुरूपदिष्टक्रियाभि प्रबुद्धा कृत्वा षट्‌्चक्रमेदन- 
पर्वंके सहखारे विहारिणि परमात्मरि लयस्य यानि साधनानि निदिष्टानि, 
तानि कययोगेऽन्तभेवन्ति | 


(४) केवलबुद्धिसाहाय्येन ब्रह्मविदययाविचारद्रा रा चित्तवृत्तेरूपरम विधाय 
मुक्तिपदप्राप्ति किरु राजयोग । एव वुद्धिद्ारा चित्तवृत्तिनिरोधस्य 
यावत्य क्रियाशेल्य सन्ति, ता सर्वा राजयोगेऽन्तभंवन्ति। 


योगपद्धतयः 


मच््रयोमिनो मन्रमाध्ित्य जीवात्मपरमात्मनो सम्मिलनमाकाडक्षन्ते 
शब्दात्मकस्य मन्त्रस्य चेतनत्वे तत्साहाय्येन जीव क्रमश ऊध्वं गच्छन्‌ 
दाब्दातीते परमात्मधघाम्नि स्थानमवाप्नोति । वंखरीशब्दतत क्रमशो मध्य- 
मामवस्था भिन्दन्‌ पदयन्तीशब्दे प्रवेश एव मन्त्रयोगस्य मुख्यमुहैरयम्‌ | 
पर्यन्तीक्षब्दोऽय स्वप्रकाशमानरिचदानन्द । चिदात्मकस्य पुरुषस्य सैवा- 
क्षया षोडशी कला । एत्तदेवात्मज्ञानस्येष्टदेवता साक्षात्कारस्य शब्दचं- 
तन्यस्य वा प्रकृष्टं फलम्‌ । अवस्थामिमामधिगतो जीवः कृतकृत्यो भवति । 
मूराधारतो निरन्तर शब्दस्रोत ऊर्ध्वं गच्छति । बहिमुंखो जीव इन्द्रिय- 
वशवर्ती भूत्वा विषयेष्वासज्जते । यदा योगक्रिपाकौशलेनेन्द्रियाणा बहि- 
गंतिनिरष्यते प्राणमनसी च स्तम्भिते भवत, तदा साधकर्चेतनशब्दममु 
श्रोतु सामथ्यं कमते । इडापिद्धल्योगंती अवरुध्य प्राणमनसो प्रवरो 
सम्पद्यमाने सारस्वतं खोत्तोऽनुभूयते । इदमेव साधकमाज्ञाचक्र नयत्ति, 
ततश्च बिन्दुस्थान विभेद्य सहसरा रकेन्द्रं महाविन्दु यावत्‌ प्रापयति । 
सततं जीवोऽयं हसेति मन्तरं जपति, गुरुकृपया प्राणे विपरीतभावमापन्नेः 
स सोऽहं मन्त्ररूपेण परिणमते । 


चम परिच्छद ३२७ 


प्रत्यहं प्रत्येक प्राणी “हकार च सकार च जीवो जपति सव॑दा 
इत्यनुसार हंसमन्त्रस्योच्चारणं करोति । हकारेण इवासो बहिनि.सरति 
नकारेण पुनः चरीराभ्यन्तरे प्रवि्नि । एव जीव- सव॑दा हंस-हंस इति 
तपनि } गृरुकृपया तद्विध्रान विज्ञाय सषम्णाया तत्परिवतनेन स 
सोऽहमिति रूपमाघत्ते | 


हव्योगिनः षट्करमं-आसन-वन्ध-मद्रा-प्राणायामादिपु शारीरिक- 
क्रियाय विकेष बल दत्वा दहु बलिष्ठ स्वस्थ कर्मंगीरं च विधातु 
विशेषतः प्रयत्न कुवन्ति, नाडोगुद्धिपुरम्सर मृन्खाधारात्‌ कुण्डलिनं 
समुद्र।घ्य रोषपञ्चच॑क्रमेदनपूवक सहूखारचक्र तस्या उपस्थानाय च यतन्ते | 
पटकर्मासिनमुद्राप्रत्याहारप्राणायामध्याननमाघयो हस्योगस्य सप्ताद्खानि 
सन्ति । तत्र धोति-वस्ति-ने्ति-व्राटक-नौलि-कपारभात्िनामके पटक्रम- 
भिर्दहशुढधि-, आसनेन हठना, मुद्रया स्थिरता, प्रत्याहारेण धीरता, प्राणा- 
यामेरघ॒ता, ध्याचेनात्मन प्रत्यक्षम्‌, समाधिना च निखपता, ततो म॒वित 
सम्पद्यते । 


खययोगिनः समस्तेभ्य कामना-वासना-सक्ति-सङ्कल्प-चिकल्प- 
जारेभ्यो मुक्ता भूत्वा चित्त वृत्तिशून्य विधाय शान्तामवस्था प्राप्तु 
प्रयत्तन्ते । तेषामय विदवासोऽस्ति यच्चित्यशुद्वुदढमुक्तस्वरूप स्वयप्रकारा- 
मानमात्मतच्व विशुद्धे चित्त एव स्फुरति, नान्यथा । मृरकन्दाद्‌ ब्रह्मरन्घ्र- 
पयन्त॒विस्तृताया सपुम्णानाडया या पड्‌ ग्रन्थयः सन्ति, ताः पट्‌ 
चक्राण्युच्यन्ते ! योगक्रियाभिमृलछघारे स्थितामनुदवुद्ा कुण्डलिनी 
समुद्धोध्य षट्चक्रद्राया सृुषुम्णापथे प्रवाहिता कृत्वा ब्रह्य रन्ध्नोपरि सहुल- 
दरकमले स्थिते परमशिवे ख्य॒ एव ख्ययोगस्योेश्यम्‌, एतदेव षट्चक्र- 
मेदनमुच्यते । लययोगस्यालौकिकरहस्यविज्ञानाय मन्त्रद्रष्टार. ऋपयोऽ- 
"युत्पुका आसन्‌, यस्य सद्धृत ऋर्वेदमन्त्र १।३४।२ समुपरभ्यते | 


राजयोगी योगाभ्यासाय आसने विशेषवरु ददाति । हस्योगस्य 
सम्बन्ध. स्थूलशरोरेण प्राणवायोनिग्रहेण चास्ति । राजयोगस्य च मनसा 
सम्बन्धोऽस्ति ¡ यत्र हव्योगस्याभ्यास समाश्षि गच्छति, तत एव राज- 
योगरयारम्भो भवति । हव्योगी यदा प्राणवायु संयोज्य विमिन्चचक्रेषु 
नयति तदा सिदिभंवति । राजयोगिन तु सयमेनैव सिद्धय उपतिष्ठन्त । 
मनोदेहात्सतत्त्वानि सम्यग्‌ ज्ञात्वा स्वषूपध्रतिष्टो राजयोगी अन्तरिन्द्रिये 


३२८ पुराणपर्यालोचने 


वहिरिन्दिये शरीरे चाधिकार प्राप्य भगवदिच्छापूर्तो सर्वाणि यत्त्राणि 
नियोज्य मुक्तराग इवे विराजते । राजयोगस्य साधनाया उहरयमात्मनो 
रहस्योद्घाटनस्‌, तथान्त प्रच्छन्नाया शक्तेरुद्धोधश्च । राजयोग- 
सिद्धान्ताचखार येन मनो जितत तेन सर्व कर्तु शाक्यते । 


उपासनामृभित्तिरूपम्य योगस्य चत्तसुणामप्येताप्षा पद्धतीना पृथक 
पथरद्धानि ध्यानान्यधिकारादव पुराणेतिहास्ततन्त्रादिभ्रन्थेष सम्यड- 
निर्णीता सन्ति| नासरूपावलम्बनेन निर्णोता साघनपद्धतिमेन्त्रयोगनाम्ना 
समाम्नाता, तस्या अद्धानि षोडलवा विभक्तानि, तदीय ध्यान स्थट 
मित्युच्यते । स्थूलशरी रसाह्‌ाय्येन चित्तवृत्तिनिरोधप्रकारो हव्योग , सच 
सप्तधाऽस्ति विभक्त. । तदीय ध्यान जेति्ध्यानिममिधोयये | सम्पुणं 
रारोरे व्याप्नुवन्त्या कुटकुंण्डलििन्या गुरूपदेशद्वा रोब्दोधन विधाय षट्‌ चक्र- 
मेदनपुरस्सर सहखारे विल्येन चित्तवृत्तिनि रोधप्रकारो ख्य इत्ति कथ्यते, 
सच नवधा विभक्त, एतदीय ध्यान बिन्दध्याननाम्ना प्रसिद्धमस्ति। 
राजयोगस्तु स्वभ्यिहितः । अत्र केवलया विचारशक्त्यैव चित्तवत्ति- 
निरोध क्रियते, अय षोडशभिरद्धरस्ति विभक्त, अस्य च ध्यानं 
ब्रह्मव्या्न निगद्यते । चतुविधानामप्यासा पद्तीनामद्धापाद्धान वेदो- 
पनिषत्पुराणतन्त्राद्याषग्रन्थषु सुचारुरूपत सविस्तर प्मुपर्वाणतानि 
सन्ति । तरद्विवेचन तत एव विस्तृतो द्रष्टव्यस्‌ । 


षट्चक्रनिरू्पणम्‌ 


रा रीरेऽस्मिन्लनेकेषा तत्त्वाना सद्धावेऽपि योगसाघनेऽत्यावश्यक- 
ज्ातव्यावयवादीना स्वरूपाणि तत्र कत्तव्यध्यानादिक विज्ञाय कवल्योप्‌- 
रुञ्धये चक्रज्ञान परमोपयोगीत्ति तद्ववार आरभ्यते । योगिनो मानव- 
रारीर सप्तप्रासाद भवन मन्यन्ते | तत्र मूलाधा रस्वाधिष्टान-मणिपुरक- 
अनाहत-विशुद्ध-आन्ञा-सहसारचक्राणोति सप्त प्रासादा सन्ति। 


यदि विद्वस्मिन्‌ स्वेभ्यो वस्तुभ्योऽद्धूत किमपि वस्तु विद्यते, तदिद 
मानवररी रमेरवास्त । एतद्वारेव भौत्िकाध्यात्मिकजगतोऽनेके चमत्कारा 
उपलभ्यन्ते । अतो मानवरारीरमादचर्थणामाह्वयंमच्यते । अनेनैव 
निर्वाणसुखम्‌, निविकल्पकसमाधि , भगवत्प्ाप्तिशष्वावाप्यते। शरोर 
व्यवहारस्य परमाथंस्य च मुख्यमस्ति साधनम्‌ । एतद्दढारेवाभीष्टस्य 


पंचम परिच्छेद ३२९ 


वस्तुन उपरन्धिसम्भव । जनकल्याणमावनया प्रयतमाना अपि मानवा 
अस्वस्थे शरीरे नात्मनो नापि समाजस्य देनस्य राट्स्य वा वास्तविकं 
कल्याण कतुं प्रभवन्ति ! अतो योगसाघनद्वारा शरीरारोग्यमम्पादन- 
मत्यावरयकमस्ति, समेषामात्मपरकल्याणकमिना पुरूपाणामपि । 


यथा भमण्डटस्याधारो मेरुरस्ति, तथेव मानव रीरम्याघा रोऽस्ति 
मेरुदण्डः । मेरुदण्डो हि पृष्ठमाससलग्तस्व्रयस्त्रिलद)स्थयण्ड सम्बद्ध 
भभ्यन्तरेऽवकागवान्‌ वतते | अस्याघस्तना भागोतितीक्ष्ण, सुक्ष्म- 
च्चास्ति। तत्समीपवर्ती भाग कंन्द इति नाम्ना व्यर्वाह्यते | अत्रैव 
जगदाधारमहाशवते प्रतिमूति कुण्डलिनी विराजत । मसदण्डादहिवाम- 
भागे इडानाम्नी चन्द्रनाडी, दक्षिणभागे च पिद्खकाख्या सूयनाडी 
सम्बह्राऽस्ति । त्योमध्ये तेजोरूपा सुषुम्णानाडो तु मश्दण्डस्वाभ्यन्तरे 
मृलाधारकन्दभागादारमभ्य कपाखस्यितव्रह्म रन्ध्रसह सा रपयेन्त गच्छति । 
यथा कदलीस्तम्मे दलानि भवन्ति, त्तथैव रुपुम्णाया अभ्यन्तरे क्रमशो 
व्रा-चिव्रणी ब्रह्मनाडय सन्ति । योगक्रियाद्रारा जागृता कुण्डनी 
ब्रह्मनाडीद्रारा कपाटस्थितब्रह्मरन्घ्रपर्यन्त गत्वा शिवेन सह्‌ सयुज्यते । 
मेरुदण्डस्याभ्यन्तरे ब्रह्मनाडया ग्रथत्तानि पट्‌ कमलानि सन्ति, यानि 
षटचक्राण्य॒च्यन्ते | प्रत्येक कमल विभिन्नवर्णं विभिन्नसख्याकदर चं 
विद्यते । इमानि पट्चक्राण येपामवयवाना सम्मुखे मेरूदण्डस्याभ्यन्तरे 
विद्यन्ते, तेषा नामानि प्रसिद्धानि सन्ति । तथाहि गरूडपुराण- 


मृखाधार स्वाधिष्ठान मणिपूरकमेव च । 
अनाहत विश्ुद्धाख्यमाज्ञा षट्‌ चक्रमुच्यते ।।! १५।३ 


( १) तत्र मूखाचारचक्र यथा-- 


अथाघारपद्य सुषुम्णाख्यरगन ध्वजाधो गुदोष्वं चतु शोणपत्रम्‌ । 
अधोवक्वमुद्यत्युव्णभिवर्णे वंकारादिसान्तं युत वेदवणंः ॥ 


मटस्य शरीरकारणस्य विन्दोराश्चयत्वेनेद चक्र मूलाधार इत्युच्यते । 
मेरुदण्डस्याधस्तात्‌ कन्दप्रदेशसम्बदपायुपस्थयोमध्ये विद्यमानमतच्चक्र- 
कमल द्रुतसुवणेव्णं वततंते । तत्र चत्वारि दलानि सान्त, तपु चतुषु, दषु 
क्रमश सानुस्वारा व-श-ष-सेति चत्वारो वर्णा विद्यन्ते । इद चक्र चतु 
ष्कोणमस्ति. अस्य बीज कामबोज "टं" इति विद्यते । एतन्मध्ये स्वयम्मू्‌- 
लिद्धमस्ति। यस्य चतुर्षु दिक्षु साडत्रयावत्तंसर्पाकारा स्वमुखे पुच्छ 


३३० पुराणपर्यारोचने 


दधाना सुप्ता कुण्डलिनीशक्तिविराजते । प्राणायामे प्रवृद्धा इय कुण्ड- 
लिनीडक्तिविद्युल्छतावद्‌ मेरुदण्डस्थाभ्यन्तरे ब्रह्मनाडया प्रविष्टा सती 
ऊर्ध्वं सहुखारे गच्छति । तथा चोक्तं हटयोगत्रदी पिकायास्‌-- 
विदयद्धिलासवपुष  श्रियमावहन्ती 
यान्ती स्ववासभवनाच्छिवराजधानीम्‌ । 
सौषुम्णमा्गकमलानि विकासयन्ती 
देवी भजे हदि परामृतसिक्तगात्राम्‌ ॥ 


इद चक्रं कामफ़लप्रद कामकूपाख्य पौठपप्युच्यते | अव्रोपासकाना 
सकलकामनासिदिभवति । एतत्समोपे किञ्जिविदूर््वं मूखकन्द पक्ष्यण्ड- 
स्वरूपोऽस्ति, यत सर्वा नाडयो नि सरन्ति तदुक्त ध्यानविन्दुपनिषदि-- 
उघ्वं मेदादघो नामे कन्दो योऽस्ति खगाण्डवत्‌ । 
ततो नाडच समुत्पन्ना सहखाणि द्विसप्तति. ॥ 


( २) स्वाधिष्टानचक्र' यथा- 
सिन्दुर-पर-रुचिरारुणपद्ममन्यत्‌ 
सौषुम्णमध्यघटित ध्वजम्‌लदेडे । 
अड गच्छदे परिवृतं तडिदाभवर्णे 
विं सबिन्दसितंश्च पुरन्दरान्तं ॥ ` 


उपस्थस्तमोपे सुषुम्णानाडवा हीरकप्रभ सिन्द रवणेमिद चक्र विद्यते | 
अत्र षड दलानि सन्ति, तेषु क्रमज्ञ॒सानूस्वाराणा ब-भ-म-य-र-केत्ति 
षण्णा वर्णाना स्थित्तिवतंते । अस्य बीज वरुणबीज वे इत्ति व्त॑ते। 
कमलकणिकाया राकिणोगक्तिरस्ति। अवोपास्नेनाकषंणकशशक्तिः 
सिध्यति | 

(२३ ) मणिपूरकचक्र यथा-- 


तस्योध्वे नाभिमूले दशदलछ्सिते पूर्णमेधप्रकारो 
नीकाम्भोज्रकाडरूपहितजटठरे डादिफाम्तं सचन्द्र. । 
घ्यायेद्‌ वेदवानरस्याऽरुणमिहिरसम मण्डर तत्‌ तरिको + 
तद्वाह्यं स्वस्तिकाख्येस्िभिरभिरुसितं तत्र वहं स्वबोजम्‌ | 


मेधसहश महाप्रभम विद्यदाभ च चक्रमिद नाभिप्रदेशे मेरुदण्डस्या- 
भ्यन्तरे सुषुम्णाया स्थितमस्ति । एतत्‌ कमर नीक्व्णं विद्यते । अत्र 


पचम रपा. च्छेद. २३१ 


दशदलानि सन्ति, तेषु क्रम सानुस्वारा उ-ढ-ण-त-घ-द-घ-न-प-फेति 

दश्च वर्णा सन्ति । अस्य बीज रताह्ुबीजं “र' इति विद्यते | कणिकाया 

लाकिनीश्चक्तिवंततते । एतस्य क्वचन नाभिचक्रमित्यपि नाम श्रूयते । 

( ४ ) अनाटूतचक्र यथा- 

तस्योष्वं हृदि पङ्कजं सुललित वन्धुककान्ततुज्ज्वर 
काद्रदजवणंकंरूपहित निन्दूरगगान्विते । 
नाम्नाऽनाहतसन्ञक युरतर वाज्छातिरिक्तप्रद 
वायोमंण्डलमत्र धूमसदुग षटुक्ोणलोमान्वितम्‌ ॥! 


उद्यदादित्यसच्िभस्यस्यास्य चक्रस्य स्थित्तिहुंदयमच्चिहितायां बुप॒म्णा- 
यामस्ति ! चक्रमिदमरुणवर्णद्रदशभिदंलयुंत वन॑ते । द्वादशनु देषु 
क्रमश क-ख-ग-घ-ड-च-छ-ज-्-ज-ट-ठेति द्रादल वर्णां सानूस्वाराः 
स्थता सन्ति! अस्य बीज वायुबीज ध्यै इति वतते करणिकराया 
क्राकिलीश्वितः। एतच्चक्र पूर्णगिर्याव्यं पोठमप्युच्यत } अच्रोपायनन 
सर्वाणीन्द्रियाणि वश्यानि भवन्ति | 
( ५.) विङ्ुढचक्र यथा-- 
विुद्धाख्य कण्ठे सरसिजममल धुूमधृस्रावभाम 
स्वरैः सर्वे शोणंर्दलपरिलसित्दीपित दीप्तवृद्धे । 
समास्ते पूर्णेन्दुप्रथिततमनभोमण्डक वृत्त्प 
हिमच्छायानागोपरिसिततनो. शुक्छवर्णाम्बिरस्य ॥। 


अस्य चक्रस्य स्थित्ति. कण्ठप्रदेशे मूर विद्यते । एतत्कमल धू ग्रवणं 
षोडशदचैयुंतमस्ति । तत्र षोडशसु दलेपु अ-आ-इ-ई-उ-ऊ-ऋ-ऋ-लु-खू-एः 
एे-ओ-जौ-अं-अ इत्येते पोडडा स्वरा विराजन्ते । अस्य बोज नभोबीज "ह्‌ 
इत्यस्ति । कर्णिकाया शाकिनीशवितरस्ति ! अच्रोपासनेन सद्धल्पसिद्ध- 
वत्ति । अस्य ज्ञानाधारपीठमित्यपि तामान्तर विद्यते । एतल्लक्षण च-- 


विशुद्धि तनुते यस्माज्जीवस्य हसरोकनात्‌ । 
विशुद्ध पञ्चमाख्यातमाकाडास्य महत्परम्‌ ॥। 


( ६ ) आज्ञाचक्र यथा-- 


आज्ञानामाम्बुज तदधिमकरसदुग ध्यानवामप्रकाश 
हक्षाभ्या वै कलाभ्या परिकसितवपूर्ेत्रपतरं सुुश्रम्‌ । 


३३२ पुराणपर्यालोचने 


तन्मध्ये हाकिनी सा शदिसमधघवला वक्तरषट्‌क दधाना 
विद्या मुद्रा कपार डमरुजपवटी विभ्रती शुद्धचित्ता ॥ 


चक्रमिदं च्रवोमंध्ये मेस्दण्डस्याभ्यन्तरे ब्रह्मनाडया स्थितमस्ति। 
कमलमेतत्‌ व्वेनवर्णं ह्दलञ्च विद्यते । तत्र तयोदल्यो स्वानुस्वारौ 
हक्षौ इत्येतौ द्रौ वर्णौ विद्येते कणिक्राया हाकिनी शक्ति । अस्य बीज 
प्रणवोऽस्ति, एतदूडचनाख्य पीठमपि प्रोच्यते, अत्रोप।सनेन वाक्सिदधि- 
भंवत्ति । विडवमारतन्त्रे चक्राधिष्ठात्य षड्‌ देव्य एवमुक्ता. सन्ति- 
डाकिनी राकिणी चेव खाकिनी काकिनी तथा| 
शाकिनी हाकिनी चैव क्रमात्‌ षट्‌ पद्धजाधिपा ॥ 


एव तत्तद्ग्रन्थेष॒षट्‌चक्राणि तेषा दलानि तदुगतरागा देवता तद्रा- 
हनानि वीजानि च निर्ष्टानि सन्ति। सद्गुयो साहाय्येनैव साधने 
साफल्य निरिचतम्‌ नान्यया | 


अजपाजपविधिः 


म॒षम्ना हि गदनिरटे मेरूदण्डाभ्यन्तरे मस्तिष्कपयंन्तमूरध्वं गच्छति । 
इयं सर्गप्रधाना सत्त्वमयी प्रकाशशौखाऽदुभुतल.क्तशखिनी अस्ति । इयमेव 
सुक्ष्म शरीर-प्राणशक्तोना स्थानस्‌ । अत्र वहूना सूक्ष्मशक्तोना विद्यते 
यत्रान्या सूक्ष्मा नाडयो मिलन्ति । आसा शकितीना केन्द्र पद्य, कमल 
चक्रं च प्रोच्यते । सप्त मुख्यानि चक्राणि तेष्वपि महत्व पूर्णानि सन्ति- 
मणिपुरकमनाहुताज्ञासहख्चक्राणि । 


मानवशरीराद्‌ दिवारा्र षटशतोत्तरेकविक्तिसहस्णि सवासो 
च्छवासा निःसरन्ति । अतोऽय जीव सततत प्रतिश्वासोच्छवास हसमिति 
मन्त्र जपत्ति। अत्त इयमेवाजपानाम्नी गायत्रो प्रोच्यते । यतोऽव्य मन्त्रा 
वाणीव्यापारेण जअप्यन्ते, किन्त्वस्या स्वत एव जपौ जायते । अजपा 
गायत्री योगिना मोक्षदायिन्यस्ति, अस्या सङ्धुल्पमात्रेणं व साधकं सर्वं 
पापविनिर्‌क्तो भवति; तहि किमु वक्तव्य विधिपूर्वंकेनानुष्ठानेन-- 


हकारेण बहिर्याति सकारेण विशेत्‌ पुन । 
ह्‌ स-हसेत्यम्‌ मन्त्र जीवो जपति सवंदा ॥ 
षट्‌ रातानि दिवारात्रौ सहस्राण्येकावराति । 
एनत्सस्यान्वित मन्त्र जीवो जपति सर्वदा ॥ 


पचम परिच्छेद. ३३३ 


अजपानाम गायत्री योगिना मोक्षदा सदा! 
अस्या सद्धुल्पमाक्रेण सर्वपाप प्रमुच्यते ॥ 
(यो० चू० उ० ३१।३३ ) 

अस्या सङ्ुल्पविधिस्तु-- 

प्रात काठ उत्थाय साघक--अद्य प्रातःकालमारभ्य भाविप्रात्त - 
कालपयंन्त नि इवासोच्छवासात्मकषटरात्ताधिकेकविशतिसहसरसख्याकमज- 
पागायत्रीजपमह्‌ करिष्ये" इति सङ्कु ल्पयेत्‌ । 

ततो दिितोयदिने -“अद्येह्‌ पूर्वेद्युरहो रात्रचरितन सापुटनि सुतोदछवास- 
निच्छवासात्मकषट्गताधिकैकविक्ञतिसहखसख्याकाजपागायत्रीजपं मृला- 
धारस्वाधिष्ठान-मणिपृरक-अनाहूत-विशूद्ध-आज्ञाचक्र-सहारस्थितेभ्यो गण 
पति-त्रह्म-विष्णु-रुद्र-जीव-गुरु-परमात्मभ्य ऋद्धि-सिद्धि-सरस्वतो-लक्ष्मो- 
गौ री-प्राणशक्ति-ज्ञानशक्ति-चिच्छक्तिसमेतेभ्यो यथासख्य पट्शत पट्‌सहसर 
षट्सहटसर षट्सहखं सहस्रमेक सहखरमेकं सहखमेकमजपागायत्रीजप प्रत्येक 
निवेदयामि" इत्युक्त्वा जप मूरखाधारचक्रस्थाय ऋदधिसिद्धिसहितगणेलाय 
षटशत स्वाधिष्टानचक्रस्थाय सरस्वतोसहितव्रह्मणे षटसहसर म्‌, मणिपुरक- 
चक्रस्थाय लक्ष्मीसहितविष्णवे षट्पह॒खम्‌, मनाहूतचक्रस्थाय गौ रौसहित- 
शिवाय षट्षहखरम्‌, विशुद्धचक्रस्थाय जीवात्मने सहस कस्‌, भाज्ञाचक्रस्थाय 
विद्यासहितगरे सहस्रकम्‌, सहखारस्थाय स्वश्क्तिसहितपरमात्मने 
एकसहखसख्या च जप निवेद्य पुनर प्रात -काल्मारभ्य द्वितीयप्रात काक- 
पन्त नाक्ापुटनि सृतोच्छवासनि स्वासात्मक षट्नताधिकेकविशति- 
सख्याकमजपागायत्ीजपमहो रात्रेण करिष्य इति जपप्द्धुल्प कृत्वा सावक 
स्व कृत्य समाचरेत्‌ | 


अजपाजपनिवेदनम्‌ । 

चक्रम्‌ देवतः जपसख्ा 
मूनावारचक्रमर गणपति ६०० 

स्वाधिष्ठानचक्र ब्रह्मा ६००० 

मणिपुरचक्रम्‌ विष्णु ६००० 

अनाहुतचक्रम्‌ रुद्र ६००० 

विशुद्ध चक्रम्‌ जोवात्मा १००० 

जज्ाचक्रचक्रस्‌ गुर्‌ : १५०० 

सह्सारचदब्र.मू परमात्मा १००० 





२१६०० 


३३४ पुराणपर्याखोचन 


सहला रचकम्‌ -आद्ाना षण्णा चक्राणामुपरि सहार नामक चक्र 
विद्यते, तत्स्वरूपमुत्त कद्धारुमालिनीतन्ते- 


सहखार महापद्यं शुक्छवणं मधोमुखम्‌ । 
अकारादिक्षकारान्तं स्फुरद्र्णेविराजितम्‌ ॥ 


गरुडपुराणे च-- 
तस्मादुष्वंगत प्रभासितमिद पद्य सहल्च्छदम्‌ । 
सत्यानन्दमय सदारिवमय ज्योतिर्मय शादवतम्‌ ।॥ १५।७५ 


तथा च सुपुम्णानाडवध्वंभागे शुक्छवणंमधोमुख रक्तकिञ्जल्क- 
शोभितमक्रा रादिक्षकारान्तपञ्चाशद्रर्णेविशत्यावतंनेन सहस्रारसख्याकेयुक्तं 
सहस्रारचक्र विद्यते । एतत्कणिकाया हस. तततः परमशिवरूपगुर , ततः 
सूयं मण्डल चन्द्रमण्डलम्‌, ततो ब्रह्मरन्ध्रम्‌, चन्द्रमण्डले विद्युदाकारत्रिको- 
णम्‌, तन्मध्ये मृणाटसूत्ररतभागेकमागरूपसूक्ष्मा चन्द्रस्य षोडशी कला, 
तत्रोड केलाग्रसहुखभागेकमा गसूक्ष्मा निर्वाणकला, तदधोऽव्यक्तनादा- 
त्मकनिवोधिकाख्या वहि, तदुपरि निर्वाणकाक्रोडे पर बिन्दु शिव- 
शव्त्यात्मक । अस्य सूक्ष्मतेजा हंसरूपा निर्वाणक्शक्तिः । अस्या हसो 
जीव । बिन्दोमंध्ये श॒न्य ब्रह्मपद विद्यते । एतत्पदं केचित्‌ परत्रह्याभ- 
धानमिति वदन्ति, अन्ये सुधियो वैषणवपदमार्पन्ति, केचित्तु मोक्षस्वरूप 
| हंसाख्यमिति कथयन्ति, एतेन ब्रह्मविष्णुरिवशक्तिस्वरूप तत्पदमित्या- 
यातम्‌ । तदुक्त ज्ञानाणवे- 
हकारे बिन्दुरूपेण ब्रह्या विद्धि पार्वति । 
सकारे सगंबिन्दुभ्या हरिस्वाह्‌ महेदवरि ॥ 
अविनाभावसम्बन्धाल्लोके हरिहुराविति । 


रोवा एतत्पद्य रिवस्थानमिति लपन्ति, वैष्णवा विष्णो. स्थानमिति 
वदन्ति, साख्याः प्रकृतिपुरूषस्थान निगदन्ति, देवोचरणयुगलानन्द- 
रसिकास्तु देव्या पद त्रुवते । एव नानाप्रकारभावनयेको निरञ्जन एव 
निर्वाच्योऽस्ति। अत एव “ऋजुकुटिलनानापथजुषा नृणामेको गम्यः” 
इति पृष्पदन्ताचार्योक्ति सङ्च्छते । अत एव च परब्रह्यध्याने कुखाणंवे 
ग्रोक्तम्‌- 
बिन्दुरूपं पर ब्रह्य सहस्रदरुसस्थितम्‌ । 
निर्गुणो बिन्दुरूपर्व सिद्धिकारणमेव हि ॥ 


पचम परिच्छेद २३५ 
केचिद्टदन्ति स त्र्या केदिचेद्िष्णु प्रकल्प्यते । 

केटिचिदुद्रो महापूर्णं एको देवो निरञ्जन ॥ 

अपि च- 


वहुधा ह्यागमे्भिन्ना पन्थानः सन्ति भूतले । 
त्वय्येव निपतन्त्योघा जाहवीया इवाणवे ॥ 


योगज्ञिखोपतनतिषदि प्रथमाध्याये तत्तच्चक्राणा स्थान स्वरू्पद्ैव 
तिर्दिष्टमस्ति- 


गुदमेदान्तराख्स्थ मूलखधार त्रिकोणकम्‌ । 
स्वाधिष्ठानाह्वय चक्र लिद्ध मूले पडखकम्‌ ॥ 
नाभिदेशे स्थित चक्र दार मणिपूरकम्‌ । 
द्रादगारं महाचक्र हृदये चाप्यनाहनम्‌ ॥ 
कण्ठकूपे विशुद्धाख्य यच्चक्र षोडाक्चकम्‌ । 
आज्ञानाम भ्रुवोमंघ्ये द्विदल चक्रमुत्तमम्‌ ॥ 


तथा च पायपस्थयोमध्ये वादिसान्तेदचतुभिवंणं रद्ध चतुदंल 
वह्लिसमानवर्णमाधारचक्रमस्ति । उपस्थोपरि गृह्यदेरो वादिलान्तैः 
षड्भिरक्षरेदिर्चाह्नत ॒षडदकरु सूयंसमानव्णं स्वाघिष्ठानचक्रमस्ति । 
नाभिप्रदेदो ादफान्तेदंशमिरक्षरेरद्धित दद्दर रक्तवर्णं मणिपुरक- 
चक्रमस्ति । हृदयदेशे कादिरन्तेद्रादर्शमवणेरङ्धित द्रादददल सुवणंवणं- 
मनाहूतचक्रमस्ति । कण्ठप्रदेशेऽकाराद्‌ अ पयंन्त षोडशभिः स्वरैरङ्धितं 
षोडरादल चन्द्रसमानवणं विशुद्धचक्रमस्ति | अवोमध्ये द्वाभ्या हकार 
क्षकाराभ्यामङ्धितं द्विदर रक्तवणमाज्ञाचक्रमस्ति । एत्तदूपरि ददामद्वारे 
सच्चिदानन्दज्योति स्वरूप शक्तिवाहनसहित सहस्रदल शुद्धस्फटिक- 
समानवणं सहसराचक्‌ ब्रह्यरन्प्रेऽस्ति। एतेषा चक्राणा मध्ये 
प्रथमे चक्रं गणेशम्‌, द्वितीये ब्रह्माणम्‌, तृतीये विष्णम्‌, चतुथं महादेवम्‌, 
पञ्चमे जीवात्मानम्‌, षष्ठे गुरूम्‌, सप्तमे ब्रह्मरन्ध्रं च व्यापक ब्रह्य 
पृष्पचन्दनसमपंणपूवंकमेकाग्रचेता साधको ध्यायेत्‌ । 


एषा चक्राणा तथा पादाङुष्ठ-मूखाधार-गुदाधारःमेद्-गोडयाण-नामि- 
हुदय-कण्ठ-घण्टिका-तारु-जिह्वा-भरमध्य-नासिका-नासिकामूरु-कराट-त्रह्य- 
रन्ध्राणा षोडलानामाधाराणां ज्ञातं परमावक्यकम्‌ । 


३२३६ पुराणपर्याछिचनैः 


१--पायूषस्थयोमं्ये चतुद मृलाधारचक्रम्‌ 
२--उपस्थोपरि गुह्यदेो षड दल स्वाधिष्ठानचक्रम्‌ 


३-- नाभिप्रदेशे दशदलं मणिपुरकचक्रमू 
४-हूदयप्रदेशे दादशदलम्‌ अनाहतचक्रम्‌ 
५--कण्टप्रदेशे षोडरशदरू विशुद्धचक्रम्‌ 
६्-भरवोमध्ये हिदलम्‌ आश्ञाचक्रम्‌ 

७-शिर कपाले सह्स्दक सहस्रारवक्र च विद्यते । 


यो योगो स्वकीये शरीरे एतानि चक्राणि सम्यक्‌ न जानाति, सः 
केवर नाम्ना योगी बतंते | तस्यासिद्धिनंमवतितदुक्त योगचूडामण्यु- 
पनिषदि- 
षट्चक्र षोडशाधारं त्रिलक्ष्य व्योमपञ्चकम्‌ । 
स्वदेहे यो न जानाति तस्य सिद्धि कथ भवेत्‌ ॥ ३॥ 


पुराणेषु षटचक्रप्रसद्ध 
गरुडपुराणे उ० च्व० मारोद्धारे सुकृताचरणनिरूपणप्रसद्धे गरुडेन 
सादर पृष्टा भगवान्‌ विष्णु प्रौवाच--ताक्ष्यं । दरीरस्य पारमाथिक 
स्वरूप कथयामि, यद्‌ ब्रह्माण्डस्य गुणे सम्पन्न योगििश्च धायंमस्ति | 
योगिनो यस्मिन्‌ षट॒चक्रचिन्तन कुर्वन्ति, यथा वा ब्रह्मरन्ध्रे चिदानन्द- 
स्वरूप ध्यायन्ति, तत्‌ सावधानतया श्युणु-मानवज्ञरीरस्य रूपद्वय 
विद्यते; एकं व्यावहारिक द्वितीय च पारमार्थिकम्‌ | तत्र पारमाथिके 
ररीरे षट्चक्राणि सन्ति। मूलाधार", स्वाधिष्ठानम्‌, मणिपूरकम्‌, 
अनाहतम्‌, विशदम्‌, आज्ञाचक्रञ्च । तत्र-- 
मृखाधारं लिद्धिदेशे नाभ्या हदि च कण्ठगे | 
भरुवोमध्ये ब्रह्मरन्ध्रे ऋषाच्चक्राणि चिन्तयेत्‌ ॥ ( १५।७३ ) 
इत्थनुसार मूलधारे मूखाधारम्‌, लिद्खदेशे स्वाधिष्ठानचक्रम्‌, नाभौ 
मणिपृरकय्‌, हू दयेऽनाहतचक्रम्‌, कण्डगरदेदो विशुद्ध चक्रम्‌, भ्रुवोर्मध्ये 
आज्ञाचक्रम्‌, ब्रह्मरन्ध्रे सदंखार च विद्यते । मृङाधारचक्र चतुदंलसु, 
अग्निसमानवर्णं वादिसान्तवर्णाश्रय विद्यते । स्वाधिष्ठानचक्र षट्पत्रकं 
मुयंसमानवर्णं वादिलान्तवर्माश्नय विद्ते । मणिपूरकं दशदलं रक्ताभ 
डादिफान्तवर्णाश्रयं वतंते । अनाहतचक्र द्वादशपत्रक सुवणं वर्णं कादि- 
ठान्तवणाश्चयं विद्ते । विशुडचक्रं षोडशदलं चन्द्रवर्णं षोडशस्व रसमुक्त 
भवति । आश्ञाचक्रञ्च द्विदलं रक्ताम्बुजाभ हसेव्यक्षरयुगमकं भवति । 


पंचम परिच्छेद ९३७ 


तस्मादूर्ध्वं देदीप्यमान सहखदरं कमर विद्यते, यत्मत्यानन्दमय रि वमय 
ज्योतिर्मय शाश्वतं चास्ति । सप्तस्वेषु चक्रेष॒॒क्रमल्लो गणेलस्य ब्रह्मपो 
विष्णोः शिवस्य जोवस्य गुरोर्व्यापकब्रह्यणरच चिन्तन कुर्यात्‌ । 


एकस्मिन्चहो रात्रे षट्शतोत्तरैकविरत्तिसहख्ाणि इवास्य गतिर्भवति 1 
हंस हसेत्ति मन्व जपन्‌ जोवौ हुकारेण बहिर्याति, सकारेण पुन प्रवि- 
शति । तत्र गणेशाय षट्शतानि, व्रह्मणे पटसहस्राणि, विष्णवे षटसहू- 
सराणि, जीवाय सहसरं गुरवे सहं चिदात्मने च सहल्मिति जपसंख्था 
निवेदयेत्‌। सत्स्रदायवेत्तारोऽरुणादथो मुनीदव राइवक्रस्यितब्रह्यकि रणेषु 
देवान्‌ चिन्तयन्ति } शक्रादयो मुनयोऽपि रिष्यानुपदिलन्ति । अततः सात्रक्‌ 
एतां महता प्रवृत्ति ध्यात्वा सतत ब्रह्म ध्यायेत्‌ । एकाभ्रचेता योगाभ्यासो 
सर्वेषु चक्रेषु मानसी पूजा विधाय ततो गुरूपदेगेनाजपा गायत्री जपेत्‌ । 
नित्य प्रभाते वद्धासनो योगौ पट्‌चक्रं चिन्तयन्न जपाक्रमस्य मनन कुर्यात्‌ | 
अजपानाम्नी गायत्री मुनीना मोक्षदायिनी अस्ति, अस्या सद्धुपमात्रेण 
साधक सर्वेभ्यः पापेम्यो विमुच्यते । अधोमुखे सहखदल्पद्धुजे हससमारूढ 
वराभयकराम्बज श्रीगुरु ध्प्रायेत्‌ | तच्चरणामुतधारया स्वदेह्‌ क्लाख्येत्‌ । 
ततः पट्‌ चक्रसचारिणी साडत्रिवल्याम्‌ आरोहवरोहूक्रपेण स्थिता 
कुण्डलिनी ध्यायेत्‌ । ततो ब्रह्म रन्ध्राहहिगंत सुप॒म्णाख्य घाम ध्यायेत्‌ | 
तेन सुषुस्णामा्गंण गता जीवा विष्णो परम पद प्राप्नुवन्ति] तत्तो 
ब्राह्ये मुहूतं स्वयज्योतिः सनातन सच्चिदानन्दस्वरूप पर ब्रह्य ध्यायेत्‌, 
यदह सवेदा चिन्तयामि । स्वप्रयत्नमपहाय गुरूपदेदेन विना पत्तन 
सम्भवति । एवमन्तर्योग विधाय बहिर्योग समाचरेत्‌ । स्तानघ्यानादिक 
करत्वा हरिहराचंन कुर्यात्‌ । देहाभिमानिना पुसा यौगिको अन्तवृत्तिनं 
जायते! अत्ता भगवद्धुक्तिस्तेषा सरलतापूवंकं मोक्षप्रदायिनी अस्ति। 

( ग० पु० १५।७१-९१ )} 


शिवपुराणे वा० स० उ० ख° ३८ अध्याये--षट्चकाणामेवमुल्टेखो 
विद्यते । द्िदलस्य चतुदंलस्य दशादलस्य द्वादशदरुस्य षोडशदलस्य च 
कृमरुस्यासने विराजमान शिव सस्मरेत्‌ । भुवो रन्तरे तडिदुञ्जञ्वर ्रिदलं 
यत्पद विद्यते तस्य म्रूमध्यस्थस्या रविन्दस्य दक्षिण उत्तरे च विदयुट्समान- 
वर्णे द्वे वणं स्तः, यत्र हृक्न इत्यन्तिमो दौ वर्णो अद्धतौ स्त. । षोड- 
दलस्य कमलस्य षोडश स्वरा एव षोडश वर्णानि कल्पनीयानि । कमछ- 
मूखकन्दतः पूर्वादिक्रमेण द्वादशदलछानि प्रस्फटितानि सन्ति, यत्र कादि- 

पु० प० लोऽ~रर 


३३८ पुराणपर्याखोचमे 


श्‌ 


ठन्तद्रादश वर्णा अद्धिताः सन्ति। सूयेसमानवगंस्य तस्य पद्मस्य तानि 
दादरादलानि स्वहूदये ध्यायेत्‌ । नाभिप्रदेशे गोघूमक्षी रधचलस्य दश्लारस्य 
कपटस्य दश दलानि चिन्तयेत्‌ | यत्र यथाक्रम डादिफान्ता दशवर्णा 
मङ्धिता सन्ति । विधूमा द्खा रवर्णस्याभ्ोदलस्याम्बृजस्य पडदन्ानि सन्ति, 
यत्र काद्या छान्तिमाश्व षडवर्णा विराजन्ते । सू्र्णवर्णस्य मूलाधारा- 
रविन्दस्य यथाक्रमं वकारादिस्कारपयंन्त पर्णसयास्चत्वारो व्ण ध्थिताः 
सन्ति| एषु षट्‌स्वरविन्देषु ( षट्चक्रेष ) यत्र मनोऽमिरत स्यात्तत्रैव 
महादेवी महादेवं च धीरया धिया चिन्तयेत्‌ | ( शि० पु° ३८।६३।७० ) 


स्कन्दपुराणे वै० ख० वामुदेवमाहात्म्ये ३० अध्याये--षट्चक्रमुहि्द्य 
टिखित्तमस्ति यद्‌ योगी पाष्मिभ्या गुदमापीडय पाददयस्थित्त वायु शनैः 
शने समाकृष्य मुल्युस्थान नयन मनसा केडव ध्यायन्‌ षडक्षर मन्त्र जपनु 
प्रजापते स्थानसुपस्थापयेत्‌ । ततो नाभौ हूदये कण्ठे उरसि भृकुटी च 
नयेत्‌ । वासुदेवपरायणो योगी एतेषु षटु स्थानेष्वेकेकस्मित्‌ पृथक्‌ पृथम्‌ 
निरोधं विसजंन च कवत्‌ तावदभ्यसेद्‌ यावत्‌ स्वतन्वत्ता त भवेत्‌ । जितत 
जिते स्थान विहाय पर पर यायात्‌ | स्थानषट्‌क प्राप्तस्य तदभ्यासे श्रमो 
न भवत्ति। सरपच्छिद्राण्यवरुध्य सेन्द्रिय प्राण तालु ब्रह्मरन्ध्र च प्रपद्च 
मायामयपदार्थाना वासना हित्वा वासूदेवैकमना कलेवर त्यजन्‌ योगविद्‌ 
भगवत्त. श्रीकृष्णस्य पर धामोपेत्य दिव्यविग्रहं सन्‌ तं सेवमानो नित्तरा- 
मानन्दं छभते । ( स्क० पू० ३०।१४.३१ } 


एवेमम्निपु राणे ५९ अध्याये देवत्ताधिवासविधिप्रस ङ्ख ४१-४७ इरोक- 
पयन्त सक्षेपतः षट चक्रस्य विवेचनं कृतमस्ति । 


देवीभागवते सप्तमस्कन्धे पञ्चत्रिशादध्याये कुण्छिनीबदहिभगि 
सुवणवर्णं चतुदंटं कमक कल्पयित्वा त्स्य चतुषु दलेषु व-श-ष-स इति 
चतुरो वर्णान्‌ चिन्तयेत्‌ । तदूर्ध्वं हीरकप्रममनलप्रख्य बादिखान्तेः 
षडमिवर्गे- समन्वितं षड्दलं स्वाधिष्ठानचक्र विद्यते । चतुदंर पद्म षट्‌- 
कोणकमटस्य मृख्माघारमस्तीत्यत्तो मृखाधारमुच्यते । द्वितीये स्वाधि- 
छानचक्र स्वशब्दस्याथं. पर लिद्धमस्ति, तेस्याधिष्ठानत्वात्‌ 
स्वाधिष्ठानमुच्यतते | तदूध्वं नाभिप्रदेशे विद्युदाभं तजोमय महा प्रभ दज्ञदलं 
मणिपुरकचक्रमस्ति | मणिवन्तीलप्रभावत्वात्‌ पद्यमिद मणिपुरकचक्र- 
मुच्यते । अस्य दक्षसु देषु डादिफान्तान्‌ दशवर्णानु चिन्तयेत्‌ । पञ्ममिदं 
विष्णुनाऽधिष्ठित्तमतोऽस्य ध्यानेन भगवतो विष्णोः साक्षात्कारो जायकते। 


पचम परिच्छेद ३३५ 


तदृध्व॑मु्यदादित्यसन्निम द्वादशदलमनाहृतचक्रमस्ति । त्स्य द्रादशदलेपु 
कादिठान्तान्‌ द्वादशवर्णान्‌ चिन्तयेत्‌ | तन्मध्ये दगसहसरमु्यनमप्रभ 
वाणकिङ्क विद्यते } तत्र ताडनमन्तरापि तत शब्दत्रह्यण उत्पनिभेवतीति 
हेनोर्योगवेत्ता यो महूपंय एतदनाहतचक्र कथयन्ति } एनत्पन्नमानचन्दस्‌द ¶- 
मस्ति अत्र परम पुरुष ईजानो विराजते ! एतदर्ध्वं षोडत्रदल धृ प्रवणं 
महाप्रम विशुद्धस्य पद्य विद्यति 1 यस्य पोडरूदलठेषु पो इगच्व गस्तिषठन्ति ¦ 
अव्र हृयस्वशूपस्य परमात्मनो दगंनाद्‌ जीवौ व्रिनुद्धपान्मन्वरूप 
म्राप्नोति । ्रत्त इद विचुद्ध पदयमुच्यते । महदादचयक्ररमिद पद्यमाक्राय- 
मिति नाम्नापि व्यवहियते । तदूर्ध्वं म्ुवोमध्ये जात्मनोऽधिष्ठानमात्राचकं 
विद्यते । अतोव मृन्दरमिद पद्य ह-श्षसयुक्त दिदल्मस्ति । अत्र चित्तस्य 
स्वर्या सर्वेपा पदार्थाना साजञात्कारा मवत्ति । त्रिपु कालेषु न्वयद 5नंत्ष- 
मित्य परमेव्वरस्याज्ञाया सक्रमणादिदमाज्ञाचक्रमुच्यते | अत्र सद्‌ 
दानि भवन्ति} { द° भा० ७।३१२३४-४७ ) 


योगार्थं ब्रह्मचयंमावश्यकम्‌ 


यस्या कस्या अपि यौगिक्राधनापढतेः सफच्नाये ब्रह्म वयस्य 
पाछनमस्त्यत्यावदयक्रम्‌ । वैदिके तान्व्रकरे बोद्ध जेते च धर्म ॑तत्तदुशीय- 
विभिन्चसम्प्रदायेषु चास्यात्यावत्यकत्वमद्धीकृतमस्ति ¡ व्रह्यचयंपालन 
विना आध्यात्मिक शरीरिकं मानसिक वा वर सम्रहीतु न शक्यते । 
वलसञ्चयमन्तरा चात्मन उपरन्धिगं गनकुसुमायिता, कमव्पठायिता, 
दाजम्बुद्धायिता, वल्ध्यापूत्रायिता च भवति । अत एवोक्तस्‌-- “नायमात्मा 
बरूहीनेन भ्यः 1” हृष्योगिना सिद्धान्ताचुसार त्रिन्दो. सप्तरणात्‌ सक्षासे 
बिन्दोः स्थैर्ये च मोक्ष । बिन्दौ स्थिरे श्राणोत्पि स्थिरायते, प्राणे चं 
सुस्थिरे बिन्दुनं कदाप्यस्थिरस्तिष्ठति । एवमेव ब्रिन्दुना सह्‌ मनसो मनक 
च प्राणस्यास्ति सम्बन्ध. । अत एवोक्त योगत्त्वापनिपदि-- 


वर्जयित्वा स्त्रियाः सद्ध कुर्यादभ्यामादरात्‌ । 
योगिनोऽद्धं॒सृुगन्धिस्च जायते विन्दुघारणान्‌ 1 ( ८२) 


वैदक्या ताच्तिक्या च साधनापद्धतौ व्िन्दुलौधनस्यानेके उरात्रा- 
प्रदर्शिताः सन्ति ! महायानसाम्प्रदायिक्ेपु बोद्ेष्वपि वच्वाच-सन्तरग्रान- 
सहजयानसम्ध्रदायेप्येतदर्थं सूक्ष्मा उपाया उगद्िष्टा सन्ति। होगे 
विरोषाधिकारप्राप्तये बिन्दोः स्थेयं साधकानामुपायानामवलम्बनमन्तरा न 


३४० पुराणपर्यालोचने 


कायं सिध्यति | विदो शुद्धं सत्येव स्वभावत स्थर्य जायते | स्थियो बिन्दुः 
कयाचन यौगिकप्रक्रियया विक्षुन्रमर्ध्वं सञ्चरन्‌ स्थूलभाव परित्यज्य 
क्रमश सूक्ष्म सूक्ष्मतर सूक्ष्मतमावस्था अवाप्नुवन्नन्ते सहटस्रदककमल्कणि- 
काया स्थितेन महाबिन्दूना सहु सम्मिरत | अयमेव चिच्चन्द्रमस. 
षोडलीकलारूपोऽमृतौबन्दु । ब्रहमचयंसाधनया निन्दुं विषयजगद्भ्यो 
व्यावृद्य त्त च पाययित्वा ब्रह्ममागँ नियोजनमेव ससारान्मुक्तिप्रापतेरेक- 
मात्रमुपाय । 


मत्स्यपुराणेऽप्युक्तमस्ति यत्तपोयोगधेयंयज्ञ सिद्धयो ब्रह्मचयंमन्तरा न 
सफलीभृत्ता भवन्ति । अता योगसिद्धये ब्रह्मचयं मव्यन्तमावश्यकमस्ति- 
ब्रह्मचर्ये स्थित धेयं ब्रह्मचर्ये स्थित तप | 
ये स्थिता ब्रह्मचर्येपु ब्राह्मणा दिवि सरिथता. 1 
नास्ति योग विना सिद्धि नवा सिद्धि विना यज्ञ । 
नास्ति कोके यगो मूर ब्रह्मचर्यात्‌ परं तप. ॥ 
( {७५।३८,३९ } 


्ह्मचयंपालनस्य समेषा पुसामावरयकत्वेऽपि योगपरायणस्य कृते तु 
ब्रह्मचयंत्रतविधानमनिवायंतयापदिष्टम)स्त | जीव।त्मपरमात्मनोः 
सयोगस्य सवक्छरष्ट साघन योग एवास्ति । श्रूयते व्याससूनु" श्चोशुकदेव- 
मुनिवृक्षशाखायरा निलीय भगवत सदाशिवस्य रखाम्भोजान्निगंत योगो- 
पदेशं श्रुत्वा पक्षियोनितौ विमुक्तो भूत्वा जन्मान्तरेऽमलात्मा महान्‌ 
योगी बभूव । 


भारतौय-तन्व-मन्त्र-पूजापद्वति-भक्त्यादयो योगमृलका एव सन्ति | 
योगाभ्यासद्वारा चित्तस्येकराग्रतया ज्ञानमुत्पद्यते, ततो मुकितिर्जायते । 
वास्तविक ज्ञान योगाभ्यास विना नोत्पद्यते । अत एव ज्ानसङ्कुलनीतन्तरे 
लिखितमस्ति यद्‌ वेदचतुष्ट्य सर्वाणि च शास्त्राणि मथित्वा सारभाग 
नवनीतं योगिभि पीतम्‌, परन्त्वसारभाग तक्र तु पण्डिता पिवन्ति-- 
मथित्वा चतुरो वेदान्‌ सवंशास्त्राणि चैव हि। 
सारस्तु योगिभि. पीतः तक्रमञ्नन्ति पण्डिता ॥ (५१ ) 


अत्तएवयोगीश्वरो भगवान महादेव" पारव॑ती प्रति स्वमुखेनोक्तवान्‌-- 


ज्ञाननिष्टो विरक्नोऽपि धर्म॑ज्ञोऽपि जितेन्द्रियः । 
विनि योगेन देवोऽपि न मुक्ति रुते प्रिये ॥ ( ३१) 


पचस परिच्छेद २४१ 


तस्मात्‌ रिवल्क्तिसामरस्यात्मक्रस्य मोक्षस्योपलन्धये योगानुषठान- 
सिद्धवर्थं पुराणानुसारमपि पट्‌ चक्रचिन्तनमत्यावइयकम्‌ ॥ 


जीवस्य कमिकपिकासविमशं. 


जीवस्य क्रमिकविक्रामे विवेचनीये तत्करारणमपि समालेचनीयता- 
महतोत्यभि प्रेत्य तत्सम्बन्धेऽपि क्रिञ्चिदनुपन्धीयते | शक्तिशक्तिमतोर- 
भेदनियमाद्‌ ब्रह्मणि तदीयगक्तौ चामेदो लक्ष्यते । अतएव ब्रह्मणि तदीय- 
लवितरूपिण्या मुलप्रकरनौ च शास्त्रेषु अभिन्नता प्रतिपादिताऽस्ति यथा 
गानपरायणस्य पुसो गानलक्ति गनमकुवंति तस्मिन्‌ अग्यक्तदगायां 
तिष्ठति । तदानी न कश्चिदपि अवध्रारयितुमहुंत्ति यदयं गायकोऽस्ति, 
किन्तु गानमये सर्वोऽपि भिज्ानाति यदस्मिन्‌ गानगवितिविद्यते, तथेव 
व्रहमशक्ति" प्रक्रतियंदा ब्रह्मण्यव्यक्तावस्थायां तिष्ठनि तदा जागतिक- 
प्रपञ्चाना विख्य , किन्तु यदा सा सष्िक्रारे व्यक्तावस्थामापदयते, तदा 
सूक्ष्मस्थूक्भावपरपूर्णं सुष्टिवेचिच्यमभिल्क्यते | 

यद्रा यथा गानपरययण पुमासमहष्टवापि श्रोता तचद्गानेन विमुग्यो 
मवति तथेव ब्रह्मम्वल्पानभिनोऽपि जावो महामायाय ब्रह्मलक्तौ ग्रस्तो 
मोमुह्यमानो दरीदरते । अत एव शरवितमता पुरुषेण सह्‌ शवितस्वरू- 
पिण्याः प्रकृते नाणीयानपि अस्ति मेदः, अग्नौ दाहिकाशक्तिरिव भगवति 
शक्तिस्वरूपिणी प्रकृतिनिहितता तिष्ठति । सर्गादौ समशटिजीवप्रारब्धानु 
सारेण परमेश्वरे यदा जगतत सिसृक्षा समुतद्यते त्तदा शवतेरेनस्या 
विकासो जायते } तथा चोक्तम्‌-- 


दावितिशवितसतौमेदं वदन्ति परमार्थत । 
अभेद चानुप्रन्ति योगिनस्तच्वविन्तका ॥ 
योगेनात्मा सुष्टि्रिधौ द्िघारूपो बभूव ह्‌। 
पुमाश्च दलिणारदधाश्ञो वामार्धं प्रकृति स्मृता ॥ 
साच ब्रहमस्वरूपाच नित्यासा च सनातनी 
यथात्मा च तथा शक्तियथाग्रौ दाहिका स्थिता ॥ 
( कालिकापुराणे ७ । २.४८. ५ ) 


देवो भागवते तु- 


स्वयं पुमाश्च प्रकृतिस्तावमिन्नौ परस्परम्‌ । 
यथवह्ुस्तस्य राक्तिनं भिन्नाऽस्त्येव कुत्रचित्‌ ॥ 


पुराणपर्यारिचने 


सेयं दाक्तिर्महामाया सच्चिदानन्दरूपिणी । 
रूप विभरत्णरूपा च भक्तानुग्रहृहेतवे ॥ 
( देवीभागवते-९।३८।२८-२९ } 


श्रीम दागवते च प्रोक्तमस्ति यत्‌ सृष्टे पूवं दहृश्यमानमिद समस्त 
प्रपञ्च यदा जरे निमग्नमासीत्‌ तदेकमात्र श्रीमन्नारायण. रोपशय्याया 
शयानो योगनिद्रामाच्रिव्य निमीखितिनयन आनन्दमनुभवति स्म] 
यथानर स्वा दाहिका शाक्त स्वस्मिन्नन्तर्भाव्य काष्ठे व्यापकरूपेगा- 
वत्तिष्ठते तथेव नारायणोऽपि निखिलजीवाना सृकष्मक्ञरीराणि स्वस्मि- 
न्यन्तर्भाव्य जले शयान तिष्ठति, सृष्टिकाले च पुनः स्वाकालकषकिति 
प्रेरयत्ति- 


उदाप्टुत विद्वमिद तदासीद्‌ 

यन्तिद्रया मीलितदृ्‌ न्यमीलयत्‌ । 
अहीन्द्रतत्पेऽधिदयान एक. 

कृतक्षण स्वात्मरतौ निरीहः ॥\ 
सोऽन्त॒ररीरेऽपितभूतसूक्ष्मः 

कालात्मिका शक्तिमुदीरयाण । 
उवास तस्मन्‌ सलिल पदेस्वे 

यथाञनलो दारुणिरुडवीयं ॥ 

( श्री ° भा०-३।८।१०-११ ) 


तस्या एव ईश्वरगक्ते शास्तरेष विभिन्नानि नमानि श्रुयन्ते | तेते 
आचार्या. स्वस्वकृतिषु तामीद्वरशक्ति विभिन्नेरनमभिग्यंवहुरन्ति, यया 
खं हर्यमानमिदं समस्त विद्व विरचयति । तत्र केचनाचार्यास्ता ततप 
इति नुवते, केचित्तम इति कथयन्ति, अन्ये जड इत्यःभदधति, इत्तरे 
अ्चानमिति ज्ञापयन्ति, अपरे प्रकृतिमिति प्रद्यापयन्ति, एके प्रधानमिति 
निगदन्ति, भित्ना अजामित्ति बोधयन्ति, शक्ता शवितमिति सम्बोषयन्त, 
भद्रता अविद्यामिति उच्चारयन्ति, पोराणिक्राश्च मायामित्ति 
व्यपदिरशत्त- 


केचित्ता तप॒ इत्याहुस्तमः केचिज्जड परे । 
ज्ञनं माथा प्रधानञ्च भ्रहृति राक्तिमप्यजाम्‌ ॥ 
( देवीपुराणे ५।२७ } 


ष्म ` परिच्छेदः २४२ 
अपि च- 


साविद्यत्यभिधीयते श्रुतिपथे 
दाविति सदाद्या परा। 
सवना भववन्ध-छित्ति-निपुणा 
सर्वाश्चिये सस्थिता॥ 
( आ० वि ५१) 


या वा एतस्य सखष्टु. सक्ति सदसदात्मिका । 
माया नाम महाभागा ययैद निर्ममे विमु ॥ 
( कालिकापुराणे ९।२१ } 


देवीभगवतेऽपि-- 


मूलप्रकृतिरेवैषा सदा पुरुषसडगता । 
ब्रहयाण्डं द्शंयत्येषा कृत्वा वे परमात्मने ॥ 
( दे० भा० ३।६।६९ } 


यथा दुर्या अनुभवगम्याश्च सवं पदार्थाः त्रिप्रकारा भव्न्ति तथेव 
विर्वसुष्टि रपीयम्‌ आध्यात्मिको, आधिदेविक्री, आधिभौतिको चेति भेदात्‌ 
त्रिधा विभक्ता परिहद्यते- 


वस्तुमात्रं तु यद्‌ दुश्यं संसारे त्रिगुणं हि तत्‌ । 
द्ष्यच निगमं लोके न भूतन भविष्यति ॥ 
( श्री° भा० ६२६१० } 


कारणे ब्रह्मणि भावत्रयसस्वात्‌ कायंब्रह्यस्वरूपसरगेऽप्यत्र सवंत्रेव 
त्रयो भावा भवन्ति] अतः परम-पुरूषोऽसौ आध्यात्मिकाधिदविकाधि- 
भोत्तिक-त्रिविघलर्पेण साधकाना हष्टिगोचरतामापद्यते । तस्य ब्रह्मण. 
आध्यात्मिक रूपं मायातीत निगुंणपरब्रह्मपदवाच्यम्‌, आधिदेविक सगुण- 
परमेदवरनाम्ना अभिधीयते, आधिभौतिकञ्व अनाद्यनन्तविरादट्‌-पुरुषस- 
लेया स्वीकृतमास्ते । अत. त्रिगुणात्मिकां स्वा प्रकृति मायामधिष्ठाप 
स्ववीर्यं विधा विभज्य त्रिविधा सृष्टिमसौ विधत्ते- 


योऽव्यात्सिकोऽयं पुरुष. सोऽसावेवाधिदवकः । 
यस्तत्रोभयविच्छेद. पुरुषो द्याधिभौतिकः ॥ 


३४४ पुराणपर्यालिचने 


एकमेकत राभवं यदा नोपलभामह्‌ं । 
त्रितय तत्रयो वेद स आत्मा स्वाश्रयाश्रय. ॥ 
अधिदेवतमध्यात्ममधिमूतमिति परभु । 


अथैक पौहप वीयं त्रिधमित्यथ तच्छणु ॥ 
( त० वि० ४२, ४३, ४४ ) 


श्री मद्धागवतेऽपि- 


एष  द्यशेषसत्वानामात्माश्च परमात्मनः । 
अदोऽवतारो यत्राऽसौ भृतग्रामो विभाग्यते । 
साघ्यात्म साधिदेवश्व साधिभूत इति त्रिधा । 


(श्री० भा० २।६।८९ )} 


कूमंपुराणस्य पूवद्धिं तु-- 


॥ 


द्यं सा प्ररमा शक्िमन्मयी ब्रह्मरूपिणी । 
माया मम प्रियानन्ता ययेद धार्यते जगत्‌ ॥ 
अनयेव जगत्‌ सवं सदेवासुरमानुषम्‌ । 
मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ 
सैपा सवंजगत्सूति प्रकृतिस्तरिगुणात्मिका। 
प्रागेव मत्तः सञ्जाता श्रीकत्पे पद्यवासिनी ॥ 


( चू० पुण ० १।२४.२५ ३८ ) 


प्रकृतेः वेविध्यात्तत्‌ सम्बन्धेनेव भगवत. त्रिविधमिद स्वरूप समप- 
वण्यते, न वास्तविकम्‌ । अन्यथा “एकमेवाद्वितीयं ब्रह्म" इति श्चति- 
प्रतिज्ञा व्याहन्येत । देवीभागवते च-- 


एकमेवाद्विततीय वं ब्रह्य नित्य सनातनम्‌ । 
देतभाव पुनर्याति के उच्ित्सुसन्ञके ।! 

( दे° भा० ३।६।४ ) 

सृष्टिस्तावत्िविधा-आध्यात्िकी, आधिदैविकी, आधिभौत्िकी च। 


तत्र भगवतः स्थूलशरीरस्वरूप. विराटसुष्टिप्रवाहुः आध्यास्मिकसष्टि 
संज्ञया शास्त्रेष्वभिघीयते, भआधिदेविकी सृष्टिः ब्रह्माण्डसृष्टिः कथ्यते 


सप॑चमः परिन्छेदः ३४५ 


आधिभौतिकी च पिण्डसुरटिनिगदते। तत्राद्या अनाद्यनन्ता, द्वितीया 
तृतीया वा सादी सान्ते च विज्ञाततव्ये। 


आध्यात्मि्रयाः सृष्टेः अनायतन्तत्वाद्‌ ब्रह्मसत्तावत्‌ प्रकृतिरपि 
अनादयनन्ता, यत्तो हि सा ब्रह्मस्वरूपिणी, अत॑ तस्या अनाद्यनन्तता स्वत्तः 
सिद्धा] प्रकृतेरव्यक्तावम्थप्या परमात्मा ब्रह्मनाम्ना अभिधीयते, व्यक्त- 
दायां सगुणत्वाद्‌ ईदवरनाम्ना ग्यवदह्धियते, मृष्ेरनाद्यनन्तघारासम्बन्धेन 
च विराट्‌-पुरुपसन्ञया व्यपदिव्यये । आध्यात्मिक्या सृष्टे अनाद्यनन्तत्वात्‌ 
यस्या महाप्रकृतेः गभे आध्यात्मिकी सृष्टर्मोमवीति त्स्याः किल अनाद्- 
नन्तत्वे का सीति । तथा चोक्तम्‌- 


^ त्वं सर्वादिरनादिस्त्व क्री हन्त्री च पालिका }'" 
( कालिकापुराणे २।११ ) 


वस्तुत" अनन्तानि ब्रह्माण्डानि सन्ति तत्र प्रत्येकब्रह्याण्डे पुथक्‌- 
पृथक ब्रहा-विष्णु-महेश्वरा. सन्ति । तदीयाः कायंविभागा अपि स्वतन्त्रा 
भिन्ना भिन्ना भवन्ति, अतएव विभिन्नानां ब्रह्माण्डानां सृष्ि-स्थित्ि.प्रख्या 
अपि विभिन्नतामुपयन्ति- 


सख्या चेद्रजसामस्ति विद्वाना न कदाचन । 
बरह्म-विष्णु-रिवादीना तथा संख्या न {वच्यते ॥ 
प्रतिविस्वेपु सन्त्येव ब्रहमविष्णुशिवादय । 
पातताखादब्रह्मखोकान्तं ब्रह्माण्ड परिकीतितम्‌ ॥ 
प्रत्येकं छोमक्पेपुं॒ब्रह्याण्ड परिनिरिचतम्‌ । 
प्रत्येक प्रतिब्रह्याण्ड ब्रह्मविष्णुलिवादय ॥ 


({ देवीभागवते ९।७,८,१७ ) 


यथा स्थलशरीरस्य ज रारोगमृ्यवो भवन्ति तथेव प्रत्यकन्रहयाण्डे 
ब्रह्मणो दिवसावसाने खण्डप्रलयो सद्रस्यायुषोऽन्ते च महाप्रल्यो 
बोभवीति } तदा त्रिमूर्तौ ब्रह्मविलोनायां ब्रह्याण्डस्यैकस्य महाप्रख्यः 
सम्पद्यते । अखिखब्रह्माण्डनायकस्य योगमायाया अक्लिपक्ष्पषञ्चाखन्‌- 
मात्रेणापि समस्त विइवमुत्पद्यते, अपि च तस्या एव प्रभावेण ब्रह्मविष्ण्‌- 
महेश्व राणामपि सृष्टिस्यित्िप्रख्या बोभवन्तीति- 


३४६ पुराणपर्याखोचने 


तथा चोक्तं देवीभागवते- 


या नेत्रपक्ष्मसञ्चलर्नेन सम्यग्‌ 
विश्व सृजत्यवति हन्ति निगृढभावा । 
सैषा करोति सप्तं दहिणाच्युतेशान्‌ 
नानावतारकलने परिभूयसानान्‌ ॥ 
( देवी भागवते ५।१।२९ } 
अपिच- 


जानीहि त्वं महाराज! योगमायावशे जगत्‌ । 
ब्रह्मादिस्तम्बपयन्तं देवमानुषतिर्यगम्‌ ॥ 
मायातन्त्रीनिबद्धा ये ब्रह्म-विष्णु-हुरादय । 
भ्रमन्ति बन्धसायान्ति रील्या चौर्णनाभवेत्‌ ॥ 

( तत्रैव ५।१।५३-५४ } 


अनायनन्तसृष्िप्रख्यप्रवाहे प्राणिनामुत्यत्तिमुक्तिविषये एवं प्रमाण- 
भुपकभ्यते- 
निखिला एव सस्कारा सान्ता सम्प्रकीतिता । 
अतो जीवप्रवाहऽस्मिन्‌ अना्यन्तेऽपि जन्तव ॥ 
मुक्तिंरीलास्तथोत्पत्तिद्ाटिन सन्ति सर्वथा । 
नैवात्र विस्मयो कार्यो भवद्धिरमृतान्धसः ॥ 
( देवीपुराणे ३।१७ } 


एवमेकब्रह्माण्डीयजीवा 7 स्थुरामि सूक््मामि वा शरीराणि तुन 
प्रणाशमापद्न्ते । तस्माद्‌ ब्रह्माण्ड पिण्ड ( जीवदेह्‌ ) चोभे विनदवरे 
भवतः ! तिगुणासिक्राया प्रकृतैः वैभवस्वकूपे ब्रह्याण्डपिण्डे दे अपि 
त्रिगुणविकासपाथंक्यात्‌ सृष्टि-स्थित्ि-प्रल्याधीने भवत - 


यदा सिसृुक्षु. परमात्मनो परो 
रज॒ सृजत्येष पृथक्‌ स्वमायया । 
सत्व विचित्रासु रिरपुरीकश्वर,. 
शयिष्यमाणस्तम " ईरयत्यसौ ॥ 
( श्रीमद्भागवते ७।१।७० ) 


पंचमः परिच्छेद ३ ४७ 


अनन्तव्रह्माण्डमयौ आध्यात्मिकी सृषटिवारा अनाद्यनन्ता, किन्तु 
प्रकृते त्रिगुणमयत्वान्‌ प्रत्येक ब्रह्माण्ड नक्व रमभ्युपगन्तव्यम्‌ ।! भगवतो 
सद्रस्यायुपा सह्‌ ब्रह्माण्डस्येस्यायु निर्णीतम्‌ । शद्रायुषोऽन्ते यडच विष्णु 
योवा ब्रह्मा स्त ताभ्या सहैव ब्रह्याण्डं विलीयते | अत्तौ ग्परष्ठिरूपेण 
प्रत्येक ब्रह्माण्डस्य सुष्टि-स्थित्ति-विकया भवन्ति ! अस्मादेव कारणात्‌ प्रति 
ब्रह्माण्ड सृशिकता व्रह्मा स्थितिकर्ता विष्णु सहारकत च सद्र. पृथक्‌ 
पृथक्‌ विन्ते | ब्रह्म।ण्डवत्‌ जीवदेहात्मकं पिण्डोऽपि नदवर्‌ । 


जीवोऽत्र ससारे कूमश- उदुभिञ्जस्वेदजाण्डजज रायुजयोनिषु उत्पन्नौ 
भूत्वा नैज प्रारव्ध भुञ्जानोऽन्त निधन प्रपद्यते ! एव च सर्वेऽपि जीवा 
स्वस्वकमंफरभोगानन्तर विख्यमुपगच्छन्तीति अत्र॒ कश्चनास्ति 
सन्देह । 


स्मयते चाच- 


यदिद दुश्यते किंञ्चिज्जगत्‌ स्थावरजद् भम्‌ । 
पुन सक्िप्यते सर्वं जगत्‌ प्राप्ते युगक्षये ॥ 
( कालिकापुराणे ५।७ } 


पुराणानुार निविकार, अजन्मा पुराणपुरुष , पुरुषोत्तमो यद 
सत्वादिगुणाना जन्मादिकमेणाच्च कारणभूताया मायाखक्तौ प्रकृतो चिदा- 
भास रूप वीयं निधत्ते तदा प्रपञ्च एष समुत्पद्यते 1 तथाचोक्तमिन्द्रिया- 
धिष्ठा्ोभिः देवताभिः-- 


त्व न सुराणामसि सान्वयाना 
कूटस्थ आद्यः पुरुप पुराणः । 
त्व॒ दैवशक्त्या गुणकममयोनौ 
रेतस्त्वजायां कविरादधेऽज. \। 
( श्री° मा° ३।५।४९ } 
अपिव-- 


स आदि स मध्य स चान्त प्रजना 
स धाता सेय सक्तां च कार्यम्‌ । 
युगन्ते प्रसृपत युसक्षिप्य लोकान्‌ 
युगादौ प्रबुद्धो जगद्‌ व्युत्ससजं ॥\ 
( म० भा०ज्ला० पर मोर घर ३४०।१०० } 


३४८ पुराणपय्मिचनें 


त्वरः किल रष्िकर्मणि बीजदाता पितुस्थानीयः क्षेत्रस्वह्पा चं 
प्रकतिः जननी निर्धारिता । यथाऽद्धुरोत्पत्तये क्षेत्रे बरी जमुप्यते तथेव 
परकृतिकषेत्रे परमपुरुषस्य बोजवपनेन सृष्टिविस्तारो जायते | मानवजगति 
यथा सृष्टिविस्तारहेतवे मातुः क्षेते पितुर्वीर्याधानप्रयोजनीयता तथेव 
प्रकृतिमातु क्षेत्रे परमेश्वरस्य वीर्याधानेन अनन्तकोरिन्रहयाण्डहूपिष्या 
विराट्मृष्टे समुद्धवो भवति । यथाचोक्त गीतायाम्‌-- 


मम योनिर्महद्‌ ब्रह्य तस्मिन्‌ गर्भ दधाम्यहम्‌ । 
सम्भव सर्वभृताना ततो भवति भारत) 
तेषा ब्रह्य महद्‌ योनिरहं बीजप्रद' पिता ॥ 
( गीतायाम्‌ १४१३-४ ) 


मनस्मतावपि विज्ञानमेत्तद्‌ भगवता मनुना समथितमास्ते- 


द्विधा कृत्वाऽऽत्मनो देहमर्देन पुरुषोऽभवत्‌ । 
अर्धेन नारी तस्या स विराजमसृजत्‌ प्रभु" ॥ 
( मनुस्मृतौ १।३३ ) 


श्रुतिश्च ““ततो वि राडजायत्त'” । इयमेव मातुस्थानीया ब्रह्मशक्ति- 
स्वरूपिणी प्रकृति" शास्तरेष सस्त्यानकशक्तिः सखिलस्वरूपा प्रोक्ता | 
इमामेव विदवस्य संस्थानयक्तिमभिरक्ष्य भगवता पतञ्जलिना महाभाष्ये 
“संस्त्यानरूपा स्वरी" प्रवृत्तिरूपः पुरूष” इति सोपष्टम्भं प्रोक्तम्‌ । संस्त्यान- 
संहनन-सम्मिलन-रक्तिसद्धावात्‌ अप एव प्रकृतेनमि । यतोऽप्सु मेलन- 
शक्तिवंतते । महाप्रख्यकाले समस्तब्रह्याण्डोपादानमृतं सवंमपि प्रच्छ 
रूपेण प्रकृतेरङ्कं विरीनं तिष्ठति । तदा सदसत्‌ किमपि नायीत्‌, केवल- 
मम्भ एवाभवत्‌ 1 अस्यामेवानन्तजीवसंस्कारसम्बलित्तायामव्याकृत- 
प्रकृतौ सवंत प्रधम परमपुरुषेण वीयंदानपूवंक गर्भाधानं कियते । 
एव' त्रियुणमय्या प्रकृत्या साकं लीलापवंकगर्भाधानद्रारा अनन्तकोटि- 
जीवोदत्तिप्रका सोऽवस्ेयः | परमपुरुषवीर्याधानेनैव कमशो महत्तत्वादयः 


समुत्पन्ना सृष्टिविकासं समेधयन्ति ।! एतदेव मनुसहित्ताणां प्रकारान्तरेण 
उक्त समुपरभ्यते- 


सोऽभिध्याय शरीरात्‌ स्तरात्‌ सिमृक्षुविविधा प्रजा) 
अप एव ससर्जादौ तासु बीजमावासुजत्‌ ॥ 


( मनुस्मृतौ १।८ ) 


पचम परिच्छेद ३४९ 


एवञ्च प्रल्यदनाया सदसनोरभावात्‌ कस्यापि वस्तुनः सत्ता 
नासीत्‌ । केवलमन्याकृतप्रकृत्तिगथे विलीना सस्करारसमशास्तदव- 
बोधकोऽद्वितोयचेनन्यमय पररमात्मेवाविद्यन । म एवं सष्प्रारम्भसमये 
एकत्वाद्‌ वहृत्वकामनया प्रख्यगभविलीनजीवसस्कारानुसारेण कल्प 
सुट प्रकाशयति । एकभावापन्न परमात्मेव स्व शरीर द्विधा विभज्य 
प्रकृति विकाशयति । तस्या एव गभं विराड्‌ विद्वमुत्पादयति । अतो 
दशनशास्तरे सत्यस्वखूपस्य व्रह्मण शक्तिसमुतन्नाया सत्यस्वरूपिण्या 
प्रकृतिमातुर्छीलावेभवरूपं जगदपि सत्यमेव प्रति मातीति मिडान्तितम्‌ । 
अस्या जडचेःनात्मकप्रकृतिपुरुपग्युद्धारसमत्पन्नसष्िीखाया प्रवाह 
हयमभ्युपगम्यते । एक उध्वगामी चेतनप्रवाहु, द्ितीयान्चाधो- 
गामी जडप्रवाह्‌ । तत्र जीवा नानायोनिषु परिश्रम्यन्‌ ऊर्ध्वंगामिनो 
चेतनधारामवलम्बमान क्रमश समुन्नमन्‌ अन्ते तद्चतिपराकाषठा 
मुक्ति लभते | ततस्तदन्तगंतो जडाश्च प्रकृतिधा राया नमिलायते । चेतन- 
धाराया पराक्रष्ठा ब्रह्सद्धावो यत्र प्रकृते पृथक्‌ सत्ता विलीयते | 
एव च चेतनप्रवाहु प्राकृतिक रजस्तमामय राज्यमतिक्रम्य सत्ते 
सम॒पस्थित्त समुन्नतेः पराया काष्ठाया व्याप्किया चत्तनधाराया 
विलीयते । तदीया देह. मृत्योरनन्तर चंतन्याभावात्‌ प्रणा मुपगच्छति ! 
यया प्राणशक्ट्या देहान्तगंता परमाणवः परस्पर विच्छिन्ना सन्त 
जडाया प्रकरृतेरधोगतिरूप ए मोऽभिमुख प्रयान्ति । 


प्रकृतिः परिणामिनी चञ्चला चेति हेतोः चेतनप्रवाहु क्रमदः 
समु्चतो भवन्‌ सत्व राज्यमतिक्रामन्‌ विगुणमय्याः प्रकृते स्वभाविकी 
धारां निस्तीयं परिणामरहित सनु स्थिरो जायते, किन्तु जडप्रवाहु' 
नियतपरिणामश्ीलाया प्रकृते" नित्यमन्तगंतत्वात्‌ परिणामबुन्य स्थिरो 
भवितुं नाहंति । जडायाः प्रकृते. अन्तिमा सीमा प्रस्तरादय स्थावर- 
पदार्था सन्ति । इयमेव तमोगुणस्य परा काष्ठा | 

यथा किल सामुद्रिकास्तरद्ा घातप्रतिघाताभ्या तीरमायाताः 
अग्रे गत्तिनिरोघसचगत्‌ पूनः समुद्राभिमुख प्रयान्ति तथेव प्राकृतिको 
निम्नगामी प्रवाह क्रमशो निम्नत्वमुपटौकमान. तमोगुणस्य परा काष्ठा 
प्राप्तोऽगरे स्थानमतवाप्य पुनरपि तमोगुणाद्‌ रजोगुणाभिमुख ( जडत- 
स्चेतन्याभिम्‌खम्‌ ) स्वभावत एवाग्रे्तरति । तदानी तमोगुणतो रजो- 


३५० पुराणपर्यालोचने 
गुणाभिमुख प्रतिष्ठमानस्य प्रकतिप्रवाहुस्य किञ्चित्‌ समुञ्नत्या तमोगुण- 
माचिन्यापसृुत्या तत्र॒ ईषत्‌ स्वच्छाया आविर्भावो जायते} यथा 
भगवतो सूय॑स्य किरणच्छायाया सवत्र विद्यमानत्वेऽपि मलिनो दपंणः 
प्रतिबिस्बग्रहमासमथं., किन्तु स एव यदि निसंलोकृतो भवेत्तदा तत्र 
व्यापकस्य यूथस्य ॒प्रतिज्रिम्ब प्रतिफरत्येव तथेव सवव्यापकस्यात्मनः 
चित्सत्ताया सवत्र सत्वेऽपि सा त्ामसिकरप्रवाहमाखिन्यात्‌ तत्र चेव 
विकापमापद्यते, किन्तु प्रकृतिक प्रवाहः तमोगुणस्यान्तिमकाछातः 
किञ्चित्‌ समुत्रतता प्रपद्यते! तद्या तन्न स्वच्छोभूते सूद्ष्मप्रकृतिकेन्द्र 
व्यापक्रस्य परमात्मनो यः प्र्तिषिम्बो निपतति स एव ब्राह्मणः प्रतिविम्बो 
जीवमन्ना घतते} तथाहि- 
अविद्याया च यत्‌ किञ्चित्‌ प्रतिबिम्ब नगाधिप! । 
तदेव जीवसन्ञ स्यात्‌ स्वं दूखाश्रयं पुन ॥ 
( देवी भागवते २।७।४५ )} 


श्रौमद्धगवद्गीतायामपि सगवात्‌ श्रीकृष्ण. स्पष्ट प्रोवाच-- 


ममेवाशो जीवरोके जीवभूत; सनातनः) 
मन॒ पष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 
अपरेयमितस्त्वन्या प्रकृति बिद्धि मे पराम्‌ । 
अपिच-- जीवभूता महाबाहो । ययेदं धार्यंते जगन्‌ ॥ 
( १५।७,७।५ ) 


महाभारतस्य शान्तिपवेणि मोक्षधर्मेऽपि जीवात्मा परमात्मनोऽशः 
स्वीकृतोऽस्ति- 
जीवमात्मगुण विद्याद्यत्मान परमात्मनः । 
( महाभारते शा० प० १४१।१९ } 


एव हि अशब्देन कल्पितस्य जीवात्मन प्रथमविकाससमये 
अविद्याया प्रवलेनान्धकारेण समाच्छघ्े तमोमयान्त करणो एता- 
वत्तारल्यभावमान्नमासज्योतिः प्रचिफल्ति यत्‌ तत्‌ चिदाभासतः 
विप्रतिबिम्बाद्‌ वा अन्यत्‌ किमपि अभिधातु न शक्यते । तदेव ज्योततिः 
्रकृति राज्ये समुन्रमद्‌ यथा-यथा अविदयान्धका रतो विमुच्यते तथा-तथा 
तत्‌, स्वीयां त ज्ञानमयी प्रभां षदशंवति यया व्यापक्रेन चित्मयस्वरूषेण 


पचम परिच्छेद ३५१ 


सह॒ तस्य अं्ञालिभावसम्बन्धो ज्ञानराज्यविचरणशीटैः साधकैः घदैवानु- 
भूयते । विषयमिमं स्पष्टयितु भगवान्‌ म्हषिवेदन्यासः स्वक्रीये वेदान्तदरने 
सू त्रयाञ्चकार-- 
"अशो नाना न्यपदेश्ात्‌'' ॥ 
( ब्रह्मसूत्रे २३१४३ } 


यथां एक एव आकाशो धघटाकाक्च-मठाकाक्ञादिना भिद्यते तथैव 
अन्त कारणोपाधिभेदेन एकमेव ब्रह्म संख्यात्तीतरूपेण परिव्याप्तं विले- 
वंयते ¦ तस्मादेक एव विभु परमात्मा उपाधियुक्त स॒न्‌ अंनस्वरूपतो 
नानात्वं भजते ! अत एवोक्तम्‌-- 
वाराग्ररततभागस्य रतधा कल्पितस्य च } 
जीवो भाग स विज्ञेयः सचचानन्त्याय कल्पते +! 
( कौ० उ० ५।२) 


यथावा एक एवं निराकारोऽग्नि साकाररूपेण प्रज्वलित सन्‌ 
आधारमे्दान्नः प्रतीयते तथेव जीवमा त्रेऽन्तर्यामित्तया सर्वत्र स्थितः 
एक एव परमात्मा विभिन्तप्राणिष॒ तदनुरूपतया विभिन्वरूपोऽनुभूयते । 
वस्तुत एकं एवेश्वर आधारभृत्स्य वस्तुन शरो रादेरनुरूपतया विहवस्मिन्‌ 
जीवरूपेण अनेक. प्रतीयते } तथाहि- 


अग्निर्यथैको भुवन प्रविष्टो 
रूप रूप प्रतिरूपो बभूव । 
एकस्तथा सवंभूतान्तरात्मा 
रूप रूप भतिखूपो भूव ॥ 
( क० उ० २।२९ ) 


प्रकृतेः अतिसूक्ष्मोऽशो यत्र॒ चेतन्यं प्रतिविभ्वितं भवति स एव 
क्रारणशरीरनाम्ना निगद्यते । तत प्रकृत्या सम्बन्धनिबन्धनस्य जीवस्य 
इच्छया सुक्ष्म रीरमुत्प्यते। तद्गतसस्कारसमूहतीत्रवेगानुसारेणम च 
हश्यमानं स्थूरं शरी रमुद्धवति । एव शरीरत्रयेण मोगादिना बद्धो जीव, 
उद्धिज्ज-स्वेदज-अण्डज-जरायुजाना योनीरतिक्रमन्‌ मानवयोनिमुपः 
डोकते । 


मनुष्ययोनौ असख्याकविभिन्नगत्तिलाभान्‌ सानवयोनिसंख्या 
निरद्धारयितुमक्षक्या. केवलमुद्धिजादिचतुविधमूत्तसघस्य संख्या सम्भुः 


३५२ पुराणप्यणखिचये 


गीताया निर्धारिता विलोक्यते । तदनुसार विरतिटक्षसख्याका स्थावर 
योनय. सन्ति, कृमियोनय एकादशलक्षसख्याका , जल्चवरयोनयो नवलक्ष. 
संख्याका › पक्षियोनयो दश्लक्षसख्याकाः, पशुयोनयः त्रिशल्लक्षप्रकारा. 
वानर्योनयस्च चतुङश्नविघा भवन्ति । तथाचोक्तम्‌-- 


स्थावरे लक्षविशत्यो छमिज रख्रलक्षकम्‌ । 
जरूज नवर्ल च पक्षिज दशलक्षकम्‌ ॥ 
परवादीना लक्षविशच्चतुरंक्ष च वानरे । 
ततो हि मानवाजाताः कुत्पितादेविलक्षकम्‌ ॥ 
( रभुगीतायाम्‌ १७, ९८ ) 


तथा चोद्धिज्जस्वेदजाण्डज रायुजात्मकस्य चतुविधस्य भूतसघस्य | 


सद्कलनया (२० + ११ + ९ + १० + ३० +४= ८४) चतुरशीति-लक्ष- 
प्रकारा योनयो भवन्ति । चतुरगी,तलक्षान्ते मानव. इति वचनानुसारं 
जीव पूरव प्रोक्तचतुरशीतिलक्षसख्याकासु विविधासु योनिपु जन्म गृहीत्वा 
मनुष्ययौनौ जन्म गृह्णति । तत्र सत्कर्मणा समुन्नतिम्‌ असत्कमणा 
चावनति रुभमान तत्फले युखदु खे अनुभवति | 


तत्वनिरूपणप्रसद्धं देवपिनारदमुपदिदता ब्रह्मणा देवीभागवतेऽपि 
चतुरशौतिलक्षसख्याका जीवयोनय" प्रोक्ता तथाहि- 


सवं जीवा मिचत्वैव ब्रह्मण्डाशसमुद्धवाः । 
चतुरशी्तक्नास्च प्रोक्ता वै जीवजातय,. ॥ 


मानवेतरचतुधिभूतसघस्य योनिपु स्वाभाविकसस्काराश्चयेण तद्गता 
जीवा क्रमोध्वगामिनो भवन्ति, किन्तु मानवयोनौ जीव- स्वतन्त्र सन्‌ 
संस्काराधीनो जायते । अतोऽपौ क्रमोच्नत्तिमप्राप्तौ निजकर्मनुसारेण कदा- 
चिदुत्ततः कदापि चावनतो भिन्ना भिन्ना गत्तिमासादयति | 


उद्धिज्जयोनिमारभ्य जरायुजयोनिपयंन्त जीवो निर्बाध क्रमोच्चति- 
मासादयति, यतौ हि तासु योनिषु बुद्ध्माखिन्येन जीव स्वकमंणा स्वतन्त्र. 
सस्फाराजन न कतुं पारयति, केवर प्रकृतिरेव माता शिशुमिव स्वा- 
भाविक्रसंस्काराननुसृत्य क्रमशो जीवान्‌ सम्बद्धयति । यथा नद्या 
भवहमाण' काष्टखण्डोऽपवेगेनैव समुद्रामिमुखमानीयते तथैव मानवभिन्ना 
जावा , प्रकृतेरूष्वंगामिना प्रवाहेण उ्धज्ज-स्वेदज-अण्डज-जरायुजान्त 


पचमः परिच्छेद ३५३ 


क्रमश समु्चता योनि नीयन्ते । तदानी प्रकरनिमातुरवोनव्वात्‌ जोवानां 
क्रमोन्नतिनिर्वाधि जायतते, परन्तु मानवयोनिमधिगते जीवे पूणंरूपेण पञ्च- 
कोषा विकाशं प्राप्नुवन्ति, तत्राहद्खारवृद्धयोरपि विकानो जायते । तदानी 
मानव प्रकृती स्वामित्व स्यापयति, प्रकृतिमातुरधोनता च परित्यजति | 
अतः प्रगेव भ्रकृतिदायित्वस्य तिरोधान स्वय मानव स्वकृताना कर्मणा 
दायित्व भजते! अतो मानवयोनौ धमधिमेयोरधिक्रार समाम्नात. | 
तथाचाक्तम्‌- 

मानुषेपु महाराज 1 धर्माधर्मौ प्रवर्तत । 

न॒ तथान्येपु भेषु मनुष्यरहिपेष्विहं ।। 

ट्य हि प्रथमा योनि या प्राप्य जगतीपते । 

आत्मा वे शक्यते त्रातु कमभि शुभलक्षणे ॥ 


मनुष्ययोनौ कर्मानृष्ठानाधोनत्वात्‌ स्वोयपुरगर्थ्मानिवे" स्वोथा समु- 
चत्तिमनृष्ठातुमर्हंति, स्वकीयेन पापकरमंणा च नीचामरि पपयोनिम्‌ 
आदयितु शवनोति । अत' रास्तरेपु सवपिश्षया मानवजन्मनोऽरम्याहितत्वमुप- 
पादितम्‌ | अहुद्धाराक्रान्तचित्तो मानव प्रकरतेरूध्वंगामिन प्रवाह परि- 
त्यजन्‌ स्वेच्छाचारी सन्‌ विपरीततगतिस्वलूपामवनति कमते । तस्मिन्‌ 
समये धर्मो हि मानवसाहःय्यमाचरत्‌ शस्त्रौयविधानष्ारा तस्य।वनति 
निरुष्य क्रमोन्नतिमागे त परिचाख्यति } तथाचोक्त शम्भुगोता- 
सचरति निखिला जौवा धर्मेणेव क्रमादिह । 
विदधाना सावधाना छमन्तेऽन्ते पर पदम्‌ ॥ 


पुराणानुसार धमंद्रारेव सवं मनोरथा पुरुपार्थाड्च सिध्यन्ति ।! अतो 
धर्मानुष्ठानमवश्य कत्ंव्यम्‌ | तथालोक्त कूर्मपुराणस्य पुवर्द्धि-- 
धर्मात्‌ सञ्जायते दर्यो धर्मात्‌ कामोऽभिजायते । 
धमं एवापवर्गाय तस्माद्‌ धमं समश्चयेत्‌ \। २।५५ 


धर्मोहि स्थावरजद्खमात्मकस्पर समस्तस्य पदाथंस्य धारकोऽस्ति, 
तत्प्राप्तिद्च कमणा ज्ञानेन च जायते । यदि मानवो ज्ञानकमम्या रहितो 
भवेर्ताहि जगद्धारणाथंमपेक्षिताया शक्तं राविर्मावको च प्रभवेत्‌ । अतो 
जगतो धारणमय्या - धघर्मल्यायाः शक्तेः प्रादुर्मावाय कमणो ज्ञानस्य 
चावलम्वतमवदय विघेयम्‌- 
धर्मात्‌ सजायते सवंमित्याह ब्रह्मवादिन । 
धमेण धार्यते सवं जगत्‌ स्थावरजङ्गमम्‌ ॥ 
पुण पण ले -२३ 


९५५४ पुराणप्यल्ि्नें 


कर्मणा प्राप्यते घर्मो ज्ञानेन च न सञ्चय । 
तस्माज्‌ ज्ञानेन सहितं कमयोगं समाश्रयेत्‌ ॥ 
( कृ० पु° पूवाद्धं २।६२ ६३ ) 
एवमैहिकी पारौकिकी वा समुन्नति साधयितुं समुद्यतेन पुंसा धर्मोऽ 
वद्यमनुसतंव्यः । धर्मो हि द्विविध देशधमंः, विश्वधमंश्च । तच देकधमंः 
स॒ उच्यते यस्तत्तदेशस्य सस्कृत्यनुमारं तत्तदेशमात्रस्य मनुष्यैरनुष्ेयो 
भवति यथा भारतवणंस्य देश्षधर्मो वर्णाश्रमधर्मः 1 विद्वधमेर्व स एवं 
भवितुमर्हति यो विश्वकल्याणमावनया समस्तस्य विर्वस्य मनुष्ये रनुष्ठेयो 
भवतति । विक््वधर्माश्चयणेनेव विदववरन्धुत्वस्योद्टोधन सवत्र सोह दंपूर्णाया 
भावनायाद्च सम्पकंस्य स्थापन भवितुमंहूति | इममेव धमंमाश्ित्य 
भारतस्य वसुधैव कुटुम्बकस्‌' इति सवंजनहितकारिणी भावना जागत्ति | 
आनन्द एव जीवस्य जीवनशक्तरखिलपुरूषार्थानाञ्च मौलिकोऽस्ति 
आधार । आनन्दप्रवासी जीव आनन्दकन्दसच्चिदानन्द्वरणसरसीरुह्‌- 
माश्रयन्‌ क्रमश आनन्ददायिनी समुच्चतिकक्षामतिक्रमत्‌ कृतकृ व्यतासधिग- 
च्छति । ये भगवद्गुणानुरवत मात्मनो मनः एक वारमपि भगवच्चरणकमल्यो 
निवेदयन्ति न, तेषा कदाचिदपि यमाद्‌ यमपााहुस्तेभ्यो यमदृतेभ्यो वा 
किञ्चिद्‌भय जायते । मगवति मनोनिवेलमात्रेणेव ते निधृंत्तपापा भवन्ति, 
तथाचोक्त श्रीमद्भागवते भगवता सुव देवेन राजानं परीक्षित प्रति- 
सङ्ृन्मन. कृष्णपदारविस्दयोनिवेशिति तद्गुणरागि यैरिह 
न ते यमं पाशचभुतस्च तद्धटान्‌ स्वप्तेऽपि पदयन्ति हि चीणंनिष्टता ।॥ ६।१।१९ 
अत एव सारगप्रहिणो गुणज्ञा सकलदोषदृष्टस्यापि कलेः एवं प्रशंसा 
कुवन्ति, यतस्तत्र भगवतो गुणनामकीतनेनैव मानव. सत्ययुगे ध्यानस्य, 
त्रेताया यज्ञस्य, द्वरे भगवत्सेवायाश्व फल लन्ध्वा सवेविघं पुरुषार्थं प्राप्य 
कृतार्थो जायते- 
केले्दोपनिधे राजन्नस्ति ह्येको महान्‌ गुण. 
कीतनदेव कृष्णस्य मुक्तसद्धः परं ब्रजेत्‌ ॥ 
छृते यद्घ्यायतो विष्णुं त्रेताया यजतो मखं. । 
दापरे परिचर्यायां कलौ तद्धरिकीतंनात्‌ ॥ 
(श्री भा० १२।६।१५।५२) 
इदमेव जीवमावविकासक्रमामिव्यक्तिविज्ञानस्य सारभूत तत्त्वम्‌, 
एतदेव च चिज्जडग्रन्थिस्वरूपजी वविज्ञानस्य संक्षेपतो रहस्यसवगन्तव्यम्‌ । 


षष्ठ. परिच्छेद. 
पुराणेतिहासयोः सांख्यदशनदिरदह्नम्‌ 


तत्तत्पुराणेष्वाख्यानोपाल्यानगाथादिभिर्वदारथ॑निरूपणपुरवक वेदा च्राना 
विवेचनं तत्तद्दागं निकविषयाणा च दिग्दर्शन विद्यते ! तत्रापि विदोपतौ 
वेदान्तदशं+स्य॒सास्ययोगयोश्व मौलिक्रमिद्धान्ताना प्रचुर निूपणं 
दरीहभ्यते | 
पूराणेतिहासयो 

यथा त्वज्ञानम्‌, मोक्षप्रा्नि , सक्तायंवाद , पुरुपवहुत्व माग्यदशशंन- 
स्यास्ति मुख्यौ विषय., तथैव पुराणेतिहासयोरपि यत्र तत्र तच्वनाननिरू- 
पणम्‌, सत्कार्थवादस्योल्लेख , मोक्षप्राप्तयुपायर्च प्रदगितो विद्यते ! पृ याणे- 
तिहासयो प्रधानतया मोक्षप्राप्निर्भोक्ति पुरस्छृत्य जायते, साख्यदनंने तु 
परकरतिपुरुपविवेक्ारा अपवग॑प्राप्ति प्र्िपादितताऽस्ति | आदिना यघणस्य 
भगवता मह्‌पुरुषस्यावतारो जगदनुजिषृक्षया प्रजापते कर्दमस्य पुत्रः 
स्वायम्भुवस्य मनोदुहितरि देवहुत्यामवतीर्णो धमंज्ञानवे यग्येर्वयंसम्भन्न 
भगवान्‌ कपिलो महामुनिरज्ञानान्धकारे मज्जज्जगदवन्ोक्य सजतिकारुण्यो 
जिज्ञासमानायाऽऽमूरिसगोत्राय ब्राह्मणाय स्वप्रधानरिष्याय गुणपुरुषान्य- 
तोपलल्धिरूपेण ज्ञानेन ससारपारावारपारदिदगंयिषया पञ्चविगतितच्वा- 
न्युपदिदेश्, येषा ज्ञानात्‌ त्रिविधतापनिवृत्तिपूर्वक नून मोक्नो जायते । 
अतत एव तत्त्वज्ञानाय प्रयवन्ते साख्या योगारच । तथा चोक्तम्‌- 

पञ्चविशतितत््वज्ञो यत्र॒ कूत्राश्चमे वसन्‌ । 
जटी मुण्डी शिखी वापि मुच्यते नात्र सर्य || 

तत्र तततविकासृक्रमः 

त्रिगुणात्मिकायाः प्रकृतेमंहानुप्यते, महतोऽह्ङ्ारो जायते, तस्मात्‌ 
शाब्द-स्पशं रूप-रस-गन्धततन्मात्राणि, एकादशेन्द्रियाणि चाविभंवन्ति | 
पञ्चतन्मात्रेभ्यस्च पञ्चम्यः क्रमश्च. आकाश-वायु-तेजोऽनिल-पथिवी- 
नामकानि पच्च महाभूताच्युत्पदन्ते | 

तत्र दाब्द तन्मात्रादाकीश शब्दगुणकमुखयते । शाञ्दतन्मात्रसहितात्‌ 

स्परेतन्मात्रात्‌ शब्दस्पर्छाभियगुणको वायुर्त्पयते ! शब्दस्पलंतन्मात्र- 


२३५६ पुराणपर्यारोचने 


सष्टताद्‌ रूपतन्मात्रात्‌ शन्दस्पशंरूपगुण क तज उद्यते । शब्दस्पशंरूप- 
तन्सधत्रस.ट्तरसतन्मावरात्‌ तद्रगणका रब्दर।शशू्परसवत्य अप 
उत्पद्यन्ते । चाब्दस्परारूपरसतन्मात्र्पाहुतगन्धतन्मात्रात्‌ शब्दस्पशंरूपरस- 
गन्धवत्ती पुथिव्युतद्यत । एव क्रमण पृवपृदनिुप्रवेश्चेनकाद्तिचतुष्पञ्चगुण- 
कार्५कारादीचि पथ्वापयंन्तानि पञ्चमहा भूतान जायन्ते | तथा चोक्त 
साद्यका{रकायास्‌- 

प्रक तम॑हास्ततोऽहड कारस्तस्मात्‌ गणद्व॒ षोडयकः । 

तस्मादपि च षोडशकात्‌ पञ्चम्यः पञ्च भूतानि ॥२२॥ 


देवीभागवतस्य तृतीयस्कन्धे सप्तमेऽध्ययेऽपि-- 
आकारस्य गुणश्वैक शव्द एव न चाऽपर । 
राब्दस्पर्शो च वायोश्च टौ गुणौ परिकीत्ितौ । 
अगे शब्दश्च स्पर्शश्च रूपमेते चरयो गुणा । 
राल्द-स्पर्दा-रूप-~रसाश्चत्वारो वै जकङ्स्य च 
स्पशं-शब्द-रसा रूप गन्धश्च पुथिवीगुणा । 
एव मिल्तियोगेद्व ब्रह्माण्डोत्पत्तिरूच्यते ।। ३।७।४९-५१।} 
नारदीयपुराणे च- 


वियदेकगुण प्रोक्त द्रौ गुणौ मातर्न 1 
त्रयस्तेजसि चत्वारि सलिठि पञ्च भमिगा. ॥ 


साख्यदशनानुसार सृषटटक्रमततो ल्यक्रमो विपरीत्त उपलभ्यते । स॒ष्टि- 
समये यत्तततवे यस्मात्तत्वादुत्पद्यते लयसमये तत्त्व तस्मिन्नेव स्वकारणे 
विलीयते । यथा पञ्चमहाभूतानि स्वकारणेषु पञ्चतन्मात्रेष लीयन्ते । 
पञ्चत्तन्मात्राणि एकादशेन्द्रियाणि च स्वकारणेऽहङ्कारे रीयन्ते । स च 
स्वकारणे महत्तत्वे, महाश्च स्वकारणे प्रकृतौ रीयते । प्रकृतिदच नं कुत्रापि 
लीयते तथा चोक्त शिवपुराणस्य वायवीयसंहितायाम्‌- 


कूर्मोऽद्धानि यथा पूर्वं प्रसार्य विनियच्छति । 
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ 
विकाराश्च तथाग्यक्त सष्ट्वा भूयो नियच्छति । 
प्राप्ते प्रल्यके तु प्रतिोम्येऽनुरीयते ॥ 
गुणाः कार्वशादेव भवन्ति विषमा समा, । 
गुणसाम्ये ख्यो ज्ञेयो वैषम्ये सृष्टिरूच्यते । १०।३८-४० 


पष्ठ परिच्छद. ९५७ 
वायुपुराणे च~ 
अन्यक्तान्‌ ग्रसते व्यक्त प्रत्याहारे च कृत्स्नश ॥५ 
महदादेविकारस्य विरोषान्तस्य सक्षय ॥ 
स्वयमाचरिते तस्मिन्‌ प्रवृत्तं प्रतिमचरे 1६ 
आपो ग्रसन्ति वे पूवं मूमेगन्धात्मक गुणाम्‌ ॥ 
आत्तगन्धा ततो भूमि प्रख्यत्वाय कठ्पते 1७ 
संख्ययृष्टिक्मयक्रम्‌ 
(१) पुरुष (उव्लसीन ) 
(२) प्रकृतिः 
(३) महान्‌ 


(४) अहृडकार 


| 1  । 


सात्विकोऽहुड्‌कार राजसोऽहद्‌कार तामसोऽहद्कारः 


(५) मन , | | 

पञ्चज्ञानेल्दरियाणि च पञ्चकर्मन्द्रियाणि पञ्चतन्मात्राणि 
(६) चक्च (११) वाक्‌ (१६) शब्दतन्मात्रम्‌- (२१) आकाश 
(७) श्रोत्रम्‌ (१२) पाणि (१७) स्पर्गतन्मात्रम्‌- (२२) वायु. 
(८) घ्राणम्‌ (१३) पाद (१८) रूपतन्मात्रम्‌- (२३) वेजः 
(९) जिह्वा (१४) पायु (१९) रसतन्मात्रम्‌- (२४) जम्‌ 
(१०) त्वक्‌ (१५) उपस्थ (२०) गन्धतन्मात्रम्‌- (२६) पृथिवी 


महाभारतस्य चान्तिपर्मण्यपि स्पष्टतया प्रतिपादितमस्ति यद्‌ 
अनुलोमक्रमेण तत्त्वानामुत्पत्तिभवति । यथा--प्रकृतितो महत्तस्य, महनोऽ- 
हड्धार, अहा रञ्च सृक्ष्मभूता तन्मात्रा , ताभ्यदच पञ्चभूतान्यत्पचन्ते, 
परन्तु तेषा सहार" विकोमक्रमणे जायते, यथा पृथिव्या जले, जलस्य 
तेजसि, तेजसो वायौ, वायोकष्चाकारे ख्यो भवति । एव सर्वाण्यपि तत्त्वानि 
स्वस्वकारणेषु रीयन्ते । यथा सागरादुतिथत्तानि तरद्धाणि पुनः तत्रैव 


३५८ पुराणपर्याखोचनः 


साभ्यन्ति तथैव समस्तानि तत्वानि अनुलीमक्रमेण उत्पद्यन्ते प्रतिलोम- 
क्रमेण च स्वकारणभूतेषु तत्वेषु लोयन्ते- 
यस्माद्‌ यदभिजायेत तत्‌ तत्रैव॒प्ररीयते। 
रीयन्ते प्रतिखोमानि सृज्यन्ते चान्तरात्मना ॥ 
अनुखोभेन जायन्ते रीयन्ते प्रतिलोमतः । 
गुणा गुणेपु सतत सागरस्योमंयो यथा।। 
( म° भा० १२।३०६।३१-२२ } 
सुष्टिप्रल्यविचारणायामादावन्ते चेका प्रकतिरेवावरिष्यते । साख्य- 
दशंनानुपतार पुरुषस्य न किमपि कार्य विद्यते, किन्तु तन्मते प्रकृतिरेव 


कत्रीं पुरुषस्तु पुष्करपलालवन्तिरुप । तच्छायापत्त्या जडाया प्रकृतौ 
चेतनताऽऽच्छति, यया सा चेतनवजञ्जगन्निर्माणकायं प्रवृत्ता भवति । 


पूराणेषु साख्यदशंनम्‌ 


स्वस्वामिनि कदम तपर्तप्तुमरण्यमुपगते देवहू तिब्रहयणो वचन स्मरन्तो 
पितुरादेशेन मातु त्रियचिक्रीषया बिन्दुसरे वसन्ट तत्त्वग्रामविशेषज्ञ स्वतनयं 
महामुनि कपिल ज्ञानोपदेशाथं प्राथेयत्‌ । तत स मातुरभिप्राय विदित्वा 
पुंसामपवगंसाधन धिया अमिनन्य सजात्तकारुण्यो भक्ति पुरस्कत्य साख्य- 
तत्त्व सविस्तरमुपदिदेश् । तदुक्त श्रोमद्धागवते तृतीयस्कन्धे पञ्चविशति- 
तमेऽध्याये-- 
पितरि प्रस्थितेऽरण्य मातु श्रियचिकीर्षया। 
तस्मिन्‌ बिन्दुसरेऽवात्सीद्धगवान्‌ कपिल किल ॥५ 
तमासीनमकर्माण तत्त्वमार्गाभ्रिद्नम्‌ । 
स्वसुत देवहूत्याह घातु सस्मरती बच. ॥ 


त त्वा गताह्‌ शरण शरण्यं स्वभूत्यस्सारतरो कुठारम्‌ 
जिज्ञासयाऽह्‌ प्रकृतेः पूरुषस्य नमामि सद्धममविदा वरिष्ठम्‌ ॥११॥ 


विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः 1 
तत्त्वाम्नायं यत्‌ प्रवदन्ति साश्य प्रोवाच वै भक्तिवितानयोगम ।(३१॥ 


षष्ठ" परिच्छेदः ३५९ 


ननु--“ तमेव विदित्वाऽत्तिम॒त्युमेत्ति नान्यः पन्था विद्यतेऽयनाय” 
इति भ्रुत्याऽऽत्मन्ञानादेव मुक्ति प्रतिपाद्यते, न तु तत्तवज्ञानादिति सांख्योक्त 
तत्त्वज्ञानं कथ मृकितिसाधक मवितुसहुनीति चेदत्रोच्यते- 


आत्मदशंनरूपन्ञानमेव हूुदयग्रन्थिमेदकमह्‌ छा रनिव्तंकं च नि श्रेय- 
साय कल्पते । तत्त्वन्ञानादेव विविक्तात्सन्नान जायते | तत्वानि च 
साडख्यनास्व एवं समीचीनतया प्रतपादितानि } तया च सांख्योष्त- 
तत्त्वज्ञान मुक्तौ प्रमप्रयो जकम्‌ | 


श्रीमद्भागवते तृतीयस्कन्धे पडविल्चतितमेऽध्याये सप्तमदलोकादारभ्य 
पञ्चदशदलोकपयन्त साल्यदलं नपदढतिमनुसत्येव प्रकतिपुरुषादीनां 
सम्यग्‌ विवेचन कृत विद्यते । तथा हि- 
परकरतेः पुरुषस्यापि लक्षण पुरपोत्तम । 
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्‌ ॥९॥ 


इति देवहतिप्ररने भगवानु कपिलो ब्रवोति-- 


यत्तत्तिगुणमन्यवत नित्य सदसदात्मकम्‌ । 
प्रधान प्रकृति प्राहुरविरोष विशेषवत्‌ ॥ 
पञ्चभि पञ्चभिग्रंह्य चतु्भिरदंशभिस्तथा । 
एतच्चतुविरातिक गण प्राधानिकं विदुः ॥ 
महाभूतानि पञ्चव भूरापोऽग्िमरन्तभ । 
तन्मात्राणिच तावन्ति गन्धादीनि मतानिमे। 
इन्द्रियाणि दज श्रोत्र त्वग्दुत्रमननासिकाः । 
वाकंकरौ चरणौ मेद्‌ पायुद॑श्ञम उच्चते ॥ 
मनो बुद्धि रहंड्करदिचत्तमित्यन्त रात्मकम्‌ । 
चतुर्धा लक्ष्यते मेदो वृत्या छक्षणछूपया । 
एतावानेव सद्भयातो ब्रह्मण सगुणस्य ह्‌ ।। ३।१०-१५ 


सस्ये यथा सत्त्वरजस्तमसां साम्धावस्था प्रक।तः, महान्‌, अहङ्कारः, 
एकादशेन्द्रियाणि, पञ्चतन्मात्राणि, पञ्चमहाभूतानि चेति त्तत्तवानि स्वीकू्‌- 
तानि, तद्वत्‌ श्रीमद्धागवतेऽपि चतुविश्तितत्त्वानि प्रतिपादितानि- 


प्रकृतिबुंदधचहुड्कारौ तन्मात्रेकादशेन््रियम्‌ । 
भूतानि चेति सामान्यं चलुविशतिरेव च ॥ 


३६० पुराणपर्यालोचने 


साख्यसूत्रे--“अथ त्रिविधदु"खात्यन्तनिवृत्तिरत्यन्तपुरुषाथं.'' [१।१] 
इत्यनेन यथा मोक्षस्वरूप प्रदरितम्‌, तथेव श्रीमद्भागवते तृतोयस्कन्धस्य 
सप्तविशत्तितमेऽध्याये प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृत गुणे ( १ ) इति 
प्रथमदरोकादारभ्य व्रिरच्छलोकपयंन्त मोक्षस्य विवेचन कृतम्‌ । 
श्रीमधागवतस्य चतुथस्करन्धे एकव्रिदादध्याये च नारदोक्तमोक्षकथनं 
साख्यानुसारमेवास्ति यथा- 


यथा नमस्यञ्नतम प्रकाशा मवन्ति भूपा न भवन्त्यनुक्रमात्‌ । 
एव परे ब्रह्माणि राक्तयस्त्वम्‌ रजस्तम स्वमिति प्रवाह्‌ ।\५३१।७॥। 


दशमस्कन्धे सप्तचत्वारिशत्तमेऽध्यायेऽपि साख्यदर्ंनानुसारमेव 

तत्त्वोपदेशः कं तो विद्ते !एतदन्त. समाम्नायो योगः साख्य मनीपिणाम्‌' (३२) 
एकादशस्कन्धस्येकाददोऽध्याये बद्धमुक्तयोविषये साख्यमतमेव प्रचुरम- 
वलम्बितमस्ति । एवमनेकत्र ब्रह्मस्तुतौ च सास्यमत्तमेवावरुम्ब्य देवे- 
भगवतः स्तुततिः कता । तथा ह्-- 

योगिनो य हूदाकारप्रणिधानेन निश्चला । 

ज्योतीरूप प्रपश्यन्ति तस्मं श्वीब्रह्मणे नम ॥ 

कालात्पराय कालाय स्वेच्छया पुरुषाय च । 

गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे 

विष्णवे सत्त्वरूपाय रजोषूपाय वेधसे । 

तमसे स्द्ररूपाय स्थित्तिसर्गान्तिकारिणं ॥ 

नमो बुद्धिस्वरूपाय त्रिधाऽहूडकतये नम । 

पञ्चतन्मात्ररूपाय  पञ्चकमन्द्रियात्मने ॥ 

नमो नमःस्वरूपाय पञ्चवुद्धीन्द्रियात्मते । 

लित्यादिपञ्चरूपाय नमस्ते विपयात्मने ॥ त्र ° पु० ७।५ 


सास्ये यथा पूभ्रकत्योविवेकेन मोक्षप्राप्तिः, तथेव श्रीमद्धागवतस्येका- 
दरस्कन्धे चतुविशतितमेऽध्यायेऽपि भगवत्ता श्वौ कृष्णेनोद्धवं प्रति सृष्टि 
प्रक्रिया, प्रलयप्रकारवणनपूवंक सोक्षस्वरूप च प्रदर्शितम्‌ । तथा हि-- 


अथ ते सप्रवक्ष्यामि साख्य पूर्वविर्नि चतम्‌ । 
यद्विज्ञाय पुमान्‌ सद्यो जह्याद्ैकल्पिक भ्रमम्‌ ॥ १ ॥ 
तमो रज स्वमिति प्रकृतेरभवन्‌ गुणा । 
मया प्रक्षोम्यमाणायाः पुरषानुमतेन च ।॥ ५॥ 


सष्ठः परिच्छेदः २६१ 


एव साख्यविधि" प्रोक्त संरायग्रन्थिभेदनः । 
प्रतिलोमानुलोभाभ्यां परावरदशा मयो ॥२९॥ 


साख्यसूत्रे यथा---"न नियशुढबुद्धमुक्तस्वभावस्य तद्योगस्तदयोगाहते” 
{ ११९ ] इति, साख्यसारे च-- 


नित्यशुद्धो नित्यमुक्तो नित्य्रुद्धो निरञ्जन । 
स्वप्रकाशो निराधारः प्रदीप सवववस्तुषु ॥ 


इति पचेनात्मनो निव्यशुद्धबुद्धमुक्तस्वरभाव. प्रतिपादित, तद्वत्‌ 
श्रीमद्धागवतेऽपि- एकादनस्कन्धध्येकाद्येऽध्याये - 


वद्र मुक्त इति व्याल्या गुणतो मे न वस्तुन । 
गुणस्य मायाभूतत्वान्न मे मोक्षो न बन्धनम्‌ ॥॥२॥ 
रोकमोहौ सुखं दु.ख देहीत्पत्तिद्च मायया ॥ 
स्वप्नोऽयमात्मन ख्यातिः ससृतिनं तु वास्तवी ॥\२॥ 


श्रीमद्भागवतस्य द्वादशस्कन्धे सप्तमाध्याये दलमदछोकादारभ्य 
विशतिष्कोकपयंन्त साख्यरीत्येव तत्वानां वणंन क तमस्ति - 


अन्याकृतगुणक्षोभाद्‌ महतस्त्िवृतोऽह्मः । 
भूतसृक्ष्मेन्द्रियाथनिा सभव सगं उच्यते ॥११॥ 
सस्ये यथा पप्रकत्योविवे$ेन मुक्तिस्तथा श्रीमद्धागवतेऽपि तृतीय- 
स्कन्धस्य सप्तविदातितमेऽध्याये प्रकृतिपुरुषविवेक्रान्मोक्षप्राप्ति प्रतिपादिता- 
भुक्तभोगा परित्यक्ता इष्टदोषा च नित्य. । 
नेदवरस्यानुभ धत्ते स्वे महिस्ति स्थितस्य च ।रधा। 
साख्ये यथा प्रकृते. सगंकारणत्व स्वीक्रियते तथौ श्रीमदुभाग वतेऽपि 
तृत्तीयस्कन्धस्य षडविरोऽध्यायेऽपि प्रोक्तपस्ति- 
कायंकारणक्तुत्वे कारण प्रकृति विदु । 
भोक्तृत्वे सुखदु खाना पुरुप प्रकृते परम्‌ +<] 
विष्णुपुराणे प्रथमेऽरो द्वितीयेऽध्याये एकोनविशतिरलोकादारभ्य 
पञ्चारच्छ्‌ रोकपयंन्त साख्यानुसारमेव सुष्टिक्रिम परतिपादितोऽस्ति-- 
अव्यक्त कारण यत्तत्प्रधानमुषिसत्तमे 1 
मोच्यते प्रकृति सक्षमा नित्य सदसदात्सकम्‌ ।१९ 


३९६२ पुराणपयस्तिचने 


त्रिगुण तज्जगद्योनिरनारिप्रभवाप्ययम्‌ । 


तेनाग्रे सवंमेवासीद्‌ व्याप्त व प्रलयादनु ।॥२१॥ 
अपि चं प्रङख्यममये प्रकृति-पूरुषयो वियोगे सति समस्त विदं प्रकृतौ 
रीयते । अतो विद्वस्य प्रकृतौ विर्यात्‌ प्रक्रत प्रलय प्रोच्यते इत्यपि- 
तत्रेवोक्तम्‌- 
परकृतौ सस्थित व्यक्तमतीतप्रल्ये तु यत्‌ । 
नस्मान्‌ प्राति सज्ञोऽयमुच्यते प्रतिक्तचर ॥२५॥ 


किञ्च साख्ये यथा गृत्रत्रयसताम्यावस्यापन्नात्‌ प्रधानात्‌ सर्वमुत्यते 
तथेव विष्णुपूराणेऽपि महदादिङक्कमेण व्यक्ताख्यप्रपञ्चस्य सृष्टिः 
प्रोक्ताऽस्ति- 
गुणस्ताम्यात्ततस्तस्मात्‌ षेत्रज्ञाधिष्ठितान्मुने । 
गुणव्यञ्जनसम्मूति सगकाले द्विजोत्तमः ॥ 
प्रधानतत्तवमुद्भूतं महन्त तत्‌ समावृणोत्‌ ॥३३।) 


साख्ये यथा पञ्चविकशषतितत्त्वानि स्वीकृतानि तथेवात्रापि । ध्रुवो हि 
तत्र सांस्यततववणंनपुर सरमेव भगवतो विष्णो स्तुत्ति चकार-~ 


भूमिरापोऽनलो वायु खं मनो वृद्धिरेव च) 
भूतादिरादप्रकृतियंस्य रूप नतोऽस्मि तम्‌ ॥ 
शुद्ध॒सृक्ष्मोऽखिलव्यापी प्रधानात्रत. पुमान्‌ । 
यस्य॒ शूप नमस्तस्मे पुरुषाय गुणारिते ॥ 
( वि° पु० १।१२।५३ ५४ } 
माकण्डयपुराणे चतुर्थेऽध्याये पञ्च चत्वारिच्छ्लोकादारभ्य त्रिपञ्चा्ञच्छ- 
लोकपयंन्त सृष्टि साख्यानुसारमेव प्रतिपादिता- 
एका मूतिरनिर्देश्या शुक्ला परयन्ति ता बुधा । 
ज्वालामालोपरुद्वाद्धी निष्ठासा योगिना परा ॥४५॥ 
सत्त्वोद्रिक्ता तु सा ज्ञेया धम॑सस्थानकारिणी ।(४९॥ 
वायुपुराणे तुतीयचतुर्घाध्याययो. साख्यानुमारमेव सृष्टिः प्रतिपादिता- 
यत्तत्‌ स्मृत कारणमप्रमेय ब्रह्य प्रधान प्रकृति प्रसूति. । 
मात्मा गुहो योनिरथपि चक्षु क्षेत्रं तथेवामृतमक्षर च ॥३।९।. 
पुरुषाधिष्ठितत्वाच्च अन्यक्तानुग्रहेण च । 
महदादयो विशेषान्ता अण्डमुत्पादयन्ति ते ।४।६३। 


षष्ट" परिच्छेद. ३६३ 


नारदीयपुराणस्य दहिचत्वारिशत्तमेऽध्याये त्रयोदशश्लोकादारभ्य 
षट्त्रिराच्छलोकप्य॑न्त साख्य रीतिमनुपूत्यैव सृष्टिक्रम. प्रतिपादितः-- 
अनादिनिधनो देवस्तथा तेभ्योऽजरामर । 
अव्यक्त इति व्याख्यात शङ्वितोऽताक्षयोऽग्ययः ॥ 
यत॒ सृष्टानि भूतानि जायन्ते च भ्रियन्ति च) 
सोऽसरजत्प्रथम देव महान्त नाम तामत" ॥ 
मत्स्यपुराणस्य चतुथध्यिप्ये तृतीयद्लोकतो द्वाव्िश्च्छलोकपर्यन्तं 
सृष्टिक्रमः साद्यरीत्येव वणितं -- 


{िम्येयमादिसृष्टिस्तु रजोगुणसमुद्धवा । 
अतीन्द्रियेन्िया तद्रदतीन्द्ियशरीरका ।।३॥ 
दिन्यतेजोम्यी भूप । दिन्परज्ञानसमृद्धवा। 


न मर््येरभित शक्या वक्तु वे मासचक्षुषा (५ 
यथा भुजद्धा सर्पाणामाकाशं विश्वपक्लिणाम्‌ | 
विदन्ति मागं दिन्याना दिव्या एवन मानवाः ॥५॥। 
देवीभागवते सप्तमस्कन्धे टात्रिरदध्याये प्रकतिततत्वनिरूपण साख्या- 
नुसारमेव कृतम्‌, ज्ञानस्य चमोक्षा्ंत्व साख्यरीत्येव प्रतिपादितम्‌-- 
केचित्ता तप॒ इत्याहुस्तम कैचिज्जड परे । 
ज्ञान साया प्रधान च प्रकृति शक्तिमप्यजाम्‌ । 
विमशं इति ता प्राह रवशास्वविज्ञारदाः। 
अविद्यमितरे प्राहु वेंदतत्त्वा्थं चिन्तकाः ॥७।३२।९-१०॥ 
स्कन्दपुराणस्य माहुद्वरखण्डे सप्तविशतितमेऽध्याये साख्यदशेना- 
नुसारमेव प्रथमेन सृष्टि, द्वितीयेन च प्रल्यप्रकागे दरित । 
वाराहपुराणस्य द्ितीयेऽथ्याये षष्ठरलोकात्‌ पञ्चविशतिश्छोकपयंन्तं 
सख्यानुसारमेव सृष्िक्रम प्रतिपादित - 
आदावहं व्योम महत्ततोऽणुरेकव मत्त. प्रबभूव बुद्धि ! 
त्रिधानु सा सतत्वरजस्तमोऽमि पृथक्‌ पृथक्‌ सत्त्वरूपैरूपेता ॥ 
तस्मिस्तिकेऽह्‌ तमसो महान्‌ स सदोच्यते सवविदा प्रधानम्‌ । 
तस्मादपि क्षेत्रविरवजितो यो बभूव बुद्धिस्तु ततो बमूव ॥ 
एव द्विपञ्चाशत्तमेऽच्याये च प्रथमरलोकादारभ्य पञ्चविशतिर्लोक- 
पयेन्त सोक्षस्य निरूपण साख्यरीतिमनुसृन्थेव प्रतिपादितम्‌ । 


(3. पुराणपर्यालोचनै 


बरह्मवैवत्तंपु राणस्य ब्रह्मखण्डे तृतीयेऽध्याये चतुथंपञ्चमश्छोकयोरपि 
सृष्टिक्रमः- 
आविर्बभूव सर्गादौ पुसो दधिणापाश्व॑त । 
भव्रकारणरूपाच्च मूतिमन्तस्त्रयो गुणा ।1४॥ 
ततो महानहङार' पञ्चतन्मात्र एव च । 
रूपरसगन्वरस्परशब्दाश्चतेति सन्ञका ।॥५॥। 
परकतिखण्डस्य च प्रथमाध्याये सप्तमररोकपयंन्त प्रकृते पञ्चविधत्वं 
प्रतिपाद प्रकतिशषब्दार्थं एवमयिहित्तः- 
गणेशजननी दुर्गा राधा लध्मी सरस्वती) 
सावित्री च सुष्टिविधौ प्रकृति पञ्चधा स्मृता ॥ 
प्रकृतेलक्षणं वत्स 1 को वा वक्त क्षमो भवेत्‌ । 
किञ्चित्तथापि वक्ष्यामि यच्छत घर्मवक्वत ॥ 
प्रकृष्टवाचकः प्रस्व कृतिश्च सृष्टिवाचक । 
सृष्टौ प्रकृष्टा या देवी प्रकृति सा प्रको्तिता ॥ 
गुणे प्रकृष्टसत्तवे च प्रकासौ वतते श्रुतौ ॥ 
मध्यमे कृश्च रजसि तिशब्दस्तमसि स्थित. ॥ 
त्रिगुणात्मस्वरूपा या सवंशवितसमन्विता । 
प्रधानसृष्टिकरणे प्रकृतिस्तेन कथ्यते 11१७ 


कू्मपुराणस्य चतुर्थेऽध्याये पञ्चदशदलोकतदचतुःपञ्चाशच्छलोकपयंन्तं 
सृुषिक्रम एवं प्रतिपादितोऽस्ति- 

महेश्वर परो व्यक्त. चतुव्यृह॒ सनातन । 
अनन्तर्चाप्रमेयश््च नियन्ता स्वंतो मुखः ॥५॥ 
अव्यक्त कारण यत्तत्‌ नित्य सदसदात्मकम्‌ । 
प्रधानं प्रकृतिश्चेति यमाहुस्तत्वचिन्तकाः ॥६॥ 
प्रधानाच्चोद्यमानाच्च तथा पुस पुरातनात्‌ । 
परादुरासीन्महद्बौजं प्रधानपुरुषात्मकम्‌ ॥१६॥ 
वंकारिकस्तंजसश्च भूतादिश्चैव मानस । 
त्रिविधोऽयमहकारो महत. सबभूव ह ॥१८॥ 
पञ्चमतान्यहकारात्तन्मात्रणि च जज्ञिरे ॥२०। 


षष्ठ; परि च्छेद ३६९५ 
प्रधान पुरुपो ह्यात्मा महद्‌मूतादिरेव च ॥ 
तन्मात्राणि मनो भूनानीन्द्रियाणि जज्ञिरे । 


एवमेव द्वितीयाध्याये गुणत्रयवरिष्टाना जह्यविष्णुमहुस्व रणा स्वखूप- 
विवेचनं साख्मरोतिमनुसत्येव कृत्तम्‌ । 


तिल्स्तु मूर्तय. प्रोक्ता ब्रह्मविष्णुमहेष्वरा । 
रजः सत्वतमोयोगात्‌ परस्य परमात्मन ॥९१॥ 
अन्योऽन्यमनु रक्तास्ते ह्यन्योन्यमुपजीविन । 
अन्योऽन्यप्रणतास्चेव लीलया परमेश्वराः ॥९२॥ 


भविष्यपुराणे ब्राह्मपवंणो द्वितीयाध्याये व्रिशच्छलोकतो द्वात्रिशच्छ- 
लोकपयंन्तं सगंक्रम. साख्यानुसारमव प्रतिपादित -- ` 
प्रकृतिः सूयते तद्रदानन्त्यान्नपिचीयते । 
अव्यक्तात्‌ क्मंजा बुद्धिरहकार' प्रसूयते ।। 
आकाराइ्चाष्यहूकाराद्‌ वायुराकाङ्ञमभव । 
वायुस्तेजस्ततर्चाप. अदुभ्योऽथ वसुधोद्गता ॥ 
मूलप्रकूतयो ह्यष्टौ जगदेतास्ववस्थितम्‌ । 


लिद्धपुराणस्य तृतीयाध्याये द्वितीयर्रोकत्तस्वरयस्तविशच्छ्लोकपर्यन्तं 
सांख्यरीत्येव सृष्िक्रमो द्खितः- 
प्रधान प्रकृतिश्चेति यदा्हुलिद्धमृत्तसम्‌ । 
गन्धवर्णरस हीन चन्दस्पर्शादिर्वाजतम्‌ ।॥२॥ 
सर्गादौ सा गणैर्ुक्ता पुरा व्यक्ता स्वभावत । 
तामजा लोहिता गुक्ला कृष्णमेका बहुप्रजाम्‌ ॥१३॥ 
जनयि्रीमनु्ेते स्म जुषमाण स्वरूपिणीम्‌ । 
तामेवाजमजोऽन्यस्तु भुक्तभोगा जहाति च ।१४॥ 


शिवपुराणे वायवीयसहिताया नवमेऽध्पये पर्टरलोकतस्चतुविशति- 
श्छोकपर्थन्त साख्यानुसारमेव सगंक्रमः प्रतिपादित -- 


अव्यक्त कारण तत्तदात्मना समनुष्टिनम्‌ । 
महदादिविशेषान्तं सुजतीत्यपि समत्तम्‌ ॥ 
किन्तु तत्रापि कतु त्व नाव्यक्तस्य न चात्मनः 1 
अचेतनत्वात्‌ प्रकृतेरल्ञत्वात्पुरुषस्य च ॥७-८॥ 


२३६६ 


पुराणपर्यालिचचे 


परिणामः प्रधानस्य प्रवृत्ति पुरुषस्य च। 
सवं सत्यत्रत्तस्यैव शासनेन प्रवते ।॥१३॥ 


अनादिनिधनो धाता त्वनन्त. पुरुषोत्तमः । 
नस्मा्धवति चान्यक्त तस्मादात्मापि जायते । 
तस्माद्‌ बुद्धिमेनस्तस्मात्ततः ख पवनस्ततः । 
तस्मात्तेजस्ततस्त्वापस्ततो भूभिस्ततोऽभवत्‌ ॥ 


ब्रह्मपुराणस्य वसिष्ठक रालजनसम्बादप्रसद्धं महा भारतवदेव चत्वारि. 
शदधिकरतततमेऽध्याये च॒ महदादानामुत्पत्तिक्रम चतुविशतितच्वानां 


निरूपणा, च कृतमस्ति- 


एष वै विक्रियापन्न सुजत्यात्मानमात्मना । 
प्रवान तस्य सयोगादुत्पन्न सुमहत्‌ परम्‌ ।॥१९॥ 
अहद्धारो महातेजा. प्रजापतिनमस्छृतम्‌ । 
अन्यक्ताद्‌ न्यक्तिमापन्न वरिद्यासगं वदन्ति तम्‌ ॥२०॥ 


अग्निपुराणे सप्तदशाध्याये द्ितायरलाकादारभ्य दादशश्टोकपयन्त 
साख्यतत्तवमवलम्ब्य सर्गक्रमा ददित्त.-- 


व्यक्ताव्यक्त सदग्ेऽमूच्च ख रात्रिदिनादिकम्‌ । 
प्रकृत्ति पुरूष विष्णु प्रविद्य क्षोभयत्तत. ॥ 
सर्गकाले महत्त्व महदा रस्ततोऽभवत्‌ । 
वेकाखकिस्तेजसश्च मृतादिश्वैव तामसः ॥ 
अहकाराच्छब्दमात्रमाकाश्चमभवत्तत । 
स्पर्शमात्रोऽनिरस्तस्माद रूपमाव्ोऽनठस्त, ॥ 
रसमात्रा आप इतो गन्धमात्रा मही स्मृता । 
अहकारात्तामसात्त॒तेजसानीन्द्रियाणि च।। 
वेकारिका दश्च देवां मन एकादशेन्द्रियम्‌ ।२-७॥ 


पनरग्ेऽगिनिपुराणे विश्चतितमेऽ्याये सगंविषयकवणंनप्रसङ्घे प्राकृतं 


मं सांख्यानुसारमेव वर्णितम्‌ । तथा हि-- 


प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । 
तन््रभाणां द्वितीयस्तु भूक्तसर्मो हि स स्मृत. \॥ 


ष्ठः परिच्छेद १६७ 


वेकारिकस्तृतीयस्तु सगं रेन्द्रियक. स्मृत" । 
इत्येष प्राकृत. सर्म समूतो बुद्धिपूर्वकं ।१-२॥ 


तत्रव दरमेऽध्याये च-- 
प्रधानात्‌ प्रथमं जज्ञे बुद्धि स्यातिम॑तिर्महान्‌ । 
महत्त्वस्य सक्षोभादह द्ारस्तिवा भवत्‌ ॥ 
अहु ङगरस्व भूतानि तन्मात्राणीन्दरियाणि च। 
वकारिकादहकारात्‌ सत्तवोद्विक्तात्त सात्विक. ।1 
वैकारिक. स सर्मस्तु युगपत्‌ स्रवते । 
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेच्दियाणि च ॥ 
एकाद मनस्तत्र स्वगुणेनोभयात्मकम्‌ । 
तमोयुक्नादहुद्भुाराद्‌ भूतनन्मात्र्षम्मव ॥१३-१६॥ 
ब्रह्माण्डपुराणे प्रकृतिखण्डे चतुर्थाध्याये प्रथमश्लोको विश्षतिदलोक- 
पयन्तं साख्यानुसारमेव सर्गक्रमो दरितः- 
आत्मन्यवस्थिते भ्यक्ते विक्रारे प्रनिसहूते | 
साधर्म्येणातितिष्ठेते प्रधानपुरूषौ तदा ।१॥ 
तमस्तत्तव गुणावेतौ समत्वेन व्यवस्थितो | 
अनुद्रितावनुचरौ तेन प्रोक्तौ परस्परम्‌ ॥२।। 
गुणस्ताम्ये खयो ज्ञेय आधिक्ये सृष्टिरुच्यते । 
सत्ववृद्धो स्थितिरभूद्‌ ध्रुव पञ्मरिखास्थितम्‌ ॥३॥। 
यदा तमसि सत्वे तु च रजोऽप्यनुगत स्थितम्‌ ॥ 
रजः प्रवतंक तच्च बीजेष्वेव यथा जलम्‌ }४1। 


गुणा वेपम्यमासाच् प्रसद्धंन प्रतिष्टिता । 
गुणेभ्य क्षोभ्यमाणेभ्यस्त्रयो ज्ञेयापि सादरे ॥५॥ 


पद्मपुराणे सृष्िखण्डस्य द्वितोयेऽ्याये सर्गक्रमः सांख्यरीत्येव 
ग्र्तिपादितः- 
पूवं तु पद्मरायनादत्थाय जगत प्रभु 1८९ 
गुणव्यञ्ञनसंमूतः स्पर्शके नराधिप । 


३६८ पुराणपर्यालोचनेः 


सात्विको राजसश्चैव तामसश्च त्रिधा महान्‌ ।९०॥ 
प्रधानतत्त्वेन सम तथा वीर्यादिभि्वृंत । 
वंकारिकस्तंजसश्च भूतादिश्चैव तामस ।।९१॥। 
त्रिविधोऽयमहूकारो महृत्तत्वादनायत । 
भूतेन्द्रिसाणा पञ्वाना तथा कर्मेन्द्रिय सह्‌ ।॥९२॥ 
पुथिव्यापरस्तथातेजो वायुराकाशमेव च ॥९३॥ 


वामनपुराणे सारोमाहात्म्ये द्वाविशेऽध्याये साख्यरीतिमनुसृत्यैव 
सगंक्रमो वाणत-- 
सत्त्वोद्रिवतस्तथा ब्रह्मा शून्य छोकमपश्यत । 
मुष्टि चिन्तयतस्तस्य रजसा मोहितस्य च ॥६९॥ 
रजः सृष्टिगुण भोक्त सत्त्व स्थितिगुण विदु । 
उपसहारकलेि च प्रवर्तते तमोगुण ॥२०॥ 


गरुडपुराणस्योनव्रिशदृत्तरद्िशतत्तरोऽध्याये माख्यदर्शनितत्तवर्य- 

क्रमाचुसारमेव न्यासोऽभिहितोऽस्ति । यथा-- चतुर्थाध्याये च सर्गक्रमः 
सांख्यानुसारमेव प्रतिपादितो विद्यते- 

इन्द्रियग्राममखिल मनसाभिनिकेदय च । 

मनश्चंवाप्यहुद्धारे प्रतिष्ठाप्य च पाण्डव ।९॥ 

अहद्धार तथा बुद्धो बुद्धिश्च प्रकृतावपि । 

प्रकृति पुरुषे स्थाप्य पुरुष ब्रह्माणि न्यसेत्‌ ॥१०॥ 

पञ्चते वैकृताः सर्मा प्राकृताद्व त्रय स्मृता, ।॥६॥ 

ब्रह्मणो नद सर्गस्तु जगतो मृरहेतव ॥1६९॥ 


इतिहासे साख्यदशेनम्‌ 


महाभारतस्य उ्योगपवंणि चत्वारिशदध्ययादारभ्य षटचरत्वारि- 
शदध्यायपयंन्तं सनत्पुनातेन धृतराष्ट्‌ प्रति साख्यमतमवलम्ब्य ततवा 
नामुपदेदः इत । साख्ये यथा-“जजामेका लोहितशुक्लकृष्णा बह्वीः 
प्रजाः सुजमाना सरूपाम्‌ । अजो ह्येको लुषमाणोऽनूरोते जहाल्येना भुक्त- 
भोगामजोऽन्यः |” ( ४।५ } इति रवेताश्वत रभुत्यनुसा रं प्रकूतेर्णोहित- 


वष्टः परिच्छेद. २६९ 
कृष्णञ्वेनरूपाणि प्रतिपादिनानि, तथेव मदराभारतस्योद्योगपर्वणि सनत्ु- 
जातीये चयक्चत्वारिगदध्याये प्रकतेम्तिरूपत्वं प्रतिपादितत्‌ | तथा हि- 
आभाति शुक्लमिव लोहितमिवाथो छकृष्णमया्जुन काद्रव वा । 
यद्‌ ब्राह्मण पश्यति यत्र विद्वान्‌ क्थ रूप तदमृनमक्षर परम्‌ ॥ 





महाभारतस्य शान्तिपवंणि मोक्षघमंप्रकरणे त्रिजनतमेऽध्याये-- 
सस्ये योगेच मे तान विकेप वक्तुमर्हसि । 
तव॒ धर्मन! सवं हि विदितं कुरूमत्तम 1 ३००।१ 


इन्येव साच्य-योगयोविलेपःजज्नापया युधिष्ठिरा रा प्रसते कत भीप्म- 
पितामह आह्‌-वममगज ¡ सास्यज्ञा विद्रा माद्यस्य योगममंज्ञादच 
योगभ्य प्रलमा कुर्वन्ति, उभावपि स्वस्वप्रभोत्कृष्टता साधयिनुमृत्तमोत्तमा- 
युक्ती" प्रददत्ति योगमनीपिणो निजपक्तपुष्टये स्वमतश्चेष्ठना प्रतिपादयन्तो 
नुवते यदीदतररसनाम्वीकारमन्नरा च कस्यापि मुक्तः सम्भवत्ति । अतो 
मोक्षदातुरीष्वरस्य सत्तावरव्य स्वीकार्या-- 


साख्या साख्य बहंसन्ति योगा योग द्विजातय । 
वदन्ति कारणं श्रेष्ठ स्वपक्षोद्मावनाय वै। 
अनीदवर्‌ः कथं मृच्येदित्ये् शचरुम्‌दन | 
वदन्ति कारण श्रेष्ठ योगा सम्यग्‌ मनीपिण. ॥ 


एवमध्यायसमाक्िपयंन्त सविस्तरं योगविपयं प्रतिपाद्य भोष्मपितता- 
महेन एकाधिकत्रिनतत्तमेऽध्याये सांस्यदशंनस्य सर्वोत्कि्टत्व प्रतिपादितम्‌ । 
तथा हि- 
शृणु मे त्वमिद कृत्स्न साख्याना विदितात्मनाम्‌ । 
विदित यतिभिः सवे. कृपिलादिभिरीश्वरे ॥ ३०१।३ 
साख्या राजन्‌ । महाप्राज्ञा गच्छन्ति परमा गतिम्‌ । 
जलनेनानेन कौन्तेय ! तुल्य ज्ञान न विद्यते 1 ३०१।१०० 
ज्ञान महद्‌ यदिव महत्मु राजन्‌ ! वेदेषु शास्त्रेषु तथेव योगे 1 
यच्चापि दुष्ट विविधं पुराणे साख्यागत्त तन्निखि नरेन्द्र ॥ ३०१।१०८ 
यच्चेतिहाप्नेषु महत्सु दृष्ट यच्चाथंश्चास्वे नृप ! शिष्टजुष्टे । 
ज्ञान च रोके यदिहास्ति किद्वत्‌ साख्यागतं तच्च महन्महात्मन्‌ ॥ 
। ३०१।१०९ } 
पुर प० लो०~र्‌४ 


३७० पुराणपर्यालोचने 


हित्वा च देहं प्रविशन्ति मोल दिवौकसो यामिव पाथं साद्याः । 


अतोऽधिकं तेऽभिरता महा्थे साख्ये द्विजा पाथिवःसिष्टनुष्टे ।। 
। ३०१।१११। 


सव्ये यथा पञ्चविहतितत्तवानि स्वीकंतानि, तथेव महाभारतस्य 

शान्तिपर्वणि मोक्षधमं षडधिकत्रिशतत्तमेऽध्याये तानि तथेव स्वीकृतानि । 
सास्यविदो विद्ास तत्त्वाना गणना कुवन्ति तथा प्रकति जगत्कारणं 
कथयन्ति । ते साख्यतत्तववेत्तार. प्रकतिसहितानि चतुवि्ात्तित्तत््वानि 
गणयित्वा पुरुष तेभ्यो जडतत्वेभ्यो भिन्नं पञ्चविशक तत्त्व निरिचन्वन्तीति 
वसिष्ठक रारुजनकसवादे प्रोक्तमस्ति तथा हि- 

साख्यदरंनमेतावत्‌ परिसख्यानुदर्शनम्‌ । 

सख्या प्रकुवंते चैव प्रकृति च प्रचक्षते ।॥ ४२ ॥ 

तत्त्वानि च चतुविशत्‌ परिसस्याय सत्तवत । 

सास्या सह्‌ प्रकृत्या तु निस्तत्व पञ्चविरकम्‌ ॥ 

एषा तत्तवचतुविरात्‌ सर्वकितिषु वर्तते । 

यां ज्ञात्वा नासिशोचन्ति त्राह्यणास्तत्तवदरिन. 1! ३०२।२९ 

पञ्चविरातितमो विष्णु निस्तत्त्वस्ततत्वसज्ितं । 

तत्तसश्रयणादेन तत्त्वमाहु मनीषिण ॥ ३०२।३८ 

सास्ये यथा--सतत्वरजस्तमसा साम्यावस्था प्रकृतिः, प्रकृतेमंहान्‌, 

महतोऽहङार', अह ङ्ध रात्‌ पञ्चतन्मात्राण्येकादशेन्रियाणि च, तन्मातरेभ्यः 
स्थखभूतानि, पुरुष इति पञ्चविरातिगंणः स्वीकृत., तथेव महाभा रतेऽपि- 
शान्तिपवंणिदशाधिकविरततमेऽध्याये तत््वोतपत्तिक्रमो वणित. ! परं तत्र 
नवविधः सगः स्वीकृतोऽस्ति ( १) प्राधानिक. ( २ ) बुद्धयात्मकः (३ ) 
आहृद्कारिकः (४) मानसः (५) मौलिकः (६) बहुचिन्तात्मकः 
( ७ ) एेन्द्रियक. (८ ) आजंवक. (९ ) आजंवकसगंशच । तथा हि- 

अन्यक्ताच्च महानात्मा समुत्पयति पाथिव। 

प्रथमं सग॑मित्येतदाहुः प्राधानिक्‌ वुधा ॥ १६ 

महतस्चाप्यद्कार उत्पद्यति नराधिप] 

द्वितीयं सग॑मित्याहुरेतद्‌ बुद्धचात्मक स्मृतम्‌ ॥ १७ 


चष्ठः परिच्छद ३७१ 


अहदुकागाच्च सम्मनं मनोभूतगषाटमकम्‌ । 
नृतीयः सर्ग इन्ेप अआडक्रारिक उच्यने । १८ 
मनस्नु सम्दमृना महाभूता नराधिव। 
चतृग रूगभिन्येन्‌ मानम विद्धि मे मनम्‌ | १९ 
अवज्ञिषटठास्तत्रैव २०-२४ पयेपु द्रष्टव्या । 
साच्ये यथाऽच्तनापि प्रकरनि जंगज्जनयत्ति सहुरत्ति च, नयेव महाभा- 
रतस्य गालन्तिपर्वंणि मोक्षघर्मपवणि चनुदंडेत्यधिकत्रिलततमेऽध्यायेऽपि- 
अचेनना चेव सत्ता प्रक्रतिल्चापि पाथिव 
तेनाधिष्ठ्तिं चैव सृजते महरत्यपि।\ ३१५१२ 
परक्तिवादिनो विद्ासः प्रकत्तिमव्यक्त कथयन्ति} तत्तो द्वितीये 
महत्तत्वमृत्पद्यते, ततनस्तुती यमह्‌ डा रततत्व ततत ॒मूमाः परञ्चत्तन्मात्र 
उत्पद्यन्त । एना अष्टौ प्रक्तय सन्ति { णताभ्योःषटभ्य प्रकृतिभ्यः षोडदा 
तत्त्वानि उन्पदयन्ते, यानि विकारा इत्यमिधीयन्ते } यथा पखनानेच्ियाणि, 
पञ्च कर्मेन्द्रियाणि, एकं मन , नथा पञ्चस्थुन्छपञ्चभृनानिच | एषु 
भआकाचलादय. पञ्च, पञ्च ज्ञानेन्द्रियाणि च विलेपा इति प्रोच्यन्ते } एवं 
साव्यास्त्रीयविधिविधानवेत्तार साख्यमार्गानूरक्ता मनीपिण पस्पा 
एतानि [तत्वानि वणंयन्ति - 


अन्यक्तमाहु. प्रकृति परा प्रकृतिवादिनः। 
नस्मान्महुन्‌ समुत्पन्न द्वितीय राजसत्तम ॥ 
अहेड कारस्तु महत स्नृतीयमिति न. श्रुतम्‌ । 
पञ्चभतन्यहुडकारादाह साख्यात्मद्निनः \ 
एना प्रक्रतयश्चाष्टौ विकाराद्चापि पोडय) 
पञ्च चव विशेषा वं तथा पञ्चेन्द्रियाणि च॥। 
एतावदेव तत्तवीना साख्यमाहु संनीपिणः। 
सास्ये विधिविधानज्ञा नित्य साख्यपथे रता `+ 
। ३०६।२७-२० | 


साख्ये यथा जन्नादिव्यवस्थात्त. पुरुषबहुत्वं स्वीक्रियते, तथैव 
महाभारतस्य शान्तिपवणि मोक्षधरमप्रकरणे पृरुपबहुत्वभतिपादनमुपल- 
भ्यते । तथा हि- 


३७२ पुराणपर्याोचने 


बहव. पुरुपा राजन्‌ ! साख्ययोगविचारिणाम्‌। 
नैवमिच्छन्ति पुरुषमेक कुरकुरखोदह्‌ ॥ 
अब्यकवतकत्वमित्याहूर्नानात्व पुरुषस्तथा । 
सर्वभूतदयावन्त केवर ज्ञानमास्थिता. ।। ३१५।११ । 


सास्ये यथा प्रकृतिपुरुषसयोगात्‌ सगं उत्पद्यत इति स्वी।क्रयते, तथेव 
महाभारतेऽपि जान्तिपर्वंणि पञ्चाधिकत्रिशतततमेऽध्याये प्रकृतिपुरूषयोः 
सम्बन्ध , स्त्रीपुरुपदाम्पत्यसम्बन्ध इव प्रोक्तोऽस्ति यथा पुरूष विना स्त 
गर्भं घारयितु समर्था न भव्ति तथेव स्त्रिय विना पुरुषोऽपि किमपि क्षरीरं 
निर्माति न लक्रोत्ि । अत उभयो पारस्परिकेण सम्बन्धेन परस्पर गुणाश्च- 
यणात्‌ कस्यचित्‌ कायस्य निर्माण भवतत । प्राय सर्वान योनिषु एपेव 
स्थित्तिरस्ति । यदा स्त्री तुमत्ती भवतति त्तदा रत्यथं परुषेण तस्याः 
सम्बन्धे सति उभयो गुणमिध्रणेन शरी येत्पत्ति जयते त्थाहि- 


क्षराक्षरयोरेप हयोः सम्बन्ध इष्यते । 
स्त्री-सो वपि भगवन्‌ सम्बन्ध स्तद्रदुच्यते ॥\ 
ऋते तु पुरुष नेह स्त्री गभं धारयत्युत । 
ऋते स्त्रियन पुरुष्मे रूप निवंतयेत्तथा ॥ 
अन्योन्यस्याभिसबन्धादन्योऽन्यगुणसश्रयात्‌ । 
रूप निवतंयत्येतदेव सर्वाघं योनिषु ॥ 
रत्यर्थममि्षबन्धाद्‌ भओन्यगुणसश्रयात्‌ । 
ऋतौ निवर्त्यते रूप तदरक्ष्यामि निदशनम्‌ ॥ ३०५।१-४। 


शान्तिपवंणि मोक्षधमं षट्‌व्रिशदधिकद्िशत्ततमेऽध्याये एकोनतिशच्च्‌- 
लोक्रादारभ्येकचत्वारिशच्छलोकपयंन्त साख्ययोगयोर्वेलक्षण्यस्य विवेचनं 
कृतमस्ति, भीष्मपर्वणि च पञ्चविशत्यध्यायादारभ्य द्विचत्वारिशद्रध्याय- 
पयन्तं श्रीमद्भगवद्गीताया साख्यसिद्धान्तवणंनं विस्तरत. कृतम्‌ । 


सस्ये यथा त्रिविध दु ख हेयम्‌, तदत्यन्तनिवृत्तिर्हानम्‌, प्रकतिपुरुष- 
सयोगद्वारा चाविवेको हेयहैतु', विवेक्रख्यातिष्तु हानोपायः, त्रिविदं खा- 
तयन्तनिवृत्तिः परषार्थो वर्णित.; तद्रदव्रापि शोकाक्रान्तस्यार्जुनस्य 
मोहमपाकर्ु प्रवृत्तो भगवान्‌ श्रीकृष्णोऽपि गीताया प्रोक्तवान्‌- 


षष्ठ. परिच्छेद ३.७३ 


अनोच्यानन्दगोचस्तर प्रलावादाञ्च मापये | 
गतामूनगनामुव्च नःनुगोचन्ति परण्डिना. ॥२।११ 


अपि च सांख्ये यथाऽप्त्मनो नित्यत्व विभुत्वं निगंणत्व च प्रद्ितम्‌, 
तथेवात्रापि- 


न त्वेवाहं जातु नामं न त्व नेमे जनाधिपा । 
न चैव न भविष्यामः सर्वं वयमतः परम्‌ 1। २।१२ 


साख्ये यथा पुस कृटस्थत्वेन मच्वरजस्तमस्विगुणात्मिकायाः प्रकुनेरेव 
जगदाकारेण परिणामिन्व जगन मुंखदु खमोहात्मकत्वेन चानुमतानि 
प्रकृत्यादिततत््वानि पृरुपादतिरिच्यन्ने, तथेव गीत्तायामपि पुरूपस्य प्रतिपा- 
दनम्‌  महाभारतरय शान्तिपर्वेण्यपि-- 


कूटस्थो-क्षर अव्यक्तोनिरपो व्यापकः प्रमु । 
प्रकृते परतो निन्यमिन्द्रियेरप्यगोचर्‌ ।। १८२।११ 


दान्तिपवंणि सोक्षधमं च हयसीत्यधिकननतमेऽध्याये त्रयोदगदलोकन 
एकोनविरतिरखोकपयन्तं साख्यरीत्यैव सृष्टप्रकरारो वर्णितः | 


एवप्रकारेण पुराणेतिहासयोः साख्यदलंनस्य॒त्स्सिद्धान्तस्य च यत्र 
तत्र सप्रपञ्च दिग्दशंन विद्यते | 


त्रिगुणात्मकेऽस्मिन्‌ सत्तार आाध्यात्मिकाधिभौतिकाधिदैविकदु खदु.खि- 
नाना मानवानां जादवतज्ञान्तयें भगवान्‌ कपिलस्नच्न्ञानाधिकारिणे 
स्वप्रयजिप्याय आनुरये परमपुर्पाथंसाघक्राना प्रकृतिपुरूपविवेकप्रयोज- 
काना पञ्चविशत्तितत्त्वानामुपदेक् कृतवान्‌ । स च पञ्वरिखाचार्याय 
तानि तत्वान्यादिदेल । तेन च पष्टिनन्तरनामक महाग्रन्य निर्माय साख्य- 
दशंनस्य महान्‌ विस्तार कन । पर कालविपयंयवादद्यत्वे स ग्न्य 
नोपलभ्यते । ईस्वरकृष्णेन तु पञ्चजिखाचायंस्य पष्टितन्वस्य सार गृहीत्वा 
तच्छिष्येभ्यर्च तुद्रहुस्य विज्ञाय पञ्चविशतितत्त्वजिज्ञासुना मुमुक्नणा कृते 
तरिविधदु वनिवतंक तच्वज्ञान साख्यशास्वरूपेणावतारित साख्यक्रारिक- 
याम्‌ । तदुक्त तेनैव स्वयम्‌ साख्यकारिकाया अन्ते- 


एतत्‌ पवित्रमग्रयं मुनिरासुरयेभनुक्रम्पया प्रददौ । 
सुरि रपि पञ्चशिलाय तेन च वहुधा कृत तन्वम्‌॥। 


३७४ पुराणपर्यालोचने 


शिष्यपरम्परयाऽभगतमीश्वरकृष्णेन चैतदार्यामि, 1 
सक्षिप्तमायंमतिना सम्यग्विज्ञाय सिद्धान्तम्‌ ।। 


यद्यपीच्वरकष्णः साख्यकारिकायामात्मान कपिलदिष्यपरम्पराया 
गणितवान्‌, दिन्तु महाभारते कंपिङेव्वरङृष्णयोमंध्ये गार््योचूकप्रभुती- 
नामपि नाम निदिष्ट वतते | 


प्रथत उपनिपत्घु च साख्यददनस्य यत्स्वरूपमुपरुभ्यते, तत्‌ सेदवर- 
मेवं साख्य प्रतीयते, यत्तो हि तत्र प्रकृतिपुरुषाभ्या परमपि ब्रह्मण सत्ता 
स्वीकृताऽस्ति । एवमितिहासे पुराणेपु च सवत्र सेरवरस्यैव साख्यस्य 
निरूपणं विद्ते । महाभारते श्रीमद्धागवतादिपुरणेप्वति प्रकृतिपुरुष- 
योर्परि ईघ्वरस्य सत्ता स्वीक्रियते | त्तथा हि- 
प्रधानपुरूपो चापि प्रवि.यात्मेच्छया हरि । 
ध्लोभयामास् सप्राप्ते सर्गकाठे व्ययान्ययौ ॥ 
यथा सन्निधिमात्रेण गन्ध क्षोमाय कत्पते ! 
मनसौ नोपकरतृत्वात्‌ तथासौ प्रमेदत्रर ॥ 
( वि° पुर १।२।२९.,३० } 


अय भाव प्रल्यकाले-परम्पत्मा आत्मनि । तुप्णी स्थित्तौ स्वाशमृतौ 
परिणम्य परिणामिनौ उपादानक्तो निमित्नभूतौ प्रकृतिपुरुपौ स्वकालशक्त्या 
उदुदधच्छारक्त्या सयोज्य वृष्युन्मुखौ चक्राः । सन्निधिमात्रेण गन्धो मनसः 
कषोमाय जायते, नपुपकतुत्वान्नापि तदमुकूलक्रियाकारित्वादित्यथं । 


भरमानाया तु शवंया प्रधानपुरुषावुभौ । 
भ्रविदय क्षोभयामास मायायोभान्महेश्वर ॥ 
ततः पुनरशेषाणा मूताना प्रभवाप्ययात्‌ । 
अन्यक्तादमवत्‌ सृष्टिसाज्ञया परमेष्टिनः ॥ 
( शिवपुराणे वायवीयसहितायाम्‌ ।१०।२२,२३ ) 


इत्यादिना यद्यपि पुराणेतिहासयौ परमेष्ठिन आज्ञया प्रधानात्‌ सृष्टि 
प्रतिपादिता, किन्तु ब्रह्मसूत्रनििष्टं साल्यकारिकाया च व्गित्तं साख्यं 
निरीर्वरमेवास्ति । एतन्नये सृष्टिकायं नेदबरश्य काप्यावदयकताऽस्ति । 
यथा मानवक्ञौरे स्वभावतो रोमान्युत्प्न्ते, तथेव प्रकृतेः समस्तं 


षष्ठ परिच्छेदः २७५ 


जगञ्जायते } यनो हि साख्यानृसारं प्रधाना प्रक्रनिरेव समस्तं प्रपञ्चं 
निर्माति । तस्ये कस्यापि प्रेरणाया नास्त्यादघ्यकना ! 


वस्तुतो महामुने कपिन्ादारभ्य वाषंगण्यपरंन्त सांख्यदश्ंनस्य सर्व 
आचार्या ईह्वरवादिन एवायन्‌, किन्त निरीदवग्स्य भाष्यस्य परम्परा 
ईव्वरङ्प्णकतसांख्यक्रारकान एवोपनभ्यते | 


क्रियस्न आलोचक्रा कथयन्ति यद्‌।दवरकरुप्णा ववृबन्धु ्भृत्तीना 
ब्रौद्धविद्पा निरीक्वरवादेन प्रमःवितो भूत्वा प्राचीन सेव्वरं साख्यमभिनव- 
रूपेण प्ररिवत्यं निरीच्वरदादाय प्रश्रय दत्तवान्‌ | अत एव तन साद्य 
कारिकाया प्रकृतिपुरूपाव न्तम्‌ तत्वे मता तततवाना विवेचन कृतम्‌, नतु 
तयोरपि परमेत्व रपत्ता स्वकृता | 

परमेतिहासिक पौराणिक चसेव्वरं साख्य प्रकृतिपुरुपया सयोगाथं- 
मीदवरस्पावन्यकततामनुभवति } तन्ते पुष्क रपलाशवन्नर्छपस्य निर हस्य 
पुरुषस्याचेतनायादच प्रकते स्वय सयोगो न भवितुमहंति । अतस्तयोम्परि 
ईरवरनत्तास्वीकार आवच्यकर , यत्परेरणया तयौ सयोगो जयत । 

यस्य गुणं साकं सस्पर्को भवति स गुगवानुच्यत, यद्च गुणसंस्ग- 
रहित स निगुण" कथ्यते | प्रकृति. स्वभावाद्‌ गणवती ज्ञानरहिता चास्ति 
न त््या कस्यचिद्रस्तुतो ज्ञान विद्यते, तद्विपरीत पुरुपस्तु स्वभावत्त एव 
ज्ञानी तिगंणदवास्ति ।! स सतत जानाति यन्मत्त. पर क्रिमप्युत्कूष्ट तत्तवं 
नास्ति | अतः पुराणादौ प्रकृतिस्चेतनाभिमता किन्त, पुरुषो नित्यत्वाद- 
क्षरत्वादविनारित्वात्‌ सवन्ञत्वाच्च चेतनः स्वोक्रियते- 


अव्यक्तस्तु न जानीते पुरुपो ज्ञ स्वभावत्तः । 

न मत्त परमोऽस्तीति नित्यमेवाभिमन्यते ।1३१५।४ 

अनेन कारणेनेतदन्यक्त स्यादचेतनम्‌ । 

नित्यत्वादक्नरस्वाञ्चाश्चयत्वान्न तदल्यथा २ १५४५ 
यथाऽयस्कान्तस्य समुखे जडेऽपि लौहे गतिरुखद्यते, तथैवेश्वरसन्ति- 


धानमात्रेणवाचेतनायां प्रकतौ चेतन्यमपजायते। तेन सचेतनेव सा 
जगतः सष्टौ प्रवतते। 


२३७६ पुराणपर्यारोचने 


उपसहार : 


महाभारतानुसारं साख्येन समान किञ्चिद्‌ ज्ञान नास्ति, योगेन सदश 
किमपि वल नास्ति, यत्तौहि उभयोरेकमेवास्ति रक्ष्यम्‌, तौ द्वावपि साख्य- 
योगौ मृत्युनिवारकौ स्तः- 


नास्ति साख्यसमं ज्ञान नास्ति योग समं वलम्‌ । 


तावुभावेकचर्यो हि तावुमावनिधनौ स्मृतो ॥ 
(म.भा. शा.प. ३१६।२ } 


योगिनो हि यत्तव साक्षात्कुवन्ति तदेव तत्वं साख्यज्ञानिनोऽपि प्राप्तु 
वन्ति । अतय` साख्ययोगौ फलदष्टया एक मनुते स एवास्ति बृद्धिमान्‌- 


यदेव योगा पश्यन्ति साख्यैस्तदनृगभ्यते । 
एकं साख्या च योगं च य परयति स बुद्धिमान्‌ 1 १०५१९ 


योगिनो हि योगसाधनया यत्तत्त्व साक्नातकुवन्ति तदेव परमात्मतत्त्वं 
सांख्यैरपि हद्यते । अतो यः सास्य योग च एक पश्यत्ति स एवास्टि 
तत्तन्ञानी-- 
यदेव योगा परयन्ति तत्‌ सस्यैरपि दुदयते । 
एकं सास्य च योग चय प्यति स तक््ववित्‌ | ३१६।४। 


एव साख्यदशंनस्य मृरूभूता सिद्धान्ता वेदे, उपनिषत्सु, महाभारते, 
पुराणेषु चोपलभ्पन्ते | सवेप्रथम साख्यदज्चन्स्य दशंनमुग्वेदस्य नाखदीय- 
सूक्ते भवति । उवेताश्वत रोपनिषदि तु साख्यतत्तवाना ज्ञानं सर्वा्कष्टं 
साधन स्वीकृतमस्ति । कठोपनिषदि साख्यस्य तत्तवाना तारतम्येनोल्लेखो 
वतंते। छान्दोग्योपनिषदि च साख्यदशंनानुसारमेव सत्वरजस्तमसा 
सुन्दरं वणंनं विद्यते । महाभा रतस्य शान्तिपवंणि जनकपञ्चशिखे सवादे, 
युधिष्ठिरमीष्मपितामह्‌प्रदनोत्तरे, वसिष्ठकरारजनकसंवादे याज्ञवस्यजनक- 
- सम्वादे च साख्यदर्नस्य प्रमुखाणा सिद्धान्तानां सयुक्तिकं निरूपणं 
विद्यते । श्रीम दागवत्तस्य तृत्तीयस्कन्ये कपिरुदेवहूतिप्रश्नोत्तरे एकादले 
स्कन्धे च श्रकृष्णोद्धवसतवादेऽपि सास्यतत्त्वाना सविस्तर विवेवन कत- 
मस्ति । एव तत्तत्पुराणेषु साख्यसिद्धान्ता यत्र तत्रोल्छेख उपरुभ्यरते, येन 
तस्य प्राचीनता, महृत्तापयोगित्ता, उपादेयता च प्रतोयते | 


सप्तष परिच्छेदः 
व्रतोत्सवविमहाः 


समस्ते संसारे त्रतान्युत्सवाः पर्वाणि च कर्मिव्चिन्नियत्तससये एव 
भवन्ति । अतस्तत्तटेगीयव्रतोत्सवादीना ज्ञानाय तत्र त्त्र प्रचकिता्नां 
कालविभागानां ज्ञानमत्यावशयकमस्ति ! एतन्तियमानुमार यावद्‌ भारतीय 
काल्विभागस्य सम्यग्‌ ज्ञान न मवेत्‌ तावद्‌ भारतोयव्रनोत्मवादीनां 
विज्ञानरहस्यं न स्पफुटी भवितुमहंति । 


भारतीयत्रतोत्सवादिपु सवत्सर-जयन-ऋतु-मास-पक्ष-तिथि-वार-नक्ष- 
घात्मक", अष्टप्रफारक कारू उपयुज्यते। एकस्मिन्‌ सवत्सरे षण्णाम्‌ 
ऋतुना परिवर्तो मवत्ति । 


तथा चोक्तं क्नीरस्वामिना अमरकोषव्याख्यायाम्‌--““सवंतुंपरिवर्तस्तु 
स्मृतः सवत्सरो बुधै ' ( कालवगंः २०) इति । निरुक्ते यास्काचायंस्तु - 
“संवत्सर. वसन्तेऽस्मिन्‌ भूतानि ( ४।४।२७ ) सर्वेषामुतु गभेकवारं परिवततने 
यावान्‌ समयो व्यत्येति तावान्‌ कारः सवत्मसे ज्ञेय” इत्युक्तवान्‌ । 


यद्यपि सवत्सरः सावन-सौर-चान्द्र-नाक्षत्र-बाहुंस्पत्यमेदेन पञ्चधा 
भवति । तथापि भारतीयत्रतोत्सवेप चान्द्रपवत्मरस्यैव प्राय उपयोगो 
भवति । वद्ध-नेपाख-पञ्चावप्रान्तेपु सौर वपं मधिकं व्यवद्ियते ! सवत्सरः 
सूयंस्य परिभ्रमणेन सम्बद्धोऽस्ति । अतो भगवान्‌ सूयं" संवत्सरात्मकस्य 
कालस्य अधिदेवताऽस्ति। यदि सूर्यो नोदियात्‌ तदा सवत्मरो न सम्भवतु, 
नापि कालनज्ञान जायेत्त ¡ अत एवोक्तम्‌ ऋग्वेदे-- 


सप युञ्जन्ति रथमेकचक्रमेको अद्वो वहति सप्तनामा 1 
त्रिनाभि चक्रमजरमनवं यत्रेमा विश्वा भुवनाधितस्थु ॥ { २।३।१४1 ) 


सृथंस्य गततिरयनं कथ्यते } एकस्मिन्‌ सवत्सरेऽयनद्रयं भवति, दक्षिणा- 
यममुत्तरायणञ्च । सूर्य॑स्य ककसक्रान्तितो धनसंक्रा न्तपयंन्तं दक्षिणायनं 
भवति, तत्र श्रावण-माद्रपद-आदविन-कातिक-मागरीपं-पौषाख्याः षण्मासा 
व्यत्तियन्ति । मकरसंक्रान्तितो मिथुनसक्रान्ति* यावद्‌ उत्तरायणमुच्यते, 


३७८ पुराणपर्यारोचने 


अचर माघ-फास्गुन-चैत्र-वेराख-ज्येष्ठापाढाख्या षण्मासा भवन्ति । उत्तरा- 
थणे दिनानि वृहुन्ति भवन्ति । अ गोञ्तप्रकासाधिक्य जायते । दक्षिणायने 
च रात्रिवंदंतेऽहुस्वापचीयते ! तत्र रवत्रेमंहतीत्वाद्‌ अन्वकाराधिक्यं 
भवति | प्रकाशो देवस्वरूपोऽन्धक्रारद्वाधुररूपो मन्यते। अत एवोत्तरायणं 
देवाना दिन दक्षिणाथनञ्च रात्रिरभिमत्ताऽस्ति | प्रकाशप्राधान्येन देवानां 
दिनत्वादुत्तरायण बुभकृत्येपु प्रशस्तत्तर मन्यते । हिन्दूना समस्तानि जुभ- 
क्रत्यानि उत्तरायणे एव प्रदस्तानि भवन्ति | 


चैत्रे मासि जगद्‌ श्रह्या ससजं प्रथमेऽहनि । 
रुक्छप्षे समग्र तु तदा सूर्योदये सति ॥ १।२५ ॥ 


इति ब्रह्यपु राणवचनानुसार तब्रह्मदेवद्वेतरमासस्य शुक्लपक्षे प्रतिपदि 
तिथौ मुर्योदयसमये दुदयमानस्यास्य प्रपञ्चस्य सुष्टि समारजञ्धवानु । अत 
इयं तिथिवंत्सरा रम्भस्य प्रथम दिन मन्यते । 


यदपि वत्मरारम्भदिवसविषयेऽनेकानिं मतानि प्रचरन्ति । केचन 
मागंशीषंमासमेव वत्सरारम्भं मन्यन्ते । अत एव अग्रे हायनमस्येति 
व्युत्पत्या मागंशीषंस्याग्रहायणमप्येक नास प्रचितमस्ति। केचिच्च 
शरहतौ वर्ता वा वत्सरारम्भ स्वीकूवेन्ति । अत्त एव तेषा मते संवत्सरस्य 
शरद्‌ वषं वा नामान्तरमुपलभ्यते । तथापि पूर्वोक्तपुराणवचनप्रामाण्यात्‌ 
चेत्रमास एवाधिक्रता यवर्षारम्भोऽभिमत- शास्त्रविदा समाजे । 


अपिच, चैत्र्र्पारम्भो वेज्ञानिकोऽप्यस्ति | यतो हि चेच-वेशाखौ 
वसन्ततुरुच्यते । वसन्तर्व नवीनपत्रपुष्पादिद्रारा प्रकृतेनंवश्द्धारसामग्री- 
समुपस्थापक सुरमितसुमनसमूहुसुशोमितमधुरतामयमधुमासप्रवतंकदचा- 
रचन्द्रिकाचमलछृतिकारक ऋतुराजोऽस्ति । वसन्ते हि वुक्षरतादयो जीण 
शोर्णानि पर्णानि विमुच्य नवीनैरडः कु खुष्पफलोग्दमे रानन्दयन्ति समस्तं 
ससारम्‌ । अतो वसन्ते एव वर्षारम्भ समुचितः प्रतिभाति । 


फाल्गुनरुक्लप्‌णमाया होलिका दाह कृत्वा चेत्रकृष्णप्रतिपदि होलिका- 
महोत्सवः क्रियते । शीते व्यतीते वसन्तकास्योपस्थितौ चन्दनेन सह 
जास्रमञ्जरीप्राशनेन मानवो वषेपयंन्त सुखी भवति । यथा वेशाखेऽक्य- 
तृत्तीयायां सत्ययुगस्या रम्भात्‌ तहिनस्याधिकं महत्त्वमस्ति, तथैव चान्द्र 
मासानुसारं वसन्ते वषरिम्भस्याधिको महिमा विद्यते । यथा मनुष्याः 


सप्तम परिच्छेद. २७९ 


स्वजन्मतिथीनामुत्सव कुवन्ति, तथेव नवीनव्पत्मिकरम्य काल्य प्रारम्भे 
होलिकोत्सव कुवन्ति, येनाभ्रिम वपे महदानन्दस्य कारण स्यात्‌ । अत्रोत्मवे 
शुभक्रामनया सवं. समानरूपेण सहर्षं मिचित्वा सवत्र प्रेमव्यवह्ारस्य प्रका 
प्रचङ्ताऽस्ति ] अस्मादेव ममयाद्‌ ऋतुराजस्य वमन्तस्यारम्भो जायतेः्तो 
होलिकरोत्सवो महत्वपूर्णं पर्वास्ति । विधिपृवक होक फोत्पवस्य सम्गादमेन 
वपंपयन्तमामुरवाधाया निगक्ररण मवनि। पुराणेषु चछिचित्तमस्ति 
यदस्मिन्नेव दिने भक्तराज प्रवाद वह्वौ भस्ममातकर्तु तस्य पितुम्ता 
होलिका महान्‌ प्रयत्न कुन आनीत्‌, जिन्त कतुंमकतु मन्यधाक्नु सर्वथा 
समथंस्य अधटितघटनापटीयमो मगवनो वष्मो कृपरा तस्य फिपन्यनषट 
न जातम्‌, प्रत्युत सा दुष्टरः राक्षमी स्वयमेव भस्मसादमृ्‌ | 


भविप्योत्तरपुराणे एका आस्थ्रायिका उपरचभ्यते | तदनुमार दण्डा- 
नाम्न्या राक्षस्या दमनाथ महुत्मवोध्य समारब्धं । कुत्रचिद्‌ टार्कित्य- 
वोऽय कामदमनमल्को मरोत्पवा मन्यने । अस्मिन्तेनं दिने जगत्सहर्ता 
भगवान्‌ सदारिव स्वक्रायलटलाटस्यतुनायनेत्रान्निगंतेन क्रावागिनना 
जगद्विजयिन मदन भस्पायातु कृतकान्‌ । अतो महात्पवस्यास्य' 
महत्वमधिकमस्ति । अपरि च, अस्मिन्नेवं दिने विष्णो पूर्णावतारस्य 
भगवत श्रीट्कचन््रस्य राधया सह्‌ दोकोत्सवो मृच्युक्ोकर प्रार्य", यो हि 
गोलोके नित्य प्रच्छति | एमि कारणक्ननापैरेकस्य वषंस्यान्तेऽग्रिमस्य च 
वषस्य प्रारम्भे परमानन्दजनकोऽ्य महोत्छवो महता समुल्छासेन मन्यत्‌ 
भारनवषं सवं मनूष्येः। 

वेदकालत एव ॒भारतीयसमाजो ब्राह्मण क्षत्रिय-वैश्य-दूद्रमेदेन चतुषु 
भागेपु विमक्तोऽस्ति ¦ ये चत्वारो वर्णा कथ्यन्ते। एषु चनुपुं वर्णेषु 
ब्राहमणानां प्रधान पवं द्विजातोना सुख्यक्र्मणा वेदाध्ययनेन सहु सम्बद्धं 
श्रावणीकर्मास्ति, रक्षावन्यनञ्च समस्तस्य समाजस्य श्ुमारायण सवद्धं 
प्रवर्तंते । विजयदरामी क्षत्रीयाणा मुख्य पवं विद्यते, यतौ हि तत्र 
हस्त्रादीना प्रामुख्यमस्ति । दोपावली वेदयाना मान्य पवं विद्यते, यतो 
हि तत्र लक्ष्मीपूजन वेभवप्रदगंनञ्च मुख्यमस्ति } होलिकरामहोत्सवद्च 
दद्राणा प्रधान पवं विद्यते, यतोऽत्र गालोग्रदानपुवेकं मनोविनोदस्य 
पारस्परिकामोदप्रमोदयो सम्पकंस्यं च प्रामुख्यसस्ति | एव विभागे सत्यपि 
सर्वेषु पर्नसु समेषा भारतीयाना जनानां निदवप्रथं समानः समादरी 
हृदयते । एव चतुर्णा वणाना तत्ततुपवैभि' विश्चषतम्वन्धस्य विद्यमानत्वेऽपि 


३८० पुराणपर्यालिचनं 


यस्य कस्याप्येकस्प वणंस्य कार्य स्षमस्तस्य समाजस्य कायंमस्ति | अतं 
एव सवै वर्णा. सर्वेषा ब्रतोत्सवादीना सहषं समान मान कुर्वन्ति, 
यथासम्भवं स्वदाक्त्या तदनुतिष्ठन्ति सम्यश्व्यहुरन्ति च । 


सर्गादौ भगवता प्रजापतिना यक्नसहिता' प्रजा सृष्ट्वा प्रोक्त यदनेन 
यज्ञेन यूयमुत्तरोत्त रामभिवृद्धि कभध्वम्‌ । एष यज्ञाख्यो घर्मो नवनवानां 
वस्तुनामुत्मादनद्वारा युष्माकमभिमतानि पूरयिष्यत्ि-- 


सहयज्ञा प्रजा सृष्टा पुरोवाच प्रजापति । 
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ ॥ ( गीता ३।१० 


“यज्ञेन यज्ञमयजन्त देवा. इति यजुवंदमन्तरानुसारं मानवानां 
कल्याणां प्रथम देवैरेव यज्ञ समारब्व । अत्तो यज्ञो मानवाना मुख्यो 
धसः प्रतिपादितोऽस्ति | शास्त्रेषु दानस्याव्यतिरायमहुत्वमङ्धुतिमस्ति । 
वृहृदारण्यकोपनिषदयेकमतिसुन्दरमुपाख्यानमुपलमभ्यते । 


एकदा देवा मनुष्या अपुराङ्च प्रजापते समीपमुपस्थाय उपदेलार्थं 
प्राथना चक्रु | ततस्तेन प्रत्येक द० द० द० इत्युक्त्वा ते पुष्टा अवगत 
भवद्धि ? तदनु तैरक्तम्‌-ॐ अवगतमस्माभि , भवता अस्पान्‌ प्रति 
क्रमश दाम्थथ, दत्त, दयध्वमित्युक्तस्‌ | तदेव दैवौ वागपि तमेवाथंमनु- 
जगाद । तदेतदेवेषा देवी वागनुवदति स्तनयिष्णुः द० द० द० इति 
दाम्यथ, दत्त, दयध्वमिति, तदेतत्‌ त्रय रिक्षेरन्‌ दम दान दयामिति।५।१। 
अस्मिन्‌ उपास्याने देवसहसेभ्य उक्कृ्पुरुषेभ्य इन्द्रियजयस्य, अधुरेम्बः 
क्रूरताप्रधानहिसकपुरषेभ्भो दयाया , साधारणपुरुवेग्यो दानस्य चोपदेशो 
दत्तोऽस्ति | अत. श्रुत्यनुपार सवेयंथाशक्ति दानमवकश्य प्रदेयम्‌ । 


कमंयोगे यावत्तपसोऽस्ति महत्व न तावदस्त्यन्यस्य कस्यापि। 
उपनिषत्सु स्थाने स्थाने तपतो महत्व प्रदशितमस्ति । श्रीमधागवते 
लिखितमस्ति यत्‌ सर्गादौ लोकपित्तामहो भगवान्‌ ब्रह्मा सृष्टुयर्थ स्वमनसि 
चिन्तयन्‌ त प. इत्यक्षरद्य श्रुतवान्‌, यदकिञ्चनाना परम धनमुच्यते-- 


स चिन्तयन्‌ ह चक्षरमेकदाभ्भस्युपाश्णोद्‌ द्विगंदित बचो विभु । 
स्पशंषु यत्षोडशमे कविशं निष्किञ्चनाना नुप ! यदधन विदुः ।॥ २।९।६ ॥ 


सप्तम परिच्छेदः ३८१ 


तदनुमारं विधाना दुल्वरं तपरचचार । परिणामे प्रसन्नो भृत्वा 
भगवान्‌ जावि्भुय प्रोवाच-- नप साक्षाद्‌ मम हृदयमिति | अहञ्च 
तपस आत्मास्मि । अह तपसेवेद जगत्‌ सृजामि पालयामि सहरामि च- 
तपो म हृदय माक्षादात्माह तपसोऽनघ 1 
जामि तयसेवेद भ्रमामि नपस्ना पुन" ॥ 
विमि तपसा पूर्वं वीर्यं मे दृश्वर नप ॥ 
तपो हि प्राचीनस्य भारनस्यामून्यो तिधिरासीत्‌ । ऋपयस्न्‌ नपोधना 
एवोच्यन्ते स्म, न केवेटमपय एव॒ राजानोव्पि स्वजीवने तपन- प्राधान्य 
स्वीक्त्य वाद्धक्ये विपयभ्यो मनो निस्य पुत्रे रनज्यभार्‌ सम्य 
कायवलेलमगणःयत्वा तपस्न्नृमर्ण्य प्रविद्न्ति स्म| अन एवं 
भगत्‌ सच्‌ राप्‌ तप्करस्यदूगस्धतच कापरस्प तष माध्यत्तमृक्ततात्‌- 
यदूदुप्कर्‌ यददूराप यदुदुग पच्चदुम्नरम्‌ | 
लन्मर्वे त्तयमा रुष्य तपो हि दुरनिक्रम ॥ 
आयंनातेजोटन धमंदयमस्ति } धमंस्य यन्ञदानततपापि जीण प्रघाना- 
त्यद्दधा{नि आचत्यककनंच्यस्वेन शस्त्रेषु निदि्टाति मन्ति पपा न्याग्‌ 
कृटापि नोचित } यत पताति त्रीनि मनीपिमामपि पावनानि मन्ति। 
अत एवोवत्‌ गीनाया भगवना श्रीकृप्णेननानजुनं प्रति- 
यज्ञो दान तप कमं न त्याज्य कार्थमेव तन्‌ । 
यन्नो दान तपञ्चैव पावनानि मनीपिणाम्‌ ॥ १८।५ ॥ 
हिन्दु जातेर्व्रतोन्सवेष्वेपा चयाणामेव समावेगो हर्यते । अतो नियमि- 
तरूपेण व्रतोत्सवानछानस्य व्यवस्था हिन्दुसमाजे प्रवत्तते । समाजविज्ञाना- 
नसार धमंमयजीवन्यापनस्याज्ञा पुराणदिषु शास्त्रेष॒प्रदत्ताऽस्ति। 
चरित्रसंगठना्थे ब्रतोत्सवो महानस्नि हितकारी । ब्रतेपूपवासस्य प्राचान्याद्‌ 
ब्रतं तपोधमंस्य मुख्यमद्धमस्ति । ब्रतोत्सवस्थ तपोधर्ममूरकत्वेऽपि तत्र 
दाचधमयज्नघधमेयोरपि समावेशो विद्यते । तत्रत्यानामादङंचरिकरणामन्‌- 
शोखनेन मनस समुन्नतौ चरित्रस्षगठ्ने च महत्‌ साहाय्यमवाप्यते । ब्रतोत्व- 
वानामनष्ठानेन ञायुप आयोग्यस्यं देदद्वयस्व च लाभो भवति| 
श्रद्धापवक भारतीयव्रतौत्वेष्वनषटितेप्वन्नवस्त्राददानस्य, तियमसयमाप- 
वासादिषूपस्य तपस , भगवस्प्री तिस्म्पादनदेवी जगत्सवरधनादिरूपस्प यज्ञस्य 
च समावशाद्‌ भक्त्या तत्पालनमत्यावदश्यकमस्ति। 
तस्मात्‌ समस्तस्य जगतोऽत्यन्तमुपकारित्वाद्‌ व्रतानि उत्सवार्च 
अनिवायंत्तया सर्गेपा मनृष्ठानीयतामहन्तीति निश्चप्रचम्‌ ॥ 


३८२ पुराणपयोलोचने 


पुराणक्रमसंख्यादानादिमाहात्म्थम्‌ 

ब्रह्मणाऽभिष्ूत पूर्वं यावनुमात्रं मरीचये | 
लक्षाद्धादधन्तु तद्‌ ब्राह्यं छिखित्वा सम्प्रदापयेन्‌ ॥ १॥ 
वेशाख्या पौणंमास्याञ्च स्वर्णर्थी जल्घेनुमत्‌ । 

पाद्म दइ्वादगसाहुस्र अ्येष्ठे दद्याच्च धेनुमत्‌ | २॥ 
वराहकल्पवृत्तान्तमधिक्रव्य पराशर । 
त्रयोविऽतिसाहुसं वेष्णवं प्राह चपयेत्‌ ।॥२३॥ 
जलर्धेनुमदाषाढया विष्णोः पदमवाप्नुयात्‌ | 
चतुदंशसह्लाणि वायवीय ह्रिग्रियम्‌ ॥ ४॥ 
दवेतकल्पप्रसद्धेन धर्मान्‌ वायुरिह्‌ब्रवीन्‌ | 
तय्किखित्वा त्द्‌ विप्रे श्रावण्या गृडधेनुमत्‌ ॥ ५॥ 
यत्राधिकृत्य गायत्री कीयते धमंविस्तर । 
वृत्रासुरवधोपेत तद्‌ भागवतमुच्यते।॥ ६॥ 
सारस्वतस्य कल्पस्य प्रोष्ठपद्यान्तु तद ददेत्‌ | 
अष्टादश सहृाणि हमसिहसमन्वित्तम्‌ । ७ ॥ 
यत्राह नारदो धर्मास्‌ वृहुकल्पाध्रितानिह्‌ | 
पर्चविकसहलाणि नारदीय तद्च्यते ॥ ८ ॥ 
सधेनुञ्चारिवने दद्यात्‌ सिद्धिमात्यन्तिकी रमेत्‌ । 
यत्राधिकृत्य शत्रुणा घर्माघमविचारणा ॥ ९॥ 
कात्तिक्या नवसाहस्र माकंण्डेयमथापयेत्‌ । 
अग्निना यद्‌ वरिष्ठाय प्रोक्तञ्चाग्नेयमेव तत्‌ ॥ १०॥। 
लिखित्वा पुस्तकं द्यान्‌ मागंलीर्ष्या स॒ सवंद । 
दादरव सहस्राणि सवंविद्यावबोधनस्‌ ॥ ११॥ 
चतुदशसहस्राणि भविष्य सूय्य॑सम्भवम्‌ | 
भवस्तु मनवे प्राह दद्यात्‌ पौष्या गुडादिमन्‌ ॥ १२॥ 
सार्वाणना नारदाय ब्रह्मवेवत्तंमीरितम्‌। 
रथान्तरस्य वृत्तान्तमष्टादरापटुसकम्‌ ॥ १३ ॥ 
माध्यां दाद्‌ वराहस्य चरित ब्रह्यलोकभाक्‌ | 
यत्रागिनिखि द्ध मध्यस्थो धर्मान्‌ प्राह महेद्वर. ।। १४ ॥ 


नवतितमोऽध्यायः 


ाटिकायै नमस्तुभ्यमिति यो भाषतं स्वयम्‌ ) 

नस्य हस्त स्थिता युक्तिखिवगस्तु वथानुगः।। २८ ॥ 
इति वः कथितं पुख्यं पुराणं कालिकाहयम्‌ । 
मन्त्रयन्त्रमयं* शुद्धं ज्ञानदं कामदं परम्‌ ॥२९॥ 
इति गुह्यतमं रोके वदेषु च तथा द्विजाः 
दवगन्ध्वं मिद्धायेः स्पहणीयमिदं सखदा॥३:॥ 
अधीतं च श्रुतं मत्तो वसिषछठन महात्मना । 

इदं पुराणमसतं काटिकाह्वययुत्मम्‌ ॥ ३१ 
तेन गुप्रमिदं सवं कामन्ने मुराल्ये। 
तमिदानीं समाख्यातं व्यक्तीक्रत्य महषयः ॥ ३२}! 
युष्माभिरपि नो देयं गोप्यं लोकेषु सवदा । 
छठाय शनचित्ताय नाभ्तिक्ायालितात्मने ॥ 3३ । 
भतश्रद्धाविरहानय न दातत्यं कदटाचन। 

इद्‌ सदन पटद्‌ यम्तु पुराणं काटिकाहयम्‌ ॥ ३४ | 
स क्रामानखिलयच प्राप्य शेपेऽसृनमवाप्ुयान्‌ । 
मन्दिरे चिखितं यस्य पुराणमिदसुत्तमम्‌॥ ३५ ॥ 
सदा तिष्ठति नो तस्य वित्नः संजायते द्विजाः, 
योऽधीतेऽहन्यदन्येतद्‌ गुद्यं॒नन्त्रमिदः परम्‌ । ३६ ॥ 
अधीताः सकटा बदस्तेनेह दिजसत्तमाः ! 


तस्मान्नेवाधिकोऽन्योऽस्ति छरतकृत्यो विचक्षणः 1 ३५॥ 


स सुखी बल्खर्वाल्छोके दीघायुरपि जायते ॥ ३८ ॥ 
्यो खोकमीश्नं सततं विभर्वि 
यः पाख्यत्यन्तकरस्तथान्ते । 
इद्‌ समस्तं श्रममध्रमं वा 
मदीयरूपं च नमोऽस्तु तस्मे ॥ ३९ ॥' 
प्रधानपुरुषो यस्य प्रपञ्चो योगिना हृदि । 
यः पुराणाधिपो विष्णुः प्रसीदतु स वः चिवः* ॥ ४० ॥ 








५, एतद्‌ वेदमयं । 
९. यो रोक दक्ष. सततं विमतिं । यः पाद्पद्मान्तकरस्तथते ॥ 
७. स्थितः । 


६६७ 


4 काङिकापुराणम्‌ 
यो हेतुरुप्रः पुरुषः पुराणः 
सनातनः सार्व त ईंरवरः परः । 
पुराणचरद्‌ बेदपुराणवेदः 
प्रस्तौमि तन्नौमि पुराणशेषे ॥ ४९ ॥ 
इति सकख्जगद्‌ बिभति यासां 
मधुरिपुमोहकरी “र्मास्वहूपा । 
रमयति च हरं रिवास्वरूपा 
वितरतु वो विभवं शुभानि माया ॥ ४२॥ 


इति श्रीकाङ्िकापुराणे नवतितमोऽध्यायः ।॥ ९० ॥ 


इति श्रीकाछिकापुराणं समाघ्रम्‌ । 


( दिव्य ०७४ ।